अहं त्वां कथितवान् यत् तस्याः बहुषु विशेषेषु अहं मोहितः आसम्।
कतिपयाः तु मां न तथा प्रीतिं जनयन्ति स्म।
सा स्त्रीणां मध्यमोन्नतात् उच्चतरा आसीत्। अहं तां वर्णयितुं प्रारभे।
सा कृशा आसीत्, अत्यन्तं मनोहरा च। यद्यपि तस्याः चेष्टाः शिथिलाः आसन्—अतीव शिथिलाः—तथापि तस्याः रूपे किमपि रोगिण्याः लक्षणं न आसीत्। तस्याः वर्णः समृद्धः कान्तिमान् च आसीत्; तस्याः अवयवाः सूक्ष्माः सुन्दररूपेण निर्मिताः च आसन्; तस्याः नेत्रे महत्यौ, कृष्णे, दीप्तिमन्तौ च आस्ताम्; तस्याः केशाः अत्यद्भुताः आसन्, अहं कदापि न दृष्टवान् यत् केशाः इतने सघनाः दीर्घाः च भवन्ति यदा ते तस्याः स्कन्धेषु विस्तृताः भवन्ति; अहं बहुवारं मम हस्तौ तेषु अधः स्थापयित्वा तेषां गुरुतायाः विस्मयेन सह हसितवान्। ते अत्यन्तं सूक्ष्माः मृदवः च आसन्, तेषां वर्णः समृद्धः अतीव गाढः कपिशः, सुवर्णस्य किञ्चित् च आसीत्। अहं तान् विस्तारयितुं प्रीतिं अनुभवामि स्म, स्वगुरुतया पतितान्, यथा, तस्याः कक्षे, सा स्वासने पृष्ठतः शयित्वा मधुरं मन्दं च स्वरं कुर्वती, अहं तान् संहत्य गुम्फितवान्, विस्तारितवान्, तैः च क्रीडितवान्। हे देवाः! यदि अहं सर्वं ज्ञातवान् भवेयम्!
अहं कथितवान् यत् कतिपयाः विशेषाः मां न प्रीणयन्ति स्म। अहं त्वां कथितवान् यत् तस्याः विश्वासः मां प्रथमरात्रौ जितवान्; परं अहं अवगच्छम् यत् सा स्वयम्, तस्याः माता, तस्याः इतिहासः, तस्याः जीवनस्य, योजनानां, जनानां च सर्वेषु विषयेषु सततजागरूकं गोपनं पालयति स्म। अहं कथयामि यत् अहं अयुक्तः आसम्, सम्भवतः अहं अशुद्धः आसम्; अहं कथयामि यत् अहं मम पितुः उपरि काले मखमलस्य गम्भीरायाः महिलायाः दत्तं गम्भीरं निर्देशं सम्मानितवान् अपेक्षितवान्। परं जिज्ञासा अशान्तः निर्लज्जः च वासना अस्ति, एवं कापि कन्या सहनं कर्तुं न शक्नोति यत् तस्याः जिज्ञासा अन्यया निरस्ता भवेत्। मम इतोऽपि उत्कटं ज्ञातुम् इच्छितं किमपि कथयितुं कस्यापि किमपि हानिः भवेत्? किं सा मम सद्बुद्धौ विश्वासं न करोति स्म? किं सा मां विश्वसितुं न इच्छति स्म यदा अहं तां गम्भीरतया आश्वासितवान् यत् अहं तया कथितस्य कस्यापि प्राणिनः कृते एकं अक्षरं अपि प्रकटयितुं न इच्छामि।
मम दृष्ट्या तस्याः वयसः अपेक्षया अधिकः शैत्यः आसीत्, तस्याः हास्यमये दुःखे स्थिरे च निषेधे मम कृते अल्पं प्रकाशं अपि दातुं न इच्छति स्म।
अहं न वदामि यत् अस्मिन् विषये वयं कलहं कृतवन्तौ, यतः सा कस्यापि विषये कलहं कर्तुं न इच्छति स्म। निश्चयेन अतीव अन्यायः आसीत् यत् अहं तां प्रति दबावं कृतवान्, अतीव असभ्यः, परं अहं वास्तवतः तत् निवारयितुं न शक्तवान्; एवं अहं तत् त्यक्तवान् अपि भवेयम्।
यत् सा मम कृते कथितवती तत् मम असंवेदनशीलायां मूल्याङ्कने—शून्यम् आसीत्।
तत् सर्वं त्रिषु अतीव अस्पष्टेषु प्रकटनेषु संक्षिप्तम् आसीत्:
प्रथमम्—तस्याः नाम कार्मिला आसीत्।
द्वितीयम्—तस्याः कुलं अतीव प्राचीनं कुलीनं च आसीत्।
तृतीयम्—तस्याः गृहं पश्चिमदिशि आसीत्।
सा मम कृते तस्याः कुलस्य नाम, तेषां चिह्नानि, तेषां सम्पत्तेः नाम, तेषां देशस्य नाम अपि न कथितवती।
त्वं न मन्यसे यत् अहं तां इमेषु विषयेषु निरन्तरं पीडितवान्। अहं अवसरं प्रतीक्षितवान्, मम प्रश्नान् अधिकं सूचितवान् न तु बलात् कृतवान्। एकदा द्विवारं वा, निश्चयेन, अहं तां अधिकं प्रत्यक्षतया आक्रान्तवान्। परं मम युक्तयः याः अपि भवेयुः, पूर्णः असफलः निश्चयेन फलम् आसीत्। निन्दाः प्रेमाङ्कुराः च सर्वे तस्याः उपरि नष्टाः आसन्। परं अहं इदं अवश्यं वदामि यत् तस्याः टालनं इत्या मनोहरेण दुःखेन निवेदनेन च कृतम् आसीत्, मयि तस्याः प्रेमस्य, मम सम्माने च विश्वासस्य बहुभिः उत्कटैः च घोषणाभिः सह, यत् अहं अन्ते सर्वं ज्ञास्यामि इति बहुभिः वचनैः सह, यत् अहं हृदयेन दीर्घकालं यावत् तस्याः कृते कुपितः भवितुं न शक्तवान्।
सा स्वस्याः मनोहरौ बाहू मम कण्ठे स्थापयित्वा, मां स्वस्याः समीपं आकृष्य, स्वस्याः गण्डं मम गण्डे स्थापयित्वा, मम कर्णसमीपे स्वस्याः ओष्ठैः मन्दं मन्दं वदति स्म, “प्रिये, तव लघु हृदयं आहतम् अस्ति; मां न क्रूरां मन्यस्व यत् अहं स्वस्याः शक्तेः दुर्बलतायाः च अवश्यं नियमं पालयामि; यदि तव प्रियं हृदयं आहतम् अस्ति, मम उन्मत्तं हृदयं तव सह रुधिरं स्रवति। मम अत्यन्तं नम्रतायाः आनन्दे अहं तव उष्णे जीवने जीवामि, त्वं मरणं प्राप्स्यसि—मरणं, मधुरं मरणं—मम जीवने। अहं तत् निवारयितुं न शक्नोमि; यथा अहं तव समीपं आगच्छामि, त्वं अपि अन्येषां समीपं आगमिष्यसि, तस्याः क्रूरतायाः आनन्दं च ज्ञास्यसि, यत् तथापि प्रेम अस्ति; एवं किञ्चित् कालं यावत् मम मम च विषये अधिकं ज्ञातुं न प्रयत्नं कुरु, परं मयि सर्वेण तव प्रेमपूर्णेन आत्मना विश्वसिहि।”
यदा सा एतादृशं उन्मादं कथितवती, सा मां स्वस्याः कम्पमाने आलिङ्गने अधिकं निकटं दबावं कृतवती, तस्याः ओष्ठाः मृदु चुम्बनेषु मम गण्डे कोमलतया दीप्तिं प्राप्नुवन्ति स्म।
तस्याः आवेगाः तस्याः भाषा च मम कृते अगम्याः आसन्।
एभ्यः मूर्खेभ्यः आलिङ्गनेभ्यः, ये न अतीव बहुवारं भवन्ति स्म, अहं स्वीकरोमि यत् अहं स्वयं मुक्तं कर्तुं इच्छामि स्म; परं मम शक्तयः मां त्यक्तुम् इव प्रतीयन्ते स्म। तस्याः मन्दं मन्दं उच्चारिताः शब्दाः मम कर्णे लालनागीतम् इव श्रूयन्ते स्म, मम प्रतिरोधं तन्द्रायां शान्तिं प्रापयन्ति स्म, यतः अहं स्वयं पुनः प्राप्नोमि स्म यदा सा स्वस्याः बाहू निवारयति स्म।
एषु रहस्यमयेषु मनोभावेषु अहं तां न प्रीणयामि स्म। अहं एकं विचित्रं अशान्तं उत्तेजनं अनुभवितवान् यत् आनन्ददायकम् आसीत्, कदाचित्, भयस्य घृणायाः च अस्पष्टेन भावेन मिश्रितम् आसीत्। अहं तस्याः विषये स्पष्टाः विचाराः न कृतवान् यदा एतादृशाः दृश्याः भवन्ति स्म, परं अहं प्रेमस्य आराधनायां वर्धमानस्य घृणायाः च सचेतनः आसम्। इदं विरोधाभासः अस्ति इति अहं जानामि, परं अहं अन्यं प्रयत्नं कर्तुं न शक्नोमि यत् एतं भावं व्याख्यातुं।
अहं इदानीं लिखामि, दशवर्षाणाम् अधिकस्य अन्तरालस्य अनन्तरं, कम्पमानेन हस्तेन, कतिपयानां घटनानां स्थितीनां च भ्रमितं भयानकं च स्मरणं सह, यत् अहं अचेतनतया अनुभवितवान्; यद्यपि मम कथायाः मुख्यधारायाः स्पष्टं तीक्ष्णं च स्मरणं सह।
परं, अहं अनुमानयामि, सर्वेषु जीवनेषु कतिपयाः भावनात्मकाः दृश्याः भवन्ति, येषु अस्माकं वासनाः अत्यन्तं उन्मत्तं भयङ्करं च उत्तेजिताः भवन्ति, ये अन्येषां अपेक्षया अत्यन्तं अस्पष्टं धूमिलं च स्मृताः भवन्ति।
कदाचित् एकस्य घण्टायाः उदासीनतायाः अनन्तरं, मम विचित्रा सुन्दरी च सहचरी मम हस्तं गृहीत्वा प्रेमपूर्णेन दबावेन पुनः पुनः धारयति स्म; कोमलतया लज्जिता, मम मुखे शिथिलैः दाहकैः च नेत्रैः दृष्ट्वा, इत्या शीघ्रं श्वसन्ती यत् तस्याः वस्त्रं तस्याः अशान्तेन श्वासेन उच्चैः नीचैः च भवति स्म। इदं प्रेमिणः उत्साहः इव आसीत्; इदं मां लज्जितं करोति स्म; इदं घृणास्पदं तथापि अत्यन्तं प्रभावशाली च आसीत्; तथा च तस्याः लोलुपैः नेत्रैः सा मां स्वस्याः समीपं आकृष्य, तस्याः उष्णाः ओष्ठाः मम गण्डे चुम्बनेषु प्रवहन्ति स्म; सा मन्दं मन्दं रुदन्ती इव वदति स्म, “त्वं मम असि, त्वं मम भविष्यसि, त्वं अहं च एकं शाश्वतं भविष्यावः।” ततः सा स्वस्याः आसने पृष्ठतः न्यस्तवती, तस्याः लघु हस्तैः नेत्रेषु आच्छादितेषु, मां कम्पमानं त्यक्त्वा।
“किं वयं सम्बन्धिताः स्मः,” अहं पृच्छितवान् स्म; “त्वं इदं सर्वं किमर्थं वदसि? अहं त्वां कस्यापि प्रियस्य स्मारयामि; परं त्वं न कर्तुं अर्हसि, अहं तत् घृणां करोमि; अहं त्वां न जानामि—अहं स्वयं न जानामि यदा त्वं एवं दृश्यसे एवं च वदसि।”
सा मम उग्रतायां निःश्वस्य, ततः परावृत्य मम हस्तं त्यजति स्म।
एतेषु अत्यन्तं असाधारणेषु प्रकटनेषु सम्बन्धे अहं किमपि सन्तोषजनकं सिद्धान्तं निर्मातुं व्यर्थं प्रयत्नं कृतवान्—अहं तान् आडम्बराय छलाय वा निर्देष्टुं न शक्तवान्। इदं निश्चयेन दमितस्य प्रवृत्तेः भावनायाः च क्षणिकं प्रकटनम् आसीत्। किं सा, तस्याः मातुः स्वेच्छया दत्तं निषेधं अपि, लघुभिः उन्मादस्य आगमनैः ग्रस्ता आसीत्; अथवा अत्र एकं वेषं एकं च रोमान्सं आसीत्? अहं पुरातनेषु कथापुस्तकेषु एतादृशानि पठितवान्। यदि एकः बालप्रेमी गृहं प्रविष्टवान् भवेत्, चतुरायाः वृद्धायाः साहाय्येन स्वस्याः प्रार्थनां मुखौटे प्रचालयितुं प्रयत्नं कृतवान् भवेत्। परं एतस्य परिकल्पनायाः विरुद्धं बहूनि कारणानि आसन्, यद्यपि इदं मम अहङ्काराय अतीव रोचकम् आसीत्।
अहं न अल्पानां आदराणां गर्वं कर्तुं शक्तवान् यानि पुरुषस्य वीरता प्रदातुं प्रीणयति। एतेषु उत्कटक्षणेषु मध्ये दीर्घाः अन्तरालाः सामान्यस्य, हर्षस्य, चिन्तायाः च दुःखस्य आसन्, येषु, यदि न अहं तस्याः नेत्रे दुःखस्य अग्निना पूर्णे मम पृष्ठतः अनुसरन्ती दृष्टवान् भवेयम्, तर्हि अहं तस्याः कृते किमपि न भवेयम्। एतेषु रहस्यमयेषु उत्तेजनायाः लघुषु कालखण्डेषु विना तस्याः आचाराः बालिकायाः आसन्; तस्याः सर्वदा एकः शिथिलः भावः आसीत्, यः पुरुषस्य स्वास्थ्यावस्थायां पुरुषस्य व्यवस्थायाः सह असंगतम् आसीत्।
कतिपयेषु विषयेषु तस्याः आचाराः विचित्राः आसन्। सम्भवतः त्वत्सदृश्याः नगरस्य महिलायाः मते इत्या विचित्राः न आसन् यथा अस्माकं ग्रामीणजनानां दृष्ट्या प्रतीयन्ते स्म। सा अतीव विलम्बेन अवरोहति स्म, सामान्यतः एकवादनपर्यन्तं न, ततः सा एकं चाकलेटस्य पात्रं गृह्णाति स्म, परं किमपि न खादति स्म; ततः वयं भ्रमणाय बहिः गच्छामः स्म, यत् केवलं विचरणम् आसीत्, सा च, अतीव शीघ्रं, क्लान्ता भवति स्म, तथा च या गृहं प्रत्यागच्छति स्म अथवा वृक्षेषु इतस्ततः स्थापितेषु आसनेषु एकस्मिन् उपविशति स्म। इदं शारीरिकं शिथिलत्वम् आसीत् यस्मिन् तस्याः मनः सहानुभूतिं न करोति स्म। सा सर्वदा एका प्राणवान् वक्त्री आसीत्, अतीव बुद्धिमती च।
सा कदाचित् स्वगृहस्य स्मरणं कुर्वती कथां वा स्थितिं वा प्राचीनस्मृतिं वा उल्लिखति स्म, या विचित्राचारवतां जनानां सूचनां ददाति, तथा च अस्माभिः अज्ञातानां रीतीनां वर्णनं करोति। एतैः आकस्मिकैः संकेतैः अहं ज्ञातवान् यत् तस्याः जन्मभूमिः मया पूर्वं कल्पितात् अपि अतीव दूरवर्तिनी आसीत्।
एकदा अपराह्ने वयं वृक्षान् अधः उपविष्टाः आस्म, तदा अस्माकं समीपात् एकं शवयात्रा गता। सा एकस्याः सुन्दर्याः युवत्याः आसीत्, यां अहं बहुधा दृष्टवान् आसम्, अरण्यरक्षकस्य एकस्य पुत्र्याः। सः दीनः पुरुषः स्वप्रियायाः शवपेटिकायाः पृष्ठतः चलन् आसीत्; सा तस्य एकमात्रा पुत्री आसीत्, सः च अतीव हृदयविदारकं दृश्यं प्रदर्शयन् आसीत्।
कृषकाः द्वौ-द्वौ इति गच्छन्तः पृष्ठतः आगच्छन्, ते शवयात्रागीतं गायन्तः आसन्।
तेषां गमनसमये अहं स्वसम्मानं प्रदर्शयितुं उत्थितवान्, तथा च तैः मधुरं गीयमानं गीतं गातुं प्रारब्धवान्।
मम सहचरी मां किञ्चित् कर्कशं प्रकम्पयत्, अहं च आश्चर्यचकितः भूत्वा पश्यामि।
सा उग्रं उक्तवती, “किं त्वं न जानासि यत् एतत् कियत् विस्वरं अस्ति?”
“अहं तु एतत् अतीव मधुरं मन्ये,” अहं उत्तरं दत्तवान्, व्याघातेन कुपितः, तथा च अतीव अस्वस्थः, यत् ये जनाः लघुशवयात्रां निर्मितवन्तः ते यदि एतत् दृष्ट्वा कुप्येयुः।
अतः अहं पुनः तत्क्षणम् आरब्धवान्, पुनः च व्याघातः अभवत्। “त्वं मम कर्णौ भिनत्ति,” कार्मिला प्रायः क्रुद्धा उक्तवती, स्वलघुभिः अङ्गुलीभिः स्वकर्णौ आवृत्य। “अपि च, कथं त्वं जानासि यत् तव धर्मः मम धर्मः च समानः अस्ति; तव रूपाणि मां पीडयन्ति, अहं च शवयात्राः द्वेष्टि। कः कोलाहलः! किमर्थं त्वं मरिष्यसि—सर्वे मरिष्यन्ति; तथा च सर्वे सुखिनः भवन्ति यदा ते म्रियन्ते। आगच्छ, गृहं गच्छावः।”
“मम पिता पुरोहितेन सह श्मशानं गतवान्। अहं मन्ये यत् त्वं जानासि यत् सा अद्य समाधिस्था भविष्यति।”
“सा? अहं कृषकाणां विषये मम शिरः न पीडयामि। अहं न जानामि या सा अस्ति,” कार्मिला स्वसुन्दरैः नेत्रैः क्रोधं प्रदर्शयन्ती उक्तवती।
“सा दीन्या युवत्या आसीत् या पूर्वं पञ्चदशदिनेभ्यः प्रेतं दृष्टवती इति मन्यते स्म, ततः प्रभृति म्रियमाणा आसीत्, यावत् ह्यः सा मृता।”
“मां प्रेतविषये किमपि मा कथय। यदि त्वं एवं करिष्यसि तर्हि अहं अद्य रात्रौ न शयिष्ये।”
“अहं आशां करोमि यत् मारी वा ज्वरः वा न आगच्छति; एतत् सर्वं तस्य अतीव समानं दृश्यते,” अहं अग्रे उक्तवान्। “सूकरपालकस्य युवा पत्नी केवलं सप्ताहात् पूर्वं मृता, सा च मन्यते स्म यत् किमपि तस्याः कण्ठं गृहीत्वा तां प्रायः श्वासरोधं कृतवत्। पिता कथयति यत् एतादृशाः भयानकाः कल्पनाः कस्यचित् ज्वरस्य सहचराः भवन्ति। सा पूर्वदिने अतीव स्वस्था आसीत्। ततः सा अधः पतिता, सप्ताहात् पूर्वं मृता।”
“भवतु, तस्याः शवयात्रा समाप्ता, अहं आशां करोमि, तथा च तस्याः गीतं गीतम्; अस्माकं कर्णौ तेन विस्वरेण जर्जरितौ न भविष्यतः। एतत् मां स्नायुप्रधानां कृतवत्। अत्र उपविश, मम समीपे; समीपे उपविश; मम हस्तं गृहाण; दृढं-दृढं-दृढतरं पीडय।”
वयं किञ्चित् पृष्ठतः गतवन्तः, अन्यं आसनं प्राप्तवन्तः।
सा उपविष्टा। तस्याः मुखं परिवर्तनं प्राप्तं यत् मां भीतं कृतवत्, क्षणं यावत् भयभीतं अपि। तत् अन्धकारं प्राप्तवत्, अतीव विषण्णं च अभवत्; तस्याः दन्ताः हस्ताः च मुष्टिबद्धाः आसन्, सा च भ्रुकुटिं कृत्वा ओष्ठौ संपीड्य, यावत् स्वपादयोः भूमिं अवलोकयन्ती, सर्वत्र कम्पमाना आसीत्, यथा ज्वरः अदम्यः। तस्याः सर्वाः शक्तयः एकस्य आकस्मिकस्य आक्रमणस्य निवारणाय तन्यमानाः आसन्, येन सा तदा श्वासरोधेन संघर्षं करोति स्म; अन्ते च एकः निम्नः आकस्मिकः पीडायाः आर्तनादः तस्याः मुखात् निर्गतवान्, तथा च क्रमेण उन्मादः शान्तः अभवत्। “अहो! एतत् गीतैः जनानां श्वासरोधस्य परिणामः!” सा अन्ते उक्तवती। “मां धारय, मां धारय। एतत् गच्छति।”
तथा च क्रमेण एतत् गतवत्; तथा च सम्भवतः तस्याः दृश्यस्य मयि उत्पादितं गम्भीरं प्रभावं निवारयितुं, सा अतीव उत्साहिता वार्तालापशीला च अभवत्; तथा च वयं गृहं प्राप्तवन्तः।
एषः प्रथमः समयः आसीत् यदा अहं तस्याः स्वास्थ्यस्य कोमलतायाः कस्यचित् निश्चितस्य लक्षणस्य प्रदर्शनं दृष्टवान्, यस्याः माता उक्तवती आसीत्। एषः प्रथमः समयः आसीत् यदा अहं तस्याः क्रोधस्य समानं किमपि दृष्टवान्।
उभे अपि ग्रीष्मस्य मेघः इव गतवन्तौ; तथा च पुनः केवलं एकवारम् एव अहं तस्याः पक्षे क्रोधस्य क्षणिकं चिह्नं दृष्टवान्। अहं तुभ्यं कथयिष्यामि यत् कथं एतत् अभवत्।
सा अहं च दीर्घस्य आसनकक्षस्य एकस्य वातायनात् बहिः पश्यन्तौ आस्म, यदा प्रांगणं प्रति, सेतुं अतिक्रम्य, एकः भ्रमणशीलस्य पुरुषस्य आकृतिः प्रविष्टा यं अहं अतीव सुज्ञातं आसम्। सः प्रायः वर्षे द्विवारं गृहं भ्रमति स्म।
सः कुब्जस्य आकृतिः आसीत्, तीक्ष्णैः कृशैः लक्षणैः युक्तः ये सामान्यतः विकृतिं सहगच्छन्ति। सः नुकीले काले श्मश्रुणि धारयन् आसीत्, सः च कर्णात् कर्णं यावत् हसन् आसीत्, स्वशुक्लान् दंष्ट्रान् प्रदर्शयन्। सः पीतवर्णे काले रक्तवर्णे च वस्त्रे धारयन् आसीत्, तथा च असंख्यैः पट्टकैः युक्तः आसीत्, येषु सर्वप्रकाराणां वस्तूनां लम्बमानानि आसन्। पृष्ठतः सः एकं जादूकीयं दीपं, द्वे च पेटिके धारयन् आसीत्, ये अहं सुज्ञाते आसाम्, ययोः एकस्यां सलामाण्डरः, अन्यस्यां च मण्ड्रेकः आसीत्। एते राक्षसाः मम पितुः हास्यं जनयन्ति स्म। ते वानराणां शुकानां शशकानां मत्स्यानां शल्यकानां च अङ्गानां संयोजनेन निर्मिताः आसन्, शुष्काः सूत्रैः सुन्दरं स्तब्धप्रभावं च युक्ताः। तस्य एकं वीणा, जादूकीयसाधनानां पेटिका, तलवारमुखवेष्टनयुक्तौ द्वौ मुखवेष्टनौ स्वपट्टके लम्बमानौ, अन्याः कतिचित् रहस्यमयाः पेटिकाः तस्य सर्वतः लम्बमानाः, तथा च ताम्रफलकयुक्तः एकः कृष्णः दण्डः तस्य हस्ते आसीत्। तस्य सहचरी एकः कर्कशः कृशः श्वानः आसीत्, यः तस्य पृष्ठतः अनुगच्छन् आसीत्, किन्तु सेतौ सन्दिग्धः भूत्वा स्थितवान्, तथा च किञ्चित् कालान्तरे विषण्णं रुदन् आरब्धवान्।
तदानीं, प्रांगणमध्ये स्थितः सः मायावी स्वविचित्रं शिरोवेष्टनं उन्नीय, अस्मभ्यं अतीव औपचारिकं नमस्कारं कृतवान्, स्वप्रशंसां अतीव वाचालं फ्रान्सीसीभाषायां दुर्भाषितायां जर्मनभाषायां च कृतवान्।
ततः, स्ववीणां मुक्त्वा, सः एकं प्रफुल्लं स्वरं आरब्धवान्, यं सः मधुरविस्वरेण गायन्, हास्यजनकैः स्वरैः नृत्यं च कुर्वन्, येन अहं श्वानस्य रुदनं अपि उपेक्ष्य हसितवान्।
ततः सः वातायनं प्रति अनेकैः हास्यैः नमस्कारैः च अगच्छत्, स्वशिरोवेष्टनं वामहस्ते, वीणां च बाह्वोः अधः धारयन्, तथा च श्वासं न गृह्णन् अतीव वाचालतया स्वसर्वाणां कौशलानां दीर्घं विज्ञापनं कृतवान्, तथा च विविधकलानां साधनानि यानि अस्माकं सेवायां स्थापितवान्, तथा च आश्चर्याणि मनोरञ्जनानि च यानि अस्माकं आज्ञायां प्रदर्शयितुं शक्तः आसीत्।
“किं भवत्यौ ओउपिरे विरुद्धं एकं रक्षाकवचं क्रेतुं इच्छतः, यः वृकः इव एतेषु वनेषु गच्छति इति अहं शृणोमि,” सः स्वशिरोवेष्टनं पथे पातयन् उक्तवान्। “ते सर्वतः म्रियन्ते, अत्र च एकः मन्त्रः यः कदापि विफलः न भवति; केवलं उपधाने आरोपितः, तर्हि त्वं तस्य मुखे हसितुं शक्नोषि।”
एते मन्त्राः आयताकाराः चर्मपत्रस्य पट्टिकाः आसन्, येषु काबालिस्टिकसंकेताः आरेख्याः च आसन्।
कार्मिला तत्क्षणम् एकं क्रीतवती, अहं अपि तथा।
सः ऊर्ध्वं पश्यन् आसीत्, वयं च तस्योपरि हसन्तः आस्म; मनोरञ्जिताः; न्यूनातिन्यूनं अहं स्वस्य उत्तरं दातुं शक्नोमि। तस्य तीक्ष्णं कृष्णं नेत्रं, यदा सः अस्माकं मुखानि ऊर्ध्वं पश्यन् आसीत्, किमपि अन्विष्यत् यत् क्षणं यावत् तस्य कौतूहलं स्थिरीकृतवत्।
क्षणे सः चर्मनिर्मितं एकं पेटिकां विस्तारितवान्, यां सर्वप्रकारैः विचित्रैः लघुस्टीलसाधनैः पूर्णां आसीत्।
“अत्र पश्य, मम देवि,” सः प्रदर्शयन् उक्तवान्, मां च सम्बोधयन्, “अहं अन्यैः कमुपयोगिभिः साधनैः सह दन्तचिकित्साकलां अपि प्रदर्शयामि। मारी श्वानं गृह्णातु!” सः अन्तर्भाषितवान्। “मौनं भव, पशो! सः एतावत् रुदति यत् भवत्यौ एकं शब्दं अपि न शृणुतः। भवत्याः उदारः मित्रः, भवत्याः दक्षिणे स्थिता युवती, तीक्ष्णतमं दन्तं धारयति,—दीर्घं, कृशं, नुकीले, यथा सूचिः, यथा सूच्यग्रम्; हा, हा! मम तीक्ष्णदीर्घदृष्ट्या, यदा अहं ऊर्ध्वं पश्यामि, तत् स्पष्टं दृष्टवान्; अद्य यदि एतत् युवतीं पीडयति, अहं च मन्ये यत् एतत् अवश्यं पीडयति, अत्र अहं, अत्र मम रेखनी, मम छिद्रकः, मम संयोजकाः; अहं तत् वृत्तं मृदुं च करिष्यामि, यदि भवती इच्छति; न तु मत्स्यस्य दन्तः, किन्तु सुन्दर्याः युवत्याः दन्तः यथा सा अस्ति। हे? किं युवती अप्रसन्ना? किं अहं अतीव साहसिकः अभवम्? किं अहं तां अपकृतवान्?”
युवती, निश्चयेन, अतीव क्रुद्धा दृश्यते स्म यदा सा वातायनात् पृष्ठतः गतवती।
“कथं सः मायावी अस्मान् एतावत् अपकरोति? तव पिता कुत्र अस्ति? अहं तस्मात् न्यायं याचिष्ये। मम पिता तं दुष्टं पम्पे बद्ध्वा, शकटचाबुकेन प्रहृत्य, पशुचिह्नेन अस्थिपर्यन्तं दग्धवान् अभविष्यत्!”
सा गवाक्षात् एकं द्वौ वा पदानि पृष्ठतः गत्वा उपविष्टा, अपराधिनं दृष्ट्वा तस्याः क्रोधः यथा उत्थितः तथा एव शीघ्रं शान्तः, सा च क्रमेण स्वस्वरं प्राप्तवती, कुब्जं तस्य च मूर्खतां विस्मृतवती इव।
मम पिता तस्मिन् सायंकाले निरुत्साहः आसीत्। आगत्य सः अस्मान् अकथयत् यत् द्वयोः घातकयोः घटनयोः अनन्तरं तदनुरूपा अन्या घटना अभवत्। तस्य भूमौ एकमात्रं मीलदूरे स्थितस्य युवकस्य भगिनी अतीव रुग्णा आसीत्, यथा सा वर्णितवती तथा एव आक्रान्ता, सा च मन्दं मन्दं किन्तु निश्चितं निमज्जन्ती आसीत्।
“इदं सर्वं,” मम पिता अवदत्, “प्राकृतिककारणैः निर्दिष्टम्। एते दरिद्राः जनाः स्वकीयैः अंधविश्वासैः परस्परं संक्रमयन्ति, एवं च भयस्य मूर्तिं कल्पयन्ति यत् तेषां पार्श्ववर्तिनः आक्रान्ताः।”
“किन्तु एतत् एव परिस्थितिः भीषणं भयं जनयति,” कार्मिला अवदत्।
“कथम्?” मम पिता अपृच्छत्।
“अहं भीता अस्मि यत् एतादृशानि दृष्ट्वा कल्पयामि; अहं मन्ये यत् एतत् वास्तविकतायाः इव दुष्करं भवेत्।”
“वयं ईश्वरस्य हस्ते स्मः: तस्य अनुमतिं विना किमपि न भवति, तं ये प्रेमन्ति तेषां सर्वं शोभनं समाप्स्यति। सः अस्माकं विश्वासयोग्यः स्रष्टा; सः अस्मान् सर्वान् निर्मितवान्, अस्मान् रक्षिष्यति च।”
“स्रष्टा! प्रकृतिः!” इति युवती मम कोमलं पितरं प्रति उत्तरं दत्तवती। “एतत् रोगः यत् देशं आक्रामति सः प्राकृतिकः। प्रकृतिः। सर्वाणि प्रकृतेः एव उत्पद्यन्ते—न वा? सर्वाणि स्वर्गे, पृथिव्यां, पृथिव्याः अधः च प्रकृतेः आदेशानुसारं क्रियन्ते जीवन्ति च? अहं तथा मन्ये।”
“चिकित्सकः अवदत् यत् सः अद्य अत्र आगमिष्यति,” मम पिता मौनानन्तरं अवदत्। “अहं ज्ञातुम् इच्छामि यत् सः किं मन्यते, तथा च यत् अस्माभिः किं करणीयं इति मन्यते।”
“चिकित्सकाः मम कदापि किमपि हितं न कृतवन्तः,” कार्मिला अवदत्।
“तर्हि त्वं रुग्णा आसीः?” अहं अपृच्छम्।
“त्वया कदापि न भवितुं अधिकं रुग्णा,” सा उत्तरं दत्तवती।
“बहुकालात् पूर्वम्?”
“आम्, बहुकालात् पूर्वम्। अहं एतस्मात् एव रोगात् पीडिता आसम्; किन्तु मम वेदनां दुर्बलतां च विना सर्वं विस्मृतवती अस्मि, ते च अन्येषु रोगेषु यथा पीडिताः तथा दुष्करं न आस्ताम्।”
“त्वं तदा अतीव बाला आसीः?”
“अहं कथयामि, अस्मिन् विषये न वदामः। त्वं मित्रं न पीडयिष्यसि न वा?”
सा मम नयनेषु शिथिलं दृष्ट्वा मम कटिं प्रेम्णा आलिङ्ग्य कक्षात् निर्गतवती। मम पिता गवाक्षसमीपे कानिचन पत्राणि व्यापृतः आसीत्।
“त्वत्पिता अस्मान् किमर्थं भयप्रदर्शनेन रोचते?” इति सुन्दरी बाला निःश्वस्य किञ्चित् कम्पितवती।
“न रोचते, प्रिये कार्मिला, एतत् तस्य मनसः अतीव दूरस्थं वस्तु।”
“त्वं भीता असि, प्रियतमे?”
“अहं अतीव भीता भवेयं यदि अहं मन्येयं यत् तेषां दरिद्राणां यथा आक्रान्ताः तथा मम किमपि वास्तविकं भयं अस्ति।”
“त्वं मरणात् भीता असि?”
“आम्, सर्वे भीताः सन्ति।”
“किन्तु प्रेमिणः यथा म्रियन्ते—सह म्रियन्ते, यत् ते सह जीवेयुः।
युवत्यः जगति शतपदाः सन्ति, यावत् ग्रीष्मकाले शलभाः भवन्ति; किन्तु तावत् कृमयः शूककीटाः च सन्ति, न पश्यसि—प्रत्येकं स्वकीयैः प्रवृत्तिभिः, आवश्यकताभिः संरचनाभिः च। एवं मोन्सियर् बुफोन् स्वमहाग्रन्थे, अग्रिमे कक्षे, वदति।”
अनन्तरं दिवसे चिकित्सकः आगतः, पित्रा सह किञ्चित् कालं गूढवार्तां कृतवान्।
सः कुशलः पुरुषः, षष्टिवर्षाधिकः आसीत्, सः चूर्णं धृतवान्, तस्य पाण्डुरं वदनं कुम्भकस्य इव समं कृतवान्। सः पिता च कक्षात् सह निर्गतवन्तौ, अहं पितुः हासं श्रुतवती, तौ निर्गच्छन्तौ सः अवदत्—
“अहं त्वाम् इव बुद्धिमन्तं पुरुषं आश्चर्येण पश्यामि। त्वं हिप्पोग्रिफान् ड्रैगनान् च किं वदसि?”
चिकित्सकः हसन् उत्तरं दत्तवान्, शिरः कम्पयन्—
“तथापि जीवनं मरणं च गूढावस्थे स्तः, अस्माभिः तयोः साधनानां अल्पं ज्ञातम्।”
एवं तौ प्रचलितवन्तौ, अहं न किमपि अधिकं श्रुतवती। तदा अहं न ज्ञातवती यत् चिकित्सकः किम् आरब्धवान्, किन्तु अधुना अहं अनुमानयामि।