अहं सर्वमिदं लिखामि यत् त्वं शान्तेन मनसा इति मन्यसे। परं तत् दूरम् अस्ति; अहं तस्य चिन्तनं विना आन्दोलनं न करोमि। तव प्रबलं इच्छां पुनः पुनः प्रकटितां विना, अहं कार्यं कर्तुं न शक्तवान् अस्मि यत् मम नाडीः मासान् यावत् शिथिलीकृतवान्, मम मोक्षस्य वर्षाणि अनन्तरम् अपि यत् अवर्णनीयं भयं पुनः आनीतवान्, यत् मम दिवसान् रात्रीः च भीषणान् कृतवान्, एकान्तं च असह्यं भयङ्करं कृतवान्।
अहं तस्य विचित्रस्य बारोन् वोर्डेन्बर्गस्य विषये एकं द्वे वा शब्दे उपसंहरामि, यस्य कौतूहलपूर्णं ज्ञानं वयं ऋणिनः स्मः यत् काउण्टेस् मिर्काल्लायाः समाधेः अन्वेषणं कृतवन्तः।
सः ग्राट्ज् नगरे निवासं कृतवान्, यत्र, अल्पं वृत्तिं जीवनं निर्वहन्, यत् तस्य परिवारस्य पूर्वं राजकीयानां सम्पत्तीनां अवशेषः आसीत्, उच्च स्टाय्रियायां, सः विस्मयजनकं प्रमाणितं वम्पायरिज्मस्य परम्परायाः सूक्ष्मं श्रमसाध्यं अन्वेषणं कृतवान्। सः तस्य विषये सर्वाणि महान्ति लघूनि च ग्रन्थानि अङ्गुल्यग्रे धृतवान्।
“मागिया पोस्थुमा,” “फ्लेगोन् डे मिराबिलिबस्,” “अगस्टिनस् डे कुरा प्रो मोर्तिबस्,” “फिलोसोफिके एत् क्रिस्तियाने कोगिटेशन्स् डे वम्पिरिस्,” जोहन् क्रिस्टोफर् हेरेन्बर्ग् इति; च सहस्राणि अन्यानि, येषु केवलं कतिपयानि स्मरामि यानि सः मम पित्रे प्रदत्तवान्। सः सर्वेषां न्यायिकानां प्रकरणानां विस्तृतं सारांशं कृतवान्, यस्मात् सः सिद्धान्तानां प्रणालीं निष्कर्षितवान् यत् प्रशासयति—कदाचित् सर्वदा, कदाचित् केवलं—वम्पायरस्य स्थितिम्। अहं उल्लेखं करोमि, यत् तस्य प्रकारस्य पुनरागतानां निर्जीवः पाण्डुता, केवलं नाटकीयं कल्पनम् अस्ति। ते समाधौ, मानवसमाजे च स्वयं प्रदर्शयन्ति, स्वस्थजीवनस्य आभासं ददति। यदा तेषां शवपेटिकासु प्रकाशे प्रकटीकृताः, ते सर्वाणि लक्षणानि प्रदर्शयन्ति यानि दीर्घकालं मृतायाः काउण्टेस् कार्न्स्टाइनस्य वम्पायरजीवनं सिद्धं कृतवन्ति।
ते कथं स्वसमाधिभ्यः निर्गच्छन्ति, प्रतिदिनं निश्चितानि घण्टानि यावत् तत्र पुनः आगच्छन्ति, मृत्तिकां विस्थापयन्तः वा शवपेटिकायाः वस्त्राणां वा स्थितौ कस्यापि विघ्नस्य चिह्नं विना, इति सर्वदा अत्यन्तं अवर्णनीयं इति स्वीकृतम् अस्ति। वम्पायरस्य उभयचरजीवनं दैनिकं नूतनीकृतं समाधौ निद्रया पोषितम् अस्ति। तस्य जीवन्तं रक्तं प्रति भयङ्करं लोभः तस्य जाग्रत् अस्तित्वस्य ओजः पोषयति। वम्पायरः विशिष्टानां व्यक्तीनां प्रति प्रेमस्य आवेगस्य सदृशं आकर्षणेन मोहितः भवति। तेषु अन्वेषणे सः अक्षयं धैर्यं चतुरतां च प्रयोक्ष्यते, यतः विशिष्टं लक्ष्यं प्रति प्रवेशः शतधा प्रतिबद्धः भवितुं शक्यते। सः तस्य आवेगं तृप्तं कृत्वा, तस्य लालसितस्य शिकारस्य प्राणान् अपि निष्कासयति यावत् न त्यजति। परं तेषु प्रकरणेषु सः स्वस्य घातकं सुखं परिष्कृतं कृत्वा, कुशलस्य प्रणयस्य क्रमिकाः प्रगतयः वर्धयति। तेषु प्रकरणेषु सः सहानुभूतिं सहमतिं च इच्छति इति प्रतीयते। सामान्येषु प्रकरणेषु सः स्वलक्ष्यं प्रति सीधं गच्छति, बलेन अधिकरोति, घ्नति च एकैकस्य भोजनेन श्रान्तः भवति।
वम्पायरः, प्रत्यक्षतः, कासुचित् परिस्थितिषु, विशेषाणां अवस्थानां अधीनः भवति। यस्य विषये अहं तुभ्यं वृत्तान्तं दत्तवान्, मिर्काल्ला नाम्नि सीमिता आसीत्, यत् यदि तस्य वास्तविकं नाम नासीत्, तर्हि अवश्यं एकस्य अपि अक्षरस्य विलोपनं योजनं वा विना, तानि पुनः उत्पादयेत्, यानि वयं अनाग्रामिकरूपेण, तस्य संयोजनं कुर्मः।
कार्मिल्ला एतत् कृतवती; मिल्लार्का अपि।
मम पिता बारोन् वोर्डेन्बर्गं प्रति वृत्तान्तं कथितवान्, यः कार्मिल्लायाः निष्कासनस्य अनन्तरं अस्माकं सह द्वे त्रयः वा सप्ताहान् यावत् अवशिष्टः, मोरावियन् कुलीनस्य वम्पायरस्य च विषये कार्न्स्टाइन् चर्च्यार्डस्य, ततः सः बारोनं पृष्टवान् यत् सः कथं दीर्घकालं गुप्तायाः काउण्टेस् मिर्काल्लायाः समाधेः स्थितिं अन्वेषितवान्? बारोनस्य विचित्राणि लक्षणानि रहस्यपूर्णं स्मितं कृतवन्ति; सः अधः अवलोकितवान्, तस्य जीर्णं चश्मापेटिकायां स्मितं कुर्वन् तस्य सह चेष्टितवान्। ततः उपरि अवलोक्य, सः उक्तवान्:
“मम बहवः दैनन्दिनाः, अन्ये च पत्राणि, यानि तेन विलक्षणेन पुरुषेण लिखितानि; तेषु सर्वेषु कौतूहलपूर्णं एकं यत् त्वं यस्य विषये उक्तवान्, कार्न्स्टाइन् प्रति तस्य भ्रमणस्य विषये। परम्परा, निश्चयेन, किञ्चित् विकृतं विकृतं च करोति। सः मोरावियन् कुलीनः इति उक्तः भवितुं शक्यते, यतः सः तस्य निवासं तस्य प्रदेशं प्रति परिवर्तितवान्, तथा च कुलीनः आसीत्। परं सः वास्तवतः उच्च स्टाय्रियायाः मूलनिवासी आसीत्। एतावत् उक्तं पर्याप्तं यत् अत्यन्तं यौवने सः सुन्दरायाः मिर्काल्लायाः काउण्टेस् कार्न्स्टाइनस्य प्रेमी आसीत्। तस्य प्रारम्भिकं मरणं तं अशान्तं शोकं प्रति नीतवान्। वम्पायराणां प्रकृति अस्ति यत् ते वर्धन्ते गुणन्ते च, परं निश्चितेन भूतपूर्वेण नियमेन।
“आरम्भे, तस्य पीडकस्य पूर्णतः मुक्तं प्रदेशं कल्पयतु। कथं तत् आरभते, कथं च स्वयं गुणयति? अहं तुभ्यं वदामि। एकः व्यक्तिः, अधिकं वा किञ्चित् दुष्टः, स्वयं समाप्तिं करोति। एकः आत्मघाती, कासुचित् परिस्थितिषु, वम्पायरः भवति। सः प्रेतः जीवन्तान् जनान् स्वनिद्रायां भ्रमति; ते म्रियन्ते, प्रायः सर्वदा, समाधौ, वम्पायराः भवन्ति। एतत् सुन्दरायाः मिर्काल्लायाः प्रकरणे घटितम्, यां तेषां दैत्यानां एकः पीडितवान्। मम पूर्वजः, वोर्डेन्बर्गः, यस्य उपाधिं अहं अद्यापि धारयामि, शीघ्रं एतत् अन्वेषितवान्, तस्य अध्ययनेषु येषु सः स्वयं समर्पितः आसीत्, बहु अधिकं ज्ञातवान्।
“अन्येषु वस्तुषु, सः निष्कर्षं कृतवान् यत् वम्पायरिज्मस्य सन्देहः, शीघ्रं वा विलम्बेन, मृतायाः काउण्टेस् उपरि पतितुं शक्यते, या जीवने तस्य आराध्या आसीत्। सः भयं कृतवान्, या कापि भवेत्, तस्य अवशेषाः मरणोत्तरस्य निष्पादनस्य अत्याचारेण अपवित्रीकृताः भवेयुः इति। सः एकं कौतूहलपूर्णं पत्रं त्यक्तवान् यत् सिद्धयति यत् वम्पायरः, तस्य उभयचरजीवनात् निष्कासितः, अत्यन्तं भयङ्करं जीवनं प्रति प्रक्षिप्तः भवति; ततः सः स्वस्य पूर्वं प्रियायाः मिर्काल्लायाः एतत् रक्षितुं निश्चितवान्।
“सः एकस्य यात्रायाः चतुरतां स्वीकृतवान्, तस्य अवशेषानां कृत्रिमं स्थानान्तरणं, तस्य स्मारकस्य वास्तविकं विलोपनं च। यदा वयः तं चोरितवान्, वर्षाणां घाटीतः, सः पृष्ठतः अवलोकितवान् यत् सः त्यजति, सः भिन्नेन भावेन विचारितवान् यत् सः कृतवान्, तस्य भयं जातम्। सः चिह्नानि टिप्पणीः च कृतवान् यानि मां तस्य स्थानं प्रति नीतवन्ति, तस्य छलस्य स्वीकारं च लिखितवान्। यदि सः एतस्मिन् विषये किमपि अधिकं कार्यं कर्तुं इच्छति स्म, मृत्युः तं प्रतिबद्धवती; दूरस्थस्य वंशजस्य हस्तः, बहूनां कृते विलम्बेन, पशोः गुहायाः अन्वेषणं नीतवान्।”
अहं किञ्चित् अधिकं वार्तालापं कृतवान्, तेषु अन्येषु वस्तुषु सः एतत् उक्तवान्:
“वम्पायरस्य एकं चिह्नं हस्तस्य शक्तिः अस्ति। मिर्काल्लायाः सूक्ष्मः हस्तः स्टीलस्य वाइस् इव जनरलस्य मणिबन्धे संवृतवान् यदा सः कुठारं प्रहर्तुं उत्थितवान्। परं तस्य शक्तिः तस्य ग्रहणे एव सीमिता नास्ति; यत् सः गृह्णाति तस्य अङ्गे स्तब्धता उत्पादयति, यत् मन्दं, यदि कदापि, पुनः प्राप्यते।”
अनन्तरं वसन्ते मम पिता मां इटलीदेशस्य भ्रमणं नीतवान्। अहं एकवर्षात् अधिकं यावत् दूरे अवशिष्टवान्। अर्वाचीनघटनानां भयं दीर्घकालं यावत् शान्तं जातम्; अद्यापि कार्मिल्लायाः प्रतिमा स्मृतौ द्वैधपूर्णैः परिवर्तनैः आगच्छति—कदाचित् क्रीडाशीलः, मन्दः, सुन्दरः बालिका; कदाचित् विकृतं दैत्यं यत् अहं भग्ने चर्चे दृष्टवान्; चिन्तनात् अहं प्रायः उत्थितवान्, यत् अहं कार्मिल्लायाः लघुपदं चित्रकक्षस्य द्वारे श्रुतवान् इति मन्ये।