स्टाय्रियादेशे, वयं यद्यपि नैव विशालजनाः, किन्तु कस्यचित् दुर्गस्य वा श्लोसस्य वा निवासिनः। तस्मिन् देशे लघुः आयः महतीं गतिं गच्छति। अष्टौ नव वा शतानि वार्षिकानि अद्भुतानि कुर्वन्ति। धनिकेषु जनेषु अस्माकं आयः अल्पः एव स्यात्। मम पिता आङ्ग्लः, अहं च आङ्ग्लनामधारिणी, यद्यपि अहं इङ्ग्लैण्डं नैव दृष्टवती। किन्तु अत्र, अस्मिन् एकान्ते प्राचीने च स्थाने, यत्र सर्वं अत्यन्तं सुलभं, अहं नैव पश्यामि यत् अधिकं धनं अस्माकं सुखाय वा विलासाय वा किमपि महत्त्वपूर्णं योजयेत्।
मम पिता आस्ट्रियासेवायां आसीत्, ततः पेन्शनं स्वपैतृकधनं च प्राप्य अस्यां सामन्तिकनिवासं क्रीतवान्, यः अल्पभूमौ स्थितः, सुलभमूल्येन।
न किमपि अधिकं चित्रवत् एकान्तं वा। सः वने अल्पोन्नते स्थितः। मार्गः, अतीव प्राचीनः संकीर्णश्च, तस्य आकर्षणसेतोः सम्मुखं गच्छति, यः मम काले नैव उत्थापितः, तस्य परिखा च, यत्र पर्चमत्स्याः सन्ति, बहवः हंसाः च नौकाविहारं कुर्वन्ति, तस्य पृष्ठे च श्वेताः कुमुदिनीसेनाः तरन्ति।
एतत् सर्वं अतिक्रम्य श्लोसः तस्य बहुवातायनसहितं मुखं दर्शयति; तस्य गोपुराः, तस्य गोथिकप्रार्थनागृहं च।
वनं तस्य द्वारस्य सम्मुखं अनियमितं अतीव चित्रवत् च विवृतं भवति, दक्षिणे च एकः तीव्रः गोथिकसेतुः मार्गं नदीं अतिक्रम्य वहति, या गहनच्छायायां वने वक्रं गच्छति। अहं उक्तवती यत् इदं अतीव एकान्तं स्थानम्। न्यायं कुरु यदि अहं सत्यं वदामि। सभाद्वारात् मार्गं प्रति दृष्ट्वा, वनं यस्मिन् अस्माकं दुर्गः स्थितः, दक्षिणे पञ्चदश मैलान्, वामे च द्वादश मैलान् विस्तृतम्। निकटतमं निवासितं ग्रामं वामे सप्त आङ्ग्लमैलान् दूरे अस्ति। निकटतमं ऐतिहासिकसम्बन्धयुक्तं श्लोसः पुरातनजनरलस्य स्पील्स्डोर्फस्य अस्ति, यः दक्षिणे सुमारे विंशतिमैलान् दूरे अस्ति।
अहं उक्तवती "निकटतमं निवासितं ग्रामम्," यतः त्रिमैलान् पश्चिमे, अर्थात् जनरलस्य स्पील्स्डोर्फस्य श्लोसस्य दिशि, एकः भग्नः ग्रामः अस्ति, यस्य मनोहरं लघुप्रार्थनागृहं, अधुना छादनरहितम्, यस्य गलियारे कर्ण्स्टाइनकुलस्य गर्वितानां क्षयप्राप्तानां समाधीनां मलिनानि अवशेषाः सन्ति, ये कदाचित् समानरूपेण निर्जनं शातो अधिकारिणः आसन्, यः वने घने स्थितः, नगरस्य मौनभग्नावशेषान् अवलोकयति।
अस्य प्रभावशालिनः विषादपूर्णस्य स्थानस्य परित्यागस्य कारणं प्रति एकः आख्यायिका अस्ति, यां अहं अन्यस्मिन् काले वर्णयिष्यामि।
अहं अधुना वक्तव्यं यत् अस्माकं दुर्गस्य निवासिनः ये जनाः सन्ति तेषां संख्या अतीव लघुः। अहं सेवकान् वा तान् आश्रितान् न गणयामि ये श्लोसस्य संलग्नभवनेषु कक्षान् आक्रामन्ति। शृणु, आश्चर्यं च कुरु! मम पिता, यः पृथिव्यां सर्वाधिकं दयालुः, किन्तु वृद्धः भवति; अहं च मम कथायाः काले केवलं एकोनविंशतिवर्षीया। ततः अष्टौ वर्षाणि अतीतानि।
अहं च मम पिता श्लोसे परिवारः आसीत्। मम माता, स्टाय्रियादेशीया महिला, मम शैशवे एव मृता, किन्तु मम एका सुशीलाः शिक्षिका आसीत्, या मम शैशवात् एव मया सह आसीत्। अहं तस्याः स्थूलस्य स्निग्धस्य च मुखस्य स्मृतौ परिचितं चित्रं न स्मरामि यदा सा न आसीत्।
इयं मादाम पेरोडोन् आसीत्, बर्ननगरीया, यस्याः स्नेहः सुशीलता च अधुना मम मातुः हानिं अंशतः पूरयति, यां अहं नैव स्मरामि, यतः अहं तां अतीव शीघ्रं हृतवती। सा अस्माकं लघुभोजनसमारोहे तृतीया आसीत्। चतुर्थी आसीत्, मादमोसेल डे लाफोंटेन्, यां त्वं, अहं मन्ये, "समापनशिक्षिका" इति कथयसि। सा फ्रान्सीसीभाषां जर्मनभाषां च वदति स्म, मादाम पेरोडोन् फ्रान्सीसीभाषां खण्डितां आङ्ग्लभाषां च, यस्यां मम पिता अहं च आङ्ग्लभाषां योजयावः, यत् अंशतः अस्मासु नष्टभाषा न भवेत् इति, अंशतः देशभक्तिमूलककारणैः, वयं प्रतिदिनं वदावः। परिणामः बाबेलः आसीत्, यस्मिन् अज्ञाताः जनाः हसन्ति स्म, यं च अहं अस्मिन् वृत्तान्ते पुनः निर्मातुं प्रयत्नं न करिष्यामि। तथा च द्वे तिस्रः वा युवतीमित्राणि आसन्, मम वयसः समीपे, याः कदाचित् दीर्घायुषः अल्पायुषः वा अतिथयः आसन्; एतेषां अतिथ्यानां अहं कदाचित् प्रत्यागच्छम्।
एते अस्माकं नियमिताः सामाजिकसंसाधनाः आसन्; किन्तु निश्चयेन पञ्चषट् योजनानां दूरस्थात् "पडोसी" जनात् आकस्मिकाः अतिथयः आगच्छन्ति स्म। मम जीवनं, तथापि, अतीव एकान्तं आसीत्, अहं त्वां विश्वासं ददामि।
मम शिक्षिकाः मयि एतावत् नियन्त्रणं अकुर्वन् यावत् त्वं अनुमानं कुर्याः यत् एतादृशाः विवेकिनः जनाः एकस्य अतीव लालितायाः बालिकायाः विषये कुर्युः, यस्याः एकमात्रः पिता तस्याः प्रायः सर्वत्र स्वेच्छां अनुमन्यते स्म।
मम अस्तित्वे प्रथमं घटनं, यत् मम मनसि भयंकरं प्रभावं उत्पादितवती, यत् वस्तुतः नैव मार्जितम्, मम जीवनस्य अतीव प्राचीनानां घटनानां एका आसीत् यां अहं स्मरितुं शक्नोमि। केचन जनाः एतत् अतीव लघु इति मन्यन्ते यत् अत्र लिखितुं न योग्यम्। त्वं तु पश्चात् द्रक्ष्यसि यत् किमर्थं अहं एतत् उल्लिखामि। शिशुकक्षः, यथा उच्यते, यद्यपि अहं तं स्वयं प्राप्नोमि, दुर्गस्य उपरितले एकः विशालः कक्षः आसीत्, तीव्रेण दारुच्छादनेन। अहं षड्वर्षीया न भवेयं, यदा एकदा रात्रौ अहं प्रबुद्धा, शयनात् कक्षं परितः दृष्ट्वा, शिशुसेविकां न दृष्टवती। न मम धात्री आसीत्; अहं च स्वयं एकाकिनी इति मन्यते स्म। अहं न भीता आसम्, यतः अहं तेषां सुखिनां बालानां एका आसम् ये यत्नपूर्वकं भूतकथाः, परीकथाः, सर्वाणि च तादृशानि ज्ञानानि अज्ञातानि कृतानि, यानि अस्मान् शिरः आच्छादयितुं प्रेरयन्ति यदा द्वारं अकस्मात् खटखटति, वा नश्यन्त्याः दीपस्य चञ्चलप्रभा शयनस्तम्भस्य छायां भित्तौ नृत्यन्तीं करोति, अस्माकं मुखस्य समीपे। अहं कुपिता अपमानिता च आसम् स्वयं उपेक्षिता इति मन्यमाना, अहं रुदितुं प्रारभे; यदा मम आश्चर्याय, अहं एकं गम्भीरं किन्तु अतीव सुन्दरं मुखं शयनस्य पार्श्वात् मां पश्यन्तं दृष्टवती। सा एका युवती आसीत् या आसीत्, तस्याः हस्तौ आच्छादनस्य अधः। अहं तां एकप्रकारेण प्रसन्नाश्चर्येण दृष्टवती, रुदितुं च विरमितवती। सा मां स्वहस्ताभ्यां स्नेहं कृतवती, शयने मया सह शयितवती, मां स्वसमीपं आकृष्य, स्मितं कृतवती; अहं तत्क्षणम् आनन्देन शान्ता भूत्वा, पुनः निद्रां गता। अहं द्वयोः सूच्योः वेदनया प्रबुद्धा, ये मम वक्षःस्थले अत्यन्तं गभीरं प्रविष्टौ, अहं च उच्चैः रुरोद। सा युवती मां दृष्ट्वा पृष्ठतः गता, ततः भूमौ सर्पितवती, मया च मन्यते स्म यत् सा शयनस्य अधः आत्मानं गोपयति स्म।
अहं अधुना प्रथमवारं भीता, अहं च सर्वशक्त्या चीत्कारं कृतवती। धात्री, शिशुसेविका, गृहपालिका च सर्वे धावन्तः आगतवन्तः, मम कथां श्रुत्वा, ते तां लघुत्वेन मन्यन्ते स्म, मां शान्तयन्तः च। किन्तु, बालिका यथा आसम्, अहं ज्ञातुं शक्नोमि यत् तेषां मुखानि अप्रत्याशितचिन्तायाः पाण्डुरेण आसन्, अहं च तान् शयनस्य अधः, कक्षस्य च परितः दृष्टवती, मेजानां अधः झांकितवती, अलमारीः च उद्घाटितवती; गृहपालिका च धात्रीं उक्तवती: "तस्याः शयनस्य खातस्य समीपे हस्तं न्यस्य; कोऽपि तत्र शयितवान्, यथा त्वं न शयितवती; स्थानं अधुना उष्णम्।"
अहं स्मरामि शिशुसेविकां मां स्नेहं कुर्वन्तीं, त्रयः च मम वक्षःस्थलं परीक्षमाणाः, यत्र अहं तेभ्यः उक्तवती यत् मया वेदना अनुभूता, ते च उक्तवन्तः यत् तादृशस्य कस्यचित् घटनायाः कोऽपि चिह्नं न दृश्यते।
गृहपालिका च अन्ये द्वौ सेवकौ ये शिशुकक्षस्य अधिकारे आसन्, सर्वरात्रं जागरिताः आसन्; ततः प्रभृति एकः सेवकः शिशुकक्षे जागरितः आसीत् यावत् अहं चतुर्दशवर्षीया न अभवम्।
अहं अतीव स्नायुप्रधाना दीर्घकालं तदनन्तरम् आसम्। एकः वैद्यः आहूतः, सः पाण्डुरः वृद्धश्च आसीत्। कथं स्मरामि तस्य दीर्घं शनैश्चरसदृशं मुखं, यत् अल्पं मसूरिकाभिः छिद्रितम् आसीत्, तस्य काष्ठवर्णं केशपटं च। किञ्चित्कालं प्रतिद्वितीयदिनं सः आगच्छति स्म, मां औषधं ददाति स्म, यत् अहं निश्चयेन द्वेष्टि स्म।
अस्य दर्शनस्य अनन्तरं प्रातः अहं भयावस्थायां आसम्, एकाकिनी भवितुं न शक्नोमि स्म, दिवसः यद्यपि आसीत्, क्षणं अपि।
अहं स्मरामि मम पिता आगच्छन्तं, शयनस्य समीपे स्थितं, प्रसन्नतया वदन्तं, धात्रीं च बहून् प्रश्नान् पृच्छन्तं, एकस्य उत्तरस्य प्रति अतीव हसन्तं; मां च स्कन्धे स्पृशन्तं, मां च चुम्बन्तं, मां च उक्तवन्तं यत् न भेतव्यम्, यत् इदं स्वप्नः एव आसीत्, मां च न हन्तुं शक्नोति।
किन्तु अहं न शान्ता अभवम्, यतः अहं ज्ञातवती यत् विचित्रायाः स्त्रियाः दर्शनं न स्वप्नः आसीत्; अहं च अतीव भीता आसम्।
अहं अल्पं शान्ता अभवम् शिशुसेविकायाः आश्वासनेन यत् सा एव आगतवती, मां दृष्टवती, शयने मया सह शयितवती, अहं च अर्धस्वप्ने आसम् यत् तस्याः मुखं न ज्ञातवती। किन्तु इदं, यद्यपि धात्र्या समर्थितम्, मां पूर्णतया सन्तुष्टं न अकरोत्।
अहं स्मरामि, तस्य दिनस्य गते, एकं वृद्धं पुरुषं, कृष्णे कासके, कक्षे धात्र्या गृहपालिकया च सह आगच्छन्तं, तेभ्यः अल्पं वदन्तं, मां च अतीव स्नेहेन वदन्तं; तस्य मुखं अतीव मधुरं कोमलं च आसीत्, सः च उक्तवान् यत् ते प्रार्थनां करिष्यन्ति, मम हस्तौ संयोज्य, मां च उक्तवान् यत् तेषां प्रार्थनाकाले मृदुतया वदेयं, "हे प्रभो, अस्माकं सर्वाः शुभाः प्रार्थनाः शृणु, यीशोः निमित्तम्।" अहं मन्ये यत् एते एव शब्दाः आसन्, यतः अहं तान् स्वयं बहुवारं पुनरावर्तयम्, मम धात्री च वर्षाणि यावत् मां प्रार्थनासु तान् वदितुं प्रेरयति स्म।
अहं स्मरामि तस्य श्वेतकेशस्य वृद्धस्य पुरुषस्य चिन्तनपूर्णं मधुरं मुखं, तस्य कृष्णे कासके, यदा सः अस्मिन् कठोरे उच्चे भूरे कक्षे स्थितः आसीत्, यत्र त्रिशतवर्षप्राचीनस्य फर्निचरस्य भारी सामग्री आसीत्, अल्पं प्रकाशं च लघुजालकेन छायामये वातावरणे प्रविशति। सः नम्रः अभवत्, तस्य सह तिस्रः महिलाः, सः च उच्चैः एकेन उत्साहपूर्णेन कम्पितेन स्वरेण प्रार्थनां कृतवान्, यत् मम प्रति दीर्घकालं प्रतीतम्। मम जीवनस्य पूर्ववृत्तं सर्वं विस्मृतवती, तदनन्तरं किञ्चित्कालं अपि सर्वं अस्पष्टम्, किन्तु याः दृश्याः अहं अधुना वर्णितवती ताः अंधकारेण परिवृत्ताः फान्टास्मागोरियायाः एकाकिनां चित्राणां इव स्पष्टाः सन्ति।