॥ ॐ श्री गणपतये नमः ॥

दानी मिल्लरःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

ग्रान्तः स्वनेत्रे उन्मील्य स्वशयनगृहस्य छादनं विचारपूर्वकं अवलोकितवान्अन्तिमकतिपयक्षणेषु सः तकनीकीरूपेण जागरितः आसीत्, किन्तु तस्य मस्तिष्कं निद्रायाः कोमलतया आवृत्तं प्रातःकालस्य कृतघ्नशीतलतायाः साक्षात्कारेण विचारं तस्मै निषिद्धवान्किन्तु यद्यपि तस्य तर्कशक्तिः जागरिता आसीत्, सः मानसिकव्यथायाः अधिकाधिकं साक्षात्कारं प्राप्तवान्किमपि अप्रियं तं प्रतीक्षते स्मकिमपि अत्यन्तं अप्रियम्वर्धमानः निश्चयः तस्य निद्रां निराकृतवान्, तस्य नेत्रे प्रातःकालस्य सूर्यप्रकाशेन समाकीर्णं चन्दनवृक्षस्य छायाभिः युक्तं छादनं उन्मीलितवन्तौ; अप्रियतायाः साक्षात्कारं प्राप्तवन्तौतस्य अन्वेषणानां तृतीयदिवसस्य प्रातः आसीत्, प्रश्नविवरणस्य दिवसः, तस्य समक्षं प्रस्तुतुं किमपि नासीत्अनुसरणाय गन्धः अपि नासीत्

तस्य विचाराः ह्यः दिवसं प्रति गतवन्तःप्रातःकाले, मृतपुरुषः अज्ञातः एव आसीत्, सः विलियम्साय तस्य पुरुषस्य टायं दत्तवान्, यत् तस्य नवीनतमं व्यक्तिगतं वस्तु आसीत्, तं लण्डनं अन्वेष्टुं प्रेषितवान्टायः, यथा तस्य पुरुषस्य वस्त्राणि, बहुविधव्यापारस्य शाखातः प्राप्तः आसीत्, तथा लघ्वाशा आसीत् यत् कश्चन विक्रेता तं व्यक्तिं स्मरिष्यति यस्मै सः टायं विक्रीतवान्यदि सः स्मरति तर्हि, नास्ति कोऽपि प्रमाणं यत् स्मृतपुरुषः एव तेषां पुरुषः आसीत्फेथ ब्रदर्स् इत्यनेकैः टायानां समानप्रकारस्य दर्जनशः विक्रयः लण्डनमात्रे कृतः आसीत्किन्तु सदैव सः अन्तिमः विचित्रः अवसरः आसीत्, ग्रान्तः चान्सस्य विचित्रायाः अप्रत्याशिततायाः बहु अवलोकितवान् यत् सः अन्वेषणस्य कस्यापि मार्गस्य उपेक्षां करोतिविलियम्सः कक्षं त्यजन् समये तस्य मनसि एका कल्पना उत्पन्नातस्य प्रथमा कल्पना आसीत् यत् सः पुरुषः कस्यापि वस्त्रव्यापारस्य विक्रेता आसीत्सम्भवतः सः स्ववस्तूनि काउण्टरोपरि क्रीतवान्सः फेथ ब्रदर्सस्य नौकर्यां आसीत्। "ज्ञातुं प्रयत्नं कुरु," सः विलियम्साय उक्तवान्, "यदि कश्चन मृतपुरुषस्य वर्णनानुसारं व्यक्तिः कस्यापि शाखायाः नौकर्यां अभवत्यदि त्वं किमपि रोचकं पश्यसि वा शृणोसि⁠—त्वं महत्त्वपूर्णं मन्यसे वा वा⁠—मां सूचय।"

एकाकी भूत्वा, सः प्रातःकालस्य पत्रिकाः परीक्षितवान्सः क्यू हत्यायाः विविधविवरणैः चिन्तां कृतवान्, किन्तु अन्यवार्ताः सः किञ्चित् सावधानतया परीक्षितवान्, व्यक्तिगतस्तम्भात् आरभ्यकिन्तु किमपि तस्य मस्तिष्के प्रतिध्वनिं जनितवान्स्वस्य एकं छायाचित्रं "इन्स्पेक्टर ग्रान्तः, यः क्यू हत्यायाः अन्वेषणेषु प्रभारी अस्ति," इति शीर्षकेन सह दृष्ट्वा सः भ्रूकुटिं कृतवान्। "मूर्खाः!" सः उच्चैः उक्तवान्ततः सः ब्रिटेनस्य सर्वपुलिसस्थानेभ्यः प्रेषितानां लुप्तव्यक्तीनां सूचीं संगृह्य अध्ययितवान्विविधस्थानेभ्यः पञ्च युवकाः लुप्ताः आसन्, तेषु एकस्य वर्णनं, यः एकस्मात् लघोः डरहमनगरात् लुप्तः आसीत्, मृतपुरुषस्य वर्णनं भवितुं शक्नोति स्मदीर्घविलम्बेन, ग्रान्तः डरहमपुलिसेन सह दूरभाषेण संभाषणं कर्तुं सफलः अभवत्, यत् लुप्तपुरुषः मूलतः खनिकः आसीत्, डरहमनिरीक्षकस्य मते कठोरः आसीत् "खनिकः" "कठोरः" इति शब्दौ मृतपुरुषे प्रयोक्तुं शक्यौ

शेषप्रातःकालः नियमितकार्येण व्याप्तः आसीत्⁠—प्रश्नविवरणस्य व्यवस्थापनं तथा आवश्यकाः औपचारिकताःमध्याह्नसमये विलियम्सः स्ट्राण्डस्थिते फेथ ब्रदर्सस्य महत्तमशाखातः तं दूरभाषेण सम्पर्कितवान्सः व्यस्तं किन्तु निष्फलं प्रातःकालं यापितवान् केवलं कोऽपि तादृशं क्रेतारं स्मरति स्म, अपितु कोऽपि तादृशं टायं विक्रीतवान् स्मरति स्मतेषां सम्प्रति स्थापितानां श्रेण्याः आसीत्तेन सः टायस्य स्वरूपे अधिकां विवरणं ज्ञातुं इच्छति स्म, तथा मुख्यालयं गत्वा प्रबन्धकं द्रष्टुं प्रार्थितवान्, यस्मै सः स्थितिं व्याख्यातवान्प्रबन्धकः अधुना सूचितवान् यदि निरीक्षकः टायं किञ्चित्कालाय त्यजेत् तर्हि तं र्थवुडस्थिते स्वकारखानायां प्रेषयितुं शक्यते, यत्र ऐतिहासिकवर्षान्तर्गतं तादृशानां टायानां सर्वेषां प्रेषणानां गन्तव्यानां सूची प्रदातुं शक्यतेविलियम्सः अधुना टायं प्रबन्धकाय समर्पयितुं अनुमतिं याचितवान्

ग्रान्तः तस्य कार्यं अनुमतवान्, मानसिकरूपेण विलियम्सस्य सामान्यबुद्धिं प्रशंसन्⁠—बहवः सार्जेण्टाः लण्डनं परिभ्रमन्तः आसन् यतः ते आदिष्टाः आसन् तथा तेषां कर्तव्यम् आसीत्⁠—स्कटलैण्ड् इङ्ग्लैण्ड् सर्वत्र फेथ ब्रदर्सस्य शताधिकशाखासु अधिकां आशां कृतवान्किन्तु अवसराः किञ्चित् संकुचिताः अभवन् यदा विलियम्सः विस्तृतव्याख्यया सह उपस्थितःतादृशाः टायाः षट्सु पेटिकासु निर्मिताः, प्रत्येकं पेटिकायां टायाः भिन्नाः छायाः भवन्ति यद्यपि सामान्यतः समानवर्णयोजनायां भवन्तिसम्भावना नासीत् यत् एकस्य शाखायै एकस्य वा अधिकतमं द्वयोः टाययोः समानछायायाः प्रेषणं कृतम् आसीत्अतः विक्रेता तं ग्राहकं स्मरिष्यति इति आशा अधिका आसीत् यदि टायः केवलं समानछायायाः पेटिकायाः एकः आसीत्ग्रान्तस्य अन्वेषकभागः प्रशंसापूर्वकं शृणोति स्म यदा तस्य दर्शकभागः सार्जेण्टस्य व्यापारस्य जार्गनस्य प्रवीणतायां स्मितं करोति स्मफेथ ब्रदर्सस्य प्रबन्धकेन सह अर्धघण्टायाः प्रभावः आसीत् यत् सार्जेण्टस्य सामान्यशब्दप्रयोगः आश्चर्यजनकैः तकनीकीरत्नैः सह युक्तः अभवत्सः "लाइन्स्" "रिपीट्स्" इति तादृशगम्भीरताभिः सह सहजतया वदति स्म, येन ग्रान्तः तस्य स्थूलतायां, विचित्रे दूरदर्शने प्रबन्धकस्य स्वस्य स्पष्टं चित्रं प्राप्तवान्किन्तु सः विलियम्साय कृतज्ञः आसीत् तथा तथा उक्तवान्एतत् ग्रान्तस्य आकर्षणस्य अंशः आसीत्; सः कदापि विस्मरति स्म यदा सः प्रसन्नः आसीत्

अपराह्ने, तेन किमपि अधिकं ज्ञातुं आशां त्यक्त्वा, सः खड्गं विश्लेषणाय प्रयोगशालायां प्रेषितवान्। "तस्य विषये यत् किमपि शक्यते तत् मां सूचय," सः उक्तवान्; तथा गतरात्रौ सः गच्छन् समये उत्तरं प्रतीक्षमाणः आसीत्अधुना सः शीतलवायौ बाहुं प्रसार्य दूरभाषं गृहीतवान्यदा सः याचितं संख्यां प्राप्तवान्, सः उक्तवान्:

"इन्स्पेक्टर ग्रान्तः वदतिकिमपि प्रगतिः अस्ति वा?"

, नास्ति कोऽपि प्रगतिःगतरात्रौ द्वौ जनौ शवं दृष्टवन्तौ⁠—द्वौ पृथक् जनौ⁠—किन्तु तौ तं अभिज्ञातवन्तौआम्, तेषां नामानि पताः गृहीताः आसन् तथा अधुना तस्य मेजोपरि स्थिताः आसन्प्रयोगशालायाः एकं प्रतिवेदनम् अपि आसीत्

"शोभनम्!" इति ग्रान्तः उक्त्वा कर्णपुटं आलम्बे स्थापितवान् तथा शयनात् उत्थितवान्, तस्य पूर्वाभासः विवेकस्य प्रकाशेन निराकृतःशीतलस्नाने सः सीटिं कृतवान्, तथा सर्वदा वस्त्रधारणसमये सः सीटिं कृतवान्, येन तस्य गृहस्वामिनी स्वपतिं, यः अष्टवादनबसयात्रायै प्रस्थितः आसीत्, उक्तवती, "अहं मन्ये यत् अधुना बहुकालं भविष्यति यावत् सः भयानकः अराजकवादी गृह्यते।" "अराजकवादी" "हत्यारः" इति शब्दौ मिसेस् फील्ड् इत्यस्याः समानार्थकौ आस्ताम्ग्रान्तः स्वयम् एतत् इत्थं आशावादितया उक्तवान्, किन्तु तस्य मेजोपरि प्रतीक्षमाणस्य सीलबद्धपुटस्य चिन्ता तस्य कृते बालकस्य कृते भाग्यपुटस्य इव आसीत्तत् किमपि महत्त्वहीनं भवितुं शक्यते, वा वज्रं भवितुं शक्यतेमिसेस् फील्ड् तस्य उपरि कृपादृष्टिं स्थापयन्ती आसीत् यदा सा तस्य प्रातराशं स्थापितवती, तथा सः बालक इव तां उक्तवान्, "अद्य मम भाग्यदिवसः, त्वं मन्यसे वा?"

"अहं भाग्ये विश्वासं करोमि, मि. ग्रान्तअहं जानामि यत् अहं तस्मिन् विश्वसिमिकिन्तु अहं प्रोविडेन्स् इति विश्वसिमितथा अहं मन्ये यत् प्रोविडेन्स् तादृशं सुशीलं युवकं छुरिकाप्रहारेण मारयित्वा दोषिणं न्यायाय आनेष्यतिप्रभौ विश्वस, मि. ग्रान्त।"

"यदि सूचनाः अत्यन्तं सूक्ष्माः सन्ति, प्रभुः सी.आई.डी. ," इति ग्रान्तः तस्याः उपरि दुष्प्रयोगं कृतवान् तथा स्वस्य बेकन् अण्डानि आक्रमितवान्सा किञ्चित्कालं तं दृष्ट्वा स्थितवती, तस्य उपरि मन्दं सन्देहपूर्णं मुखं कृत्वा, तं त्यक्त्वा पत्रिकाः पठन्तं चर्वन्तं गतवती

नगरं प्रति गच्छन् समये सः पुरुषस्य अज्ञाततायाः समस्यां विचारयन् व्याप्तः आसीत्, या क्षणे क्षणे अधिकं आश्चर्यजनकं भवति स्मसत्यम्, प्रतिवर्षं कतिपयाः जनाः लण्डनात् उत्थापिताः भवन्ति ये एकद्विदिवसाय अनावेदिताः पतिताः भवन्ति ततः दरिद्राणां समाधिषु लीनाः भवन्तिकिन्तु ते सर्वे वृद्धाः वा निर्धनाः वा उभयम्⁠—नगरस्य अस्तित्वस्य अवशेषाः, तेषां मृत्योः पूर्वं बहुकालात् तेषां सम्बन्धिभिः मित्रैः त्यक्ताः, तथा यदा अन्तः आगच्छति, तदा कस्यापि ज्ञानात् बहिः यः तेषां कथां वक्तुं शक्नोतिग्रान्तस्य सम्पूर्णानुभवे मृतपुरुषस्य प्रकारस्य कोऽपि व्यक्तिः⁠—यः सामान्यपरिचयवृत्तिं प्राप्तवान् आसीत् यदि अधिकम्⁠—अज्ञातः एव अवशिष्टःयदि सः प्रान्तीयः वा विदेशीः आसीत्⁠—ग्रान्तः मन्यते स्म यत् सः आसीत्; पुरुषस्य सम्पूर्णं रूपं लण्डनवासिनं प्रकटयति स्म⁠—सः लण्डने वा तस्य समीपे वा निवासं प्राप्तवान् आसीत्; होटेल्, निवासस्थानं, वा क्लब्, यतः सः अधुना लुप्तः इति ज्ञातः भवितुम् आवश्यकम् आसीत्तथा पत्रिकानां आवेदनानि यत् लुप्तव्यक्तेः तथ्यं स्कटलैण्ड् यार्ड् प्रति विलम्बं विना सूचयितव्यम् इति निश्चयेन कंचन शीघ्रं सूचयितुं आगच्छेत्

ततः, यदि सः पुरुषः लण्डननिवासी आसीत्⁠—यथा ग्राण्टः अत्यन्तं हृदयतः अविश्वसितवान्⁠—तर्हि किमर्थं तस्य जनाः अथवा तस्य गृहस्वामी आगच्छन्ति? स्पष्टं, यत् यदि ते तं मृतं पुरुषं दुष्टं मन्यन्ते, अथवा ते स्वयम् पुलिसस्य ध्यानं आकर्षितुं इच्छन्तिएकः समूहः? एकः समूहः यः अनावश्यकं सदस्यं त्यजति? परं समूहाः स्वस्य शिकारं पङ्क्तौ प्राप्तवन्तः यावत् तस्य सेवां त्यक्तुं प्रतीक्षन्तेते सुरक्षितानि उपायानि चिन्वन्तियावत्⁠—आम्, एतत् एकस्य प्रतिशोधस्य चेतावनीः आसीत्एतत् सर्वं एकस्या इङ्गितस्य तत्त्वानि आसीत्⁠—आयुधं, शिकारस्य प्रहारः यदा सः सुरक्षितस्थाने आसीत्, समग्रं धृष्टतायाः कार्यम्एतत् पतितं निराकृतवत् तदैव जीवितान् भीतान् अकरोत्यावत् सः अधिकं चिन्तयति तावत् एतत् एकस्य रहस्यस्य युक्तियुक्तं व्याख्यानं प्रतीयतेसः गुप्तसमाजस्य चिन्तां परित्यक्तवान् सः अद्यापि तां परित्यजतिगुप्तसमाजस्य प्रतिशोधः तस्य मित्राणां तस्य हानिं निवेदयितुं तं दावीकर्तुं निवारयेत्परं समूहस्य पतितः सदस्यः⁠—एतत् भिन्नं कार्यम्तस्मिन् काले तस्य सर्वे मित्राः तस्य मृत्योः प्रकारं कारणं जानन्ति अथवा अनुमानयन्ति, कोऽपि मूर्खः भवति यः आगच्छेत्

यदा ग्राण्टः यार्डं प्रविशति स्म, सः मनसि विविधान् लण्डनसमूहान् पुनरावलोकयति ये तदानीं प्रफुल्लन्ति स्मडैनि मिलरस्य समूहः निर्विवादं श्रेष्ठः आसीत्, किञ्चित्कालं यावत् आसीत्त्रयः वर्षाः यावत् डैनि कारागारस्य अन्तः दृष्टवान्, यदि सः गम्भीरं त्रुटिं करोति, तर्हि अधिककालं यावत् द्रक्ष्यतिडैनि अमेरिकातः आगतवान् यदा सः द्वितीयं चोर्यस्य दण्डं प्राप्तवान्, सः एकं चतुरं मस्तिष्कं, संगठनस्य विश्वासं यः अमेरिकीयः आसीत्⁠—ब्रिटिशः व्यवसायी स्वभावतः व्यक्तिवादी अस्ति⁠— ब्रिटिशपुलिसस्य उपायानां प्रति आदरं आनयत्फलतः, यद्यपि तस्य सेवकाः कदाचित् स्खलन्ति स्वस्य असावधानतायाः कारणात् लघुदण्डं प्राप्नुवन्ति, डैनि मुक्तः सफलः आसीत्⁠—सी.आई.डी.स्य प्रीतिं अतिक्रम्य अत्यधिकं सफलःअद्य, डैनि अमेरिकीयस्य दुष्टस्य निर्दयतां शत्रोः प्रति प्रदर्शितवान्तस्य अभ्यासः बाणः आसीत्, परं सः एकं छुरिकां पुरुषे निक्षेप्तुं चिन्तयति यथा सः एकं मक्षिकां या तं क्षोभयति तां प्रहर्तुं चिन्तयतिग्राण्टः चिन्तयति यत् सः डैनिं आमन्त्रयेत् यत् सः तं द्रष्टुं आगच्छेत्एतावता तस्य मेजे एकं पुटकं आसीत्

सः उत्सुकतया तं उद्घाटितवान् उत्सुकतया तस्य आरम्भे याः किञ्चित् नीरसाः अमहत्त्वपूर्णाः वार्ताः आसन् ताः उपेक्षितवान्⁠—वैज्ञानिकपक्षस्य ब्रेथर्टनः एकः गर्वितः सिद्धान्तवादी आसीत्; यदि त्वं तं एकं पारसीयमार्जारं विवरणाय प्रेषयसि, सः प्रथमं फुलस्केप्पत्रं व्ययति यत् तस्य कोटः धूसरः तु न्⁠— प्रमुखं तत्त्वं चिनोतिफलकस्य संधिस्थानस्य उपरि, ब्रेथर्टनः अवदत्, एकं रक्तस्य दागः आसीत् यः फलके स्थितं रक्तं आसीत्यः आधारः यस्मिन् सन्तः स्थितः आसीत् सः खोखलः आसीत् एकस्य पार्श्वे भग्नः आसीत्भङ्गः केवलं एकः कटः आसीत् यः विदारितः आसीत् रक्तदागेन कारणात् प्रायः अदृश्यः आसीत्परं यदा सतहः दबायते स्म, एकः कटस्य किनारः अत्यल्पं उपरि उत्थितः आसीत्आयुधं गृहीत्वा हन्ता धातोः भङ्गं विदारितवान् यत् स्वस्य हस्तं आहतं करोति स्मसः अद्य वामहस्तस्य प्रथमाङ्गुल्याः अङ्गुष्ठपार्श्वे अथवा अङ्गुष्ठस्य अङ्गुलिपार्श्वे एकं विदीर्णं कटं प्राप्नोति स्म

एतावत् शोभनम्, ग्राण्टः चिन्तितवान्, परं लण्डनं एकस्य वामहस्तस्य कटहस्तस्य पुरुषस्य अन्वेषणं कर्तुं शक्यते तं तस्य कारणात् ग्रहीतुंसः विलियम्सं आहूतवान्

किं त्वं जानासि यत् डैनि मिलरः अद्य कुत्र निवसति?” सः पृष्टवान्

, महोदय,” विलियम्सः अवदत्; “परं बार्बरः जानातिसः न्यूबरीतः अधः आगतवान् अतीतरात्रौ, सः डैनिं प्रति सर्वं जानाति।”

सम्यक्, गच्छ ज्ञातुं, उत्तमं बार्बरं मे प्रति प्रेषय।”

यदा बार्बरः आगतवान्⁠—एकः दीर्घः मन्दगतिः पुरुषः यः निद्रालुः भ्रामकः स्मितं धारयति स्म⁠—सः स्वस्य प्रश्नं पुनरावृत्तवान्

डैनि मिलरः?” बार्बरः अवदत्। “आम्, सः एम्बरवीथ्याः एकस्मिन् गृहे कक्षान् धारयति, पिम्लिको।”

ओह्? अतीतकाले अत्यन्तं नीरवः आसीत्, वा?”

एवं वयं चिन्तितवन्तः, परं मम मतं यत् गोब्रिज्जलोकाः यं मणिचोर्यं अद्य व्यस्ताः सन्ति सः डैनि अस्ति।”

मम मतं यत् बैङ्काः तस्य क्षेत्रम् आसीत्।”

आम्, परं सः एकां नूतनांजेन्धारयतिसः सम्भवतः धनं इच्छति।”

अहं जानामिकिं त्वं तस्य संख्यां जानासि?”

बार्बरः जानाति स्म

एकस्य घण्टायाः अनन्तरं, डैनि, यः एम्बरवीथ्याः कक्षे एकं विश्रान्तं सावधानं शृङ्गारं करोति स्म, सूचितः यत् निरीक्षकः ग्राण्टः अत्यन्तं कृतज्ञः भविष्यति यदि सः यार्डे एकं लघुं वार्तालापं करिष्यति

डैनिस्य पाण्डु धूसराः सावधानाः नेत्राः सादावेषधारिणं पुरुषं अवलोकितवन्तः यः सन्देशं आनयत्। “यदि सः चिन्तयति यत् मयि किमपि अस्ति,” सः अवदत्, “तर्हि सः अन्यं अनुमानं करिष्यति।”

सादावेषधारी पुरुषः चिन्तयति स्म यत् निरीक्षकः किमपि इच्छति परं किञ्चित् सूचनां तस्मात्

ओह्? किं निरीक्षकः अद्य निरीक्षति?”

परं सादावेषधारी पुरुषः यत् जानाति स्म अथवा वक्ति स्म

सम्यक्,” डैनि अवदत्। “अहं अधुना आगच्छामि।”

यदा एकः स्थूलः आरक्षकः तं ग्राण्टस्य समक्षं नीतवान्, डैनि, यः लघुः सुकुमारः आसीत्, प्रस्थितं पुरुषं पृष्ठतः शिरः झटित्वा हास्यपूर्णं भ्रूं उन्नम्य अवदत्। “ सामान्यतः कोऽपि मां घोषयितुं प्रयतते,” सः अवदत्

,” ग्राण्टः स्मित्वा अवदत्, “त्वत्स्य उपस्थितिः सामान्यतः तव प्रस्थानानन्तरं घोष्यते, वा?”

त्वं एकः विनोदी, निरीक्षकमया चिन्तितं यत् त्वं कस्यचित् आवश्यकतां धारयसि यत् तव मस्तिष्कं प्रेरयेत्किं त्वं चिन्तयसि यत् मयि किमपि अस्ति?”

किञ्चित्मया चिन्तितं यत् त्वं मम कृते उपयोगी भविष्यसि।”

त्वं निश्चयेन प्रशंससि।” मिलरः यदा गम्भीरः अथवा अन्यथा आसीत् तत् ज्ञातुं अशक्यम् आसीत्

कदापि त्वं एकं पुरुषं इव दृष्ट्वा जानासि?” यदा सः विस्तरेण हतस्य पुरुषस्य वर्णनं करोति स्म, ग्राण्टस्य उत्सुकाः नेत्राः डैनिं परीक्षन्ते स्म, तस्य मस्तिष्कं यत् तस्य नेत्राः पश्यन्ति तत् व्यस्तं आसीत्दस्तानाःकथं सः डैनिस्य वामहस्तस्य दस्तानां निष्कासयितुं शक्नोति यदि सः स्पष्टतया तस्य निष्कासनं याचते?

यदा सः स्वस्य वर्णनस्य अन्तं प्राप्तवान्, विशेषतः अन्तः प्रविष्टस्य अङ्गुष्ठस्य अपि, डैनि नम्रतया अवदत्, “एतत् पङ्क्तेः मृतकः, अहं त्वां निराशं कर्तुं अत्यन्तं खेदं अनुभवामि, निरीक्षक, परं अहं तं पुरुषं कदापि दृष्टवान्।”

सम्यक्, मया अनुमानं यत् त्वं मया सह गत्वा तं द्रष्टुं कोऽपि आपत्तिं धारयसि?”

यदि एतत् तव मनः शान्तं करिष्यति, निरीक्षकअहं किमपि करिष्यामि यत् त्वां सन्तोषयेत्।”

निरीक्षकः स्वस्य पाकेटे हस्तं प्रवेशितवान् सिक्कान् पूर्णं निष्कासितवान्, यथा सः स्वस्य शिथिलं परिवर्तनं निश्चितं कर्तुं इच्छति स्मएकः षड्पेन्सः सिक्कः तस्य अङ्गुलिभ्यः सर्पितवान् मेजस्य स्निग्धसतहस्य उपरि शीघ्रं लुठितवान् मिलरस्य प्रति, मिलरस्य हस्तः एकस्य आकस्मिकस्य निवारकस्य चालनस्य रूपेण प्रसारितवान् यदा सः मेजस्य किनारात् भूमौ पतितुं समीपे आसीत्सः किञ्चित्कालं यावत् स्वस्य दस्तानाधृतहस्तेन अस्थिरं कृतवान् ततः सिक्कं मेजे स्थापितवान्

एतानि तुच्छानि वस्तूनि,” सः स्वस्य समतलं सौम्यं स्वरं अवदत्परं सः स्वस्य दक्षिणहस्तं उपयुक्तवान् यत् तं निवारयेत्

यदा ते मृतकागारं प्रति एकस्य गाड्यां गच्छन्ति स्म, सः निरीक्षकं प्रति प्रायः नीरवं श्वासनिष्कासेन प्रत्युत्तरितवान् यत् तस्मिन् हास्यस्य कार्यं करोति स्म। “वद,” सः अवदत्, “यदि मम मित्राणां कोऽपि मां अद्य पश्यति, तर्हि ते सर्वे पञ्चमिनटेषु साउथेम्प्टनस्य प्रति एकं डाङ्गलरं आरोहिष्यन्ति पैकिंगं कर्तुं प्रतीक्षिष्यन्ति।”

सम्यक्, वयं पैकिंगं करिष्यामः⁠—पृष्ठतः,” ग्राण्टः अवदत्

एवं सर्वान् अस्मान् जानासि? किं त्वं तस्य उपरि दावं करिष्यसि? अहं त्वां पञ्चः एकः लरेषु⁠—, पौण्डेषु⁠—पञ्चः एकः पौण्डेषु दावं करिष्यामि यत् त्वं द्वयोः वर्षयोः अन्तः अस्माकं एकं स्थापयिष्यसित्वं स्वीकरिष्यसि? सम्यक्, मया चिन्तितं यत् त्वं बुद्धिमान् असि।”

यदा मिलरः हतस्य पुरुषस्य शवस्य समक्षं आनीतः, ग्राण्टस्य उत्सुकाः नेत्राः तस्य पोकरमुखे कस्यचित् भावस्य छायां अन्वेषितुं शक्तवन्तःडैनिस्य शीतलं धूसरं दृष्टिः मृतस्य पुरुषस्य लक्षणेषु अर्धरुचिकरं उदासीनतायां विचरति स्म ग्राण्टः निश्चितं जानाति स्म यत्, यद्यपि मिलरः तं पुरुषं जानाति स्म, तस्य आशा यत् एकस्य प्रकटकस्य चालनस्य अथवा भावस्य आशा व्यर्था आसीत्

,” डैनि वदति स्म, “अहं तं पुरुषं कदापि दृष्टवान्—” सः अवरुद्धःदीर्घं विरामः। “किन्तु अहं दृष्टवान्!” सः अवदत्। “अहो, भगवन्, मां चिन्तयितुं ददातु! कुत्र आसीत्? कुत्र आसीत्? क्षणं प्रतीक्ष्यतु, एषः आगमिष्यति।” सः स्वस्य हस्ततलेन स्वस्य ललाटे उत्कटं तालं ताडितवान्किं एतत् अभिनयम्, ग्राण्टः चिन्तितवान्? शोभनं अभिनयं, यदि एवम्किन्तु तर्हि मिलरः कदापि दुर्भिनयस्य दोषं करिष्यति। “अहो, भगवन्, अहं प्राप्तुं शक्नोमि! अहं तेन सह अपि अभाषिषम् मन्ये यत् अहं तस्य नाम कदापि ज्ञातवान्, किन्तु निश्चितं अहं तेन सह अभाषिषम्।”

अन्ते ग्राण्टः एतत् त्यक्तवान्⁠—सः स्वस्य समक्षं प्रश्नं प्राप्तवान्⁠—किन्तु एतत् डैनि मिलरः कृतवान्यत् तस्य मस्तिष्कं तं त्यक्तवान् इति तस्य दृष्ट्या अत्याचारः आसीत् तथा अत्यन्तं असह्यः। “अहं कदापि पुरुषं विस्मरामि,” सः वदति स्म, “यथावृषभः विस्मरति।”

भवान् चिन्तयित्वा मां टेलिफोन् करोतु,” ग्राण्टः अवदत्। “एतावता, किं भवान् मम कृते एकं कार्यं करिष्यति?⁠ ⁠… किं भवान् स्वस्य हस्तकवचानि अपसारयिष्यति?”

डैनि-नेत्रे अकस्मात् उज्ज्वल-सूक्ष्म-रेखाः अभवन्। “किं महत् विचारः?” सः अवदत्

किम् अस्ति यत् भवान् तानि अपसारयितुं शक्नोति?”

कथं अहं जानामि?” डैनि तीव्रं अवदत्

इह पश्यतु,” ग्राण्टः सुप्रकृत्या अवदत्, “क्षणं पूर्वं भवान् जुगुप्सां इच्छति स्मअत्र एकम् अस्तियदि भवान् स्वस्य हस्तकवचानि अपसारयति, अहं भवते कथयिष्यामि यत् भवान् जितवान् वा ।”

यदि अहं हतवान्?”

अहं कोऽपि वारण्ट् प्राप्तवान्, भवान् जानाति।” ग्राण्टः सहजं स्मितं कृत्वा स्वस्य नेत्रेषु प्रविष्टान् तीक्ष्ण-नेत्रान् अवलोकितवान्

डैनि-नेत्रपुटानि उन्नतानि अभवन्तस्य पुरातनं निर्लज्जता पुनः आगतवतीसः स्वस्य दक्षिण-हस्तकवचं अपसारितवान् तथा स्वस्य हस्तं प्रसारितवान्ग्राण्टः तं अवलोक्य नमितवान्ततः सः स्वस्य वाम-हस्तकवचं अपसारितवान् तथा हस्तं प्रसारितवान्, तथा एवं कुर्वन् दक्षिण-हस्तः स्वस्य कोट-पाकेटे पुनः प्रविष्टः

वाम-हस्तः यः ग्राण्ट-दृष्टेः समक्षं प्रसारितः आसीत् शुद्धः अक्षतचिह्नितः आसीत्

भवान् जितवान्, मिलर,” ग्राण्टः अवदत्। “भवान् क्रीडकः अस्ति।” डैनि-दक्षिण-हस्त-कोट-पाकेटे स्थितः सूक्ष्मः उभयः अदृश्यः अभवत्

यदा भवान् मस्तिष्क-तरङ्गं प्राप्नोति, तदा मां ज्ञापयिष्यति, वा?” ग्राण्टः अवदत् यदा ते विभक्ताः, मिलरः प्रतिज्ञां कृतवान्

भवान् चिन्तां मा करोतु,” सः अवदत्। “अहं स्वस्य मस्तिष्कं त्यक्त्वा तेन सह पलायितुं ददामि।”

ग्राण्टः स्वस्य मध्याह्न-भोजनं प्रति तथा प्रश्नं प्रति गतवान्

न्यायाधीशाः, एकेन विकृत-ग्रासेन शवं दृष्ट्वा, स्वस्थानेषु स्थिताः, सचेतन-महत्त्वस्य तथा कृत्रिम-नम्रतायाः वायुं धारयन्ति स्म यत् रहस्यस्य प्रविष्टानां भवतितेषां निर्णयः पूर्वं निश्चितः आसीत्, अतः तेषां कृते केसस्य अधिकारेषु अधर्मेषु वा चिन्ता कर्तुं आवश्यकम् आसीत्ते स्वयं सम्पूर्णतया रम्ये व्यवसाये समर्पिताः अभवन् यत् दिनस्य सर्वाधिक-प्रसिद्ध-हत्यायाः विषये साक्षिणां वचनानि श्रोतुम्ग्राण्टः तान् व्यङ्ग्येन अवलोकितवान्, तथा देवानां धन्यवादं दत्तवान् यत् तस्य केसः तस्य जीवनः तेषां बुद्धिषु निर्भरः आसीत्ततः सः तान् विस्मृतवान् तथा साक्षिणां समृद्ध-हास्याय समर्पितवान्तेषां वचनेभ्यः निर्गतानां भीषण-वस्तूनां तेषां स्वयं प्रस्तुत-सुन्दर-हास्याय सह तुलनां कर्तुं विचित्रम् आसीत्सः तान् इदानीं सुप्रकृत्या जानाति स्म, तथा ते सर्वे रूपेण मनोरञ्जकतया सत्याः अभवन्तत्र आसीत् यः पुलिसकर्मी वोफिंग्टन-खात-पङ्क्तौ सेवायां आसीत्, संवारितः दीप्तिमान् , तस्य आर्द्र-ललाटं सर्वाधिकं दीप्तिमत् आसीत्; स्वस्य प्रतिवेदने सूक्ष्मः तथा स्वस्य सूक्ष्मतायाः अत्यन्तं प्रसन्नःतत्र आसीत् जेम्स् रैटक्लिफ्, सम्पूर्ण-गृहस्थः, स्वस्य अप्रत्याशित-प्रसिद्धिं द्वेष्टि स्म, तादृश-अस्वादु-विषये स्वस्य सम्बन्धं प्रति विद्रोहं करोति स्म, किन्तु नागरिकत्वेन स्वस्य कर्तव्यं कर्तुं निश्चितःसः तादृशः आसीत् यः न्यायस्य सर्वाधिक-उपयोगी-सहायकः, तथा निरीक्षकः तथ्यं ज्ञात्वा मानसिकतया तं नमस्कृतवान् यद्यपि सः असहायः आसीत्पङ्क्तिषु प्रतीक्षा तं क्लान्तं करोति स्म, सः अवदत्, तथा यावत् प्रकाशः सम्यक् आसीत् तावत् सः पठितवान्, यावत् द्वाराणि उद्घाटितानि अभवन् तथा दबावः अत्यधिकः अभवत् यत् किमपि कर्तुं शक्यते स्म किन्तु स्थातुम्

तत्र आसीत् तस्य पत्नी, यां निरीक्षकः अन्तिमवारं स्वस्य शयनकक्षे रुदतीं दृष्टवान् आसीत्सा अद्यापि हस्तकण्ठिकां धारयति स्म, तथा प्रत्येकं द्वितीय-प्रश्नानन्तरं प्रोत्साहिता सान्त्विता भवितुं प्रत्याशां करोति स्मतथा सा अन्येषां अपेक्षया दीर्घतरं परीक्षणं प्राप्तवतीसा एव आसीत् या मृत-पुरुषस्य पृष्ठतः स्थितवती आसीत्

किं वयं अवगच्छामः, महोदये,” कोरोनरः अवदत्, “यत् भवती द्वि-घण्टाः यावत् अस्य पुरुषस्य समीपे स्थितवती तथा तस्य स्मरणं करोति वा तस्य सहचराणां, यदि किमपि?”

किन्तु अहं तस्य समीपे सर्वदा आसम्! अहं भवते कथयामि यत् अहं तं दृष्टवती यावत् सः मम पादयोः पतितः।”

तर्हि भवत्याः समक्षे सर्वाधिकं समये कः आसीत्?”

अहं स्मरामिअहं मन्ये यत् सः बालकः आसीत्⁠—युवकः।”

तस्य युवकस्य किं अभवत्?”

अहं जानामि।”

किं भवती तं पङ्क्तेः निर्गच्छन्तं दृष्टवती?”

।”

किं भवती तं वर्णयितुं शक्नोति?”

आम्; सः कृष्णः विदेशी-दृश्यः आसीत्।”

किं सः एकाकी आसीत्?”

अहं जानामिअहं मन्ये, कथञ्चित्अहं मन्ये यत् सः कस्याश्चित् सह वदति स्म।”

कथं भवती अधिकं स्पष्टं स्मरति यत् किमपि अभवत् यदा एतत् केवलं त्रि-रात्रात् पूर्वम्?”

आघातः तस्याः मस्तिष्कात् सर्वं निष्कासितवान्, सा अवदत्। “अतिरिक्तं,” सा अवदत्, तस्याः जेलटिनसदृश-मेरुदण्डः कोरोनरस्य अल्प-गुप्त-तिरस्कारेण अकस्मात् अस्थिमयः अभवत्, “पङ्क्तौ कोऽपि स्वस्य समीपस्थान् अवलोकयतिअहं तथा मम पतिः सर्वाधिकं समयं पठन्तौ आस्ताम्।” सा उन्माद-रुदिते विलीनः अभवत्

तत्र आसीत् स्थूला स्त्री, साटिन-जल-साबुनाभ्यां दीप्तिमती, हत्यायाः सङ्कुचित-क्षणे प्रदर्शित-आघात-अनिच्छायाः पुनः प्राप्तवती, तथा स्वस्य कथां वक्तुं अत्यधिकं इच्छुकातस्याः स्थूल-रक्त-मुखं बूट-बटन-कृष्ण-नेत्रे तस्याः भूमिकायाः साथं भीषण-सन्तुष्टिं प्रकाशयन्ति स्मसा निराशा अनुभूतवती यदा कोरोनरः तां धन्यवादं दत्तवान् तथा वाक्यस्य मध्ये तां विसर्जितवान्

तत्र आसीत् नम्रः लघुः पुरुषः, यः पुलिसकर्मिणः इव सूक्ष्मः आसीत्, किन्तु स्पष्टं यत् कोरोनरः अल्प-बुद्धिः पुरुषः इति विश्वसितवान्यदा सः दीर्घ-सहनशीलः अधिकारी अवदत्, “आम्, अहं अवगच्छामि यत् पङ्क्तयः सामान्यतया द्वि-द्वि-गत्या गच्छन्ति,” न्यायाधीशाः स्वयं हसितुं अनुमतवन्तः तथा नम्रः लघुः पुरुषः दुःखितः अभवत्यतः सः अन्ये त्रयः पङ्क्तेः साक्षिणः हत-पुरुषं स्मरितुं शक्तवन्तः, पङ्क्तेः कस्यापि निर्गमनस्य विषये किमपि प्रकाशं दातुं शक्तवन्तः, ते अल्प-ध्यानेन विसर्जिताः अभवन्

द्वारपालः, इतिवत् सहायकः भवितुं प्रसन्नतया असंगतः, कोरोनरं सूचितवान् यत् सः मृत-पुरुषं पूर्वं दृष्टवान् आसीत्⁠—अनेकवारम्सः वोफिंग्टन-प्रति अनेकवारं आगतवान् आसीत्किन्तु सः तस्य विषये किमपि जानाति स्मसः सर्वदा सुवेषः आसीत्, द्वारपालः कस्यापि सहचरं स्मरितुं शक्तवान्, यद्यपि सः निश्चितः आसीत् यत् सः पुरुषः सर्वदा एकाकी आसीत्

प्रश्नस्य निरर्थकतायाः वायुः या ग्राण्टं निराशं कृतवतीयः पुरुषः यं कोऽपि जानाति स्म, कस्यापि दृष्टेन पृष्ठतः छुरिकया आहतःएषः मधुरः दृष्टिः आसीत्हत्यारस्य कोऽपि सूचकः आसीत् केवलं छुरिका, तथा सा किमपि अवदत् केवलं यत् सः पुरुषः अङ्गुलौ वा अङ्गुष्ठे चिह्नितः आसीत्हत-पुरुषस्य कोऽपि सूचकः आसीत् केवलं आशा यत् फेथ् ब्रदर्स् कर्मचारी कस्याश्चित् व्यक्तेः विषये जानाति स्म यस्मै सः हरित-आकृतिः टाई विक्रीतवान् आसीत् यस्य मन्द-गुलाबी-स्प्लैशाः आसन्यदा अज्ञात-व्यक्तेः वा व्यक्तीनां विषये हत्यायाः अनिवार्य-निर्णयः दत्तः, ग्राण्टः टेलिफोन-प्रति गतवान् स्वस्य मनसि रैटक्लिफ्-स्त्रियाः युव-विदेशिनः कथां परिवर्तयन्किं एषः प्रभावः तस्याः कल्पनायाः मात्रं आसीत्, छुरिकायाः सूचनया उत्पन्नः? अथवा एषः तस्य लेवान्टिन-सिद्धान्तस्य सत्यं समर्थनम् आसीत्? श्रीमती रैटक्लिफ्-युव-विदेशी हत्यायाः आविष्कारे समये आसीत्सः एव आसीत् यः पङ्क्तेः अदृश्यः अभवत्, तथा यः पङ्क्तेः अदृश्यः अभवत् सः निश्चितं मृत-पुरुषं हतवान् आसीत्

भवतु, सः यार्डतः ज्ञास्यति यदि किमपि नूतनम् अस्ति, तथा यदि तर्हि सः चायेन स्वयं सुदृढं करिष्यतितस्य आवश्यकता आसीत्तथा चायस्य मन्द-पानं चिन्तनाय सहायकम् आसीत् बार्करस्य पीडादायक-सारणयः, यः अधीक्षकानां राजा आसीत्, किन्तु विचारणीय-वस्तूनां परिवर्तनं यत् सः, ग्राण्टः, अधिक-उत्पादकं मन्यतेसः स्वस्य परिचितेषु कविं निबन्धकारं गणयति स्म, यः चायं स्थिर-एकरस-लयेन पिबति स्म, यावत् स्वस्य महाकाव्यानि उत्पादयति स्मतस्य पाचन-प्रणाली विकृतावस्थायां आसीत्, किन्तु सः आधुनिक-साहित्यकारेषु अत्यन्तं प्रसिद्धः आसीत्


Standard EbooksCC0/PD. No rights reserved