“तत्र तु शीघ्रमेव किञ्चित् प्रतिबन्धकं दृष्टम्। प्रथमतया, मिलार्का अत्यन्तं श्रान्तिम् अनुभवति स्म—तस्याः पूर्वरोगस्य शेषं दौर्बल्यम्—सा च सायाह्ने प्रगते एव स्वगृहात् निर्गच्छति स्म। द्वितीयतया, यद्यपि सा स्वद्वारं सदैव अन्तः कुण्डिकया बद्ध्वा स्थापयति स्म, तथा च स्वशय्यागृहं प्रति प्रवेशं दातुं दासीं प्रति कुण्डिकां न चालयति स्म, तथापि कदाचित् प्रातःकाले, तथा च दिवसस्य अन्यसमयेषु, स्वशय्यागृहात् निर्गच्छति स्म इति आकस्मिकं ज्ञातम्। सा बहुवारं श्लोषस्य गवाक्षेभ्यः प्रातःकाले प्रथमे धूसरप्रकाशे पूर्वदिशि वृक्षेषु गच्छन्ती, समाधिस्था इव दृश्यते स्म। एतत् मां विश्वासं जनयति स्म यत् सा स्वप्ने गच्छति स्म। परं एषा कल्पना पहेलीं न सोढवती। कथं सा स्वगृहात् निर्गच्छति स्म, द्वारं अन्तः कुण्डिकया बद्धं स्थापयन्ती? कथं सा गृहात् निर्गच्छति स्म, द्वारं वा गवाक्षं वा अनबद्धं कुर्वन्ती?
“मम संशयानां मध्ये, अत्यन्तं आवश्यकं चिन्तनं प्रकटितम्।
“मम प्रियं बालिका स्वरूपं स्वास्थ्यं च हरति स्म, तथा च एतत् एतावता रहस्यमयेन, भीषणेन च प्रकारेण यत् अहं सर्वथा भीतः अभवम्।
“सा प्रथमं भीषणानि स्वप्नानि पश्यति स्म; ततः, यथा सा मन्यते स्म, प्रेतेन, कदाचित् मिलार्का इव, कदाचित् पशुरूपेण, अस्पष्टं दृष्ट्वा, तस्याः शय्यायाः पादं परितः गच्छन्ती, पार्श्वतः पार्श्वं गच्छन्ती।
अन्ते संवेदनाः आगताः। एका, न प्रीतिकरा, परं अत्यन्तं विचित्रा, सा अवदत्, हिमस्रोतः इव स्वस्तनं प्रति प्रवहति स्म। अनन्तरं, सा किञ्चित् कण्ठस्य अधः द्वे सूच्यौ इव भित्त्वा, अत्यन्तं तीव्रं वेदनां अनुभवति स्म। कतिपयरात्रयः अनन्तरं, क्रमशः स्पन्दनशीलं गलग्रहस्य संवेदनम्; ततः अचेतनता।”
अहं स्पष्टं श्रुतवान् यत् स्नेहशीलः वृद्धः सेनापतिः किम् वदति स्म, यतः एतावता वयं लघुतृणे गच्छन्तः आस्म यत् मार्गस्य उभयतः प्रसरति, यत्र छादनरहितं ग्रामं प्रति गच्छन्तः यत् अर्धशताब्द्याः अधिकं समयात् धूम्रपथं न दर्शितवान्।
भवान् अनुमातुं शक्नोति यत् कथं विचित्रं मया अनुभूतं यत् मम स्वलक्षणानि तेषु स्पष्टं वर्णितानि यानि दुर्भाग्यशालिन्या बालिकया अनुभूतानि, यदि न तस्याः अनन्तरं विपत्तिः भवति स्म, तर्हि सा तस्मिन् काले मम पितुः गृहे अतिथिः भवति स्म। भवान् अपि अनुमातुं शक्नोति यत् कथं मया अनुभूतं यत् सः तस्याः आदतान् रहस्यमयान् विशेषताः च वर्णयति स्म याः वस्तुतः अस्माकं सुन्दर्या अतिथ्या, कार्मिल्लायाः आसन्!
वने दृश्यं प्रकटितम्; वयं एकदा धूम्रपथेषु छादनरहितस्य ग्रामस्य च गवाक्षेषु च अभवाम, तथा च विशालवृक्षैः परिवृतस्य विध्वस्तस्य दुर्गस्य गोपुराणि प्राकाराः च अस्मान् अल्पोन्नतेः अधः आवृण्वन्ति स्म।
भीते स्वप्ने अहं रथात् अवरुह्य, मौनेन, यतः अस्माकं प्रत्येकं चिन्तनाय प्रचुरं विषयः आसीत्; वयं शीघ्रम् आरोहणं कृत्वा, दुर्गस्य विशालकक्षेषु, वक्रसोपानेषु, तमसाच्छादितेषु गलियारेषु च अभवाम।
“एतत् कदाचित् कार्न्स्टाइनानां राजप्रासादः आसीत्!” इति वृद्धः सेनापतिः अन्ते अवदत्, यथा महागवाक्षात् ग्रामं प्रति दृष्ट्वा, वनस्य विस्तृतं तरङ्गितं विस्तारं दृष्टवान्। “एषः दुष्टः कुलः आसीत्, तथा च अत्र तस्य रक्तसिक्तानि इतिवृत्तानि लिखितानि आसन्,” इति सः अवदत्। “एतत् कठिनं यत् ते मरणानन्तरम् अपि मानवजातिं स्वक्रूरकामैः पीडयेयुः। एतत् कार्न्स्टाइनानां प्रार्थनागृहम्, तत्र अधः।”
सः अधः गोथिकभवनस्य धूसरप्राकारान् दर्शयति स्म ये पर्णसमूहात् अंशतः दृश्यन्ते स्म, अल्पं दूरे प्रवणे। “अहं वनचरस्य कुठारं शृणोमि,” इति सः अवदत्, “यः तस्य परितः वृक्षेषु व्यस्तः अस्ति; सः सम्भवतः अस्मभ्यं तां सूचनां दातुं शक्नोति यां अहं अन्वेषयामि, तथा च मिर्काल्लायाः, कार्न्स्टाइनकुलस्य काउण्टेस्सायाः, समाधिं दर्शयितुं शक्नोति। एते ग्रामीणाः महाकुलानां स्थानीयपरम्पराः रक्षन्ति, येषां कथाः धनिकेषु उपाधिधारिषु च शीघ्रं नश्यन्ति यदा कुलानि स्वयम् नश्यन्ति।”
“अस्माकं गृहे मिर्काल्लायाः, कार्न्स्टाइनकुलस्य काउण्टेस्सायाः, चित्रं अस्ति; भवान् तत् द्रष्टुम् इच्छति वा?” इति मम पिता पृष्टवान्।
“समयः प्राप्तः, प्रियमित्र,” इति सेनापतिः उत्तरितवान्। “अहं विश्वसिमि यत् अहं मूलं दृष्टवान्; तथा च एकं प्रेरणा या मां भवतः समीपं प्रथमं इच्छितात् पूर्वं आनीतवती, सा एतत् प्रार्थनागृहं अन्वेष्टुं आसीत् यत् वयम् अधुना प्रति गच्छामः।”
“किम्! काउण्टेस्सा मिर्काल्लां द्रष्टुम्,” इति मम पिता उक्तवान्; “किमर्थम्, सा शताब्द्याः अधिकं समयात् मृता अस्ति!”
“यथा भवान् मन्यते तथा मृता नास्ति, इति मया श्रुतम्,” इति सेनापतिः उत्तरितवान्।
“अहं स्वीकरोमि, सेनापते, भवान् मां सर्वथा विस्मयेन पूरयति,” इति मम पिता उत्तरितवान्, तं दृष्ट्वा, अहं मन्ये, क्षणं यावत् पूर्वं दृष्टं संशयं पुनः प्राप्तवान्। परं यद्यपि वृद्धसेनापतेः आचरणे कदाचित् क्रोधः घृणा च आसीत्, तथापि किञ्चित् अपि चपलता न आसीत्।
“मम पुरतः,” इति सः अवदत्, यथा वयम् गोथिकगिर्जाघरस्य गुरुप्रवेशस्य अधः गच्छामः—यस्य परिमाणानि तस्य एवं नामकरणं न्याय्यं कुर्वन्ति स्म—“एकं एव लक्ष्यं अस्ति यत् मम पृथिव्यां शेषेषु कतिपयेषु वर्षेषु मां प्रति रुचिकरं भवितुं शक्नोति, तत् च एतस्याः प्रति प्रतिशोधं कर्तुं, यं अहं ईश्वरं प्रति धन्यवादं ददामि, यत् मर्त्यबाहुना अपि साध्यं भवितुं शक्नोति।”
“किं प्रतिशोधं भवान् अभिप्रेतवान्?” इति मम पिता वर्धमाने आश्चर्ये पृष्टवान्।
“अहं अभिप्रेतवान् यत् राक्षसस्य शिरः छेदयितुं,” इति सः उत्तरितवान्, क्रोधेन रक्तवर्णेन, तथा च पादप्रहारेण यत् शून्ये विध्वस्ते शोकपूर्णं प्रतिध्वनितम्, तस्य च मुष्टिः तस्मिन् एव काले उन्नतम्, यथा कुठारस्य मुष्टिं गृह्णाति, तथा च आकाशे क्रूरतया चालयति स्म।
“किम्?” इति मम पिता अत्यधिकं विस्मयेन उक्तवान्।
“तस्याः शिरः प्रहर्तुं।”
“तस्याः शिरः छेदयितुं!”
“आम्, कुठारेण, फालेन, वा येन केनापि यत् तस्याः हिंसकं कण्ठं छेदयितुं शक्नोति। भवान् श्रोष्यति,” इति सः क्रोधेन कम्पमानः उत्तरितवान्। तथा च शीघ्रं गच्छन् सः अवदत्:
“एषः दारुः आसनाय उपयुक्तः भविष्यति; भवतः प्रियं बालिका श्रान्ता अस्ति; तां आसयतु, तथा च अहं कतिपयवाक्येषु मम भीषणां कथां समापयिष्यामि।”
चतुष्कोणं दारुखण्डं, यत् प्रार्थनागृहस्य तृणाच्छादिते पथे स्थितम्, आसनं निर्मितवान् यत्र अहं अत्यन्तं प्रसन्नः अभवं यत् स्वयं आसीतुं, तथा च एतावता सेनापतिः वनचरं आहूतवान्, यः कतिपयान् शाखान् अपसारयति स्म ये पुरातनप्राकारेषु आश्रिताः आसन्; तथा च कुठारं हस्ते धृत्वा, कठोरः वृद्धः अस्माकं पुरतः स्थितवान्।
सः अस्मभ्यं एतेषां स्मारकाणां विषये किमपि वक्तुं न शक्नोति स्म; परं एकः वृद्धः आसीत्, इति सः अवदत्, एतस्य वनस्य रक्षकः, इदानीं पुरोहितस्य गृहे निवसति, यत् द्विमीलदूरे अस्ति, यः पुरातनकार्न्स्टाइनकुलस्य प्रत्येकं स्मारकं दर्शयितुं शक्नोति; तथा च अल्पमूल्येन, सः तं स्वसहितं आनेतुं प्रतिज्ञां कृतवान्, यदि वयं अस्माकं एकं अश्वं तस्मै प्रदास्यामः, अर्धघण्टायाः अल्पे समये।
“भवान् एतस्मिन् वने दीर्घकालं यावत् नियुक्तः आसीत् वा?” इति मम पिता वृद्धं पृष्टवान्।
“अहम् एतस्मिन् वने वनचरः आसम्,” इति सः स्वभाषायाम् उत्तरितवान्, “वनरक्षकस्य अधीनः, मम सर्वाः दिनाः; तथा च मम पिता अपि मम पूर्वम्, तथा च एवं यावत् यावत् अहं गणयितुं शक्नोमि। अहं भवते ग्रामे एवं गृहं दर्शयितुं शक्नोमि यत्र मम पूर्वजाः निवसन्ति स्म।”
“कथं ग्रामः परित्यक्तः अभवत्?” इति सेनापतिः पृष्टवान्।
“एषः प्रेतैः पीडितः आसीत्, महोदय; कतिपयाः तेषां समाधिषु अनुसृताः, तत्र सामान्यपरीक्षणैः निर्धारिताः, तथा च सामान्यप्रकारेण नष्टाः, शिरश्छेदनेन, शूलेन, दहनेन च; परं बहवः ग्रामीणाः मृताः अभवन्।
“परं एतेषां सर्वेषां विधिपूर्वकाणां कार्याणाम् अनन्तरम्,” इति सः अवदत्—“एतावत् समाधीनां उद्घाटितानां, तथा च एतावत् रक्तपायिनां भीषणजीवनात् वंचितानाम्—ग्रामः न उद्धृतः। परं एकः मोरावियन् कुलीनः, यः कदाचित् एतं मार्गं गच्छन् आसीत्, सः कथं विषयः आसीत् इति श्रुत्वा, तथा च तस्य देशे बहवः जनाः एतादृशेषु विषयेषु निपुणाः इति ज्ञात्वा, सः ग्रामं तस्य पीडकात् मोचयितुं प्रस्तावं कृतवान्। सः एवं कृतवान्: तस्मिन् रात्रौ उज्ज्वलः चन्द्रः आसीत्, सः सूर्यास्तस्य अनन्तरं शीघ्रम् एव एतस्य प्रार्थनागृहस्य गोपुराणि आरूढवान्, यतः सः स्पष्टं चर्चगृहं स्वाधः द्रष्टुं शक्नोति स्म; भवान् तत् तस्मात् गवाक्षात् द्रष्टुं शक्नोति। एतस्मात् बिन्दोः सः प्रेतं स्वसमाधेः निर्गच्छन्तं दृष्ट्वा, तस्य समीपे तस्य लिनेनवस्त्राणि स्थापयन्तं, ततः ग्रामं प्रति गच्छन्तं यत् तस्य निवासिनः पीडयितुं शक्नोति स्म।
“अज्ञातः, एतत् सर्वं दृष्ट्वा, सः स्तम्भात् अवरुह्य, प्रेतस्य लिनेनवस्त्राणि गृहीत्वा, गोपुरस्य शिखरं प्रति आनीतवान्, यत् सः पुनः आरूढवान्। यदा प्रेतः स्वपरिभ्रमणात् निवृत्तः तस्य वस्त्राणि च अप्राप्तानि, तदा सः मोरावियन् प्रति क्रोधेन आक्रोशितवान्, यं सः गोपुरस्य शिखरे दृष्टवान्, तथा च उत्तरे सः तं आरोहयितुं तानि गृहीतुं च संकेतं कृतवान्। ततः प्रेतः तस्य आमन्त्रणं स्वीकृत्य, स्तम्भम् आरोहितुं आरब्धवान्, तथा च यदा सः प्राकारेषु प्राप्तवान्, तदा मोरावियन् स्वखड्गस्य एकेन प्रहारेण तस्य खोपडीं द्विधा छित्त्वा, तं चर्चगृहं प्रति अधः प्रक्षिप्तवान्, यत्र सः वक्रसोपानैः अवरुह्य, तस्य शिरः छित्त्वा, अग्रिमदिने तत् शरीरं च ग्रामीणेभ्यः प्रदत्तवान्, ये तत् यथावत् शूले आरोप्य दग्धवन्तः।
“एषः मोरावियन् कुलीनः तस्मिन् काले कुलस्य प्रमुखात् अधिकारं प्राप्तवान् यत् मिर्काल्लायाः, कार्न्स्टाइनकुलस्य काउण्टेस्सायाः, समाधिं अपसारयितुं, यत् सः प्रभावीरूपेण कृतवान्, येन अल्पे समये तस्य स्थानं सर्वथा विस्मृतम् अभवत्।”
“भवान् तत् स्थानं दर्शयितुं शक्नोति वा?” इति सेनापतिः उत्सुकतया पृष्टवान्।
वनरक्षकः शिरः चालयित्वा, स्मितं कृतवान्।
“एकः अपि जीवः इदानीं भवते तत् वक्तुं न शक्नोति,” इति सः अवदत्; “तथा च ते वदन्ति यत् तस्याः शरीरम् अपसारितम्; परं तत् अपि निश्चितं नास्ति।”
एवं उक्त्वा, यतः समयः दबावितः आसीत्, सः स्वकुठारं त्यक्त्वा, गतवान्, अस्मान् सेनापतेः विचित्रायाः कथायाः शेषं श्रोतुं त्यक्त्वा।