वयं कॉर्टेज इति अनुगच्छामः यावत् सा शीघ्रं धूम्रवने दृष्टेः अपायात् गता; तथा च खुराणां चक्राणां च शब्दः निश्चले निशीथवायौ विलीनः अभवत्।
किमपि न अवशिष्टं यत् अस्मान् आश्वासयेत् यत् एतत् क्षणस्य माया न आसीत् किन्तु युवती, या तस्मिन् एव क्षणे नेत्राणि उन्मीलितवती। अहं न द्रष्टुं शक्तवान्, यतः तस्याः मुखं मत् दिशि न आसीत्, किन्तु सा शिरः उन्नमयित्वा, स्पष्टं स्वं परितः पश्यन्ती, अहं मधुरं स्वरं श्रुतवान् यत् शोकपूर्वकं पृच्छति, “मम्मा कुत्र अस्ति?”
अस्माकं श्रेष्ठा मादाम पेरोडन् कोमलं उत्तरं दत्त्वा, किञ्चित् सान्त्वनापूर्णं आश्वासनं च अयच्छत्।
ततः अहं तां श्रुतवान् यत् सा पृच्छति:
“अहं कुत्र अस्मि? एतत् स्थानं किम् अस्ति?” ततः सा अवदत्, “अहं रथं न पश्यामि; च मत्स्का, सा कुत्र अस्ति?”
मादाम तस्याः प्रश्नान् यावत् सा अवगच्छत् तावत् उत्तरं दत्तवती; तथा च क्रमेण युवती स्मृतवती यत् एतत् दुर्घटना कथं अभवत्, तथा च सा आनन्दिता अभवत् यत् रथे अथवा रथसेवकेषु कश्चन अपि आहतः न आसीत्; तथा च ज्ञात्वा यत् तस्याः मम्मा तां अत्र त्यक्तवती, यावत् सा त्रिमासान्ते प्रत्यागच्छति, सा रुरोद।
अहं मादाम पेरोडन् इति सान्त्वनानां सह मम सान्त्वनानि योजयितुं प्रवृत्तः आसम् यदा मादेम्वाजेल डे लाफोंटेन् मम बाहौ हस्तं स्थापयित्वा अवदत्:
“न समीपं गच्छ, एकैकं क्रमेण एव सा सम्भाषितुं शक्नोति; अल्पं उत्तेजनं अपि सांप्रतं तां अतिशयेन प्रभावितुं शक्नोति।”
यदा सा सुखेन शय्यायां स्थास्यति, अहं चिन्तितवान्, अहं तस्याः कक्षं गत्वा तां द्रष्टुं धाविष्यामि।
तावत् मम पिता अश्वारूढं सेवकं चिकित्सकं प्रति प्रेषितवान्, यः द्वयोः योजनयोः दूरे निवसति; तथा च युवत्याः स्वागताय शयनकक्षः निर्मीयमाणः आसीत्।
अधुना अज्ञाता उत्थाय, मादाम इति बाहौ आश्रित्य, मन्दं गत्वा आकर्षणसेतुं तथा च दुर्गद्वारं प्रविष्टवती।
सभायां, सेवकाः तस्याः स्वागताय प्रतीक्षन्ते स्म, तथा च सा तत्क्षणं तस्याः कक्षं प्रति नीता। अस्माभिः यः कक्षः सामान्यतः आसनकक्षः इति उपयुज्यते सः दीर्घः अस्ति, चत्वारि वातायनानि यानि खातं आकर्षणसेतुं च अतिक्रम्य, वनदृश्यं पश्यन्ति यत् अहं एव वर्णितवान्।
तत्र प्राचीनं तक्षितं ओक् इति काष्ठं निर्मितं अस्ति, महान्तः तक्षिताः अलम्बाराः च सन्ति, तथा च आसनानि क्रिमसन् उट्रेख्त् वेल्वेट् इति पदार्थेन आस्तृतानि सन्ति। भित्तयः टेपेस्ट्री इति वस्त्रेण आच्छादिताः सन्ति, तथा च महान्तः स्वर्णनिर्मिताः चौखटाः परितः सन्ति, चित्राणि यथार्थपरिमाणेन सन्ति, प्राचीनाः अतीव कौतूहलपूर्णाः वेशभूषाः च सन्ति, तथा च विषयाः मृगयाः, श्येनपातनं, सामान्यतः उत्सवाः च सन्ति। एतत् अतीव आडम्बरपूर्णं न अस्ति यत् अतीव सुखकरं न भवेत्; तथा च अत्र अस्माभिः चायः कृतः, यतः सः स्वस्य सामान्यं देशभक्तिपूर्णं प्रवृत्तिं अनुसृत्य अवदत् यत् राष्ट्रीयं पेयं नियमितरूपेण अस्माकं काफी चॉकलेट् इति सह प्रकटीभवेत्।
अस्माभिः अत्र एवं निशायां उपविश्य, दीपैः प्रकाशितैः, सायंकालस्य घटनां विषये वार्तालापः कृतः।
मादाम पेरोडन् तथा मादेम्वाजेल डे लाफोंटेन् इति उभे अस्माकं सहभागिन्यौ आस्ताम्। युवती अज्ञाता शय्यायां शयितुं प्रवृत्ता एव गाढं निद्रां प्राप्तवती; तथा च ते महिले सेवकस्य संरक्षणे तां त्यक्तवत्यौ।
“अस्माकं अतिथिं कथं रोचते?” इति अहं पृष्टवान्, यदा मादाम प्रविष्टवती। “मम सर्वं कथयतु?”
“अहं तां अतीव रोचये,” इति मादाम उत्तरं दत्तवती, “सा, अहं प्रायः चिन्तयामि, सर्वेषां सुन्दरतमा प्राणी यं अहं कदापि दृष्टवती; तव वयसः, तथा च एतावती कोमला सुशीला च।”
“सा निश्चयेन सुन्दरी अस्ति,” इति मादेम्वाजेल अवदत्, या क्षणं अज्ञातायाः कक्षं प्रति झांकितवती।
“तथा च एतावती मधुरः स्वरः!” इति मादाम पेरोडन् अयच्छत्।
“किं त्वं रथे स्त्रियं दृष्टवती, यदा सः पुनः स्थापितः, या न निर्गता,” इति मादेम्वाजेल अपृच्छत्, “किन्तु केवलं वातायनात् पश्यति स्म?”
“न, वयं तां न दृष्टवत्यः।”
ततः सा वर्णितवती यत् कृष्णवर्णा भीषणा स्त्री, शिरसि वर्णविशिष्टं पगडी धृत्वा, या सर्वदा रथवातायनात् पश्यन्ती, महिलाः प्रति उपहासपूर्वकं मुखं चालयन्ती, दीप्तनेत्रा महान्तः श्वेताः नेत्रगोलकाः च धृत्वा, तथा च दन्ताः क्रोधेन यथा स्थापिताः।
“किं त्वं दृष्टवती यत् सेवकाः कथं दुष्टदृष्टिः सन्ति?” इति मादाम अपृच्छत्।
“आम्,” इति मम पिता अवदत्, यः एव प्रविष्टवान्, “दुर्दृष्टाः, दुष्टाः पुरुषाः यान् अहं जीवने कदापि न दृष्टवान्। अहं आशंसे यत् ते वने दरिद्रां महिलां न लुण्ठयेयुः। ते चतुराः दुष्टाः सन्ति; ते सर्वं क्षणे सुव्यवस्थितं कृतवन्तः।”
“अहं वदामि यत् ते अतिदीर्घयात्रया क्लान्ताः सन्ति,” इति मादाम अवदत्।
“दुष्टदृष्टेः अतिरिक्तं, तेषां मुखानि एतावत् विचित्रं कृशं, कृष्णं, म्लानं च आसीत्। अहं अतीव कौतूहलयुक्तः अस्मि, अहं स्वीकरोमि; किन्तु अहं वदामि यत् युवती श्वः सर्वं वः कथयिष्यति, यदि सा पर्याप्तरूपेण स्वस्था भवति।”
“अहं न मन्ये यत् सा कथयिष्यति,” इति मम पिता अवदत्, गूढं स्मितं कृत्वा, तथा च शिरः अल्पं चालयित्वा, यथा सः तस्मात् अधिकं जानाति यत् सः अस्मभ्यं कथयितुं न इच्छति।
एतत् अस्मान् अधिकं जिज्ञासुं कृतवत् यत् तस्याः काले वेल्वेट् इति महिलायाः सह किं अभवत्, यत् संक्षिप्तं किन्तु गम्भीरं साक्षात्कारं यत् तस्याः प्रस्थानात् पूर्वं एव अभवत्।
अस्माभिः एकाकिभिः एव सत्सु, अहं तं निवेदितवान् यत् मम कथयतु। सः अधिकं निर्बन्धं न अपेक्षितवान्।
“किमपि विशेषं कारणं न अस्ति यत् अहं वः न कथयामि। सा अस्माकं संरक्षणे स्वस्य पुत्र्याः चिन्तां कर्तुं अनिच्छां व्यक्तं कृतवती, यत् सा सूक्ष्मस्वास्थ्ये, स्नायुसम्बन्धी च आसीत्, किन्तु कस्यापि प्रकारस्य आक्रमणस्य विषये न आसीत्—सा स्वयं एतत् अवदत्—न कस्यापि मायायाः विषये; वस्तुतः, पूर्णतः सम्यक् चेतना आसीत्।”
“एतावत् विचित्रं कथयितुं!” इति अहं अन्तर्भाषितवान्। “एतत् एतावत् अनावश्यकं आसीत्।”
“यदा सर्वं एतत् कथितं,” इति सः हसित्वा अवदत्, “तथा च यथा यूयं सर्वं ज्ञातुं इच्छथ, यत् निश्चयेन अल्पं आसीत्, अहं वः कथयामि। ततः सा अवदत्, ‘अहं महत्त्वपूर्णं दीर्घयात्रां करोमि—सा शब्दं बलपूर्वकं अवदत्—शीघ्रं गुप्तं च; अहं त्रिमासान्ते मम बालिकां प्रत्यागमिष्यामि; एतावत्कालं सा मौनं धारयिष्यति यत् वयं के, कुतः आगताः, कुत्र गच्छामः इति।’ एतत् सर्वं सा अवदत्। सा शुद्धं फ्रेंच् भाषां अवदत्। यदा सा ‘गुप्तं’ इति शब्दं अवदत्, सा किञ्चित् कालं विरमित्वा, कठोरं पश्यन्ती, तस्याः नेत्राणि मम नेत्रेषु स्थापितवती। अहं अनुमानयामि यत् सा एतस्य महत्त्वं करोति। यूयं दृष्टवन्तः यत् सा कथं शीघ्रं गता। अहं आशंसे यत् अहं अतीव मूर्खतापूर्णं कार्यं न कृतवान्, यत् युवत्याः संरक्षणं स्वीकृतवान्।”
मम दृष्ट्या, अहं आनन्दितः आसम्। अहं तां द्रष्टुं सम्भाषितुं च इच्छन् आसम्; तथा च केवलं प्रतीक्षन् आसम् यावत् चिकित्सकः मम अनुमतिं ददाति। यूयं ये नगरेषु निवसथ, यूयं अनुमातुं न शक्नुथ यत् नूतनमित्रस्य परिचयः कथं महान् घटना अस्ति, एतादृशे एकान्ते यत् अस्मान् परितः आसीत्।
चिकित्सकः प्रायः एकवादनसमये एव आगतवान्; किन्तु अहं मम शय्यां गत्वा निद्रां कर्तुं न शक्तवान्, यथा अहं पादचारेण काले वेल्वेट् इति राजकुमार्याः रथं अनुगन्तुं न शक्तवान्।
यदा चिकित्सकः आसनकक्षं प्रत्यागतवान्, सः स्वस्य रोगिण्याः विषये अतीव अनुकूलं वृत्तान्तं वक्तुं आगतवान्। सा इदानीं उपविष्टा आसीत्, तस्याः नाडी नियमिता आसीत्, स्पष्टं पूर्णतः स्वस्था आसीत्। सा किमपि आघातं न प्राप्तवती, तथा च तस्याः स्नायूनां अल्पः आघातः निरुपद्रवं विलीनः अभवत्। निश्चयेन मम तां द्रष्टुं किमपि हानिः न आसीत्, यदि उभौ अपि इच्छावः; तथा च एतस्य अनुमत्या अहं तत्क्षणं ज्ञातुं प्रेषितवान् यत् सा मम तस्याः कक्षे किञ्चित् कालं दर्शनं कर्तुं अनुमतिं ददाति वा।
सेवकः तत्क्षणं प्रत्यागतवान् यत् सा किमपि अधिकं न इच्छति।
त्वं निश्चयेन जानासि यत् अहं एतस्य अनुमतेः लाभं ग्रहीतुं दीर्घं न कृतवान्।
अस्माकं अतिथिः श्लॉस् इति महलस्य सुन्दरतमेषु कक्षेषु अन्यतमे शयितवती। एतत्, सम्भवतः, अल्पं आडम्बरपूर्णं आसीत्। शय्यायाः पादस्य सम्मुखं गम्भीरं टेपेस्ट्री इति वस्त्रं आसीत्, यत् क्लियोपेट्रा इति सर्पैः स्वस्य वक्षःस्थले धृत्वा प्रदर्शयति; तथा च अन्याः गम्भीराः शास्त्रीयदृश्याः अन्यासु भित्तिषु प्रदर्शिताः आसन्, किञ्चित् म्लानाः। किन्तु कक्षस्य अन्येषु अलंकारेषु स्वर्णतक्षणं, समृद्धं विविधवर्णं च आसीत्, यत् प्राचीनटेपेस्ट्री इति वस्त्रस्य गम्भीरतां अतिक्रम्य सन्तोषं ददाति।
शय्यायाः समीपे दीपाः आसन्। सा उपविष्टा आसीत्; तस्याः सूक्ष्मं सुन्दरं शरीरं कोमलं रेशमं वस्त्रं आच्छादितं आसीत्, पुष्पैः विचित्रितं, तथा च घनं क्विल्टेड रेशमं आस्तृतं, यत् तस्याः माता तस्याः पादेषु त्यक्तवती यदा सा भूमौ शयिता आसीत्।
किम् आसीत् यत्, यदा अहं शय्यायाः समीपं प्राप्तवान् तथा च मम अल्पं अभिवादनं आरब्धवान्, मां क्षणे मूकं कृतवत्, तथा च मां तस्याः सम्मुखात् एकद्वयं पदं पृष्ठतः चालयितवत्? अहं वः कथयिष्यामि।
अहं तां मुखमण्डलं दृष्टवान् या मां बाल्ये निशायां समागता आसीत्, या मम स्मृतौ स्थिरा अवतिष्ठत, यां च बहुवर्षाणि भयेन चिन्तयामासं, यदा कोऽपि न जानाति स्म यत् अहं चिन्तयामि।
सा सुन्दरी आसीत्, अपि च सुरभिः; यदा अहं तां प्रथमं दृष्टवान्, सा तां एव करुणां भावनां धारयति स्म।
किन्तु एतत् सहसैव एकां विचित्रां स्थिरां मुस्कानं प्रति प्रकाशितम्।
एकं मिनटं यावत् मौनम् आसीत्, ततः सा अवदत्; अहं न शक्तवान्।
“किमाश्चर्यम्!” सा उक्तवती। “द्वादश वर्षाणि पूर्वम्, अहं तव मुखं स्वप्ने दृष्टवती, तत् च मां सदैव अनुसरति।”
“अवश्यमेवाश्चर्यम्!” अहं पुनरुक्तवान्, प्रयत्नेन तं भयं जित्वा यः किञ्चित्कालं मम वचनं निरुद्धवान्। “द्वादश वर्षाणि पूर्वम्, दृष्टौ वा वास्तविकतायां, अहं निश्चयेन त्वां दृष्टवान्। अहं तव मुखं न विस्मृतवान्। तत् मम नेत्रयोः सदैव अवतिष्ठत।”
तस्याः मुस्कानं मृदुतां प्राप्तवती। यत् किञ्चित् अहं तस्यां विचित्रं मन्यमानः आसम्, तत् गतम्, तत् च तस्याः गण्डस्थलानि सुन्दराणि बुद्धिमन्ति च आसन्।
अहं निर्भयः अभवम्, आतिथ्यस्य सूचितां धारां अनुसृत्य, तां स्वागतं कर्तुं, तस्याः आकस्मिकागमनं सर्वान् अस्मान् कियत् सन्तोषं दत्तवती इति कथयितुं, विशेषतः मम कियत् सुखं इति कथयितुं च अवर्धिषि।
अहं तस्याः हस्तं गृहीतवान् यदा अहं अवदम्। अहं किञ्चित् लज्जालुः आसम्, यथा एकाकिनः जनाः भवन्ति, किन्तु परिस्थितिः मां वक्तारं, अपि च साहसिकं कृतवती। सा मम हस्तं दृढं गृहीतवती, तस्याः हस्तं तस्मिन् स्थापितवती, तस्याः नेत्रे प्रकाशिते, यदा सा शीघ्रं मम नेत्रे दृष्ट्वा पुनः मुस्कुरितवती, लज्जिता च।
सा मम स्वागतं सुन्दरं प्रत्युत्तरं दत्तवती। अहं तस्याः पार्श्वे उपविष्टः, अद्यापि आश्चर्यचकितः; सा अवदत्:
“अहं त्वां मम दृष्टिं त्वयि कथयितुं अवश्यं; एतत् अतीव विचित्रं यत् त्वं च अहं च, प्रत्येकं अन्यस्य प्रति एतावतीं स्पष्टां स्वप्नं दृष्टवन्तौ, यत् प्रत्येकः दृष्टवान्, अहं त्वां त्वं च मां, यथा अद्य दृश्येते, यदा निश्चयेन उभौ बालकौ आवाम्। अहं बालिका आसम्, षड्वर्षीया, अहं एकात् विचित्रात् चिन्ताकुलात् स्वप्नात् प्रबुद्धा, स्वयं च एकस्मिन् गृहे अवसम्, यत् मम शिशुशालायाः विपरीतम् आसीत्, कस्याश्चित् कृष्णवर्णायाः काष्ठस्य अश्लीलतया तक्षितम्, तत्र च कोष्ठकाः, शयनस्थानानि, आसनानि, पीठिकाः च स्थापिताः आसन्। शयनस्थानानि, मम मते, सर्वाणि रिक्तानि आसन्, गृहं च स्वयं मया विना अन्यः कोऽपि न आसीत्; अहं च, किञ्चित्कालं स्वं परितः दृष्ट्वा, विशेषतः एकं लौहदीपाधारं द्विभुजं च अवलोक्य, यत् अहं निश्चयेन पुनः जानीयाम्, एकस्याः शयनस्थानस्य अधः सरन्ती वातायनं प्रति गतवती; किन्तु यदा अहं शयनस्थानस्य अधः आगच्छम्, अहं कस्यचित् रोदनं श्रुतवती; उर्ध्वं दृष्ट्वा, यदा अहं अद्यापि जानुभ्यां स्थिता आसम्, अहं त्वां दृष्टवती—निश्चयेन त्वाम्—यथा अद्य दृश्यसे; एका सुन्दरी युवती, सुवर्णकेशा, महानीलनेत्रा, ओष्ठाः—तव ओष्ठाः—त्वं यथा अत्र असि।
“तव रूपं मां जितवत्; अहं शयनस्थाने आरूढा, तव बाहुभ्यां परिवृता, अहं चिन्तयामि यत् उभौ निद्रां गतौ। अहं एकेन क्रन्दनेन प्रबुद्धा; त्वं उत्थाय क्रन्दन्ती आसीः। अहं भीता, भूमौ स्खलिता, चेतनां च, मम मते, क्षणं विस्मृतवती; यदा अहं स्वयं प्रति आगता, अहं पुनः मम शिशुशालायां गृहे आसम्। तव मुखं अहं कदापि न विस्मृतवती। अहं केवलं सादृश्येन मोहिता न अभवम्। त्वम् एव असि या सा युवती यां अहं तदा दृष्टवती।”
अद्य मम पालि मम तदनुरूपां दृष्टिं वर्णयितुं, यत् अहं कृतवान्, मम नवपरिचितायाः अप्रच्छन्नं आश्चर्यं प्रति।
“अहं न जानामि यः अन्यस्य अधिकं भीतः भवेत्,” सा पुनः मुस्कुरित्वा अवदत्—“यदि त्वं किञ्चित् कमसुन्दरी भवेः अहं त्वयि अतीव भीता भवेयम्, किन्तु यथा असि, त्वं च अहं च उभौ एवं युवानौ, अहं केवलं अनुभवामि यत् अहं त्वां द्वादश वर्षाणि पूर्वं परिचितवती, तव अन्तरङ्गतायाः अधिकारं च प्राप्तवती; किमपि भवेत्, एतत् एवं प्रतीयते यत् अस्माकं बाल्यकालात् एव अस्माकं मित्रत्वं नियतम् आसीत्। अहं चिन्तयामि यत् त्वं मयि एवं विचित्रं आकर्षितं अनुभवसि यथा अहं त्वयि; अहं कदापि मित्रं न प्राप्तवती—अहं अद्य एकं प्राप्स्यामि?” सा निःश्वस्य, तस्याः सुन्दराणि कृष्णाणि नेत्राणि मयि प्रेम्णा दृष्ट्वा।
अद्य सत्यम् एतत् यत्, अहं सुन्दरायाः अज्ञातायाः प्रति अकथनीयं अनुभवं अनुभवम्। अहं अनुभवम्, यथा सा अवदत्, “तस्याः प्रति आकर्षितः,” किन्तु किञ्चित् विकर्षणं अपि आसीत्। एतस्मिन् द्विगुणे भावे, तथापि, आकर्षणस्य भावः अत्यधिकः प्रबलः आसीत्। सा मां रोचितवती, जितवती च; सा एवं सुन्दरी, एवं अवर्णनीयरूपेण आकर्षिका आसीत्।
अहं अद्य किञ्चित् शिथिलतां क्लान्तिं च तस्यां प्रविशन्तीं अनुभूतवान्, तां शुभरात्रिं वदितुं शीघ्रं कृतवान्।
“चिकित्सकः मन्यते,” अहं अवदम्, “यत् त्वं अद्य रात्रौ एकया सेविकया सह उपविशेः; अस्माकं एका प्रतीक्षते, त्वं च तां अतीव उपयोगिनीं शान्तां च प्राणिनीं प्राप्स्यसि।”
“त्वां कियत् कृपालुः, किन्तु अहं निद्रां न प्राप्नुयाम्, अहं कदापि सेविकया सह गृहे न शक्तवती। अहं कस्याः अपि सहायतायाः आवश्यकतां न करिष्यामि—च, अहं मम दुर्बलतां स्वीकरोमि, अहं चोराणां भयेन पीडिता अस्मि। अस्माकं गृहं एकवारं चोरितम्, द्वौ सेवकौ च हतौ, अतः अहं सदैव मम द्वारं बद्ध्वा स्थापयामि। एतत् अभ्यासः अभवत्—त्वं च एवं कृपालुः दृश्यसे यत् अहं जानामि यत् त्वं मां क्षमिष्यसे। अहं पश्यामि यत् द्वारे कुञ्चिका अस्ति।”
सा मां तस्याः सुन्दरबाहुभ्यां किञ्चित्कालं दृढं गृहीतवती, मम कर्णे मन्दं उक्तवती, “शुभरात्रि, प्रिये, त्वया सह विभक्तुं अतीव कठिनम्, किन्तु शुभरात्रि; श्वः, किन्तु न प्रातः, अहं त्वां पुनः द्रक्ष्यामि।”
सा शयनपट्टिकायां निःश्वस्य पुनः अवसीदत्, तस्याः सुन्दराणि नेत्राणि मां प्रेम्णा करुणया च दृष्ट्वा, सा पुनः मन्दं उक्तवती “शुभरात्रि, प्रियमित्र।”
युवानः आकस्मिकेण रोचन्ते, प्रेम च कुर्वन्ति। अहं तस्याः स्पष्टं, यद्यपि अद्यापि अयोग्यं, प्रेम्णा प्रशंसितः अभवम्। अहं तस्याः विश्वासेन प्रसन्नः अभवम् येन सा मां तत्क्षणं स्वीकृतवती। सा निश्चितवती यत् अस्माकं मित्रत्वं अतीव निकटं भवेत्।
अग्रिमः दिवसः आगतः, अहं च तया पुनः मिलितवान्। अहं मम सहचर्या प्रति प्रसन्नः अभवम्; तत् एवं वक्तुं, बहुधा।
तस्याः रूपं दिवसप्रकाशे किमपि न हीनम् आसीत्—सा निश्चयेन सर्वसुन्दरतमा प्राणी आसीत् यां अहं कदापि दृष्टवान्, मम प्रारम्भिकस्वप्ने प्रस्तुतस्य मुखस्य अप्रियस्मृतिः, प्रथमस्य आकस्मिकपरिचयस्य प्रभावं विस्मृतवती।
सा स्वीकृतवती यत् सा मां दृष्ट्वा समानं आघातं अनुभूतवती, तत् च समानं मन्दं विकर्षणं यत् मम तस्याः प्रशंसायां मिश्रितम् आसीत्। अद्य अस्माभिः सह अस्माकं क्षणिकानि भयानि उपहसितानि।