॥ ॐ श्री गणपतये नमः ॥

विधुरःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अस्माभिः तं दृष्ट्वा दशमासाः अभवन्, परं तावता कालेन वर्षाणां परिवर्तनं तस्य रूपे दृष्टम्सः कृशतरः अभवत्; तस्य मुखे या स्निग्धा प्रसन्नता आसीत्, तस्याः स्थाने कश्चित् ग्लानिः चिन्ता आगतौतस्य नीलाः नेत्रे, सर्वदा तीक्ष्णे, इदानीं तस्य जटिलाः श्वेताः भ्रूः अधः कठोरं प्रकाशं दीप्यमाने आस्ताम्एतादृशः परिवर्तनः भवति यः केवलं शोकेन उत्पद्यते, क्रोधस्य उग्राः भावाः अपि तस्य कारणं भवितुम् अर्हन्ति इति प्रतीयते

अस्माभिः स्वस्य यानं पुनः आरब्धं बहुकालम्, यावत् सः सेनापतिः स्वस्य सैनिकस्य प्रत्यक्षतया वार्तां आरभत, तस्य प्रियायाः भ्रातृजायाः पालितायाः मृत्युः येन सः "विधुरः" इति उक्तवान्; ततः सः अत्यन्तं कटुतायाः क्रोधस्य स्वरेण उक्तवान्, यत् सा "नारकीयाः कलाः" इति यस्याः शिकारः अभवत्, तस्य विरुद्धं क्रुद्धः, धर्मभावं अतिक्रम्य, स्वस्य आश्चर्यं व्यक्तवान्, यत् स्वर्गः एतादृशं नरकस्य कामस्य द्वेषस्य अत्याचारं सहते इति

मम पिता, यः एकदा एव ज्ञातवान् यत् किमपि अत्यन्तं असाधारणं घटितम्, तं पृष्टवान्, यदि तस्य अतीव दुःखदं भवेत्, तर्हि तस्य परिस्थितिं वर्णयतु यत् तस्य उक्तयः न्याय्याः इति मन्यते

"अहं सर्वं सुखेन कथयामि," इति सेनापतिः उक्तवान्, "परं त्वं विश्वसिष्यसि।"

"किमर्थं ?" इति सः पृष्टवान्

"यतः," इति सः क्रुद्धः उत्तरितवान्, "त्वं केवलं तत् एव विश्वसिष्यसि यत् तव स्वस्य पूर्वग्रहैः भ्रमैः अनुकूलं भवतिअहं स्मरामि यदा अहं त्वत्सदृशः आसम्, परं अहं श्रेष्ठं ज्ञातवान्।"

"मां परीक्षस्व," इति मम पिता उक्तवान्; "अहं तादृशः दोग्मावादी यादृशं त्वं मन्यसे

ततः अपि, अहं सुविदितं यत् त्वं सामान्यतः यत् विश्वसिष्यसि तस्य प्रमाणं याचसे, अतः अहं तव निष्कर्षान् अत्यन्तं सम्मानितुं प्रवृत्तः अस्मि।"

"त्वं सम्यक् मन्यसे यत् अहं अद्भुतस्य विश्वासे लघुतया प्रविष्टःयत् अहं अनुभूतवान् तत् अद्भुतम्अहं असाधारणैः प्रमाणैः बाधितः अस्मि यत् मम सर्वेषां सिद्धान्तानां विपरीतं विश्वसितुम्अहं अलौकिकस्य षड्यन्त्रस्य शिकारः अभवम्।"

सेनापत्याः प्रज्ञायां विश्वासस्य स्वस्य प्रतिज्ञानं अतिक्रम्य, अहं दृष्टवान् यत् मम पिता, एतस्मिन् स्थाने, सेनापतिं दृष्ट्वा, यथा मया मन्यते, तस्य मनःस्वास्थ्ये सन्देहं कृतवान्

सेनापतिः तत् दृष्टवान्, भाग्यवशात्सः ग्लान्या कौतूहलेन वनस्य उपवनानि मार्गान् पश्यन् आसीत् ये अस्माकं पुरतः उद्घाटिताः आसन्

"त्वं कार्न्स्टाइनस्य भग्नावशेषान् गच्छसि?" इति सः उक्तवान्। "आम्, एतत् सौभाग्यपूर्णं संयोगः; किं त्वं जानासि यत् अहं त्वां तत्र नेतुं याचितुम् इच्छामि यत् तान् निरीक्षयामिअहं अन्वेषणे विशिष्टं लक्ष्यं धारयामितत्र भग्नः चैत्यः अस्ति, वा, तस्य विलुप्तकुलस्य बहवः समाधयः?"

"तथा एवअत्यन्तं रोचकाः," इति मम पिता उक्तवान्। "अहं आशंसे यत् त्वं उपाधिं भूमिं याचितुं चिन्तयसि?"

मम पिता एतत् हास्येन उक्तवान्, परं सेनापतिः हास्यं, अथवा स्मितं अपि, स्मृतवान्, यत् सौजन्यं मित्रस्य परिहासस्य कृते अपेक्षते; विपरीतं, सः गम्भीरः अत्युग्रः आसीत्, यत् तस्य क्रोधं भयं उद्दीपयति तस्य विषये चिन्तयन्

"किमपि अत्यन्तं भिन्नम्," इति सः कर्कशं उक्तवान्। "अहं तेषां श्रेष्ठानां जनानां कानिचित् उत्खनितुं इच्छामिअहं आशंसे, ईश्वरस्य अनुग्रहेण, अत्र पवित्रं अपवित्रं साधयितुं, यत् अस्माकं पृथिवीं कानिचित् राक्षसान् मुक्तं करिष्यति, साधून् जनान् स्वेषु शयनेषु निद्रां कर्तुं अनुमतिं दास्यति यत् ते हत्यारैः आक्रान्ताः भविष्यन्तिअहं तुभ्यं विचित्राणि वस्तूनि वक्तुं इच्छामि, मम प्रिय मित्र, यानि अहं स्वयं अविश्वसनीयानि इति अस्वीकृतवान् कियत्कालात् पूर्वम्।"

मम पिता तं पुनः दृष्टवान्, परं इदानीं सन्देहस्य दृष्ट्या , किन्तु तीक्ष्णस्य बुद्धेः भयस्य दृष्ट्या

"कार्न्स्टाइनस्य कुलम्," इति सः उक्तवान्, "दीर्घकालात् विलुप्तम् अस्ति: शतवर्षाणि न्यूनातिन्यूनम्मम प्रिया पत्नी मातृतः कार्न्स्टाइनकुलस्य वंशजा आसीत्परं नाम उपाधिः दीर्घकालात् विद्यतेदुर्गः भग्नावशेषः अस्ति; ग्रामः एव परित्यक्तः अस्ति; पञ्चाशत् वर्षाणि यावत् तत्र धूम्रकेतोः धूमः दृष्टः; एकः अपि छदः शेषः अस्ति।"

"अत्यन्तं सत्यम्अहं त्वां दृष्ट्वा अत्यधिकं श्रुतवान्; अत्यधिकं यत् त्वां आश्चर्यचकितं करिष्यतिपरं अहं सर्वं यथाक्रमं वर्णयितुं श्रेयः इति मन्ये," इति सेनापतिः उक्तवान्। "त्वं मम प्रियां पालितांमम पुत्रीं, इति अहं वक्तुं शक्नोमि कोऽपि जीवः तस्याः अपेक्षया अधिकं सुन्दरः आसीत्, त्रयः मासाः पूर्वम् एव कोऽपि अधिकं प्रफुल्लः आसीत्।"

"आम्, दीनः प्राणी! यदा अहं तां अन्तिमवारं दृष्टवान्, सा निश्चयेन अत्यन्तं मनोहरा आसीत्," इति मम पिता उक्तवान्। "अहं दुःखितः आश्चर्यचकितः आसम् यत् त्वां कथयितुं शक्नोमि, मम प्रिय मित्र; अहं जानामि यत् एतत् तव कृते कः आघातः आसीत्।"

सः सेनापत्याः हस्तं गृहीत्वा, तौ प्रेम्णा दबावं दत्तवन्तौवृद्धस्य सैनिकस्य नेत्रेषु अश्रुणि समागतानिसः तानि गोपयितुं इच्छति स्मसः उक्तवान्:

"अस्माकं मित्रता अतीव प्राचीना अस्ति; अहं जानामि यत् त्वं मम कृते अनुभविष्यसि, यतः अहं अपुत्रः अस्मिसा मम कृते अत्यन्तं निकटस्य रुचेः विषयः आसीत्, मम स्नेहं प्रेम्णा प्रतिदत्तवती यत् मम गृहं प्रफुल्लितं करोति स्म मम जीवनं सुखी करोति स्मतत् सर्वं गतम्मम पृथिव्यां ये वर्षाः शेषाः सन्ति, ते अतीव दीर्घाः भविष्यन्ति; परं ईश्वरस्य कृपया अहं आशंसे यत् मम मरणात् पूर्वं मानवजातेः सेवां साधयितुं, स्वर्गस्य प्रतिशोधं साधयितुं , ये राक्षसाः मम दीनां पुत्रीं तस्याः आशायाः सौन्दर्यस्य वसन्ते हतवन्तः!"

"त्वं इदानीम् एव उक्तवान् यत् त्वं सर्वं यथाक्रमं वर्णयितुम् इच्छसि," इति मम पिता उक्तवान्। "कृपया कुरु; अहं त्वां विश्वासयामि यत् एतत् केवलं कौतूहलं अस्ति यत् मां प्रेरयति।"

एतावता अस्माभिः तं स्थानं प्राप्तवन्तः यत्र ड्रुन्स्टालमार्गः, येन सेनापतिः आगतः, अस्माकं मार्गात् विचलति येन अस्माभिः कार्न्स्टाइनं गच्छामः

"भग्नावशेषानां दूरं कियत्?" इति सेनापतिः चिन्तायुक्तः पुरतः दृष्ट्वा पृष्टवान्

"अर्धयोजनम्," इति मम पिता उत्तरितवान्। "कृपया त्वया वचनदत्तं कथां शृण्वामः।"


Project GutenbergCC0/PD. No rights reserved