निम्नलिखित आख्यानस्य संलग्ने पत्रे डॉक्टर हेस्सेलियसः विस्तृतं टिप्पणीं लिखितवान्, यां सः स्वस्य निबन्धस्य सन्दर्भेण सह सम्बद्धं करोति, यः निबन्धः असामान्यविषयस्य प्रकाशनं करोति यं पाण्डुलिपिः प्रकाशयति।
अस्य गूढविषयस्य विषये सः तस्मिन् निबन्धे स्वस्य सामान्यज्ञानेन तीक्ष्णबुद्ध्या च व्यवहरति, आश्चर्यजनकसरलतया संक्षेपेण च। एतत् तस्य असाधारणपुरुषस्य संगृहीतपत्राणां शृङ्खलायाः एकं खण्डं भविष्यति।
यथा अहं एतत् प्रकरणं अस्मिन् खण्डे प्रकाशयामि, केवलं "सामान्यजनान्" आकर्षितुं, अहं बुद्धिमतीं महिलां, या एतत् वर्णयति, किमपि न अग्रे नेष्यामि; युक्तं चिन्तनं कृत्वा, अहं निश्चितवान्, अतः अहं विद्वान् डॉक्टरस्य तर्कस्य कोऽपि सारांशं प्रस्तुतुं वा तस्य विवरणस्य कोऽपि अंशं प्रस्तुतुं त्यक्तवान्, यं विषयं सः "सम्भवतः अस्माकं द्वैतसत्तायाः कस्याश्चित् गहनतमायाः रहस्यायाः तस्य मध्यवर्तिनां च समावेशं करोति" इति वर्णयति।
अहं एतत् पत्रं प्राप्य चिन्तितः आसम्, डॉक्टर हेस्सेलियसेन प्रारब्धां पत्रव्यवहारं पुनः आरभितुं, यः बहुवर्षेभ्यः पूर्वं तादृशेन चतुरेन सावधानेन च सूचकेन सह आसीत्। बहु खेदस्य विषये, तु अहं अवगतवान् यत् सा तस्मिन् अन्तराले मृता आसीत्।
सा, सम्भवतः, आख्याने किमपि अल्पं योजयितुं शक्नुयात्, यत् सा निम्नलिखितेषु पृष्ठेषु संप्रेषयति, यावत् अहं निर्णेतुं शक्नोमि, तादृशेन विवेकपूर्णविशेषतया।