॥ ॐ श्री गणपतये नमः ॥

दानी पुनःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मेरिल्बोन्-नगरात् प्रभातस्य सूर्यप्रकाशं प्रति धावन् ग्राण्टः स्वस्य यानस्य गवाक्षात् अवलोकितवान्, गो-मार्गस्य पुलिस-स्थानकस्य अधिकारिणः प्रथमं साक्षात्कृतवान् यदा ततः अधिकं आशावादी अभवत्हन्ता पौराणिकः प्राणी अभवत्तस्य पूर्णं वर्णनं प्राप्तवन्तः, तं प्राप्तुं केवलं कालस्य प्रश्नः आसीत्सम्भवतः अद्य रात्रौ हतस्य पुरुषस्य परिचयं निश्चितं करिष्यतिसः शून्ये कोष्ठके स्वस्य पादौ प्रसारितवान्, रथस्य गतौ सूर्यः क्रमेण पादयोः उपरि अग्रे पृष्ठे सर्पति स्मप्रभातस्य दशवादने इङ्ग्लेण्ड्-देशः सुखदः आसीत्उपनगरीयानि लघूनि गृहाणि अपि स्वस्य न्यूनतायाः जनितं आक्रामकतायाः वायुं त्यक्त्वा निर्मलप्रकाशे आत्मविस्मृतानि शोभनानि आसन्तेषां संकीर्णाः अतिथिसत्काररहिताः द्वाराः सस्तवर्णस्य चित्रस्य कृत्रिममूर्तीनां अत्याचारेण कदापि कुत्सिताः आसन्; तानि जड-रत्न-लाजवर्त-स्फटिकानां प्रवेशद्वाराणि आसन्, स्वकीयेषु स्वर्गेषुतेषां उद्यानेषु स्थूलाः असम्यक् वस्त्रधारिणः ट्यूलिप्-पुष्पाणां पङ्क्तयः अल्पबीजवपनस्य तृणस्य शस्यमानाः बेबिलोन्-नगरस्य लम्बमानोद्यानानाम् इव सुन्दराः आसन्कुत्रचित् बालकस्य वस्त्राणां रङ्गबहुला पङ्क्तिः वायुना नृत्यन्ती वर्धमाना हास्यस्य रङ्गबहुलस्य हारस्य इव आसीत्दूरे नगरस्य अन्तिमचिह्नानि गतानि सति तृणस्य विस्तृतक्षेत्राणि सूर्यप्रकाशे प्राचीनमृगयाचित्रस्य इव विस्तृतं स्मितं कृतवन्तिइदं प्रभातं सर्वं इङ्ग्लेण्ड्-देशः सुन्दरः आसीत्, ग्राण्टः तत् जानाति स्मटिंघम्-नगरस्य जलमार्गाः अपि अद्य वेनिस्-नगरस्य नीलिमां धारयन्ति स्म, तेषां मलिनाः कारागारसदृशाः भित्तयः पेट्रा-नगरस्य इव गुलाबवर्णाः आसन्

ग्राण्टः स्थानकात् निर्गत्य ट्रामयानानां गुञ्जने कोलाहले आगतवान्यदि तं पृष्टं स्यात् यत् मध्यदेशस्य प्रतिनिधित्वं कुर्वन्ति इति, सः निश्चयेन ट्रामयानानि इति उक्तवान् स्यात्लण्डन्-नगरे ट्रामयानानि सदैव तस्य दृष्ट्या विदेशीयाः विषमताः आसन्, दरिद्राः प्रान्तीयाः ये महानगरं प्रति प्रलोभिताः आसन्, तत्र मानवद्वेषिणः तिरस्कृताः जीवनं यापयन्ति स्म, यतः ते तस्मात् निर्गन्तुं धनं अर्जितवन्तःग्राण्टः दूरस्थं ट्रामयानस्य विचित्रं गीतं श्रुत्वा सदैव स्वस्य जन्मस्थानस्य मध्यदेशस्य नगरस्य मृतस्य वायुरहितस्य वातावरणस्य स्मृतिं प्राप्नोति स्ममध्यदेशीयाः स्वस्य ट्रामयानानि पृष्ठमार्गेषु गोपयन्ति स्म; तानि स्वस्य प्रमुखमार्गेषु गर्वेण प्रसारयन्ति स्म, आंशतः गर्वात्, आंशतः उपयोगितायाः भ्रान्तधारणात्टिंघम्-नगरस्य बाजारे दीर्घाः पीताः ट्रामयानानां पङ्क्तयः स्थितवत्यः, विस्तृतस्य प्रायः महाद्वीपीयस्य चतुरस्रस्य दृश्यं अवरुध्य, एकस्य पार्श्वस्य पादपथात् अन्यस्य पार्श्वस्य बाजारस्य पङ्क्तिपर्यन्तं गमनं अत्यन्तं उत्साहजनकं लुकाछिपी-क्रीडायाः इव कृतवत्यःकिन्तु स्थानीयाः, परिस्थितीनां अनुकूलतायाः सहजशक्त्या या प्रकृतेः महान् आश्चर्यम्, तां प्-स्किप्-एण्ड्-जम्प्-क्रीडां आनन्दितवन्तः, तां अत्यधिकं संकटपूर्णां इति मत्वा तस्यां रताः आसन्ग्राण्टः मार्गे चलन् यावत् कस्यापि मृत्युः अभवत्

फेथ्-ब्रदर्स्-इत्यत्र सः हतस्य पुरुषस्य टाय्-वस्त्रं प्रदर्शितवान्, तत् विक्रीतं इति किमपि स्मरति इति ज्ञातुं इच्छति इति व्याख्यातवान्काउण्टरस्थः पुरुषः तस्य व्यवहारस्य स्मृतिं अकरोत्, किन्तु सहकर्मिणं आहूतवान्, यः श्वेतं अतिशयेन लचीलं तर्जनीं कार्ड्बोर्ड्-पेटिकानां भित्तौ ऊर्ध्वाधः चालयन् ग्राहकस्य अनुमोदनं प्राप्स्यति इति वस्तुं अन्विष्यति स्मग्राण्टस्य किमपि अकथयत् यत् वस्त्रविषये अस्मिन् युवकः प्राचीनतमनिवासिनः स्मृतिं धारयति, सः सत्यं अकरोत्टाय्-वस्त्रं एकवारं दृष्ट्वा सः अकथयत् यत् सः तत् विक्रयगृहस्य गवाक्षात् निष्कासितवान्⁠—अथवा तत्सदृशं वस्त्रम्⁠—मासपूर्वं कस्यचित् सज्जनस्य कृतेसज्जनः तत् गवाक्षे दृष्ट्वा, यत् स्वस्य पोशाकेन सह मेलति इति, आगत्य क्रीतवान्, सः टिंघम्-नगरस्य पुरुषः इति मन्यतेकिमर्थम्? एकं तु सः टिंघम्-भाषां अकथयत्, द्वितीयं तु सः टिंघम्-शैल्या अवसत्

सः पुरुषं वर्णयितुं शक्नोति वा?

सः शक्नोति, वर्णयति , सूक्ष्मतया यथार्थतया । "यदि इच्छसि तर्हि तिथिं वक्तुं शक्नोमि," इति अस्मिन् आश्चर्यजनके युवके अकथयत्। "स्मरामि यतः"⁠—सः विरम्य, स्वस्य लौकिकज्ञानस्य वायोः पङ्क्तेः निर्दोषं नवीनतायाः नैसर्गिकतायाः प्रति पतितः⁠—"यतः तस्मिन् दिने किमपि अभवत्सः फेब्रुअरी-मासस्य द्वितीयः दिनः आसीत्।"

ग्राण्टः तां तिथिं लिखित्वा पृष्टवान् यत् तस्य अज्ञातस्य पुरुषस्य प्रभावः कः आसीत्सः वाणिज्यप्रवासी आसीत् वा?

युवकः इति मन्यते स्मसः व्यापारं अकथयत्, टिंघम्-नगरस्य वृद्धौ वा किमपि अन्यत् वा तस्य रुचिः आसीत्

ग्राण्टः पृष्टवान् यत् तस्मिन् दिने नगरे किमपि आसीत् वा यत् अज्ञातं पुरुषं टिंघम्-नगरं प्रति आकर्षेत्, युवकः आम् इति अत्यन्तं निश्चयेन अकथयत्विशालः सङ्गीतोत्सवः आसीत्⁠—सर्वेषां मध्यदेशानां उत्सवः; लण्डन्-नगरात् अपि बहवः जनाः आगतवन्तःसः जानाति स्म, यतः स्वयं तस्मिन् भागं गृहीतवान्सः गिर्जायाः गायकमण्डल्यां गायति स्म, सर्वेषां उत्सवानां विषये जानाति स्मअज्ञातः पुरुषः वाणिज्यप्रवासित्वात् अधिकं उत्सवे रुचिमान् इति प्रतीतः आसीत्तस्मिन् समये सः मन्यते स्म यत् सः पुरुषः टिंघम्-नगरं प्रति तस्य कृते एव आगतवान् इति

ग्राण्टः तत् अत्यन्तं सम्भाव्यं इति मन्यते स्मसः पुरुषस्य संवेदनशीलहस्तयोः स्मृतिं करोति स्मसः वोफिंग्टन्-नगरस्य नियमितः आसीत्⁠—यत् यद्यपि उच्चबुद्धिः आसीत्, तथापि सर्वदा सङ्गीतमयम्तत् गुण्डासिद्धान्तेन सह समागच्छत्, किन्तु तेन कारणेन तत् उपेक्षितुं शक्नोति स्मगुण्डासिद्धान्तस्य वास्तविकतायां कोऽपि आधारः आसीत्सः सिद्धान्तः एव आसीत्⁠—शुद्धं कल्पनामात्रम्सः युवकं धन्यवादं दत्त्वा टिंघम्-नगरे कस्यचित् नाम पृष्टवान् यः उत्सवस्य तस्य आगतानां जनानां विषये सर्वं जानातियुवकः अकथयत् यत् सः येउडाल्-नामकं विधिज्ञं द्रष्टुं गच्छेत्येउडालः सचिवः आसीत्, किन्तु सः प्रकारस्य अध्यक्षः आसीत्, तत् तस्य शौकः आसीत्सः तत्र प्रभातात् रात्रिपर्यन्तम्, उत्सवस्य त्रयः दिनाः, उपविशति स्म, सः लण्डन्-नगरात् आगतं कमपि रुचिमन्तं जानाति स्म

ग्राण्टः येउडालस्य पतं लिखित्वा, युवकस्य जिज्ञासुचित्तं तं हतस्य पुरुषस्य इव वर्गीकुर्वत् इति ज्ञात्वा, यत् वर्षेषु अनन्तरं यदि कश्चित् तं पृष्टवान् स्यात् यत् येउडालस्य पतं गृहीतवानं पुरुषं वर्णयतु इति, सः सत्यनिष्ठया तत् करिष्यतिसः टोपीविक्रेतुः स्थाने व्यर्थः आसीत्

"किं त्वं टाय्-वस्त्रं क्रीतवन्तं पुरुषं अन्विष्यसि?" इति युवकः पृष्टवान्सः "अन्विष्यसि" इति उद्धरणचिह्नेषु अकथयत्, तस्य पुलिसार्थं दत्त्वा

" तथा," इति ग्राण्टः अकथयत्, "किन्तु यदि शक्नोमि तर्हि तं अन्वेष्टुम् इच्छामि।" सः येउडाल्-महोदयं साक्षात्कर्तुं प्रस्थितवान्

नगरदुर्गस्य समीपे लघुः पार्श्वमार्गः⁠—यत्र ट्रामयानं दृष्टं, यत्र पदचिह्नानि प्रतिध्वन्यन्ते यावत् स्वयं पृष्ठतः पश्यति⁠—तत्र येउडाल्, लिस्टर् एण्ड् येउडाल्-नामकानां लघूनां निराशाजनकानां कार्यालयानां स्थितिः आसीत्त्रीणि शतानि वर्षाणि प्राचीनानि आसन्, प्रतीक्षागृहं तालवृक्षस्य फलकैः आच्छादितं आसीत् यत् प्राचीनस्य हरितवर्णस्य काचस्य गवाक्षस्य पारं युद्धं कुर्वत् प्रकाशस्य अन्तिमं साहसिकं किरणं नाशयति स्मप्रकाशः गवाक्षस्य सीमायां शत्रुप्राकारस्य उपरि आक्रमणस्य अन्तिमः जीवितः इव मृतवान्, किन्तु गौरवयुक्तःकिन्तु येउडाल्, लिस्टर् एण्ड् येउडाल्-नामकस्य येउडाल्-महोदयः तत् अपवादः इति मन्यते स्म यदि सूचितं स्यात् यत् अन्यथा भवितुं शक्नोतिअन्यथा! तत् मांसरक्षकस्य इव भवनं, काचैः छिद्रितं यावत् भित्तयः प्रायः अस्तित्वहीनाःअविश्वसनीयनिम्नतायाः स्तम्भैः बद्धानां काचफलकानां संग्रहः! तत् आधुनिकं वास्तुशिल्पम्! किन्तु स्वस्य परिवेशस्य धूलिमयस्य अन्धकारस्य प्रतिकारं कर्तुम् इव येउडाल्-महोदयः स्वयं प्रकाशितः दीप्तिमान् आसीत्, सर्वं मानवजातिं स्वागतं करोति स्म तया उच्चतया संशयरहिततया या मित्राणि, "विश्वासपात्रान्" करोति, किन्तु विधिज्ञान् तृतीयपीढ्याः एकमात्रः येउडाल् आसीत्, तस्मै युवावस्थायां येउडाल्-कार्यालयानां लघुकोष्ठकानां गह्वरे कोष्ठकसदृशः कोणः दत्तः आसीत्, तालवृक्षस्य फलकानां काष्ठानां हरितवर्णस्य काचस्य सङ्गीतस्य सोनाटस्य अनन्तरं द्वितीयं प्रेम्णा सः तत्र स्थितवान्इदानीं सः येउडाल्, लिस्टर् एण्ड् येउडाल् आसीत्⁠—यद्यपि कश्चित् योग्यः लेखकः अत्यधिकं भयङ्करं घटितुं ददाति स्म

यत् येउडाल्-महोदयः निरीक्षकं स्वागतं करोति इति कथनं अपर्याप्तं वचनम्ग्राण्टः मन्यते स्म यत् सः पूर्वं तं पुरुषं मिलितवान्, तत् विस्मृतवान्सः सामान्यतः निरीक्षकस्य कार्डं अनुसृत्य कक्षं प्रविशति यदा पुरुषस्य मुखे दृश्यमानां जिज्ञासां प्रकटितवान्ग्राण्टः तस्य दृष्ट्या केवलं अन्यः मनोहरः प्राणी आसीत्, तस्य व्यवसायं स्पष्टं कर्तुं प्रागेव ग्राण्टः स्वयं भोजनं प्रति नीयमानः इति अनुभूतवान्भोजनस्य सहितं वार्तालापः अधिकं सुखदः आसीत्, एकवादनात् अधिकः समयः अतीतः, यदि निरीक्षकः प्रातराशात् अनन्तरं भुक्तवान् तर्हि सः अत्यन्तं क्षुधार्तः अस्तिग्राण्टः स्वस्य अप्रत्याशितं यजमानं अनुसृत्य नम्रतया गतवान्; सः स्वस्य सूचनां प्राप्तवान्, तत् प्राप्तुं एषः एकमात्रः उपायः इति प्रतीतः आसीत्तथा , अन्वेषणाधिकारी कदापि परिचयं कर्तुं अवसरं त्यजतियदि स्कटलैण्ड् यार्ड्-स्य कोऽपि सूत्रं अस्ति तर्हि तत् अस्ति यत् त्वं कदापि जानासि

मध्याह्नभोजनसमये सः ज्ञातवान् यत् श्रीमान् येउडलः स्वज्ञानेन कदापि तं पुरुषं दृष्टवान् यं सः अन्विषति स्मसः दृष्ट्या वा व्यक्तिगतरूपेण सर्वान् उत्सवस्य कलाकारान् जानाति स्म तथा तस्मिन् उत्सवे केवलं रुचिमन्तः बहवः जनाः अपिपरं ग्रान्तेन प्रदत्तं वर्णनं यथावत् कस्यापि सम्पतितम्

यदि त्वं मन्यसे यत् सः संगीतप्रियः आसीत्, तर्हि लायन्सस्य वाद्यवृन्दं वा चित्रगृहाणां वाद्यवृन्दानि प्रयत्नं कुरुतेषां वाद्यवृन्दस्य कलाकाराः बहवः लण्डनवासिनः भवन्ति।”

ग्रान्तः व्याख्यातुं प्रयत्नं कृतवान् यत् संगीतप्रियत्वस्य कल्पना केवलं उत्सवेन सह तस्य सम्बन्धस्य कारणात् उत्पन्ना आसीत्श्रीमता येउडलेन सह वार्तालापं कर्तुं सरलं सुखदं आसीत्अपराह्ने तु, सः स्वस्य प्रसन्नस्य अतिथेः विदायं गृहीत्वा, नगरे विविधानि वाद्यवृन्दानि अन्विष्टवान्, यत् सः पूर्वमेव अनुमतवान् यत् सफलता भविष्यतिततः सः यार्डं प्रति टेलीफोनं कृतवान् यत् विलियम्सः बैंकनोटानां इतिहासं अन्विष्टवान् इति ज्ञातुं, तथा स्वयं विलियम्सेन सह वार्तालापं कृतवान्, यः दीर्घस्य प्रातःकालस्य कार्यस्य अनन्तरं नूतनं आगतवान् आसीत्नोटाः बैंके एव आसन्अद्यावधि किमपि ज्ञातम्, परं ते गन्धं अनुसरन्ति स्म, तथा बैंकः तस्यां दिशि कार्यं करोति स्म

ग्रान्तः चिन्तितवान्, यत् एकः ग्रन्थिः मन्दं निश्चितं सुलभः भवति स्मबैंक्फ् इङ्ग्ल्याण्ड् नोटस्य इतिहासः इव स्पष्टः अविवाद्यः इतिहासः किमपि अवशिष्टम् आसीत्यदि सः टिंघमे मृतपुरुषस्य अन्वेषणे असफलः अभवत्, तर्हि तेषां मित्रस्य परिचयस्य अन्वेषणं निश्चितरूपेण तेषां मृतपुरुषस्य परिचयं ज्ञातुं नेतुं शक्नोति स्मतथा मृतपुरुषतः लेवान्तिनं प्रति केवलं एकः पदविन्यासः आवश्यकः आसीत्तथापि, सः किञ्चित् निराशः आसीत्सः प्रातःकाले एव अनुमतवान् यत् रात्रिः प्रागेव अप्रत्याशितं सूचनां प्राप्य सः सम्यक् मार्गं प्राप्स्यति इति, तस्य व्यर्थस्य दिवसस्य अवलोकनं सः किञ्चित् घृणया कृतवान्, तथा श्रीमता येउडलेन दत्तस्य सुखदस्य मध्याह्नभोजनस्य परिणामः, तस्य महोदयस्य मानवेषु प्रति शुभेच्छायाः रक्तिमः प्रभावः अपि तं सान्त्वयितुं शक्तवान्स्टेशने सः ज्ञातवान् यत् तस्य यानस्य प्रतीक्षायै अर्धघण्टा अवशिष्टा आसीत्, तथा सः निकटतमस्य होटलस्य विश्रामगृहं गतवान्, यत् सर्वेषु सार्वजनिकस्थानेषु सर्वाधिकं गपशपस्थानं भवति, तत्र उपेक्षितानि सूचनानि प्राप्तुं आशयासः द्वौ परिचारकौ कटुनेत्रेण अवलोकितवान्एकः अहंकारी आसीत्, अतिपुष्टस्य कुक्कुरस्य इव, अपरः असावधानः आसीत्, दक्षिण्ड् इवग्रान्तः स्वाभाविकरूपेण अनुभूतवान् यत् तयोः सहायता भविष्यतिपरं या तस्य काफीं आनीतवती, सा मनोहरा मध्यवयस्का परिचारिका आसीत्ग्रान्तस्य क्लान्तं मनः तां दृष्ट्वा प्रसन्नं जातम्किञ्चित् समये सः मित्रवत्, यद्यपि असंबद्धं, सामान्यविषयाणां वार्तालापं कृतवान्, तथा सा अन्यस्य कस्यचित् आवश्यकतां पूरयितुं क्षणं गतवती, तदा सा पुनः आगत्य वार्तालापस्य दूरे स्थितवती यावत् वार्तालापः पुनः आरब्धःसः अनुभूतवान् यत् कुब्जः अन्धः वा अन्यथा असामान्यः भवति यः पुरुषः, तस्य वाचिकं वर्णनं एतस्याः स्त्रियाः किमपि सूचयेत्, या एकस्मिन् दिने अर्धदर्जनं पुरुषान् दृष्टवती आसीत् ये मृतपुरुषस्य वर्णनं अनुरूपाः भवेयुः, ग्रान्तः स्वयं तान् सूचनानि दत्तवान् ये सम्बन्धितसूचनानि उत्पादयितुं शक्नुयुः

अधुना अत्र शान्तिः अस्ति,” सः अवदत्

आम्, सा स्वीकृतवती; एषः तेषां शान्तकालः आसीत्तेषां मन्दकालाः व्यस्तकालाः भवन्तिएवं एव भवति

किं होटले निवसन्तः जनाः एव निर्भरन्ति?

, सर्वदा परं सामान्यतः भवतिहोटलः समानः आसीत्; तेषां मन्दकालाः व्यस्तकालाः भवन्ति

किं होटलः कदापि पूर्णः भवति?

आम्; सहकारिसमितिः आगतवती तदा सः पूर्णः आसीत्सम्पूर्णाः द्विशतं कक्षाःएषः एकमात्रः समयः आसीत् यदा सा टिंघमे एतादृशं जनसमूहं स्मरति स्म

कदा एतत् अभवत्?” ग्रान्तः पृष्टवान्

फेब्रुअरीमासस्य आरम्भे,” सा अवदत्। “तथापि ते वर्षे द्विवारं आगच्छन्ति।”

फेब्रुअरीमासस्य आरम्भे!

सहकारिसमितेः जनाः कुतः आगच्छन्ति?

मिडल्याण्ड्स् प्रदेशात् सर्वतः

लण्डनतः ?

, सा मन्यते स्म ; परं केचन आगतवन्तः अपि भवेयुः

ग्रान्तः स्वस्य यानस्य प्रतीक्षां कर्तुं गतवान्, नूतनं सम्भावनां चिन्तयन्, तथा तं स्वीकर्तुं शक्तवान्, यद्यपि सः निश्चितरूपेण ज्ञातवान् किमर्थम्मृतपुरुषः तादृशः प्रकारः आसीत्यदि सः दुकानसहायकः आसीत्, तर्हि सः व्यवसाये आसीत् यस्मिन् कर्मचारिणां चिक् आवश्यकी आसीत्

नगरं प्रति प्रत्यागमनं मन्दं सुखदं सूर्यप्रकाशितचिन्तनानां परिवर्तनं आसीत्सूर्यः अस्तं गतवान् आसीत्, तथा धूसरः कुहरः देशस्य रेखाः अपसारितवान् आसीत्श्वेतायां सायंकाले सः समतलः, नीरसः, अस्वास्थ्यकरः दृश्यते स्मकुत्रचित् जलस्य पत्रं पोप्लरवृक्षेषु मध्ये विषादेन दीप्यते स्म, प्यूटरस्य इव समतलं निर्विकारं पृष्ठभागं धारयन्ग्रान्तः पत्रिकानां अध्ययने निरतः अभवत्, तथा तेषां समाप्तौ सः धूसरं निराकारं सायंकालं द्रुतगत्या गच्छन्तं दृष्ट्वा, मृतपुरुषस्य व्यवसायस्य समस्यायाः सह चिन्तनं कृतवान्डिब्बे त्रयः अन्ये पुरुषाः आसन्, तेषां वाचालाः कदाचित् कोलाहलपूर्णाः वक्तव्यानि केसिंग्स् विषये, ये किमपि भवेयुः, तस्य मनः विचलितं कृतवान्, तथा तस्य कोपः अकारणं जातःसंकेतदीपानां ग्रन्थिः, ये रक्तमणिमण्डिताः हरितमणिमण्डिताः विलीनप्रकाशे स्वतन्त्राः असम्बद्धाः आसन्, तस्य मनः किञ्चित् प्रसन्नं कृतवान्एते दीपाः आश्चर्यं प्रकटनं आसन्एतादृशं मायावि किमपि दृढेषु स्तम्भेषु आडम्बरेषु अदृश्यं आधारं धारयति, तथा डायनामो इव अस्तित्वं धारयति इति अविश्वसनीयं आसीत्परं सः प्रसन्नः अभवत् यदा दीर्घः गर्जनः कर्कशध्वनिः यानस्य अन्तं घोषितवान्, तथा लण्डनस्य प्रबलाः दीपाः तस्य उपरि दीप्यमानाः आसन्

यार्डं प्रति प्रवेशं कुर्वन् सः एकां विचित्रां भावनां अनुभूतवान् यत् यत् सः अन्वेष्टुं प्रयत्नं कृतवान् तत् अत्र तस्य प्रतीक्षां करोति स्मतस्य अनुमानः तं विफलं कृतवान्सा सूचनांशः यः सम्पूर्णस्य मृतपुरुषस्य कथायाः कुञ्चिका भविष्यति, तस्य हस्ते दातुं समीपे आसीत्तस्य पदानि अचेतनरूपेण द्रुतानि अभवन्सः प्रतीक्षां कर्तुं शक्तवान्कदापि लिफ्टाः एतावतीः मन्दाः, गलियाः एतावत्यः दीर्घाः आसन्


तथा अन्ते किमपि आसीत्⁠—केवलं लिखितं विवरणं यत् विलियम्सः, यः चायपानाय गतवान् आसीत्, तस्य प्रतीक्षायै अवशिष्टवान् आसीत् यदा सः आगच्छेत्⁠—तस्य विस्तृतं पुनरावृत्तिः यत् सः टेलीफोन् माध्यमेन पूर्वमेव श्रुतवान् आसीत्

परं यदा निरीक्षकः ग्रान्तः यार्डं प्रति प्रवेशं कृतवान्, तदा डैनी मिलरस्य साथ एकं विचित्रं घटनं घटितम् आसीत्सः पिम्लिकोस्थितस्य गृहस्य उपरिस्थिते कक्षे सुखासने पार्श्वतः उपविष्टः आसीत्, तस्य सुसज्जिते पादौ उत्तमेषु पादुकेषु आसन्, तथा षडङ्गुलदीर्घे धारके धूम्रपानं तस्य कृशे मुखे आक्रामककोणेन प्रसारितम् आसीत्तस्यजेनभूमेः मध्ये स्थिता आसीत्सा सायंकालीनवस्त्राणां शृङ्खलां परीक्षितुं प्रयत्नं करोति स्म, यानि सा तेषां कार्डबोर्डकोष्ठकात् एकैकं मुक्त्वा यथा एकः मटरशिम्बीतः मटरान् मुक्त्वासा मन्दं मन्दं स्वस्य सुन्दरं शरीरं परिवर्तितवती यत् प्रकाशः तस्य सूक्ष्मवस्त्रस्य मणिबद्धपृष्ठभागं प्रकाशयति स्म, तथा तस्य शरीरस्य दीर्घरेखाः प्रकटयति स्म

एतत् सुन्दरं वा?” सा अवदत्, तस्य नेत्रे दर्पणे डैनीस्य नेत्रे अन्विषन्ति स्मपरं यावत् सा पश्यति स्म, तावत् तस्य नेत्रे, तस्य पृष्ठभागस्य मध्ये केन्द्रिते, विस्फारिते अभवन्सा परिवर्तितवती। “किं समस्या अस्ति?” सा पृष्टवतीपरं डैनीः तां श्रुतवान् इव प्रतीतः; तस्य नेत्रयोः केन्द्रं परिवर्तितम्सः धूम्रपानधारकं मुखात् आकृष्य, धूम्रपानं चूलिकायां क्षिप्तवान्, तथा विक्षिप्तः इव स्वस्य चतुर्दिक् अन्वेषणं कुर्वन् उत्थितवान्

मम टोपी!” सः अवदत्। “कुत्र मम टोपी? कुत्र नरकं मम टोपी!”

सा तव पृष्ठे आसने अस्ति,” सा आश्चर्येण अवदत्। “त्वां किं पीडयति?”

डैनीः टोपीं आकृष्य कक्षात् पलायितवान् यथा नरकस्य सर्वे राक्षसाः तस्य पृष्ठे आगच्छन्ति स्मसा तं सोपानान् अधः क्षिप्तवन्तं श्रुतवती, ततः मुख्यद्वारं ध्वनिना बद्धम्सा आश्चर्येण द्वारे नेत्रे स्थापितवती यावत् सः पुनः आगच्छति स्मसः सोपानान् आरोहति स्म, त्रयः एकस्मिन् काले, यथा मार्जारः, तथा तस्य समक्षे प्रविष्टवान्

मम द्वौ पेन्स् ददातु,” सः अवदत्। “मम द्वौ पेन्स् सन्ति।”

सा यान्त्रिकरूपेण तस्य अत्यन्तं मूल्यवान् सुन्दरं हस्तपेटिकां प्राप्तुं प्रयत्नं कृतवती यत् तस्य प्रदत्तानां उपहाराणां एकः आसीत्, तथा द्वौ पेन्स् उत्पादितवती। “अहं ज्ञातवती यत् त्वं एतावान् दरिद्रः असि,” सा व्याख्यातुं प्रयत्नं कुर्वती अवदत्। “तेभ्यः किमर्थं आवश्यकम्?”

त्वं नरकं गच्छ!” सः कर्कशं अवदत्, तथा पुनः अदृश्यः अभवत्

सः निकटतमं टेलीफोन्-क्सं प्रति सः किञ्चित् श्वासहीनः परं अत्यन्तं प्रसन्नः आगतवान्, तथा टेलीफोन्-निर्देशिकायाः परामर्शं कर्तुं इव लौकिकं किमपि कृतवान्, स्कटलैण्ड् यार्ड् सह सम्बद्धं कर्तुं आदिष्टवान्तदनन्तरं विलम्बे सः टेलीफोन्-क्सस्य भूमौ एकं सुसज्जितं शफल् कृतवान् यत् तस्य अधीरतां विजयं एकस्मिन् एव समये प्रकटयति स्मअन्ते⁠—तारस्य अन्ते ग्रान्तस्य वाणी आसीत्

अहं वदामि, निरीक्षक, एषः मिलरः वदतिअहं स्मरामि यत्र सः पुरुषः दृष्टः यं त्वं वदितुम् इच्छसिस्मरसि?⁠ ⁠… शोभनम्, अहं तेन सह धावनयानेन लेस्टर्-नगरं गतवान्, जनवरीमासस्य अन्ते, इति मम मतिः।⁠ ⁠… निश्चितम्? अहं स्मरामि यथा यदि सः अद्य एव भवेत्वयं धावनविषये वार्तालापं कृतवन्तौ, सः तस्य विषये बहु जानाति इति प्रतीतम्किन्तु अहं तं पूर्वं कदापि दृष्टवान्, अपि पश्चात्⁠ ⁠… किम्?⁠ ⁠… , अहं किमपि पुस्तकनिर्माणसम्बद्धं दृष्टवान्।⁠ ⁠… मा उक्त्वाअहं साहाय्यं कर्तुं प्रसन्नः अस्मिअहं त्वां कथयामि यत् मम मतिः दीर्घकालं गतवती!”

डैनि कोष्ठकं त्यक्त्वा प्रस्थितः, इदानीं किञ्चित् अधिकं संयततया, मणिभिः भूषितायां सायंकालीनवस्त्रधारिण्यां एकस्याः क्रुद्धायाः परित्यक्तायाः स्त्रियाः समाधानं कर्तुम्, ग्रान्टः स्वस्य रिसीवरं स्थापयित्वा दीर्घं निःश्वासं मुक्तवान्धावनयानम्! एतत् सर्वं सत्यस्य अनुरूपम् आसीत्सः कियान् मूर्खः आसीत्! कियान् द्विगुणितः नरकीयः मूर्खः! तत् चिन्तयितुं शक्तवान्तत् स्मरितुं शक्तवान् यत् टिंघम-नगरं द्वितीयतृतीयांशस्य ब्रिटनस्य कृते लेस्-वस्त्रं भवति, किन्तु अन्यस्य तृतीयांशस्य कृते धावनं भवतितथा निश्चयेन धावनं तं पुरुषं व्याख्याति⁠—तस्य वस्त्राणि, तस्य टिंघम-नगरस्य भ्रमणं, तस्य संगीतनाटकस्य प्रियता, यदि स्यात् तर्हि⁠—सम्भवतः⁠—तस्य गणस्य

सः धावनं अद्यतनम् इति पुस्तकं प्रेषितवान्आम्, फेब्रुअरीमासस्य द्वितीये दिनाङ्के कोल्विक्-उद्याने एकः उत्थानसभा आसीत्तथा जनवरीमासस्य अन्ते लेस्टर्-नगरे एकः आसीत्तत् डैनि-वचनं समर्थितवान्डैनि-मुखात् कुञ्जिका प्राप्ता

एतादृशी सूचना, ग्रान्टः कटुतया चिन्तितवान्, शनिवारस्य सायंकाले आगच्छेत् यदा पुस्तकनिर्मातारः यथा ते भवेयुः, तेषां कार्यालयानां दृष्ट्यातथा श्वः⁠—रविवारे कोऽपि पुस्तकनिर्माता गृहे भवतिसम्पूर्णं दिनं यात्रां विना चिन्ता एव तान् इङ्ग्लैण्डस्य दीर्घायतविस्तारे स्वस्य यानेषु विकीर्णयति यथा पारदः विकीर्यते यदा सः स्रवतिबैंक-तथा पुस्तकनिर्माण-अनुसन्धानं सप्ताहान्तस्य अन्तरायेन बाधितं भविष्यति

ग्रान्टः स्वस्य स्थानस्य सूचनां त्यक्त्वा रेन्ट्-स्थानं प्रति प्रस्थितवान्सोमवारे अधिकं कठिनं कार्यं भविष्यति⁠—करघ्न-तथा पिस्तौल-सहितं कार्यालयानां परिभ्रमणं⁠—पिस्तौलं यत् अद्यावधि कश्चन दृष्टवान् इति अवदत्किन्तु तदनन्तरं बैंकनोटाः सूचनां प्रदास्यन्ति यत् गतिं वर्धयिष्यति तथा निरसनस्य श्रमसाध्यं प्रक्रियां निवारयिष्यतिइदानीं सः शीघ्रं भोजनं करिष्यति तथा विषयान् चिन्तयिष्यति


Standard EbooksCC0/PD. No rights reserved