एषा भोजनशाला आसीत्, तत्र च त्रयः जनाः मेजे चायं पिबन्तः आसन्: एका वृद्धा स्त्री या श्रीमत्याः एवरेट् इत्यस्याः सादृश्यं किञ्चित् धारयति, एका रक्तकेशी गौरवर्णा च कन्या, तथा लेवान्तीयः। ग्रान्तः मन्त्रिणः पृष्ठतः तेषां सर्वेषां दृष्टिः गृहीतवान् यावत् तस्य आतिथ्येन तस्य दृष्टिपथे आगतः, तस्य च अतीव सुखं जातं यत् तस्य लक्ष्यं तं प्रत्यभिजानाति। एकक्षणं लामोन्तस्य नेत्रे तस्य प्रति विस्फारिते, ततः तस्य मुखे रक्तं प्रवहितं, ततः सहसैव अपसृतं, तस्य मुखं मृत्युवत् पाण्डुरं कृतवत्। ग्रान्तस्य दृष्टिपथे स्थितः जनः चिन्तयति यत् डैनी मिलरः एतादृशं प्रदर्शनं कथं उपहसति स्म—डैनी, यः जनं हन्यात्, तत् च स्मरणं न कुर्यात्। लेवान्तीयः निश्चयेन एतस्य क्रीडायां अप्रवीणः आसीत्—यदृच्छया हन्ता, योजनायाः अपेक्षया अधिकम्।
“अहं तुभ्यं अतिथिं आनितवान्,” मन्त्री वदति स्म। “एषः श्रीमान् ग्रान्तः। अहं तं मत्स्यग्रहणं कुर्वन्तं, किन्तु किमपि गृहीतवन्तं न, अतः अहं तं उष्णं चायं प्राप्तुं आनितवान्। मम भगिनी, श्रीमती दिन्मोन्त्। मम भागिनेयी, कुमारी दिन्मोन्त्। तथा अस्माकं मित्रं, श्रीमान् लोवे। अधुना, त्वं कुत्र उपविशिष्यसि?”
ग्रान्तः कुमार्या दिन्मोन्त्या पार्श्वे लामोन्तस्य सम्मुखे च आसनं प्राप्तवान्। लामोन्तः तस्य परिचये नमस्कृतवान्, किन्तु अद्यापि किमपि दुष्टचिन्तितं कर्म न प्रदर्शितवान्। सः स्तब्धः आसीत् वा शान्तेन मार्गेण गमिष्यति। ततः सः उपविष्टः ग्रान्तः तत् दृष्टवान् यत् तस्य हृदयं उत्प्लुतं कृतवत्। लामोन्तस्य पात्रं तस्य थालिकायाः अशुद्धे पार्श्वे आसीत्। सः वामहस्तः आसीत्।
“अहं अतीव प्रसन्नः अस्मि यत् त्वं न प्रतीक्षितवती, एग्नेस्,” श्रीमान् लोगनः तादृशे स्वरे वदति स्म यः स्पष्टं वदति, अहं मन्ये यत् त्वं प्रतीक्षितवती। “एषः सायंकालः अतीव सुन्दरः आसीत् यत् अहं झूलापुलेन गत्वा नद्याः अन्यत् पार्श्वेन गृहं प्राप्तवान्।”
“भवतः कृते प्रसन्नाः स्मः,” तस्य भागिनेयी वदति स्म, “यतः भवान् श्रीमन्तं ग्रान्तं आनितवान्, तत् च विषमसंख्या कृतवान्, अतः वयं तत् मतदानाय प्रस्तुतं कर्तुं शक्नुमः। वयं युद्धं कुर्वन्तः आस्मः यत् जने कस्यचित् वंशस्य मिश्रणं श्रेयः वा न वा। अहं कृष्णश्वेतयोः न वदामि, किन्तु केवलं श्वेतवंशस्य भिन्नानां वंशानाम्। माता वदति यत् एकवंशीयः जनः श्रेष्ठः, निश्चयेन, किन्तु तत् तस्याः कृते यतः सा दृढा हाइलैण्डीयः, प्रलयात् पूर्वं च। लोगनाः मैक्लेननाः सन्ति, भवान् जानाति, तथा च मैक्लेननः यः स्वस्य नौकां न धारयति सः कदापि न आसीत्। किन्तु मम पिता बोर्डरवासी आसीत्, मम पितामही आङ्ग्लीया आसीत्, तथा श्रीमतः लोवेस्य पितामही इटालीयाः आसीत्, अतः वयं दृढतया अन्यत् पार्श्वे स्थिताः स्मः। अधुना, मामा रोबर्टः मातुः पक्षं निश्चयेन ग्रहीष्यति, यतः सः शुद्धहाइलैण्डीयः, तस्य वंशस्य सर्वाः दृढताः गन्धवतीं च गर्वं शुद्धतया धारयति। अतः वयं भवतः समर्थनाय प्रतीक्षन्ते। कृपया वदतु यत् भवतः पूर्वजाः टार्टन् आसन्।”
ग्रान्तः सत्येन वदति स्म यत् सः मन्यते यत् मिश्रितवंशः शुद्धवंशात् अधिकं मूल्यवान्। तत्, शुद्धवंशस्य विषये वदन् यत् अद्यतनकाले अस्ति। एतत् जनाय बहुपक्षीयतां ददाति, कतिपयान् गुणान् अतिरिक्ततया ददाति, तत् च श्रेयः। एतत् चतुरतायै बहुमुखतायै च प्रवृत्तं, ततः विशालमनस्कतायै विशालसहानुभूतयै च। सर्वतः, सः कुमार्या दिन्मोन्त्या श्रीमतः—अहो—लोवेस्य मतं समर्थयति स्म।
संभाषणस्य लघुतायाः दृष्ट्या ग्रान्तः आश्चर्यचकितः जातः यत् श्रीमान् लोगनः तं प्रति कथं उग्रतया गम्भीरतया च विरोधं करोति। तस्य वंशः तस्य कृते मूर्तिः आसीत्, सः च तस्य तुलनां पश्चिमयूरोपस्य अधिकांशैः राष्ट्रैः सह विस्तृततया करोति, तेषां अत्यन्तं हानिं कृत्वा। चायस्य अन्ते एव ग्रान्तः तस्य अतीव हास्याय ज्ञातवान् यत् श्रीमान् लोगनः जीवने कदापि स्कॉट्लैण्डात् बहिः न गतवान्। तस्य तिरस्कृताः लोलैण्डराः तेन केवलं मन्त्रित्वस्य प्रशिक्षणकाले त्रिंशत् वर्षेभ्यः पूर्वं दृष्टाः, अन्यानि राष्ट्राणि तु सः कदापि न ज्ञातवान्। तस्य प्रयासे निराशः—कुमार्या दिन्मोन्त्या उदारतया समर्थितः—लघुसंभाषणं कर्तुं, ग्रान्तः श्रीमतः लोगनस्य ग्रीक् कोरसस्य भागं कृतवान्, तस्य चिन्ताः लामोन्तेन सह व्यवहृताः।
लेवान्तीयः किञ्चित् श्रेयः दृश्यमानः आसीत्। सः ग्रान्तस्य नेत्रे साक्षात् मिलति स्म, तस्य स्वस्य नेत्रेषु विरोधं विना तस्य विषये किमपि विशेषं न आसीत्। सः स्वस्य अङ्गुष्ठे लघुं क्षतचिह्नं गोपयितुं प्रयत्नं न कृतवान्, यद्यपि सः निश्चयेन जानाति स्म, यथा स्वस्य सूचकपात्रस्य विषये, यत् तत् निन्दनीयं प्रमाणम् आसीत्। सः स्पष्टतया निश्चितवान् आसीत् यत् क्रीडा समाप्ता। तथापि, तत् द्रष्टव्यम् आसीत् यत् सः शान्तेन मार्गेण आगच्छति वा न, यदा समयः आगच्छति। न्यूनातिन्यूनं ग्रान्तः तस्य नेत्रेषु तस्य विरोधस्य क्षणं दृष्ट्वा प्रसन्नः आसीत्। कापुरुषस्य ग्रहणं कर्तुं न रम्यं कार्यम्। पुलिसाधिकारीः जङ्घायां छेदनं प्राप्तुं इच्छति, न तु जानुभ्यां आलिङ्गनं। एतस्मिन् अवसरे जानुभ्यां आलिङ्गनं न भविष्यति इति स्पष्टम् आसीत्।
एकं कारणं ग्रान्तस्य हृदयं तस्य प्रति कठिनं कृतवत्: तस्य त्रिदिनात्मके निवासे कुमार्या दिन्मोन्त्या प्रति तस्य प्रगतिः। अद्यापि तस्य तीव्रं स्मितं तस्याः स्मितं प्रति उत्तरं ददाति, तस्य नेत्रे च तस्याः नेत्रे अन्येषां अपेक्षया अधिकं अन्विष्यन्ति। कुमारी दिन्मोन्त् कन्या दृश्यते या स्वयं पालनं कर्तुं समर्था भविष्यति—सा सर्वाः रक्तकेशिनः चतुरताः क्षमताः च धारयति—किन्तु तत् लामोन्तस्य शिष्टभावस्य अभावं न न्याय्यं करोति। किम् सः केवलं मित्रं तयारं कर्तुं प्रयत्नं करोति स्म? हत्यायाः पलायनकाले स्थितः जनः सामान्यतया प्रेमकथायै अतिरिक्तं रुचिं न धारयति—विशेषतया यदि सः अपराधे अप्रवीणः। एषः स्पष्टः निर्दयः च अवसरवादस्य भागः आसीत्। भवतु, सः स्वस्य मित्रं प्रति आह्वानं कर्तुं अवसरं न प्राप्स्यति; ग्रान्तः तत् सावधानं करिष्यति। एतावता सः संभाषणे स्वस्थानं धारयति स्म, तथा तलितमत्स्यस्य न्यायं करोति स्म यः पञ्चत्रिंशत् चायस्य मुख्यं भागम् आसीत्। लेवान्तीयः अपि भोजनं करोति स्म, ग्रान्तः च स्वयं चिन्तयति स्म यत् एतेषां प्रत्येकं ग्रासानां निगरणाय कियान् प्रयासः आवश्यकः। किम् सः चिन्तयति, वा तत् अतीतं गतवान्? तस्य धृष्टं “किम् भवान् एवं न मन्यते, श्रीमन् ग्रान्त?” इति वचनं छलं वा वास्तविकं वा? तस्य हस्ताः अतीव स्थिराः आसन्—सः कृशः कृष्णः वामहस्तः यः स्वस्य मित्रस्य जीवनं समापितवान्—सः च संभाषणे स्वभागं न त्यजति स्म। अन्येषां कृते तत्र उपविष्टस्य जनस्य मध्याह्नभोजनकाले उपविष्टस्य जनस्य च मध्ये किमपि भेदः न आसीत्। लेवान्तीयः एतत् शोभनं करोति स्म।
चायस्य अन्ते, यदा ते धूम्रपानं कर्तुं आरभन्ते, ग्रान्तः कुमार्या दिन्मोन्त्या सिगरेटं प्रस्तौति, सा च मुखे कृत्रिमं भयं प्रदर्श्य उच्चैः भ्रूं करोति।
“प्रिय जन,” सा वदति, “एतत् हाइलैण्ड् मान्से। यदि भवान् नद्याः पार्श्वे शिलायां उपविश्य एकं ग्रहीतुं इच्छति, अहं ग्रहीष्यामि, किन्तु एतस्य छतस्य अधः न।”
“एतस्य छतस्य अधः” इति स्पष्टतया उद्धरणम् आसीत्, किन्तु तस्य मामा श्रुतं न इति अभिनयति स्म।
“अहं एततः अधिकं किमपि न इच्छामि,” ग्रान्तः वदति स्म, “किन्तु समयः अतिवाहितः, यतः अहं गार्नी प्रति गच्छामि, अतः अहं प्रस्थातुं श्रेयः मन्ये। अहं सर्वेषां कृते मम दिनस्य शोभनं समापनं कृते अतीव कृतज्ञः अस्मि। कदाचित् श्रीमान् लोवे मम सह किञ्चित् मार्गं गच्छेत्? समयः अद्यापि प्रारम्भिकः, अतीव सुन्दरः च।”
“निश्चयेन,” लेवान्तीयः वदति स्म, तथा च तं प्रति प्राग् गच्छति स्म। ग्रान्तस्य आतिथ्यकर्त्र्या विदायः लामोन्तः अदृश्यः भविष्यति इति भयेन छिन्नाः। किन्तु सः तं प्राग् गृहस्य प्राङ्गणे शान्तेन स्वस्य ट्रेन्चकोटं धारयन्तं प्राप्तवान् यत् सः प्रातः धृतवान् आसीत्। ततः कुमारी दिन्मोन्त् स्वस्य मामुना सह बहिः आगच्छति स्म, यः तान् प्राङ्गणात् विदायं ददाति स्म, ग्रान्तः च अकस्मात् भयं प्राप्तवान् यत् सा तान् सह गन्तुं प्रस्तावं करिष्यति। कदाचित् लामोन्तस्य दृढः मार्गः येन सः तस्याः प्रति पृष्ठं करोति स्म तस्याः किञ्चित् भयं कृतवान्। तस्य कृते “किम् त्वम् अपि सह न आगच्छिष्यसि?” इति वक्तुं एतावत् स्वाभाविकं आसीत्। किन्तु सः किमपि न वदति स्म। स्वस्य पृष्ठं करोति स्म, यद्यपि सः जानाति स्म यत् सा तत्र अस्ति। तत् केवलं तत् अर्थं करोति यत् सः तां न इच्छति, तस्याः प्रस्तावः यः सा कर्तुं प्रायः आसीत् तस्याः ओष्ठेषु मृतवान्। ग्रान्तः पुनः श्वासं गृह्णाति। सः हठात् भावुकायाः स्त्रियाः सह दृश्यं न इच्छति स्म, यदि तत् टालितुं शक्यते। द्वारे द्वयोः उपस्थितिं स्वीकर्तुं द्वौ पुरुषौ द्वारि प्रति प्रत्यावर्तेते। ग्रान्तः स्वस्य क्षतविक्षतं टोपीं पुनः धारयन् लामोन्तस्य नमस्कारं दृष्टवान्। तत् केवलं स्वस्य टोपीं उत्थाप्य पुनः धारयन् आसीत्, किन्तु ग्रान्तः न ज्ञातवान् यत् कश्चित् अभिव्यक्तिः विदायस्य एतावत् स्पष्टं भवितुं शक्नोति।
ते मार्गस्य प्रथमं लघुं आरोहणं प्रति मौनेन गच्छन्ति यावत् गृहात् दृष्टिपथात् बहिः भवन्ति, मार्गस्य विभाजने यत्र उच्चमार्गः पर्वतं प्रति गच्छति, नद्याः पार्श्वे च क्रोफ्ट्सस्य पथः शाखायते। तत्र ग्रान्तः स्थित्वा वदति, “अहं मन्ये यत् भवान् जानाति यत् अहं भवन्तं किमर्थं इच्छामि, लामोन्त?”
“भवान् किं वदति?” लामोन्तः शान्तेन तं प्रति मुखं कर्त्वा पृच्छति।
“अहं स्कॉटलैण्ड्यार्डस्य निरीक्षकः ग्राण्टः अस्मि, तथा च त्रयोदश्यां रात्रौ वोफिङ्ग्टन-पङ्क्तौ अल्बर्ट-सोरेलस्य हत्यायाः कृते तव बन्धनाय आदेशपत्रं मम पार्श्वे अस्ति। अहं त्वां सूचयामि यत् यत् किमपि त्वं वदसि तत् त्वां प्रति प्रमाणत्वेन उपयुक्तं भवितुम् अर्हति। अहं इच्छामि यत् त्वं स्वपार्श्वे किमपि न धारयसि इति द्रष्टुम्। किं त्वं क्षणं यावत् स्वहस्तौ स्वकोशेभ्यः निष्कासयित्वा मां त्वां परीक्षितुं दास्यसि?”
“निरीक्षक, त्वं भ्रान्तिं कृतवान् असि,” पुरुषः अवदत्। “अहं अवदम् यत् अहं त्वया सह किञ्चित् मार्गं गच्छेयम्, किन्तु अहं न अवदम् यत् कियत् दूरम्। इदं स्थानं यत्र अहं अवतरामि।” तस्य वामहस्तः स्वकोशात् बहिः निष्क्रान्तः, ग्राण्टः च, रिवाल्वरं प्रतीक्षमाणः, तस्य हस्तं उन्नतं कृतवान् यदा सः उन्नतः अभवत्, किन्तु, यदा तस्य नेत्राणि स्वाभाविकरूपेण निमीलितानि अभवन्, तदा सः दृष्टवान् च पहिचानत् यत् मान्स-चाय-मेजात् नीलं मरिच-पात्रम्। असहायः, अर्धान्धः, कासयन् छिक्कयन् च, सः श्रुतवान् यत् पुरुषस्य धावन्तः पादाः मूर-मार्गे आसन्, तथा च सः निराशया स्वयं नियन्त्रितुं प्रयत्नं कृतवान् येन सः पलायमान-शब्दानां दिशां श्रोतुं शक्नुयात्। किन्तु द्वे मिनिटे यावत् सः सुस्पष्टं द्रष्टुं न शक्तवान् येन अनुसरणं कर्तुं शक्नुयात्। स्ट्राण्ड-रात्रौ स्मृतिः तस्य मनसि आगता, तथा च सः निश्चयं कृतवान् यत् सः स्वकालं ग्रहीष्यति। कोऽपि पुरुषः, यथा लेवाण्टाइनः लघु-निर्मितः आसीत्, सः सीमित-कालं यावत् धावितुं न शक्नोति। श्रान्ति-बिन्दोः परिस्थितिभिः परिच्छिन्नः सम्भाव्य-व्यासः आसीत्। तथा च यां दिशां सः चितवान् आसीत्, यदा सः श्रान्ति-बिन्दुं प्राप्नोति, तदा लेवाण्टाइनः देशे भविष्यति यः तस्मै न्यूनं पलायन-साधनं प्रयच्छति। तथा च, निश्चयेन, सः बुद्धिमान् आसीत् यत् तत् पहिचान्तुम्। अतः, अधिक-सम्भाव्यः प्रक्रिया भविष्यति यत् सः स्ट्राण्ड-रात्रौ युक्तिं पुनरावर्तयेत्: गुप्तं शयितुम्, सम्भवतः यावत् अन्धकारः सुरक्षितं गमनं करोति, ततः उत्तमं पलायन-साधनं प्रति प्रत्यागच्छेत्।
श्रेष्ठस्थानं यः पुरुषः धारयति सः परिस्थितिं नियन्त्रयति इति ग्राण्टः चिन्तितवान्। किञ्चित् यार्दं दूरे, जलस्य लघुधारा पार्वतप्रदेशात् अवतरति। तस्य उपत्यका तस्य आवरणं प्रदातुं गभीरा न आसीत् यदि सः उत्तिष्ठति, किन्तु यदि सः नमति, तर्हि तत् तस्य पार्वतप्रदेशोपरि गतिं मूर-मार्गात् दूरे कस्यचित् गोपयति। तस्य स्मार्टिंग-नेत्राणि यावत् अनुमतं तावत् तीव्रं परीक्षणं स्वपार्श्वे कृत्वा, सः लघु-गलीं प्रति गतवान् च, द्विधा नमित्वा, तस्योपरि आरोहितवान्, प्रत्येकं किञ्चित् यार्दं यावत् स्थगित्वा निश्चितं कृतवान् यत् किमपि दृश्ये न आसीत् तथा च सः स्वयं पर्याप्त-आवरणे आसीत्। दूरे, गलीं लघु-भूर्ज-वृक्षैः परिवृता आसीत्, तथा च दूरे तत् लघु-प्रस्थं प्रति गच्छति यत् बृहत्-भूर्ज-वृक्षैः विरलं वनितं आसीत्। प्रथम-हरित-कुहरे भूर्जः आदर्श-आवरणं न अस्ति, किन्तु प्रस्थः उत्तमं दृष्टिकोणं प्रयच्छति, अतः ग्राण्टः तत् जोखिमं स्वीकर्तुं निश्चयं कृतवान्। सावधानतया सः जलधारायाः बालुकामय-तटात् प्रस्थस्य सूक्ष्म-तृणं प्रति उत्थितवान्, तथा च तस्योपरि सर्पित्वा घन-हीथरस्य प्रान्तं प्रति गतवान् यत् पार्वतप्रदेशस्य मुखे किञ्चित् फुटं यावत् पतनं परिवृणोति। अस्मात् स्थानात् तस्य पुरतः सम्पूर्णं तात्कालिकं उपत्यकायाः विस्तारः आसीत्, तस्य दक्षिणे स्थितं शिलाखण्डं विना, यत् देशस्य विशिष्टं वृत्ताकार-फिरवुड-खण्डैः एकेन गोपितं आसीत्। फिरवुडस्य दृष्टिः तं निर्भयं कृतवान्। फिरवुडं लामोण्टस्य कृते तत् भविष्यति यत् बेडफोर्ड-स्ट्रीटस्य अन्यपार्श्वस्थं द्वारं आसीत्। तस्य मनसि न्यूनतमं सन्देहः न आसीत् यत् लामोण्टः तत्र शयितः आसीत्, तस्य प्रतीक्षां कुर्वन् यत् सः मार्गे कुत्रचित् स्वयं घोषयेत्। यत् तं विस्मयितं करोति स्म तत् आसीत् यत् लामोण्टः किं चिन्तयति यत् बसानां टैक्सीनां च स्थानं ग्रहीष्यति। तस्य अन्धकारात् अन्यत् किं आशा आसीत्? तथा च सः अवगच्छेत् यत् यदि सः अन्धकारं यावत् प्रतीक्षते, तर्हि ग्राण्टः सूचनां दत्तवान् भविष्यति। प्रकाशः गन्तुं आरभते स्म। किं सः स्वगुप्तस्थानं त्यक्त्वा सूचनां दद्यात्, अथवा एतत् एव आसीत् यत् लामोण्टः इच्छति स्म? किं सः लामोण्टस्य हस्ते क्रीडन् भविष्यति यदि सः दृष्टिं त्यक्त्वा बीटर्स-प्रति प्रत्यागच्छेत्? सः इच्छति स्म यत् सः निश्चयं कर्तुं शक्नुयात्—लामोण्टस्य क्रीडां द्रष्टुं शक्नुयात्। यावत् अधिकं सः तस्य विषये चिन्तयति स्म, तावत् अधिकं सः निश्चितः आसीत् यत् लामोण्टः तस्य सूचनां दातुं प्रत्यागमनस्य प्रतीक्षां करोति स्म। तत् स्पष्टं कार्यम् आसीत्। सः लामोण्टाय शान्ततया गन्तुं अवसरं दत्तवान् आसीत्, तथा च सः तत् न गृहीतवान्, यद्यपि तस्य प्रतिरोधः तस्य वास्तविक-स्थितेः प्रकाशनं अर्थयति स्म; निश्चयेन, तर्हि, सः अपेक्षां करिष्यति यत् निरीक्षकः स्वस्य अन्येषां च भावनानां विषये अधिकं संकोचं न करिष्यति, तथा च तस्य बन्धनाय साहाय्यं प्राप्तुं प्रत्यागच्छेत्। तत् एव सति, ग्राण्टः यत्र आसीत् तत्र एव स्थास्यति तथा च देशस्य दृष्टिं धारयिष्यति।
दीर्घकालं यावत् सः तत्र आर्द्रे, शुष्क-हीथरे शयितः आसीत्, विभक्त-पर्णैः शान्तं स्त्राथं दृष्ट्वा। एकवारं यानस्य ब्रेकाः तस्य वामे क्वचित् चीत्कृतवन्तः, यत्र उच्चमार्गः पार्वतप्रदेशात् अवतरति, तथा च पश्चात् सः दृष्टवान् यत् यानं ग्रामस्य पुरतः सेतुं अतिक्रम्य, कार्निनिश-गृहस्य पृष्ठे मार्गे लघु-कृष्ण-स्पाइडर-इव धावित्वा, उत्तरस्य तटमार्गं प्रति अदृश्यं अभवत्। एका मेषी दूरे पार्वतप्रदेशे मिमाय, तथा च एकः विलम्बितः लार्कः उच्चे वायौ गायति स्म, यत्र सूर्यः अद्यापि आसीत्। किन्तु उपत्यकायां नदीं विना किमपि न चलति स्म, तथा च मन्दः उत्तरस्य सायंकालः तस्योपरि स्थापितः अभवत्। ततः किमपि चलितम्। नद्याः समीपे आसीत्। नद्याः जले अकस्मात् जलस्य दीप्तिः मात्रं आसीत्, तत्र च पुनः गता। किन्तु तत् नदी न आसीत्; किमपि चलितम् आसीत्। निःश्वासं त्यक्त्वा सः प्रतीक्षां कृतवान्, तस्य हृदयम्, तृणे निपीडितम्, तस्य कर्णयोः रुधिरेण सह समयं ताडयति स्म। सः किञ्चित् कालं यावत् प्रतीक्षां कर्तुम् अवश्यकः आसीत्, किन्तु यत् सः दृष्टवान् तत् सः स्पष्टतया दृष्टवान्। नद्याः समीपे विशाल-द्वादश-फुट-शिलाखण्डात् पृष्ठतः तस्य शिकारः दृश्ये प्रविष्टवान् तथा च पुनः तटस्य अधः अदृश्यः अभवत्। ग्राण्टः पुनः धैर्येण प्रतीक्षां कृतवान्। किं सः तत्र भूमौ गच्छति स्म, अथवा सः कुत्रचित् गच्छति स्म? तस्य चिन्तायाम् अपि सः तत् हास्यं प्राप्तवान् यत् मानवः एकं अचेतनं वन्य-प्राणिनं स्वकीय-कार्येषु व्यस्तं दृष्ट्वा अनुभवति—तत् “टिकल्ड” भावः यत् सर्वे मानवाः अनुभवन्ति यदा ते जासूसी कुर्वन्ति। तथा च शनैः शनैः दूरे जलधारायाः एकं मृदु-चलनं सूचितवान् यत् लामोण्टः स्थिरः न आसीत्। सः कुत्रचित् गच्छति स्म। तथा च नगरवासिनः कृते सः आश्चर्यजनकं आवरणं करोति स्म। किन्तु तर्हि, निश्चयेन, युद्धम् आसीत्—ग्राण्टः विस्मृतवान् यत् लामोण्टः सक्रिय-सेवां द्रष्टुं योग्यः आसीत्। सः सम्भवतः आवरणस्य कलायाः विषये सर्वं ज्ञातवान् आसीत्। ग्राण्टः द्वितीय-वारं किमपि न दृष्टवान् आसीत्—सः केवलं चलनस्य संवेदनां प्राप्तवान् आसीत्। सः सम्भवतः प्रथम-वारं किमपि न दृष्टवान् आसीत् यदि तस्य शिलातः तटस्य आश्रयं प्राप्तुं उत्तमः उपायः आसीत् यत् खुले आगन्तुं। चलनस्य कोऽपि अतिरिक्तं चिह्नं न आसीत्, तथा च ग्राण्टः स्मृतवान् यत् नद्याः वाम-तटः सम्पूर्ण-मार्गं यावत् उत्तमं आश्रयं प्रदास्यति। समयः आसीत् यत् सः स्वस्य आसनं त्यक्त्वा अखाडायां अवतरेत्। लामोण्टस्य योजना का भवेत्? यदि सः स्वस्य वर्तमान-मार्गं धारयति, तर्हि सः मान्से प्रति पादोन-घण्टायां प्रत्यागच्छेत्। किं तत्र एव सः गच्छति स्म? किं सः डिन्मोण्ट-कन्यायाः दूरदर्शितया जागृतं कोमलतां लाभं ग्रहीष्यति? सुन्दरा योजना। यदि सः, ग्राण्टः, यथा लामोण्टः अनुमानितवान् आसीत्, साहाय्यं प्राप्तुं प्रत्यागच्छेत्, तर्हि तस्य अन्तिमं स्थानं यत्र कोऽपि तं अन्वेष्टुं शक्नोति तत् मान्से एव भविष्यति।
ग्राण्टः शपथं कृतवान्, तथा च स्वयं गलीं प्रति पुनः यथा शीघ्रं गतिः तस्य आवरणे स्थातुं इच्छा अनुमति ददाति तावत् अवतारितवान्। सः मूर-मार्गं प्रत्यागतवान् तथा च विचारं कृतवान् यत् का उत्तमा योजना आसीत्। तस्य नद्याः मध्ये एकं मूर-खण्डं आसीत्, निश्चयेन शिलाखण्डैः आच्छादितं, किन्तु शशकात् अधिकं कस्यचित् आवरणं विना। केवलं दूरे फिरवुडं लामोण्टाय नदीं प्रति अदृश्यं गन्तुं साहाय्यं कृतवान्। श्रेष्ठं किम् अद्य सूचनां दातुं प्रत्यागच्छेत्? तथा च मन्त्रिणः भ्रातृजाया तं गोपयन्ती पुरुषं गृह्णीयात् इति स्वस्य दृष्टिकोणः पृष्टवान्। श्रेष्ठं किम् न? सः स्वयं क्रुद्धः पृष्टवान्: यदि सा तं गोपयति, तर्हि सा यत् आगच्छति तत् सर्वं अर्हति। किन्तु अद्यापि प्रचारस्य आवश्यकता नास्ति, स्वस्य अन्यः अर्धः आग्रहं कृतवान्। निश्चितं कुरु यत् सः मान्से प्रति गतवान्, ततः अनुसृत्य तत्र तं बन्धय।
तत् युक्तियुक्तं प्रतिभाति स्म, ग्रान्तः, आशां कुर्वन् यत् नद्याः अधः लामोन्त इव दूरे कोऽपि तं न पश्येत्, लघुं मरुभूमिं द्विगुणं गत्वा नदीं प्राप्तवान्। तस्य इच्छा आसीत् यत् सः नदीं तरेत्। नदीतटं अनुसृत्य तं पुरुषं गन्तुं निश्चितं प्रकाशनं आसीत्। सः न इच्छति स्म यत् सः पुरुषः धावेत्; सः इच्छति स्म यत् सः शान्तेन मार्गेण मान्से प्रविशेत्, येन सः सुखेन आक्रमितुं शक्यते। यदि कदाचित् सः नदीं तरितुं शक्नुयात्, तर्हि सः उच्चस्थलात् तस्य पुरुषस्य गतिं द्रष्टुं शक्नुयात्, यदि सः तस्य समीपं आगच्छेत्, तर्हि सः तस्य समानां गतिं कर्तुं शक्नुयात्, येन सः पुरुषः न जानीयात् यत् सः अनुसृतः अस्ति। सः प्रवाहं अवलोकितवान्। समयः मूल्यवान् आसीत्, आर्द्रता इदानीं किमपि न आसीत्। एकं तु शीतजले शीतरक्तेन उच्चनिश्चयेन स्नानं कर्तुं, अपरं तु धावनस्य उष्णतायां प्रवाहे प्रविशन्तुं। ग्रान्तः एकं स्थानं चितवान् यत्र नदी द्वाभ्यां महत्भ्यां शिलाभ्यां त्रिधा विभक्ता आसीत्। यदि सः प्रथमां शिलां सफलतया निर्वाहयितुं शक्नुयात्, तर्हि सः द्वितीयां शिलां तीरं च एकस्मिन् उत्प्लुते गृह्णीयात्, तीरं च्युतः अपि न महती हानिः भवेत् यावत् तस्य हस्तौ तं गृह्णीयाताम्। सः पारं गच्छेत्। सः एकं द्वौ वा पदानि पृष्ठतः गत्वा प्रथमायाः शिलायाः दूरीं नेत्राभ्यां मापितवान्। प्रथमा शिला द्वितीयायाः अपेक्षया समतलतरा आसीत्, अवतरणस्थानं च प्रददाति स्म; द्वितीया शिला नुकीला आसीत्, धावनेन एव ग्राह्या आसीत्। अव्यक्तप्रार्थनया सः आकाशे स्वयं प्रक्षिप्तवान्, तस्य कीलितपादुकाः शिलां स्पृष्ट्वा स्खलिताः इति अनुभूतवान्, स्वयं संयमितवान्, शिला कृष्णसरसः अधः नमन्ती इति अनुभूतवान्, पुनः उत्प्लुतवान्, किन्तु उत्प्लवनसमये एव ज्ञातवान् यत् स्खलितशिला तस्य उत्प्लवनाय आधारं न प्रददाति स्म, द्वितीयां शिलां पार्श्वतः स्पृष्टवान्, तीरं च हस्ताभ्यां समये एव गृहीतवान् येन सः कटिपर्यन्तं एव प्रविशेत्। कृतज्ञः श्वासरहितः च सः स्वयं बहिः आकृष्टवान्, भारात् बाधितः न भवेत् इति भारीतवेडवस्त्रात् जलं शीघ्रं निष्पीडितवान्, ततः उच्चस्थलं प्रति गतवान्। मरुभूमिः कदापि इतनी विश्वासघातिनी न आसीत्। शुष्कतृणगुच्छाः तस्य पादयोः स्पृष्ट्वा दलदले द्रवीभूताः, मृताः ब्राम्बलाः तस्य आर्द्रतवेडवस्त्रे सजीवतया आसक्ताः, गुप्ताः भुर्जशाखाः तस्य पादं स्पृष्ट्वा उत्थिताः तं च आहतवन्तः, हीथरमध्ये छिद्राणि तस्य पादानां प्रतीक्षां कुर्वन्ति स्म। सः क्रोधेन चिन्तितवान् यत् इदं गायनगृहप्रदर्शनं इव आसीत्, न तु अपराधिनं अनुसर्तुं गम्भीरं प्रयासम्। श्वासरहितः सः नद्याः वक्रं प्राप्तवान्, स्वयं च भूमौ निपातितवान् येन सः पुनरवलोकनं कर्तुं शक्नुयात्। तत्र तस्य पुरुषः, मान्सेतः पञ्चाशद्यर्धमिते दूरे, अतीव मन्दं सावधानं च गच्छन् आसीत्। ग्रान्तस्य मनसि आगतं यत् सः, अनुसरणकर्ता, कठिनसमयं अनुभवति स्म, यावत् अनुसृतः पुरुषः प्रसन्नं सुयोजितं च मार्गं खुले अनुसरति स्म। शोभनम्, इदं चिरं न भविष्यति। यदा सः पुरुषः तं लघुं पृष्ठद्वारं प्रविशति स्म यत् ते प्रातः एवं प्रसन्नतया हसन्तः आसन्, तदा सः, ग्रान्तः, हीथरात् बहिः आगच्छेत् नद्याः समीपे कार्टमार्गेण यथाशक्ति धावेत्। तस्य पार्श्वे लघ्वी स्वयंचालिता आसीत्, हस्तबन्धनानि च, इदानीं सः तानि उपयोक्तुं इच्छति स्म—आवश्यकता चेत् उभयम् अपि। तस्य पुरुषः सशस्त्रः न आसीत्, अन्यथा सः चायपात्रात् मरीचपात्रं न अपहरिष्यति स्म, किन्तु सः इदानीं जोखिमं न स्वीकरोति स्म। अस्मिन् विषये कस्यापि भावनाः अधिकं न गण्यन्ते स्म—तस्य स्वस्य तु न्यूनतमम्। इतः लैण्ड्सएण्डपर्यन्तं सर्वाः स्त्रियः एकस्मिन् एव काले उन्मादं प्राप्नुवन्तु—सः न चिन्तयति स्म।
ग्रान्तः अद्यापि क्रुद्धः क्रूरदृष्टिः च आसीत् स्वयं च सर्वप्रकारस्य फलानां प्रतिज्ञां कुर्वन् आसीत् यदा सः पुरुषः द्वारं अतिक्रान्तवान्। अहं सदैव इच्छामि यत् अहं तस्मिन् क्षणे ग्रान्तस्य मुखं द्रष्टुं शक्नुयाम्—द्रष्टुं यत् असन्तुष्टः क्रोधः आक्रोशः च यः मनुष्यः शोभनं कर्तुं प्रयत्नं कृतवान् आसीत्, केवलं तस्य शोभनता लाभं गृहीतवान्, परिवर्तितः अविश्वसनीयः आश्चर्यः यः लघुबालकस्य प्रथमं आतिशब्दिकं दृष्ट्वा भवति। सः कठिनं निमेषितवान्, किन्तु चित्रं तथैव अवशिष्टम् आसीत्; यत् सः पश्यति स्म तत् वास्तविकम् आसीत्। सः पुरुषः द्वारं अतिक्रान्तवान् आसीत्। सः इदानीं मान्सेभित्तेः अन्ते आसीत्, सेतुं च प्रति गच्छन् आसीत्। सः मूर्खः किं करोति स्म? आम्, ग्रान्तः तं मूर्खं मन्यते स्म। सः तस्य निर्गमनाय एकं पूर्णतया शोभनं मार्गं निर्मितवान् आसीत्—मिस् डिन्मोण्टं प्रति आह्वानं कर्तुं मान्से च शान्तेन स्थातुं—किन्तु सः मूर्खः तस्य लाभं न गृह्णाति स्म। सः इदानीं सेतोः समीपे आसीत्। सः किं करोति स्म? तस्य मस्तिष्के किं आसीत्? प्रत्येकं गतौ उद्देश्यम् आसीत्। इदं निरुद्देश्यं न अपि विशेषतः गुप्तं गमनम् आसीत्। सः अग्रे व्यापारस्य चिन्तायां अतीव निमग्नः आसीत् येन सः स्वस्य वर्तमानपरिस्थितिं प्रति अधिकं ध्यानं न ददाति स्म, नदीतटं पृष्ठतः कदाचित् अवलोकनात् अतिरिक्तम्। न तु ग्रामस्य समीपे आश्रयस्य अन्वेषणं बहु लाभदायकं भवेत्। अस्मिन् निर्जनसमये अपि, यदा सर्वे स्वस्य सायंभोजनं कुर्वन्ति स्म न च कोऽपि बहिः आगच्छति स्म यावत् एकघण्टापरं ते सेतोः अन्ते सायंकाले धूम्रपानं कर्तुं आगच्छन्ति स्म, सदैव कस्यापि पथिकस्य सम्भावना आसीत्, किन्तु जानबूझकरं गुप्तिभावस्य प्रदर्शनं स्वस्य उद्देश्यं पराजयेत्। सः पुरुषः सेतोः समीपे मार्गे आरूढवान्, किन्तु उत्तरं दक्षिणं वा ग्रामं प्रति न गतवान्। सः मार्गं अतिक्रम्य नदीतटं प्रति पुनः अदृश्यः अभवत्। सः तत्र किं प्राप्तुं शक्नोति स्म? किं सः होटलं प्रति गन्तुं प्रयत्नं करोति स्म, यत् नद्याः समुद्रेण मिलनस्थले स्थितम् आसीत्, फोर्डं च अपहर्तुं प्रयत्नं करोति स्म? किन्तु सः स्पष्टतया आशां कृतवान् आसीत् यत् ग्रान्तः सूचनां दास्यति। सः ग्रान्तं सूचनां दातुं इत्थं प्रतीक्षां कृत्वा तीरात् गैराजं प्रति कदापि न उद्यास्यति। तीरम्?
तीरम्! हे देवाः, सः तत् प्राप्तवान्! सः पुरुषः नौकां प्रति गतवान् आसीत्। ते निर्जनतीरे पतिताः स्युः, ग्रामस्य दृष्टेः बहिः। जलोच्छ्वासः आसीत्—वास्तवतः अपकर्षणे एव—न च कोऽपि बालः वा प्रौढः बहिः आगच्छेत् येन तस्य निर्गमनं द्रष्टुं शक्नुयात्। ग्रान्तः स्वयं पर्वतस्य अधः प्रक्षिप्तवान्, तस्य पुरुषस्य प्रतिभायाः अनिच्छया प्रशंसां कुर्वन्। ग्रान्तः पश्चिमतीरवासिनं जानाति स्म, तस्य च एकं चतुरं विचारम् आसीत् यत् एताः नौकाः कति वारं उपयुज्यन्ते स्म। यदि त्वं पश्चिमतीरग्रामे तिष्ठसि, तर्हि त्वं पश्यसि यत् सर्वेषु दुर्लभतमं वस्तु ताज्जं मत्स्यम्। साक्षात् दिनानि यावत् कोऽपि न जानीयात् यत् मैकेन्जीस्य नौका नष्टा अस्ति, तदा अपि ते निर्णयं कुर्युः यत् कश्चित् तां ऋणं गृहीतवान् अस्ति, तस्य च "जिह्वायाः कठोरपक्षं"—यत् ऊर्जायाः व्ययं न करोति—सङ्ग्रहं कुर्युः यदा सः तां पुनः स्थापयेत्। किं लामोन्तः मान्से चायपानसमये तत् सर्वं चिन्तितवान् आसीत्, ग्रान्तः चिन्तितवान्, यदा तस्य पादौ कार्टमार्गं स्पृष्टवन्तौ, अथवा सः आवश्यकताक्षणे स्वर्गीयप्रेरणां प्राप्तवान् आसीत्? यदि सः तत् योजितवान् आसीत्, तर्हि सः तं वधं अपि पङ्क्तौ योजितवान् आसीत्। यदि कोऽपि चिन्तयति, यद्यपि तस्य पितामही इतालवी आसीत्, तर्हि सः खड्गान् सह न वहति यत् ते उपयोगिनः स्युः इति आशया। सः पुरुषः तस्य अपेक्षया अधिकं कुशलः दुष्टः आसीत्, यद्यपि सः द्वयोः अवसरयोः स्वसंयमं न रक्षितवान् आसीत्।
ग्रान्तः पर्वतस्य अधः प्रथमं हिमस्खलने कार्टमार्गं प्राप्तुं बहु पूर्वं एव तस्य क्रियाकलापस्य निर्णयं कृतवान् आसीत्। प्रातः, यदा सः कार्निनिशगृहात् ड्राय्स्डेलेन सह निर्गतवान् आसीत्, तदा सः गृहस्य समीपे एकं नौकागृहं दृष्टवान् आसीत्, तस्य च आश्रयात् समुद्रं प्रति गच्छन्त्या लघ्व्या घाट्या सह एकस्य मोटरनौकायाः पृष्ठभागः निर्गतः आसीत् इति ग्रान्तः स्मरणे निश्चितवान् आसीत्। यदि सः सत्यं चिन्तितवान् आसीत्, ड्राय्स्डेलः च गृहे आसीत्, प्रकाशः च तिष्ठति स्म, तर्हि लामोन्तः गृहीतः एव आसीत्। किन्तु अस्मिन् विषये त्रयः यदि आसन्।
सेतुं प्राप्तुं यावत् सः अतीव श्वासरहितः अभवत्। सः घाट्याः अपरपार्श्वात् आगतवान् आसीत्, इदानीं च भारीमत्स्यग्रहणपादुकाभ्यां तस्य आर्द्रतवेडवस्त्रेण च भारितः। यावत् सः उत्सुकः आसीत्, तावत् तस्य अन्तिमशतयर्धं उत्तरमार्गेण कार्निनिशगृहस्य द्वारं प्रति धावितुं वास्तविकं इच्छाशक्तेः प्रयासः आवश्यकः आसीत्। एकवारं तत्र गत्वा, कष्टतमं समाप्तम् आसीत्; गृहं द्वारस्य अन्तः केवलं कियन्तः यर्धानि आसीत्, मार्गसमुद्रयोः मध्ये संकीर्णे पट्टे। यदा ड्राय्स्डेलस्य प्रधानसेवकः द्वारे आर्द्रः श्वासरहितः च पुरुषं दृष्टवान्, तदा सः तत्क्षणं निर्णयं कृतवान्।
"किं सः स्वामी?" इति सः अवदत्। "किं दोषः? किं सः जलमग्नः?"
"किं सः अत्र नास्ति?" इति ग्रान्तः अवदत्। "धिक्! किं सा मोटरनौका? किं अहं तस्याः ऋणं गृह्णीयाम्?" सः नौकागृहं प्रति अतीव सूक्ष्मं हस्तं प्रसारितवान्, प्रधानसेवकः च तं सन्देहेन अवलोकितवान्। ग्रान्तस्य प्रातः आगमने कोऽपि सेवकः उपस्थितः न आसीत्।
"न, त्वं न शक्नोषि, हे बालक," इति प्रधानसेवकः अवदत्, "यत् शीघ्रं त्वं अस्मात् निर्गच्छसि, तत् तव कृते शोभनं भविष्यति। श्रीमान् ड्राय्स्डेलः त्वां अतीव लघुं दर्शयिष्यति यदा सः आगच्छति, अहं तुभ्यं वक्तुं शक्नोमि।"
"किं सः शीघ्रं आगच्छति? कदा सः आगच्छति?"
“सः क्षणे क्षणे अत्र भविष्यति।”
“किन्तु क्षणः अपि अतिविलम्बः अस्ति!”
“निर्गच्छ!” इति उक्तवान् प्रतिहारी। “अग्रिमवारं एकं न्यूनं कुरु।”
“अत्र पश्य,” इति ग्राण्टः तस्य बाहुं गृहीत्वा उक्तवान्, “मूर्खः मा भव। अहं त्वया इव निर्मत्तः अस्मि। अत्र आगच्छ यत्र समुद्रं द्रष्टुं शक्नोषि।”
तस्य स्वरे किञ्चित् तस्य मनुष्यस्य ध्यानं आकृष्टवत्, किन्तु सः साहसं कृत्वा उन्मत्तेन सह समुद्रं प्रति अगच्छत्। लोचस्य मध्ये एकं नौकायानं आसीत्, यत् संकीर्णे सागरप्रवाहे शीघ्रं प्रवहति स्म।
“तत् पश्यसि किम्?” ग्राण्टः पृष्टवान्। “अहं तां नौकां अनुधावितुम् इच्छामि, किन्तु नौकायानेन तत् कर्तुं न शक्नोमि।”
“न, न शक्नोषि,” इति मनुष्यः उक्तवान्। “प्रवाहः तत्र चक्रिकाप्रवाह इव गच्छति।”
“तस्मात् एव मया मोटरनौका आवश्यकी। मोटरं कः चालयति? श्रीमान् ड्राय्स्डेल्?”
“न; सः गच्छति चेत् अहं सामान्यतः चालयामि।”
“तर्हि आगच्छ। त्वं इदानीं तत् कर्तव्यः। श्रीमान् ड्राय्स्डेल् मम विषये सर्वं जानाति। अहं सर्वदिनं नद्यां मत्स्यं धृतवान्। सः मनुष्यः चोरितां नौकां गृहीतवान्, अन्यकारणैः च तं अत्यन्तं इच्छामः, अतः शीघ्रं कुरु।”
“यदि अहं गच्छामि, तर्हि तस्य सर्वं दायित्वं स्वीकरोषि किम्?”
“आम्; तव पक्षे न्यायः भविष्यति। अहं तुभ्यं प्रतिजानामि।”
“तर्हि, अहं एकं सन्देशं त्यक्त्वा गच्छामि”—इति सः गृहं प्रविष्टवान्।
ग्राण्टः तं निवारयितुं हस्तं प्रसारितवान्, किन्तु अतिविलम्बः अभवत्। क्षणं यावत् सः अभयत् यत् सः निश्चितः न आसीत्, किन्तु केवलं पलायनं करोति स्म; किन्तु क्षणेन सः पुनः आगतवान्, तौ च दीर्घं संकीर्णं उद्यानं अतिक्रम्य नौकागृहं प्रति धावितवन्तौ, यत्र मास्टर रॉबर्ट तरति स्म। ड्राय्स्डेल् निश्चयेन तां नौकां तस्य अश्वस्य नाम्ना अकरोत्, यस्य राष्ट्रीयविजयेन तस्य क्रयार्थं धनं प्राप्तम्। प्रतिहारी यन्त्रं संयोजयति स्म, यत् प्रयोगात्मकं ध्वनिं करोति स्म, ड्राय्स्डेल् गृहस्य अन्तं प्रति आगतवान्, तस्य बन्दुकेन सह, स्पष्टतः पर्वतात् अपराह्णे आगतवान्, ग्राण्टः च तं हर्षेण आह्वयितवान्, शीघ्रं च यत् घटितं तत् व्याख्यातवान्। ड्राय्स्डेल् एकं अपि शब्दं न उक्तवान्, किन्तु तेन सह नौकागृहं प्रत्यागतवान्, उक्तवान् च, “सर्वं सम्यक् अस्ति, पिजन्; अहं तत् पश्यामि, ग्राण्टमहोदयं च नीत्वा गच्छामि। त्वं पश्य यत् द्वयोः—न, त्रयाणां—भोजनं सज्जं अस्ति यदा वयं प्रत्यागच्छामः?”
पिजन् नौकातः शीघ्रं निर्गतवान्, यत् सः गोपयितुं प्रयत्नं न अकरोत्। सः मास्टर रॉबर्ट इति एकं धक्कं दत्तवान्, ड्राय्स्डेल् यन्त्रं प्रचालितवान्, गर्जनेन च ते जेटीतः लोचं प्रति प्रस्थितवन्तः। ते लोचस्य मार्गे परिवर्तिताः, ग्राण्टस्य नेत्रे पश्चिमस्य पीताकाशे कृष्णबिन्दुं प्रति स्थिरीभूतवन्ते। लामोण्टः इदानीं किं करिष्यति? शान्तेन आगमिष्यति? किञ्चित्कालान्तरे कृष्णबिन्दुः स्वमार्गं परिवर्तितवान्। सः दक्षिणतटं प्रति गच्छति इति प्रतीयते स्म, यावत् प्रकाशिताकाशरेखातः दूरं गच्छति, तावत् दक्षिणपर्वतानां पृष्ठभूमौ अदृश्यः अभवत्।
“तं पश्यसि किम्?” ग्राण्टः चिन्तायाः सह पृष्टवान्। “अहं न पश्यामि।”
“आम्; सः दक्षिणतटं प्रति गच्छति। चिन्तां मा कुरु; सः तत्र आगच्छति तावत् वयं तत्र भविष्यामः।”
ते यावत् धावन्ति स्म, तावत् दक्षिणतटः चमत्कारिकरूपेण तेषां समीपं आगच्छति स्म। किञ्चित्कालान्तरे ग्राण्टः पुनः नौकां द्रष्टुं शक्तवान्। मनुष्यः तटं प्रति प्राणपणेन नौकां चालयति स्म। ग्राण्टस्य जलस्य दूरीषु अनभिज्ञस्य तटात् कियत् दूरं अस्ति, तेषां च तस्मात् कियत् दूरं अस्ति इति मापयितुं कठिनं आसीत्, किन्तु मास्टर रॉबर्टस्य वेगे अकस्मात् मन्दीभावः तस्य सर्वं ज्ञातवान्। ड्राय्स्डेल् पूर्वं एव मन्दीकरोति स्म। क्षणेन ते तं अनुधावितवन्तः। यदा नौके पञ्चाशत् यार्ड् दूरे आस्ताम्, तदा लामोण्टः अकस्मात् नौकाचालनं विरमितवान्। त्यक्तवान् इति ग्राण्टः चिन्तितवान्। ततः सः दृष्टवान् यत् मनुष्यः नौकायां नमति स्म। किं सः चिन्तयति यत् वयं तं प्रहरिष्यामः? इति ग्राण्टः विस्मितः चिन्तितवान्। ततः, यदा ड्राय्स्डेल् यन्त्रं निवारितवान्, ते च शान्तेन लयेन तं प्रति अगच्छन्त्, लामोण्टः, कोटहीनः शिरस्त्राणहीनः च, पादौ उत्थाप्य नौकायाः किनारं प्रति उत्प्लुत्य जलं प्रवेष्टुम् इच्छति स्म। तस्य मोजायुक्तः पादः आर्द्रे किनारे स्खलितवान्, पादौ च तस्य अधः गतवन्तौ। भीषणेन ध्वनिना ते स्पष्टं श्रुतवन्तः, तस्य शिरस्य पृष्ठभागः नौकां प्रति आहतवान्, सः च जलस्य अधः अदृश्यः अभवत्।
ग्राण्टः तस्य कोटं पादुके च त्यक्तवान् यावत् ते तस्य समीपं आगतवन्तः।
“त्वं तरणं कर्तुं शक्नोषि किम्?” ड्राय्स्डेल् शान्तेन पृष्टवान्। “यदि न, तर्हि वयं तस्य उत्थानं प्रतीक्षिष्यामः।”
“आम्,” ग्राण्टः उक्तवान्, “यदि तत्र उद्धरणार्थं नौका अस्ति, तर्हि अहं तरणं कर्तुं शक्नोमि। अहं तं प्राप्तुं गन्तव्यः इति मन्ये। सः भीषणं आघातं प्राप्तवान्।” इति सः जलं प्रविष्टवान्। षट् सप्त वा सेकण्डानन्तरं एकं कृष्णं शिरः जलस्य पृष्ठं प्रति उत्थितवत्, ग्राण्टः च मूर्च्छितं मनुष्यं नौकां प्रति आकृष्य, ड्राय्स्डेलस्य साहाय्येन तं नौकायां आरोपितवान्।
“तं प्राप्तवान्!” इति सः उक्तवान्, यदा सः शिथिलं शरीरं नौकायाः पृष्ठे न्यस्तवान्।
ड्राय्स्डेल् नौकायानं मास्टर रॉबर्टस्य पृष्ठभागे बद्धवान्, यन्त्रं च पुनः प्रचालितवान्। सः उत्सुकतया पश्यति स्म यदा ग्राण्टः तस्य आर्द्रवस्त्राणि संक्षिप्तरूपेण निष्पीड्य, तस्य ग्रहणं सावधानतया परीक्षति स्म। मनुष्यः पूर्णतः मूर्च्छितः आसीत्, तस्य शिरस्य पृष्ठभागे च छेदात् रक्तं स्रवति स्म।
“तव तलस्य कृते क्षम्यताम्,” ग्राण्टः क्षमां याचितवान् यदा रक्तं लघुं सरोवरं इव संगृहीतवत्।
“चिन्तां मा कुरु,” ड्राय्स्डेल् उक्तवान्। “तत् मार्जनं भविष्यति। एषः एव मनुष्यः यं त्वं इच्छसि?”
“आम्।”
सः किञ्चित्कालं यावत् तस्य कृष्णं मूर्च्छितं मुखं चिन्तितवान्।
“यदि एतत् अविवेकपूर्णं प्रश्नं न अस्ति, तर्हि त्वं तं किमर्थं इच्छसि?”
“हत्यार्थम्।”
“वास्तविकम्?” ड्राय्स्डेल् उक्तवान्, यथा ग्राण्टः “मेषचोरः” इति उक्तवान्। सः पुनः मनुष्यं चिन्तितवान्। “सः विदेशीः किम्?”
“न; लण्डनवासी।”
“अधुना तु सः अत्यन्तं तादृशः दृश्यते यथा सः फांसीपाशं अपि वञ्चयेत्, न वा?”
ग्राण्टः तीक्ष्णं तं मनुष्यं पश्यति स्म यं सः सेवति स्म। किं सः तादृशः आसीत्? निश्चयेन न!
यदा कार्निनिशगृहं जलात् तेषां समीपं आगच्छत्, ग्राण्टः उक्तवान्, “सः लोगन्-परिवारेण सह मन्दिरे निवसति स्म। अहं तं तत्र पुनः नेतुं न शक्नोमि। होटलः एव उत्तमः स्थानः इति मन्ये। ततः सरकारः सर्वं कार्यभारं वहिष्यति।”
किन्तु यदा ते शीघ्रं प्रस्थानस्थानं प्रति तरन्ति स्म, पिजन् च तेषां प्रत्यागमनं प्रतीक्षमाणः आसीत्, तेषां समीपं आगच्छत्, ड्राय्स्डेल् उक्तवान्, “यं वयं अन्वेष्टुं गतवन्तः, सः किञ्चित् मूर्च्छितः अस्ति। ग्राण्टमहोदयस्य कृते कः गृहः प्रज्वलितः आसीत्?”
“भवतः समीपस्थः गृहः, महोदय।”
“तर्हि, वयं एतं मनुष्यं तत्र नेष्यामः। ततः मैथेसनं गार्नी-प्रति डॉ. एण्डर्सनस्य कृते गन्तुं वद, गार्नी-होटलस्य जनान् च वद यत् ग्राण्टमहोदयः मया सह रात्रिं नेष्यति, तस्य वस्तूनि च आनय।”
ग्राण्टः एतस्य अनावश्यकस्य उदारतायाः विरोधं अकरोत्। “किम्, सः स्वस्य मित्रं पृष्ठे आहतवान्!” इति सः उक्तवान्।
“न तस्य कृते अहं तत् करोमि।” ड्राय्स्डेल् स्मितवान्, “यद्यपि अहं स्वस्य शत्रुं अपि अत्र होटले न नेष्यामि। किन्तु त्वं स्वस्य मनुष्यं न हातुम् इच्छसि यदा त्वं तं प्राप्तवान्। दृश्यानां आधारेण, त्वं तं प्राप्तुं अतीव सुन्दरं समयं प्राप्तवान्। यदा ते तत्र नद्याः पारे हिमनदीयशयनगृहे धूमायमानं अग्निं प्रज्वाल्य, तं शयनगृहे नीत्वा गतवन्तः, तव मनुष्यः मृतस्य इव भविष्यति। यतः अत्र तव कृते सज्जं गृहं अस्ति, सर्वं उष्णं सज्जं च। एतत् अत्यन्तं सरलं श्रेयस्करं च यत् मनुष्यं तत्र न्यस्तवन्तः। च, पिजन्!” इति सः मनुष्यं प्रति उक्तवान् यदा सः प्रस्थातुम् इच्छति स्म, “त्वं स्वस्य मुखं पूर्णतया निरुद्धं कुरु। एषः महोदयः नौकायां दुर्घटनां प्राप्तवान्। वयं तं दृष्टवन्तः, तस्य साहाय्यार्थं च गतवन्तः।”
“अतीव सम्यक्, महोदय,” इति पिजन् उक्तवान्।
ततः ग्रान्तः ड्राय्स्डेलश्च मिलित्वा शिथिलं शरीरं ऊर्ध्वं नीत्वा, महति अग्निप्रकाशिते शयनगृहे प्रथमोपचारं कृतवन्तौ; ततः पिजन् ग्रान्तश्च मिलित्वा तं शय्यायां नीतवन्तौ, यावत् ड्राय्स्डेलः मिसेस् डिन्मोण्ट् इति नाम्न्यै पत्रं लिखितवान् यत् तस्याः अतिथिः लघुप्रहारेण आहतः अस्ति इति, सः अत्र रात्रौ तिष्ठेत् इति। सः लघुमूर्च्छायां पीडितः आसीत्, किन्तु ते न भीताः भवेयुः इति।
ग्रान्तः स्वस्य आतिथ्यकर्तुः वस्त्राणि परिवर्त्य, शय्यापार्श्वे प्रतीक्षमाणः आसीत् यावत् भोजनस्य घोषणा भवेत्, तदा द्वारे टंकणं श्रुतम्, तस्य "प्रविशतु" इति उत्तरे मिस् डिन्मोण्ट् कक्षं प्रविष्टवती। सा उन्मुक्तमस्तकं धारयन्ती, स्वस्य बाहुतः लघुं बन्धनं धारयन्ती, किन्तु अत्यन्तं स्वस्थचित्ता आसीत्।
"अहं तस्य कानिचित् वस्त्राणि आनीतवती अस्मि" इति सा उक्त्वा, शय्यां प्रति गत्वा लामोण्टं निर्विकारं परीक्षितवती। किमपि वक्तुं ग्रान्तः उक्तवान् यत् ते वैद्यं आहूतवन्तः, किन्तु तस्य—ग्रान्तस्य—मते लघुमूर्च्छा एव आसीत्। तस्य शिरसः पृष्ठभागे क्षतम् आसीत्।
"कथम् एतत् अभवत्?" इति सा पृष्टवती। किन्तु ग्रान्तः स्वस्य आर्द्रवस्त्राणि परिवर्तयन् सर्वदा एतां कठिनतां प्रतीक्षमाणः आसीत्।
"वयं मिस्टर् ड्राय्स्डेलं मिलितवन्तः, सः अस्मान् बहिः नेतुं प्रस्तावितवान्। मिस्टर् लोवेस्य पादः जेट्याः किनारे स्खलितवान्, तस्य शिरसः पृष्ठभागः पतनसमये तेन सह संयुक्तः अभवत्।"
सा शिरः अचालयत्। सा किमपि चिन्तयन्ती आसीत्, किन्तु स्वयं व्यक्तुं न शक्तवती। "अद्य रात्रौ अहं तस्य सेवां करिष्यामि। मिस्टर् ड्राय्स्डेलः तं स्वीकर्तुं अत्यन्तं सदयः अस्ति।" सा स्वस्य बन्धनं निर्विकारं मोचितवती। "किं त्वं जानासि, अहं प्रातः नद्यां गच्छन्ती किमपि भविष्यति इति पूर्वाभासं प्राप्तवती। अहं प्रसन्ना अस्मि यत् एतत् एव अभवत्, न तु किमपि गम्भीरम्। कस्यचित् मृत्युः अपि भवितुं शक्यते स्म, सः तु अचिकित्स्यः आसीत्।" अल्पं विरामं कृत्वा, सा स्वस्य कार्ये व्यस्ता सती पृष्ठतः उक्तवती, "किं त्वम् अपि मिस्टर् ड्राय्स्डेलस्य सह रात्रौ तिष्ठसि?"
ग्रान्तः "आम्" इति उक्तवान्, तदा द्वारं उद्घाटितं, ड्राय्स्डेलः स्वयं प्रविष्टवान्।
"सिद्धः, निरीक्षक? त्वं क्षुधार्तः भवितुम् अर्हसि" इति सः उक्तवान्, ततः मिस् डिन्मोण्टं दृष्टवान्। ततः प्रभृति ग्रान्तः ड्राय्स्डेलं प्रथमश्रेण्याः "बुद्धिमान्" इति मन्यते स्म। सः "नेत्रपक्ष्म अपि न चालितवान्।" "मिस् डिन्मोण्ट, किं त्वं तव पलायितस्य विषये चिन्तितवती? न किमपि आवश्यकता अस्ति, मम मते। एषा लघुमूर्च्छा एव। डॉ. एण्डर्सन् शीघ्रम् आगमिष्यति।"
अन्यया स्त्रिया सह एतत् सह्यं भवेत्, किन्तु ग्रान्तस्य हृदयं निमग्नं जातं यदा सः डिन्मोण्टकन्यायाः बुद्धिमत् नेत्रं दृष्टवान्। "तं अत्र स्वीकर्तुं धन्यवादः" इति सा ड्राय्स्डेलं प्रति उक्तवती। "सः चेतनां प्राप्नोतु यावत् अधिकं कर्तुं नास्ति। किन्तु अहं रात्रौ तिष्ठामि, यदि त्वं न मन्यसे, तस्य सेवां करिष्यामि।" ततः सा ग्रान्तं प्रति सावधानं उक्तवती, "कस्य निरीक्षकः?"
"विद्यालयानाम्" इति ग्रान्तः तत्क्षणम् उक्तवान्, ततः सः न उक्तवान् इति इच्छति स्म। ड्राय्स्डेलः अपि जानाति स्म यत् एषा त्रुटिः आसीत्, किन्तु निष्ठया तं समर्थितवान्।
"सः तादृशं न दृश्यते, न वा? किन्तु निरीक्षणं तु अबुद्धिमतां अन्तिमः उपायः। भोजनं गच्छामः इति पूर्वं किमपि आवश्यकं वर्तते, मिस् डिन्मोण्ट?"
"न, धन्यवादः। यदि किमपि आवश्यकं भवेत्, किं अहं सेविकां आह्वयितुं शक्नोमि?"
"त्वं आह्वय। अस्मान् अपि यदि त्वं इच्छसि। वयं केवलं अधः कक्षे स्मः।" सः बहिः गत्वा गल्लीं प्रति गतवान्, किन्तु ग्रान्तः अनुगच्छन् आसीत्, सा तेन सह कक्षात् निर्गत्य द्वारं स्वस्य पृष्ठतः आकृष्टवती।
"निरीक्षक" इति सा उक्तवती, "किं त्वं मां मूर्खां मन्यसे? किं त्वं न जानासि यत् सप्तवर्षाणि यावत् अहं लण्डन्-नगरस्य चिकित्सालयेषु कार्यं कृतवती अस्मि? त्वं मां ग्रामीणां निर्दोषां इति व्यवहर्तुं न शक्नोषि। किं त्वं कृपया मां रहस्यं कथयितुं शक्नोषि?"
ड्राय्स्डेलः अधः गतवान्। सः तया सह एकाकी आसीत्, सः मन्यते स्म यत् अन्यत् असत्यं वक्तुं परमं अपमानं भवेत्। "सम्यक्, मिस् डिन्मोण्ट, अहं तुभ्यं सत्यं वक्ष्यामि। पूर्वं अहं तुभ्यं सत्यं न वक्तुम् इच्छति स्म यतः अहं मन्ये स्म यत् तत् त्वां दुःखात् रक्षितुं शक्नोति। किन्तु अद्य तत् अवश्यं भवेत्। अहं लण्डन्-नगरात् आगतवान् यत् त्वया सह तिष्ठन्तं पुरुषं ग्रहीतुम्। सः जानाति स्म यत् अहं किमर्थं आगतवान् इति, यदा अहं चायकाले प्रविष्टवान्, यतः सः मां दृष्ट्वा जानाति स्म। किन्तु यदा सः मया सह मार्गस्य शिखरं यावत् आगतवान्, सः पलायितवान्। अन्ते सः नौकां प्रति गतवान्, तस्य नौकात् अवतरणसमये सः शिरसि क्षतं प्राप्तवान्।"
"तं किमर्थं इच्छसि?"
अवश्यं भवेत्। "सः लण्डन्-नगरे एकं पुरुषं हतवान्।"
"हत्या!" इति शब्दः प्रश्नः न, किन्तु कथनम् आसीत्। सा जानाति स्म यत्, यदि अन्यथा भवेत्, निरीक्षकः मानवहत्यां वदेत्। "तर्हि तस्य नाम लोवे नास्ति?"
"न; तस्य नाम लामोण्ट्—जेराल्ड् लामोण्ट्।"
सः प्रतीक्षते स्म यत् स्त्रीणां प्रतिक्रिया "अहं न विश्वसिमि! सः तादृशं न करिष्यति!" इति भवेत्, किन्तु सा न आगतवती।
"किं त्वं तं सन्देहेन गृह्णासि, अथवा सः एतत् कृतवान्?"
"अहं भीतः अस्मि यत् तत्र कोऽपि सन्देहः नास्ति" इति ग्रान्तः मृदुतया उक्तवान्।
"किन्तु मम पितृव्या—किं सा—कथं सा तं अत्र प्रेषितवती?"
"अहं मन्ये यत् मिसेस् एवरेट् तस्य कृते दुःखिता आसीत्। सा तं किञ्चित् कालं जानाति स्म।"
"अहं लण्डन्-नगरे स्थित्वा मम पितृव्यां एकवारम् एव मिलितवती अस्मि—वयं परस्परं न प्रीणिमः—किन्तु सा मां न प्रतीयते यत् सा अपराधिनः कृते दुःखिता भवेत्। अहं अधिकं विश्वसिमि यत् सा स्वयं एतत् कृतवती। तर्हि सः पत्रकारः अपि नास्ति?"
"न" इति ग्रान्तः उक्तवान्; "सः पुस्तकनिर्मातुः लेखकः अस्ति।"
"अन्ते सत्यं कथयितुं धन्यवादः" इति सा उक्तवती। "अहं डॉ. एण्डर्सनस्य कृते सामग्रीं सज्जीकर्तुं अद्य गच्छामि।"
"किं त्वम् अद्यापि तस्य सेवां करिष्यसि?" इति ग्रान्तः अनिच्छया पृष्टवान्। किं अविश्वासस्य प्रतिक्रिया अद्य आगमिष्यति?
"निश्चयेन" इति एषा अद्भुता कन्या उक्तवती। "सः हन्ता इति तथ्यं तस्य मूर्च्छायाः तथ्यं न परिवर्तयति, न वा?—न वा सः अस्माकं आतिथ्यं दुरुपयुक्तवान् इति तथ्यं मां व्यावसायिकं परिचारिकां इति तथ्यं परिवर्तयति। यदि एतत् न भवेत्, किं त्वं जानासि यत् पुरातने उच्चभूमिषु अतिथिः आतिथ्यं शरणं च प्राप्नोति स्म यदि अपि तस्य खड्गे स्वस्य आतिथ्यकर्तुः भ्रातुः रक्तं आसीत्। न सर्वदा अहं उच्चभूमीन् प्रशंसामि" इति सा अधिकं उक्तवती, "किन्तु एषा विशेषा घटना अस्ति।" सा अल्पं श्वासं गृहीतवती यत् हासः अथवा रुदनं भवेत्, किन्तु अर्धं एकं, अर्धं अन्यत् आसीत्, ततः सा कक्षं प्रति गत्वा तस्य सेवां कर्तुं यः स्वयं स्वस्य गृहं च दुरुपयुक्तवान् आसीत्।