“‘तर्हि अस्माकं मादाम ला कॉम्टेस्से ह्रास्यते, किन्तु अहं केवलं किञ्चित्कालाय आशां करोमि,’ इति अहं नम्रं प्रणामं कृत्वा उक्तवान्।
“‘तत् केवलं भवितुं शक्यते, अथवा किञ्चित् सप्ताहान् भवितुं शक्यते। अतीव दुर्भाग्यं यत् सः इदानीं मां प्रति उक्तवान् यथा सः उक्तवान्। किं त्वं मां जानासि?’
“अहं तां प्रति आश्वासितवान् यत् अहं न जानामि।
“‘त्वं मां ज्ञास्यसि,’ इति सा उक्तवती, ‘किन्तु अद्य न। वयं ज्येष्ठाः सुहृदयः च स्मः यथा, सम्भवतः, त्वं अनुमानं करोषि। अहं अद्यापि स्वयं प्रकटीकर्तुं न शक्नोमि। अहं त्रयः सप्ताहेषु तव सुन्दरं श्लोस् प्रति गमिष्यामि, यस्य विषये अहं अन्वेषणं कुर्वती अस्मि। अहं तदा त्वां प्रति एकं द्वौ वा घण्टौ दर्शनं करिष्यामि, मैत्रीं च पुनः स्थापयिष्यामि यां अहं सहस्र सुखदाः स्मृतयः विना न चिन्तयामि। इदानीं एकं समाचारं मां प्रति वज्रपात इव आगतम्। अहं अद्यैव प्रस्थातव्यः अस्मि, चक्रवत् मार्गेण प्रायः शतं मीलानि यात्रां करिष्यामि, यथा शक्यं शीघ्रतया। मम क्लेशाः वर्धन्ते। अहं केवलं नाम्नः विषये अभ्यासितं बाध्यतापूर्णं गोपनं कृत्वा त्वां प्रति अतीव विचित्रं निवेदनं कर्तुं निवारितः अस्मि। मम दुर्बलं बालिका स्वस्य शक्तिं पूर्णतया न प्राप्तवती। तस्याः अश्वः तया सह पतितः, एकस्मिन् मृगयायां यां सा द्रष्टुं प्रस्थितवती, तस्याः स्नायवः अद्यापि आघातात् न उत्थिताः, अस्माकं वैद्यः उक्तवान् यत् सा कदापि स्वयं प्रयत्नं न कर्तव्या इति आगामिकाले। वयं अत्र आगतवन्तः, परिणामतः अतीव सुगमैः पदैः—प्रायः षट् लीगाः प्रतिदिनम्। अहं अद्य रात्रौ दिवसे च यात्रां करिष्यामि, जीवनमरणस्य प्रयोजने—एकं प्रयोजनं यस्य गम्भीरं महत्त्वपूर्णं स्वरूपं अहं त्वां प्रति व्याख्यातुं शक्ष्यामि यदा वयं मिलिष्यामः, यथा अहं आशां करोमि, किञ्चित् सप्ताहेषु, कस्यापि गोपनस्य आवश्यकतां विना।’
“सा स्वस्य प्रार्थनां कर्तुं प्रारब्धवती, च सा एतादृशं निवेदनं करोति यत् एतादृशं निवेदनं कर्तुं प्रति अनुग्रहं प्रदातुं इव आसीत्, न तु अनुग्रहं याचितुं।
इदं केवलं शैल्याम् आसीत्, च, यथा प्रतीयते, अतीव अचेतनतया। येषु पदेषु इदं व्यक्तं कृतं तेषु किमपि न्यूनतरं न आसीत्। इदं केवलं आसीत् यत् अहं तस्याः पुत्र्याः दायित्वं स्वीकर्तुं सहमतः भवेयम् इति।
“इदं, सर्वं विचार्य, एकं विचित्रं, न वक्तव्यं, एकं साहसिकं निवेदनम् आसीत्। सा किञ्चित् प्रकारेण मां निरस्त्रं कृतवती, यत् सर्वं यत् तस्याः विरुद्धं उक्तुं शक्यते तत् उक्त्वा स्वीकृत्य, च स्वयं पूर्णतया मम शौर्ये न्यस्तवती। तस्मिन् एव क्षणे, एकेन दैवेन यत् सर्वं यत् घटितं तत् पूर्वनिर्धारितं इव प्रतीयते, मम दुर्बलं बालिका मम पार्श्वे आगतवती, च, मन्दं स्वरे, मां प्रति अनुरोधं कृतवती यत् अहं तस्याः नूतनं मित्रं मिलार्कां आमन्त्रयेयम् इति। सा एवं तां परीक्षितवती, च चिन्तितवती, यदि तस्याः माता तां अनुमन्येत, तर्हि सा अतीव रोचेत इति।
“अन्यस्मिन् काले अहं तां प्रति उक्तवान् अस्मि यत् सा किञ्चित् कालं प्रतीक्षेतु, यावत्, न्यूनातिन्यूनं, वयं जानीमः ये ते इति। किन्तु मम पासं चिन्तयितुं क्षणः न आसीत्। द्वे महिले मां सह सम्मिलितवत्यौ, च अहं स्वीकरोमि यत् युवत्याः परिष्कृतं सुन्दरं मुखं, यस्य विषये किमपि अतीव आकर्षकं आसीत्, यथा उच्चजन्मनः शोभा च उत्साहः, मां निश्चितवन्तः; च, अतीव पराजितः, अहं समर्पितवान्, च अतीव सुगमतया, युवत्याः दायित्वं स्वीकृतवान्, यां तस्याः माता मिलार्का इति उक्तवती।
“कॉम्टेस्से तस्याः पुत्रीं प्रति इङ्गितं कृतवती, या गम्भीरं ध्यानं दत्त्वा श्रुतवती यदा सा तां प्रति सामान्यतया उक्तवती, कथं सा अकस्मात् च आदेशात् आहूता आसीत्, च यत् व्यवस्था सा तस्याः विषये मम दायित्वे कृतवती, यत् अहं तस्याः प्रारम्भिकेषु अतीव मूल्यवानेषु मित्रेषु एकः अस्मि इति।
“अहं, निश्चयेन, तादृशाः भाषणानि कृतवान् यानि प्रकरणं प्रति आवश्यकानि आसन्, च स्वयं, चिन्तने, एकस्मिन् स्थितौ आसम् यां अहं अर्धं न इच्छामि।
“कृष्णवस्त्रधारी पुरुषः पुनः आगतवान्, च अतीव औपचारिकतया महिलां कक्षात् नीतवान्।
“अस्य पुरुषस्य आचरणं एतादृशं आसीत् यत् मां प्रति दृढं विश्वासं जनितवान् यत् कॉम्टेस्से एका महिला अतीव महत्त्वपूर्णा आसीत् यत् तस्याः नम्रं पदवी केवलं मां प्रति अनुमानं कर्तुं नेतुं शक्यते इति।
“तस्याः अन्तिमं आदेशः मम प्रति आसीत् यत् तस्याः विषये अधिकं ज्ञातुं प्रयत्नः न कर्तव्यः यत् अहं पूर्वं अनुमानं कृतवान् अस्मि, यावत् सा पुनः आगच्छति। अस्माकं विशिष्टः आतिथेयः, यस्य अतिथिः सा आसीत्, तस्याः कारणानि जानाति स्म।
“‘किन्तु अत्र,’ इति सा उक्तवती, ‘न अहं न मम पुत्री एकदिनात् अधिकं सुरक्षिततया स्थातुं शक्नुमः। अहं मम मुखावरणं अविवेकपूर्वकं क्षणाय अपसारितवती, प्रायः एकं घण्टां पूर्वम्, च, अतिविलम्बेन, अहं चिन्तितवती यत् त्वं मां दृष्टवान् असि। अतः अहं एकं अवसरं अन्वेष्टुं निश्चितवती यत् त्वां प्रति किञ्चित् वक्तुं शक्नोमि। यदि अहं अन्वेषितवती यत् त्वं मां दृष्टवान् असि, तर्हि अहं तव उच्चं मानसिकतां प्रति न्यस्तवती अस्मि यत् मम गोपनं किञ्चित् सप्ताहान् रक्षितुं शक्नोमि। यथा अस्ति, अहं सन्तुष्टा अस्मि यत् त्वं मां न दृष्टवान् असि; किन्तु यदि त्वं अद्य संशयितः असि, अथवा, चिन्तने, संशयितः भवेत्, यत् अहं का अस्मि, अहं स्वयं, तथैव, पूर्णतया तव मानसिकतां प्रति न्यस्तवती अस्मि। मम पुत्री अपि तादृशं गोपनं पालयिष्यति, च अहं सुजानामि यत् त्वं, समये समये, तां स्मारयिष्यसि, यत् सा अविचारेण तत् प्रकटीकर्तुं न शक्नोति।’
“सा तस्याः पुत्रीं प्रति किञ्चित् शब्दान् उक्तवती, तां शीघ्रं द्विवारं चुम्बितवती, च पलायितवती, कृष्णवस्त्रधारी पीतवर्णस्य पुरुषेण सह, च जने समूहे अन्तर्धानं गतवती।
“‘अग्रिमे कक्षे,’ इति मिलार्का उक्तवती, ‘एकं गवाक्षं अस्ति यत् सभागृहस्य द्वारं प्रति दृश्यते। अहं मम मातुः अन्तिमं द्रष्टुं इच्छामि, च मम हस्तं तस्याः प्रति चुम्बितुं इच्छामि।’
“वयं, निश्चयेन, अनुमतवन्तः, च तां गवाक्षं प्रति अनुगतवन्तः। वयं बहिः दृष्टवन्तः, च एकं सुन्दरं प्राचीनं यानं दृष्टवन्तः, च एकं दूतानां च पादचारिणां समूहं दृष्टवन्तः। वयं पीतवर्णस्य कृष्णवस्त्रधारी पुरुषस्य सूक्ष्मं आकृतिं दृष्टवन्तः, यथा सः एकं स्थूलं मखमलस्य आच्छादनं धृतवान्, च तत् तस्याः स्कन्धेषु स्थापितवान् च शिरोवेष्टनं तस्याः शिरसि न्यस्तवान्। सा तं प्रति शिरःकम्पनं कृतवती, च तस्य हस्तं स्वस्य हस्तेन स्पृष्टवती। सः नम्रं बहुवारं नमस्कृतवान् यदा द्वारं संवृतं, च यानं चलितुं प्रारब्धवत्।
“‘सा गतवती,’ इति मिलार्का उक्तवती, एकं निःश्वासं कृत्वा।
“‘सा गतवती,’ इति अहं स्वयं प्रति पुनरुक्तवान्, प्रथमवारम्—येषु शीघ्रेषु क्षणेषु ये मम अनुमतिं अनन्तरं व्यतीताः आसन्—मम कृत्यस्य मूर्खतायाः विषये चिन्तयन्।
“‘सा ऊर्ध्वं न दृष्टवती,’ इति युवती उक्तवती, दुःखेन।
“‘कॉम्टेस्से स्वस्य मुखावरणं अपसारितवती, सम्भवतः, च स्वस्य मुखं दर्शयितुं न इच्छति स्म,’ इति अहं उक्तवान्; ‘च सा ज्ञातुं न शक्नोति यत् त्वं गवाक्षे आसीः।’
“सा निःश्वासं कृतवती, च मम मुखं प्रति दृष्टवती। सा अतीव सुन्दरी आसीत् यत् अहं द्रवितवान्। अहं दुःखितः आसम् यत् अहं क्षणाय मम आतिथ्यस्य पश्चात्तापं कृतवान् अस्मि, च अहं निश्चितवान् यत् अहं तस्याः प्रति मम स्वागतस्य अव्यक्तस्य असभ्यतायाः प्रतिकारं करिष्यामि।
“युवती, स्वस्य मुखावरणं पुनः स्थापयित्वा, मम पालितां प्रति सम्मिलितवती यत् अहं भूमिं प्रति पुनः गच्छेयम् इति, यत्र संगीतं शीघ्रं पुनः आरब्धुं आसीत्। वयं तथा कृतवन्तः, च प्रासादस्य गवाक्षानां अधः स्थितां तलं प्रति उपरि अधः च चलितवन्तः।
मिलार्का अस्माकं सह अतीव घनिष्ठा अभवत्, च अस्मान् प्रति उत्साहपूर्णाः वर्णनाः च कथाः उक्तवती याः वयं तले दृष्टवन्तः। अहं तां प्रति प्रतिक्षणं अधिकं अधिकं च रोचितवान्। तस्याः गपशपः दुर्भावनापूर्णं न भवन्ती, मम प्रति अतीव मनोरञ्जकं आसीत्, यः अहं दीर्घकालं महाजनात् दूरः आसम्। अहं चिन्तितवान् यत् सा अस्माकं कदाचित् एकाकिनः सायंकालान् प्रति किं जीवनं दास्यति इति।
“इदं नृत्यं न समाप्तं यावत् प्रातः सूर्यः प्रायः क्षितिजं प्राप्तवान्। ग्राण्ड् ड्यूकः तावत् नृत्यितुं इच्छति स्म, अतः निष्ठावन्तः जनाः गन्तुं न शक्नुवन्ति स्म, अथवा शयनस्य विषये चिन्तितुं न शक्नुवन्ति स्म।
“वयं एकं जनाकीर्णं सभागृहं प्रति प्राप्तवन्तः, यदा मम पालिता मां प्रति पृष्टवती यत् मिलार्कायाः किं अभवत् इति। अहं चिन्तितवान् यत् सा तस्याः पार्श्वे आसीत्, च सा चिन्तितवती यत् सा मम पार्श्वे आसीत्। तथ्यं आसीत् यत् वयं तां हृतवन्तः।
“मम सर्वे प्रयत्नाः यत् तां अन्वेष्टुं ते व्यर्थाः आसन्। अहं भीतवान् यत् सा अस्माकं क्षणिकं विच्छेदस्य सम्मोहने अन्यान् जनान् स्वस्य नूतनान् मित्रान् इति भ्रमितवती, च, सम्भवतः, तान् अनुसृतवती च अस्माकं विस्तृतायां भूमौ हृतवती या अस्माकं प्रति उद्घाटिता आसीत्।
“अद्य, स्वस्य पूर्णशक्तौ, अहं एकं नूतनं मूर्खतां स्वीकृतवान् यत् अहं एकस्याः युवत्याः दायित्वं स्वीकृतवान् अस्मि यत् तस्याः नाम अपि न जानामि; च बद्धः अस्मि यत् वचनानि, येषां कारणानि अहं न जानामि, अहं अपि मम अन्वेषणानि निर्देशितुं न शक्नोमि यत् हृता युवती कॉम्टेस्सेस्याः पुत्री आसीत् या किञ्चित् घण्टाः पूर्वं प्रस्थितवती आसीत् इति।
“प्रभातः अभवत्। स्पष्टं दिवसः अभवत् यावत् अहं मम अन्वेषणं त्यक्तवान्। अग्रिमदिने प्रायः द्विवादनसमये यावत् वयं मम हृतायाः दायित्वस्य विषये किमपि श्रुतवन्तः।
“तस्मिन् समये एकः सेवकः मम भ्रातृजायायाः द्वारं प्रति टङ्कितवान्, यत् सः एकया युवत्या प्रति अतीव आग्रहपूर्वकं निवेदितः आसीत् यत् सः अन्वेष्टुं शक्नोति यत् कुत्र जनरल् बारोन् स्पील्स्डोर्फ् च तस्याः पुत्री युवती, यस्याः दायित्वे सा स्वस्य मात्रा त्यक्ता आसीत्, इति।
“किञ्चित् अशुद्धिं विना, न कोऽपि संशयः आसीत् यत् अस्माकं युवा मित्रं प्रकटितवती; च सा प्रकटितवती। हे देव, यदि वयं तां हृतवन्तः!
“सा मम दुर्बलं बालिकां प्रति एकां कथां उक्तवती यत् सा अस्मान् पुनः प्राप्तुं असफला अभवत् इति। अतीव विलम्बेन, इति सा उक्तवती, सा गृहपालिकायाः शयनकक्षं प्रति गतवती अस्माकं अन्वेषणे निराशायां, च तदा एकं गभीरं निद्रां प्राप्तवती या, दीर्घा सती अपि, नृत्यस्य श्रमानन्तरं तस्याः शक्तिं पुनः प्राप्तुं न शक्नोति स्म।
“तस्मिन् दिने मिलार्का अस्माकं सह गृहं प्रति आगतवती। अहं अतीव सुखितः आसम्, सर्वेषु विचारेषु, यत् अहं मम प्रियायाः बालिकायाः प्रति एतादृशं मनोहरं सहचरं प्राप्तवान् अस्मि।”