॥ ॐ श्री गणपतये नमः ॥

ग्रान्तः अधिकं सूचनं प्राप्नोति यत् सः अपेक्षितवान्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

ग्रान्तः प्रातःकालीनानि पत्राणि स्वभाविकया अर्धसावधानया सावधानतया अध्ययन् आसीत्एतत् विरोधाभासः नास्ति; ग्रान्तः पत्रं स्किम् इव अकरोत्, परन्तु यदि त्वं तं कस्यचित् विशिष्टस्य घटनायाः विषये पश्चात् पृच्छेः, तर्हि त्वं ज्ञास्यसि यत् सः तस्य विषये अत्यन्तं कार्यक्षमं ज्ञानं प्राप्तवान् आसीत्सः स्वयम् प्रति प्रसन्नः आसीत्केवलं कतिपयानि घण्टानि एव तस्य पुरुषं प्राप्तुं शेषाः आसन्अद्य सप्ताहः यत् हत्या कृता आसीत्, तथा एतावता अल्पकालेन विरोधाभासिनां सूचनानां समूहात् हन्तारं निर्धारयितुं श्रेष्ठं कार्यम् आसीत्सः भाग्येन अनुगृहीतः आसीत्; सः तत् स्वतन्त्रतया स्वीकृतवान्यदि कस्यचित् भाग्यं स्यात्, तर्हि विश्वस्य अर्धस्य अपराधिनः दण्डं विना एव गच्छेयुःउदाहरणार्थं, चोरः प्रायः कदापि दण्डितः भवति यावत् पुलिसस्य पक्षात् अत्यन्तं भाग्यं भवतिपरन्तु क्यू घटना कदापि पिकनिक् आसीत्बहु प्रमाणेन खननकार्यम् आसीत्; ग्रान्तः यावत् सः प्रायः आत्मप्रशंसां अनुभवति स्म, यावत् सः लण्डनस्य दक्षिणभागे कार्यरतानां पुरुषाणां समूहं चिन्तयति स्म, ये आवरणे श्वानाः इव उत्सुकाः आसन्सः श्रीमत्याः एवरेटायाः विषये सन्देहं कृतवान् आसीत्, परन्तु सर्वस्मिन् सः निर्णीतवान् यत् सा सत्यं वदतितस्याः गृहात् अष्टवादने यावत् प्रातःकालं यावत् कश्चित् आगतवान् गतवान् इति तस्याः पुरुषः निवेदितवान्तथा सा पुरुषाणां छायाचित्राणि उत्पादितवती यदा तस्याः आवश्यकता आसीत्, तथा सम्भाव्यं यत् सा स्वस्य पूर्वस्य बोर्डरस्य पतं जानाति स्मग्रान्तः लण्डने दीर्घकालं जीवितानां जनानां विषये उत्पन्नां विचित्रां उदासीनतां सुविदितवान् आसीत्फुल्हम् लण्डनवासिनः कृते नद्याः अपरः पारः कैनडा इव विदेशीयः स्थानम् आसीत्, तथा श्रीमती एवरेटा रिच्मण्डस्य पतं विषये 12345 समथिंग् एवेन्यू, सम्व्हेर्, ओण्टारियो इव अधिकं रुचिं धारयति स्मतत् तस्याः कृते अल्पं सूचयति स्मलामोण्ट् नामकः पुरुषः यः तस्याः सह अल्पकालं यापितवान् आसीत्, तस्याः तस्य विषये रुचिः मृतस्य पुरुषस्य विषये या रुचिः आसीत् ततः अल्पा आसीत्सः सम्भवतः विरामस्य मैत्रीपूर्णे किन्तु अप्रामाणिके उष्णतायां तस्याः कृते लिखितुं वचनं दत्तवान् आसीत्, तथा सा तेन सन्तुष्टा आसीत्सर्वस्मिन् सः चिन्तयति स्म यत् श्रीमती एवरेटा प्रामाणिका आसीत्तस्याः अङ्गुलिमुद्राः रिवाल्वर् एवं लिफाफे याः आसन् ताः आसन्ग्रान्तः अवलोकितवान् यत् तस्याः वामस्य अङ्गुष्ठस्य तर्जनी छायाचित्राणि कोणेन दृढतया धृतवत्यौ आस्ताम्, तथा विकसिताः चिह्नाः नूतनाः आसन्अतः ग्रान्तः अद्य प्रातः प्रसन्नः आसीत्अत्यन्तं वाञ्छितस्य पुरुषस्य ग्रहणात् उत्पन्नस्य यशः विहाय, सः पुरुषं प्राप्तुं अत्यन्तं सन्तोषं अनुभवति स्म यः अन्यं पृष्ठे आरोपितवान् आसीत्तस्य मनसः विचारे तस्य गलगण्डः उत्थितः यत् अपराधं चिन्तयितुं सक्षमं मनः

क्यू हत्यायाः सप्ताहे तस्याः प्रेस् कृते संवेदनशीलतायाः मूल्यं अन्यैः महत्त्वपूर्णैः घटनाभिः अल्पं न्यूनीकृतम् आसीत्, तथा यद्यपि ग्रान्तस्य प्रमुखः रुचिः प्रायः अमहत्त्वपूर्णैः अप्रासंगिकैः सूचनाभिः यथा चक्रचोरैः समर्पिता आसीत्, तथापि सः हास्येन कृतज्ञतया अवगच्छति स्म यत् ब्रिटेनस्य अद्यतनानां महत्त्वपूर्णानां विषयाणां मुख्यशीर्षकैः तेषां स्थानस्य परिमाणेन निर्णीयमानानां विषयाणां मध्ये बोट् रेस् कृते प्रस्तुतिः, समाजस्य सौन्दर्यचिकित्सकस्य कृते "लिफ्टेड्" इति उक्तायाः महिलायाः विरुद्धं कार्यं, तथा रे मार्केबल् संयुक्तराज्यानि गमनं आसीत्ग्रान्तः चित्रितपत्रस्य पृष्ठं परिवर्तयति स्म तथा तस्याः सम्मुखं आगच्छति स्म, सः पुनः तस्य हृदये तां विचित्रां अस्थिरां अपुलिससदृशां गतिं अनुभवति स्मतस्य हृदयं उत्प्लुतम्⁠—तत् तस्य अन्यायः स्यात्; सी.आई.डी. हृदयानि उत्प्लुतुं, कम्पितुं, अन्यथा दुर्व्यवहारं कर्तुं गारण्टीकृतानि सन्ति यावत् स्वामी बन्दुकनलीयाः अप्रतिहतायाः उद्घाटनस्य दिशि पश्यति⁠—परन्तु तत् निश्चयेन अनधिकृतं गतिं कृतवान् आसीत्सम्भवतः तस्य स्वस्य दुर्बलतायाः विषये असन्तोषः आसीत् यत् सः छायाचित्रेण आश्चर्यचकितः अभवत्, परन्तु ग्रान्तस्य नेत्रे अत्यन्तं कठिने आस्तां यदा सः हास्यमुखं पश्यति स्म⁠—तत् प्रसिद्धं, अनिर्धारितं हास्यम्तथा यद्यपि तस्य मुखं वक्रितं स्यात्, सः हसन् आसीत् यदा सः बहून् शीर्षकान् पठति स्म: "मिस् रे मार्केबल्, स्टुडियो छायाचित्रम्"; "मिस् मार्केबल् डोडो इव डिड्न्ट् यू नो?"; "मिस् मार्केबल् रो इव"; तथा अन्ते, मध्यपृष्ठस्य अर्धं व्याप्नुवन्ती, "मिस् मार्केबल् साउथेम्प्टन् मार्गेण वाटरलूतः प्रस्थिता"; तथा रे, एकं सुकुमारं पादं पुल्मन् यानस्य सोपाने, तस्याः बाहु पुष्पैः पूर्णेतस्याः द्वयोः पार्श्वयोः स्तम्भवत् व्यवस्थिताः जनाः "वामतः दक्षिणतः" इति शीर्षकस्य अन्तर्गतं प्रसिद्धाः आसन्छायाचित्रस्य द्वयोः निम्नकोणयोः तस्याः विदायं द्रष्टुं अगण्यानां जनानां मध्ये ये भाग्यवन्तः आसन् तेषां उत्सुकाः मुखानि आसन्एते अन्तिमाः, प्रायः कैमरां प्रति पश्यन्तः, फोकस् बाह्याः तथा अविशिष्टाः आसन्, यथा अश्लीलानां अर्धमानवीयानां वृद्धीनां संग्रहःतस्याः प्रस्थानस्य उत्साहपूर्णानां दृश्यानां वर्णनस्य स्तम्भस्य अन्ते वाक्यम् आसीत्: "क्वीन् गिनेवेर् यानेन अपि प्रस्थिताः आसन् लेडी फौलिस् बिन्सन्, न्. मार्गरेट् बेडिवेर्, मि. चैटर्स्-फ्रैंक्, एम्.पी., तथा र्ड् लेसिंग्।"

निरीक्षकस्य ओष्ठौ अल्पं वक्रितौ अभवताम्लेसिंग् स्पष्टतया तस्य स्पष्टं शीतलं इच्छां यावत् जीवनं प्रबन्धितुं गमिष्यतिसः जीविष्यति तथा मरिष्यति सम्भवतः तस्य विषये अज्ञात्वा एव; तस्मिन् किञ्चित् सान्त्वना आसीत्केवलं अस्वाभाविकं स्पष्टं दृष्टिं क्षणं तस्य विषये ज्ञानं प्रस्तुतवान् आसीत्, तथा यदि सः कस्यचित् लण्डन् समूहे, रदरहिथे वा मेफेयर्, प्रविश्य घोषयेत् यत् रे मार्केबल्, तस्याः मोहेन तस्याः उदारतायाः अधः, अग्निचक्रं इव कठिना आसीत्, तर्हि सः सम्भवतः लिंचितः वा बहिष्कृतः भवेत्सः पत्रं दूरं प्रक्षिप्तवान्, तथा अन्यं ग्रहीतुं समुपस्थितः आसीत् यदा तस्य मनसि विचारः उत्पन्नः, गिनेवेर् यानस्य प्रस्थानस्य घोषणया प्रेरितःसः श्रीमत्याः एवरेटायाः वचनं सत्यं इति स्वीकर्तुं निर्णीतवान् आसीत्, परन्तु सः तस्याः वचनं यत् रेल् अमेरिकां गच्छति इति अन्विष्टवान् आसीत्सः तत् स्वीकृतवान् आसीत् यत् अमेरिका कथा रेल् कृते आत्महत्यायाः आवरणं कर्तुं आसीत्, तथा लेवान्टिन्⁠—लामोण्ट्⁠—यदि सः तां कथां विश्वसति स्म वा , सः रेल् प्रस्थानस्य कल्पनां परिवर्तयितुं प्रयतितवान् आसीत्किम् सः तत् अधिकं अन्वेष्टुं बुद्धिमान् आसीत्? तत्, अन्त्यतः, अव्यवसायिकम् आसीत्सः एकं अधीनं प्रेषितवान्। "ज्ञातुं यत् साउथेम्प्टनतः कति यानानि गतबुधवासरे प्रस्थितानि," इति सः अवदत्; तथा चिन्तायां स्थितवान् यावत् सः पुरुषः समाचारं सह आगच्छति स्म यत् कैनेडियन् पैसिफिक् यानं मेटालिनियर् ण्ट्रियल् कृते प्रस्थितम् आसीत्, तथा टरडैम्-मैन्हाट्टन् यानं क्वीन् ऑफ् अरेबिया, न्यू र्क् कृतेएतत् प्रतीयते स्म यत् रेल् प्रस्थानानि सत्यापयितुं कष्टं कृतवान् आसीत्ग्रान्तः चिन्तयति स्म यत् सः टरडैम्-मैन्हाट्टन् कार्यालयं गच्छेत् तथा किञ्चित् उपयोगि प्रकाशे आगन्तुं सम्भावनायां संभाषणं कर्तुं

यदा सः अद्यापि वृष्टियुक्तं दिवसं त्यक्त्वा कैथेड्रल् इव टरडैम्-मैन्हाट्टन् कार्यालयं प्रविशति स्म, तदा नीलवर्णः एकः बालकः प्रवेशकक्षस्य टेसेलेटेड् पथात् जिन्न् इव उत्प्लुत्य तस्य कार्यं पृच्छति स्मग्रान्तः अवदत् यत् सः कस्यचित् द्रष्टुं इच्छति स्म यः गतसप्ताहे न्यू र्क् कृते प्रस्थानानां विषये वक्तुं शक्नोति, तथा तस्य बालकः, सर्वं रहस्यानि तस्य कृते मुक्तानि कर्तुं तथा तत् ज्ञात्वा, तं एकं कक्षं तथा एकं लेखकं नीतवान्, यं ग्रान्तः पुनः तस्य कार्यं व्याख्यातवान् तथा प्रेषितवान्तृतीये प्रेषणे ग्रान्तः एकं लेखकं प्राप्तवान् यः क्वीन् ऑफ् अरेबिया विषये सर्वं ज्ञातवान् आसीत्⁠—तस्याः आन्तरिकं अर्थव्यवस्थां, कर्मचारिणः, यात्रिणः, क्षमतां, विशेषताः, टन्नेजं, समयसारणीं, प्रस्थानं

"किम् त्वं मां वक्तुं शक्नोसि यत् किम् कश्चित् क्वीन् ऑफ् अरेबिया याने एतस्मिन् प्रवासे स्थानं बुक् कृतवान् परन्तु गतवान्?"

आम्, लेखकः अवदत्, द्वौ जनौ स्वस्थानानि आक्रान्तवन्तौएकः मि. रेल् आसीत् तथा अन्या मिसेस् जेम्स् रैटक्लिफ् आसीत्

ग्रान्तः क्षणं मौनं अभवत्; ततः सः बुकिंगस्य तिथिं पृष्टवान्ते समानदिने बुक् कृताः आसन्⁠—हत्यायाः सप्तदिनानि पूर्वम्मिसेस् रैटक्लिफ् तस्याः अन्तिमक्षणे निरस्तवती, परन्तु ते मि. रेल् कृते अधिकं वचनं प्राप्तवन्तः

किम् सः केबिनानां योजनां द्रष्टुं शक्नोति?

निश्चयेन, लेखकः अवदत्, तथा तान् आनयत्अत्र मि. रेल् कृते, तथा अत्र, तस्यैव पङ्क्तौ त्रयः केबिनाः मिसेस् रैटक्लिफ् कृते

किम् ते पृथक् बुक् कृताः आसन्?

आम्, यतः सः द्वयोः व्यवहारयोः स्मरणं करोति स्मसः महिलां मिसेस् रैटक्लिफ् इति मन्यते स्म, तथा तस्य सह संभाषणात् सः निश्चितवान् आसीत् यत् पुरुषः स्वयं रेल् आसीत्आम्, सः मि. रेल् पुनः पहचान्तुं शक्नोति स्म

ग्रान्तः लेवान्टिनस्य छायाचित्रं उत्पादितवान् तथा तं तस्मै दर्शितवान्। "किम् सः पुरुषः?" इति सः पृष्टवान्

लेखकः शिरः कम्पितवान्। "मया पूर्वं कदापि दृष्टः," इति सः अवदत्

"तर्हि एतत्?" इति ग्रान्तः पृष्टवान्, रेल् छायाचित्रं प्रदत्तवान्, तथा लेखकः तत् तत्क्षणं पहचान्तवान्

किं सः स्वस्य पङ्क्तेः पार्श्ववर्तिनः पृष्टवान्?” ग्रान्टः पप्रच्छपरन्तु लिपिकः तादृशं विवरणं स्मर्तुं नाशक्नोत्सः सोमवासरः अतीव व्यस्तः आसीत्ग्रान्टः तं धन्यवादं दत्त्वा, सिकतावर्षणं प्रति निर्गतः, वर्षणं प्रति अज्ञातः एवकार्याणि अधुना युक्तियुक्तानि बोधगम्यानि आसन्; कारणं प्रभावः, प्रेरणा क्रिया सम्यक् संयुक्तानिते स्वप्नवत् अयुक्तं प्राप्नुवन्ति स्म यत् तस्य दिवसस्य मस्तिष्कं व्याकुलीकृतवान्सोरेलः अमेरिकां गन्तुं इच्छति स्म, अन्ततःसः द्वितीयश्रेण्याः यात्रां आरक्षितवान् आत्मनः कक्षं स्वयम् चितवान्आश्चर्यजनकं निर्विवादं तथ्यं कुत्रापि अन्वगच्छत्यन्त्रणायां महान् विघ्नः आसीत् यत् एतावता सुचारु रूपेण प्रचलति स्मयदि सोरेलः यथा दरिद्रः आसीत् तथैव दृश्यते स्म, सः न्यूयार्क्-प्रति द्वितीयश्रेण्याः यात्रां चिन्तितुं नाशक्नोत्, आरक्षणस्य दृष्ट्या, आत्महत्यायाः चिन्तनं रिवाल्वरस्य उपस्थितेः वस्तूनाम् अभावस्य निर्बलं व्याख्यानम् आसीत्तत् तस्य प्रथमस्य सिद्धान्तस्य अधिकं स्पष्टं आसीत्⁠—यत् व्यक्तिगतसूचनानाम् अभावः पुलिसेन सह संघर्षस्य स्थितौ व्यवस्थितः आसीत्परन्तु सोरेलः सर्वैः वर्णनानुसारं नियमपालकः आसीत्ततः, सर्वेषां शिरोभूषणरूपेण, रैटक्लिफ्-महिलायाः पुनः प्रकटनम् आसीत्सा सोरेलस्य परिवेष्टितानां जनानां मध्ये एकैव आसीत् या हत्याकाले अथवा तदनन्तरं स्पष्टं दुःखं प्रदर्शितवतीसा तस्याः पतिः सोरेलस्य पश्चात् पङ्क्तौ आसीत् इति स्वीकृतवन्तौतस्याः पतिः! जेम्स्-रैटक्लिफस्य चित्रं, ब्रिटिशनागरिकत्वस्य आधारः, तस्य मनसि प्रविष्टवान्सः गमिष्यति अन्यं, अकस्मात्, साक्षात्कारं रैटक्लिफ्-महोदयेन सह करिष्यति

बालकः तस्य कार्डं स्वीकृतवान्, सः बाह्यकार्यालये त्रयः मिनिटान् प्रतीक्षितवान् यावत् रैटक्लिफ्-महोदयः निर्गत्य स्वागतशीलतया तं आकर्षितवान्

भोः निरीक्षक,” सः अवदत्, “कथं प्रगच्छसि? जानासि किम्, त्वं दन्तचिकित्सकः विश्वस्य अतिदुःखिताः जनाः भवन्तिकोऽपि त्वां दृष्ट्वा अप्रियवस्तूनि स्मरति।”

अहं त्वां व्यथितुं नागतवान्,” ग्रान्टः अवदत्। “अहं केवलं समीपे आसम्, अहं चिन्तितवान् यत् त्वं मां पोस्टकार्यालयं गन्तुं निरोद्धुं स्वस्य दूरभाषं प्रयोक्तुं अनुमतिं दास्यसि।”

ओह्, निश्चयेन,” रैटक्लिफः अवदत्। “प्रचलअहं गमिष्यामि।”

, मा गच्छ,” ग्रान्टः अवदत्, “किमपि गोपनीयं भविष्यतिअहं केवलं ज्ञातुं इच्छामि यत् ते मां इच्छन्ति किम्।”

परन्तु कः अपि तं इच्छति स्मदक्षिणलण्डनस्य गन्धः दुर्बलः आसीत्, परन्तु श्वानाः धैर्यवन्तः व्यस्ताः आसन्सः विश्रान्तिं प्राप्य अवरोपितवान्, यत् आश्चर्यजनकम् आसीत् यदा कोऽपि तस्य उत्सुकं मनः अवलोकयति यत् सः यार्डतः प्रस्थितवान् आसीत्अधुना सः ग्रहणं इच्छति स्म यावत् सः किञ्चित् कालं विचारं कर्तुं समयः प्राप्नोतिस्कटलैण्ड्-यार्ड्-अधिकारिणः सम्पूर्णजीवनस्य स्वप्नवत् भ्रान्तग्रहणम्सः रैटक्लिफं प्रति अवर्तत, तं ज्ञापितवान् यत् ग्रहणं समीपे आसीत्; ते स्वस्य पुरुषं स्थापितवन्तःरैटक्लिफः प्रशंसापूर्णः आसीत्, प्रशंसायाः मध्ये ग्रान्टः अवदत्, “मार्गे, त्वं मां अकथयः यत् तव पत्नी हत्यायाः अनन्तरं रात्रौ न्यूयार्क्-प्रति प्रयाणं कर्तुं इच्छति स्म।”

रैटक्लिफस्य मुखम्, वातायनस्य प्रकाशे स्पष्टम्, शून्यं व्याकुलं आसीत्। “अहं जानामि,” सः आरभत, ततः वेगेन⁠—“अहं मन्ये यत् तत् किमपि महत्त्वपूर्णम् आसीत्, अन्यथा अहं त्वां कथयिष्यम्सा अतीव व्याकुला आसीत् यत् गन्तुं नाशक्नोत्, कस्यचित् अन्वेषणम् आसीत्तस्याः न्यूयार्क्-नगरे भगिनी अस्ति, सा मासं यावत् गन्तुं इच्छति स्मतत् किमपि अन्तरं करोति, वा? ज्ञात्वा, अर्थात्? तत् अपराधस्य सहितं आसीत्।”

ओह्, ,” ग्रान्टः अवदत्। “अहं तत् अकस्मात् अवगतवान्तत् निरर्थकम् अस्तितव पत्नी श्रेयसी अस्ति किम्?”

आम्, अहं मन्येसा अन्वेषणात् अनन्तरं गृहे आसीत्सा ईस्ट्बोर्न्-नगरे अन्यया भगिन्या सह अस्ति⁠—यां त्वं मिलितवान्, अहं मन्ये।”

अधिकं व्याकुलः भूत्वा, ग्रान्टः यार्डं प्रति प्रत्यागच्छत्सः स्वस्य मेजस्य बटनं दबितवान्, यः उत्तरं दत्तवान् तं प्रति अवदत्, “अहं विशेषकार्याय कस्यचित् इच्छामिसिम्प्सन् अस्ति किम्?”

आम्, महोदय।”

तं प्रेषय।”

एकः गौरः चित्रितः मध्यमोन्नतः पुरुषः आगतवान्; सः आनन्दितः सजगः आसीत् यथा एकः टेरियरः यः कस्यचित् प्रस्तरं क्षेप्तुं प्रतीक्षतेतं प्रति ग्रान्टः अवदत्:

५४ लेमोनोरा मार्गे, गोल्डर्स् ग्रीन्-नगरे, रैटक्लिफ्-महोदयः तस्याः पत्नी निवसन्तिअहं ज्ञातुं इच्छामि यत् ते कथं स्थिताः सन्ति⁠—परस्परं, अर्थात्तथा अन्यत् किमपि यत् त्वं गृहसम्बद्धं ज्ञातुं शक्नोसिगपशपः यावत् श्रेयसीअहं तस्य व्यापारं विषये सर्वं जानामि, अतः त्वं तत्र कालं व्यर्थं कर्तव्यःतस्य गृहसम्बद्धं विषयम् अहं ज्ञातुं इच्छामित्वं यां कां प्रक्रियां इच्छसि तां प्रयोक्तुं शक्नोसि यावत् त्वं नियमानां अन्तर्गतं तिष्ठसिअद्य रात्रौ मां सूचय यदि त्वं किमपि प्राप्तवान् असि वा मुलिन्स् अधुना यार्डे अस्ति किम्?” आम्, सिम्प्सनः तं दृष्टवान् यदा सः आगतवान्। “भव्यम्, तं मे प्रति प्रेषय।”

मुलिन्स् चित्रितः आसीत्, सः एकस्य वर्जरस्य समानः आसीत्। “सुप्रभातम्, महोदय,” सः अवदत्, प्रतीक्षितवान्

सुप्रभातम्, मुलिन्स्अधुना आरभ्य यावत् अन्यत् सूचनं त्वं एकः फेरीवालः असित्वं उत्तमः इटालियन् असि, परन्तु अहं मन्ये यत् त्वं ब्रिटिशः भविष्यसितत् कम्प्रच्यूटिवं अस्तिअहं त्वां क्लिथेरो-प्रति एकं चिटं दास्यामि, सः तुभ्यं तादृशं स्टकं दास्यति यत् अहं इच्छामियावत् शक्यं तावत् विक्रयं मा कुरुअहं त्वां पुनः अत्र आगन्तुं इच्छामिएकस्य घण्टायाः अनन्तरं क्लिथेरोस्य समीपे गल्ल्यां मां मिलकिं त्वं एकस्य घण्टायाः अनन्तरं कर्तुं शक्नोसि?”

अहं मन्ये, महोदयअहं युवा अस्मि वा वृद्धः?”

तत् महत्त्वपूर्णं अस्तियुवा मध्यमवयस्कःग्रेबियर्डाः अतिनाटकीयाः भवन्तिकिमपि अतिरिच्य मा कुरुआवश्यकतायां बस्-यात्रायां यात्रं कर्तुं योग्यः।”

अतीव उत्तमम्, महोदय,” मुलिन्सः अवदत्, यथा तस्य निर्देशाः एकं पत्रं प्रेषितुं आसीत्

यदा ग्रान्टः एकस्य घण्टायाः अनन्तरं लोण्ड्स् मार्गस्य गल्ल्यां तं प्राप्तवान्, सः अवदत्, “त्वं आश्चर्यम् असि, मुलिन्स्⁠—केवलं आश्चर्यम्अहं कदापि विश्वसिष्यम् यत् त्वं कदापि एकं प्रतिवेदनं लिखितवान् असि यदि अहं प्रथमतः जानामि स्म।” सः सम्मानेन फेरीवालं प्रति अवलोकितवान्तत् अविश्वसनीयं आसीत् यत् सः सूक्ष्मं शिथिलं चित्रं यार्डस्य अत्यन्तं आशाप्रदः पुरुषः आसीत्अतीव विरलं यत् सी.आई.डी. वेषं प्रयोक्तुं प्रवृत्ताः भवन्ति, परन्तु यदा ते कर्तुं प्रवृत्ताः भवन्ति ते तत् उत्तमं कर्तुं शक्नुवन्तिमुलिन्सः परमस्पर्शं प्राप्तवान्⁠—तत् गुणं यत् सः अन्यथा भवितुं शक्नोति यत् सः अधुना अस्तितस्य वस्त्राणि, यद्यपि स्पष्टतया तृतीयहस्तस्य, नवीनानां वस्त्राणां समानं अस्वस्थं आसीत्ते तस्य स्कन्धेषु यथा अतीव पुरातनं वस्त्रं तिष्ठति, यद्यपि तत् असमीचीनं आसीत्

एकं आभूषणं, महोदय?” मुलिन्सः, फेरीवालः, अवदत्, स्वस्य विकरस्य ट्रेस्य आवरणं उद्घाटयन्बेजस्य आस्तरणे अधिकांशतः सस्ताः इटालियन्-निर्मिताः वस्तूनां संग्रहः आसीत्⁠—कागदच्छेदिकाः, चित्रितकाष्ठनिर्मितानि विविधानि अलङ्काराणि, उपयोगी अनुपयोगी , पेपियर्-माशे पात्राणि, स्टक्को मूर्तयः

उत्तमम्!” ग्रान्टः अवदत्सः स्वस्य पाकेटतः एकं सूक्ष्मं वस्तुं टिशू-पेपर्-मध्ये लपितवान्यदा सः पेपरं उन्मोचितवान्, सः अवदत्, “अहं त्वां ९८ ब्राइट्लिङ्ग् क्रेसेन्ट्, फुल्हम् मार्गस्य समीपे, गन्तुं इच्छामि यत् तत्र निवसन्ती महिला इदं पूर्वं दृष्टवती अस्ति किम् इति ज्ञातुम्।” सः एकं रजतस्य खड्गं एनेमल्-हत्थेन सह चित्रितकाष्ठस्य स्टक्को-मूर्तीनां मध्ये स्थापितवान्। “निरर्थकं वक्तुं, तत् विक्रयाय अस्तिइदं कियत् मूल्यम् अस्ति?” सः अवदत्, एकं वस्तुं उद्धृत्य

तत् त्वां प्रति एक-नव-पेन्स्-मूल्येन दास्यामि,” मुलिन्सः अवदत्, अनिश्चयं विना

यदा पथिकः श्रवणात् परं गतवान्, ग्रान्टः आनन्देन प्रचलितवान् यथा कोऽपि विरामः आसीत्। “यदा त्वं ब्राइट्लिङ्ग् क्रेसेन्ट्-निवासिनीं व्यवस्थितवान् असि⁠—तथा सामान्यतः स्वस्य नेत्राणि उद्घाटय⁠—५४ लेमोनोरा मार्गं गच्छ यत् कोऽपि तत्र तत् पहिचानाति किम् इति पश्ययदा त्वं समाप्तवान् असि तदा सूचय।”

यदा इटालियन्-वस्तूनां फेरीवालः ५४ लेमोनोरा मार्गस्य पृष्ठद्वारं प्रति चायकाले प्राप्तवान्, एका सुन्दरी परन्तु निर्बला दासी अवदत्, “हे भगवन्, अत्र अन्यः!”

अन्यः कः?” फेरीवालः अवदत्

अन्यः पुरुषः वस्तूनि विक्रयन्।”

ओह्? बहवः? शर्तं लग्नुं निश्चयेन तेषां किमपि मम समानं आसीत्,” सः अवदत्, ट्रेस्य आवरणं उद्घाटयन्

ओह्!” सा अवदत्, स्पष्टतया आनन्दिता। “किं ते महागाः सन्ति?”

ते। ’साइड्स्, तव समानं वेतनं प्राप्नुवन्ती कन्या सुगमं किमपि सुन्दरं प्राप्तुं शक्नोति।”

मम वेतनं विषये किं जानासि, महोदय?”

अहं किमपि जानामिअहं केवलं अनुमानं करोमिसुन्दरी कन्या, सुन्दरं गृहं, उत्तमा वेतनम्।”

ओह्, वेतनं पर्याप्तं सुखप्रदम्,” सा तया स्वरेण उक्तवती यत् अन्याः कमताः सन्ति

किं गृहस्य स्वामिनी तान् द्रष्टुं इच्छति?” सः अवदत्

कोऽपि स्वामिनी अस्ति,” सा अवदत्। “अहम् एव गृहस्य स्वामिनी अस्मिस्वामिनी ईस्टबोर्न्-स्थाने अस्तिभवान् सेनायां आसीत्?”

युद्धकाले अहं सेनायां आसम्सेनायां स्थितस्य एकमात्रं तत् समयः गण्यतेफ्रान्स्? अहं चतुर्वर्षाणि फ्रान्स्-देशे आसम्, भद्रे।”

भवान् आगच्छतु चायं पिबतु, मां सम्यक् द्रष्टुं ददातुवयं तस्य मध्ये एव स्मः।”

सा तं पाकशालां नीतवती, यत्र मेजः नवनीतेन, रोटिकया, अनेकप्रकारकैः मुरब्बैः, पिष्टकेन व्याप्तः आसीत्मेजे, महतीं चायस्य पात्रं मुखस्य अर्धमार्गे धृत्वा, नीलवर्णस्य उष्णीषेण रजतचिह्नेन युक्तः कृष्णसारः पुरुषः आसीत्तस्य समीपे मेजे सस्तकानां लेखनपुस्तिकानां राशिः आसीत्

अयम् अन्यः भूतपूर्वसैनिकः,” सेविका अवदत्। “सः लेखनकागदं विक्रीणीते अहं मन्ये यत् अधुना तस्य अधिकं विक्रयः अस्तिबहुकालात् अहं कंचित् लेखनपुस्तिकाः विक्रीणन्तं अपश्यम्।”

कथं, मित्र?” कृष्णसारः पुरुषः अवदत्, विक्रेतुः प्रश्नात्मकं दृष्टिं समानतया प्रतिसन्धाय। “व्यापारः कथं अस्ति?”

सम्यक्केवलं सम्यक्भवान् अतीव सुखी प्रतीयते।”

अहं तत् अपेक्षितवान्अद्य एकां अपि पुस्तिकां विक्रीतवान्एतत् देशः श्वानानां गतिं गच्छतिकदाचित् कस्यचित् हृदयवतः साक्षात्कारः भवति।”

मुरब्बा गृह्णातु,” सेविका अवदत्, तस्य चायस्य पात्रं विक्रेतुः समीपं प्रेरयन्ती, सः स्वयं प्रचुरं गृहीतवान्

अहं एकप्रकारेण प्रसन्नः अस्मि यत् स्वामिनी गृहे अस्ति, परं अन्यप्रकारेण खिन्नः अस्मिअहं मन्ये यत् सा अपि किमपि क्रीणीयात्।”

अहं खिन्ना अस्मि,” सा अवदत्। “एतत् आशीर्वादः एवतस्याः अहङ्कारेण तस्याः कोपेन जीवनं जीवितुं योग्यं अस्ति।”

क्रोधः अस्ति किं?”

अहं तत् क्रोधः इति कथयामि, परं सा तत् नाडीदौर्बल्यम् इति कथयतितत् हत्याकाण्डात् अनन्तरम्⁠—सा तस्मिन् रात्रौ हतस्य पुरुषस्य पङ्क्तौ आसीत्, भवान् जानातिआम्, तस्य समीपे एव स्थितवतीअहो, कः कोलाहलः! अनन्तरं सा अन्वेषणे गन्तव्यम् आसीत् साक्ष्यं दातव्यम् आसीत्यदि सा स्वयं हत्यां कृतवती तर्हि गन्तुं अधिकं कोलाहलं कृतवती स्यात्तस्याः पूर्वरात्रौ सा चीत्कारं करोति स्म रोदिति स्म कथयति स्म यत् सा तत् सहितुं शक्नोतियदा दीनः स्वामी तां शान्तां कर्तुं प्रयत्नं करोति स्म तदा सा तं स्वस्य समीपं गन्तुं ददाति स्मतं प्रति निन्दां करोति स्म यां भवान् कुत्रचित् श्वानस्य प्रति उपयुञ्जीतअहं भवते कथयामि यत् सा ईस्टबोर्न्-स्थानं मिस् लेथ्ब्रिज्⁠—तस्याः भगिनी⁠—सह गतवती तदा अर्धं सुखं आसीत्।”

आम्, तेषां तादृशं स्थितौ सति तेषां कर्तव्यं यत् ते किञ्चित् कालं गन्तुम्,” कृष्णसारः पुरुषः अवदत्। “सा बहुधा गच्छति किं?”

तावत् यावत् अहं इच्छामि, विश्वसतु माम्सा हत्यायाः अनन्तरदिने र्कशायर्-स्थानं गन्तुम् इच्छति स्म, परं सा अतीव व्याकुला आसीत् यत् सा गन्तुं शक्तवतीइदानीं सा ईस्टबोर्न्-स्थानं गतवती, दीर्घकालं तत्र तिष्ठतु, अहं कथयामिभवतः सामग्रीं पश्यामि,” सा विक्रेतुः अवदत्

सः ट्रे-स्य प्रति शिरः चालितवान्। “स्वयं पश्यतुयत् किमपि भवती इच्छति तत् सस्तं प्राप्नोतुबहुकालात् अहं एतादृशीं चायं पीतवान्किं वदसि, बिल्?”

आः,” तस्य सहचरः महतीं पिष्टकस्य ग्रासेन सह सम्मतवान्। “ सामान्यतः जनाः हृदयवन्तः भवन्ति।”

सा किञ्चित् कालं तेजस्विवर्णस्य संग्रहं प्रति आनन्दितवती। “स्वामिनी किमपि प्राप्नोति,” सा अवदत्। “सा कौतुकवस्तुषु धूलिं धारयन्तेषु वस्तुषु उन्मत्ता अस्तिसा कलात्मिका अस्तिएतत् किमर्थम्?” सा अवदत्, खड्गं उच्चैः धृत्वा। “जनान् हन्तुम्?”

भवती पूर्वं एतादृशं अपश्यत् किं?” विक्रेता आश्चर्येण अवदत्। “एतत् कागदकर्तरीकाष्ठनिर्मितानां समानम्।”

सा अज्ञातं तस्य अग्रं अङ्गुल्यग्रे प्रयुक्तवती, विचित्रेण लघुना घृणायाः कम्पनेन सह तत् पुनः न्यस्तवतीअन्ते सा लघुं चित्रितं पात्रं चितवती, निरर्थकं परं दृष्टुं अतीव हर्षजनकम्विक्रेता तस्याः षट्पेन्स्-मूल्ये दत्तवान्, तस्याः कृतज्ञतायां सा मिस्टर् रैट्क्लिफ्-स्य धूम्रपानवस्तूनि प्रादुःकृतवती, यावत् ते धूम्रपानं कुर्वन्ति तावत् तेषां मनसि स्पष्टतया अग्रस्थितस्य विषयस्य⁠—हत्यायाः⁠—वार्तया तान् प्रफुल्लितवती

अस्माकं गृहे पुलिसनिरीक्षकः आसीत्, यदि भवान् विश्वसतिसः अतीव सुन्दरः आसीत्भवान् कदापि वदेत् यत् सः पुलिसकर्मी आसीत्बी-इव कर्कशःपरं तथापि तस्य साक्षात्कारः सुखप्रदः आसीत्निश्चयेन सः सन्दिग्धः आसीत्, तस्याः तादृशं व्यवहारं कुर्वन्त्या तं द्रष्टुं इच्छन्त्याअहं मिस् लेथ्ब्रिज्-स्य तां प्रति वदन्तीं श्रुतवती, ‘मूर्खा मा भव, मेग्तं निवारयितुं एकमात्रं मार्गः यत् तं द्रष्टुं तं विश्वासं कर्तुम्भवती तत् कर्तव्या।’”

ईस्टबोर्न्-स्थानं सुन्दरं स्थानम्,” कृष्णसारः पुरुषः अवदत्। “तत्र सा सहचरान् प्राप्स्यति ये तस्याः क्लेशान् विस्मरिष्यन्ति।”

आह्, सा सहचराणां प्रति अधिकासदैव कस्यचित् प्रति उन्मादं करोति, तान् मृत्युपर्यन्तं धावति नवीनं कंचित् प्राप्नोतिबालकाः, बहुधासा विचित्रा अस्ति।”

यदा तस्याः वार्ता सूचनात्मकायाः स्थाने पुनरावृत्तिमयी अभवत् तदा कृष्णसारः पुरुषः उत्थाय अवदत्, “भद्रे, अहं एतादृशीं चायं पीतवान्, बहुवर्षेभ्यः, अहं भवत्याः प्रति अतीव कृतज्ञः अस्मि।”

भवान् स्वागतम्,” सा अवदत्। “यदि भवान् मम परामर्शं गृह्णाति, तर्हि भवान् लेखनपुस्तिकाव्यापारं त्यजेत्अधुना तस्मिन् किमपि अस्तितत् प्राचीनम्तस्य समीपे वस्तूनि प्रयत्नं करोतु⁠—नवीनवस्तूनि यानि दुकानेषु क्रिस्मस्-समये विक्रीणन्ति।”

कृष्णसारस्य पुरुषस्य दृष्टिःक्रिस्मस्-वस्तूनिमध्ये खड्गं प्रति व्यङ्ग्येण पतितवती। “भवान् मार्गे उर्ध्वं गच्छति किं अधः?” सः विक्रेतुः अवदत्

उर्ध्वम्,” विक्रेता अवदत्

शुभम्, अहं गच्छामिपुनः चायस्य प्रति बहु धन्यवादाः, भद्रे।” द्वारं तस्य पृष्ठे अवरुद्धम्पञ्च मिनटानाम् अनन्तरं विक्रेता प्रस्थितवान्

यदि अहं भवत्याः स्थाने आसीत्, भद्रे, अहं मम चायेन सह एतावत् मुक्तं भवेयम्,” सः अवदत्। “मार्गे बहवः सज्जनाः सन्ति, परं बहवः अन्यप्रकाराः अपि सन्तिभवती गृहे एकाकिनी सति अतीव सावधाना भवितुं शक्नोति।”

किं भवान् कृष्णसारस्य पुरुषस्य प्रति ईर्ष्यां करोति?” सा लीलया पृष्टवती अतीव अप्रभाविता। “भवान् भवितव्यःअहं पुस्तिकां क्रीतवती, भवान् जानाति।”

शोभनम्, शोभनम्,” विक्रेता अवदत्, तस्य शुभेच्छायां निराशः भूत्वा, मार्गे मन्दं मन्दं गत्वा द्वारं प्रति गतवान्

सः केनचित् संयोगेन कृष्णसारं पुरुषं बसस्य अग्रभागस्य बाह्यासने आसीनं प्राप्तवान्

कथम्?” सः प्रसन्नतया अवदत्। “सुखदः दिवसः आसीत्, मित्र?”

निकृष्टः,” विक्रेता अवदत्। “केवलं निकृष्टःभवान् कथं करोति?”

सम्यक्किम् आश्चर्यम्,” सः अवदत्, यत् तेषां पृष्ठे बसस्य छादः निर्जनः आसीत्, “एताः कन्याः कियन्तः मूर्खाः सन्ति! किमर्थम्, वयं तां नाशयित्वा गृहे सर्वं वस्तु अपहर्तुं शक्तवन्तः, तस्याः मनसि कदापि आगतम्।”

अहं तस्याः प्रति एतावत् अवदं यदा अहं गच्छन् आसम्, परं सा मन्यते स्म यत् अहं भवतः प्रति ईर्ष्यां करोमि।”

मम प्रति? विपरीतं भवितव्यम्सा पुस्तिकां क्रीतवती!”

तथा सा सूचितवती।”

भवतः स्थापनं शोभनम् आसीत्स्वामी तत् चितवान्?”

आम्।”

तथा अचिन्तयम्सः उत्तमः अस्तिसः तत्र किं अन्वेषति?”

जानामि।”

कन्या खड्गं प्रति आकृष्टा, अहं अवलोकितवान्।”

।” विक्रेता संवादशीलः आसीत्

तिलकितः स्वयमेव समर्पितवान्। "वाचालः खगः!" इति उक्त्वा स्वशरीरस्य गुह्यात् द्वौ धूम्रपानदण्डौ निष्कास्य एकं स्वसहचराय प्रददौवणिक् निरुद्योगेन दृष्टिं निरूप्य निर्मातुः नाम ज्ञातवान् यत् श्रीमतः रैटक्लिफस्य इतितस्य कठोराणि लक्षणानि स्मितेन शिथिलानि जातानि

"अपहारकः!" इति उक्त्वा स्वधूम्रपानदण्डं प्रदत्ताय दीपशिखायाम् अधारयत्

किन्तु मुलिन्स्-सिम्प्सनयोः एकघण्टापरं ग्रान्ताय प्रेषितेषु वृत्तान्तेषु स्वैरचारिणः किमपि नासीत्सिम्प्सन् उक्तवान् यत् श्रीमान् श्रीमती रैटक्लिफौ सामञ्जस्येन निवसतः, कदाचित् अतिकठोरैः वातावरणैः सहसिम्प्सन् नोक्तवान् यत् वातावरणं श्रीमतः रैटक्लिफस्य दोषैः आरब्धम् आसीत् उत श्रीमतः रैटक्लिफस्य स्वपत्न्याः दोषेषु रोषेण, यतः सेविका कलहस्य आरम्भे कदापि नासीत्यत् सा श्रुतवती तत् सामान्यतया रुद्धद्वारेण श्रुतवतीमहान् विवादः तदा जातः यदा ते हत्यायाः रात्रौ गृहम् आगतवन्तौतदनन्तरं तौ मैत्रीपूर्णौ नास्तःश्रीमती रैटक्लिफ् हत्यायाः अनन्तरदिने र्कशायरं गन्तुम् इच्छति स्म, किन्तु अत्यन्तं व्याकुला आसीत् यतः गन्तुं शक्तवती; अनन्तरं चौकसीतः सा स्वभगिन्या सह ईस्टबोर्नं गतवती, यत्र सा इदानीं ग्राण्ड् परेड् होटेले अस्तिसा जनानां प्रति अकस्मात् तीव्रानुरागं धारयति स्म, यदा सा तेषां प्रति अनुरक्ता भवति तदा तेषां विषये अत्यन्तम् अयुक्तं भवति स्मस्वल्पं धनं स्वकीयं धारयति स्म, तथा स्वपत्न्याः प्रति अत्यन्तं स्वतन्त्रा आसीत्

मुलिन्स् उक्तवान् यत् ९८ तमे स्थाने श्रीमत्याः एवरेटायाः रुचिं जनयितुं कठिनम् आसीत् यतः सा स्वस्य ट्रे उद्घाटयितुं अनुमतिं दद्यात्सा निश्चयेन उक्तवती यत् सा किमपि इच्छतियदा सः स्वस्य वस्तूनि अनावृतवान्, तदा प्रथमं यत् तस्याः दृष्टिः पतितवती तत् खड्गः आसीत्सा तत्क्षणम् एव सन्देहपूर्णां दृष्टिं तस्य उपरि निक्षिप्य उक्तवती, "गच्छ!" इति द्वारं तस्य मुखे रुद्धवती

"किं मन्यसे? सा तत् जानाति स्म किम्?"

मुलिन्स् नोक्तवान्, किन्तु तस्य दर्शनम् एव तां तथा द्वारं रोद्धुं प्रेरितवत्सा तं सहिष्यमाणा आसीत् यावत् सा खड्गं दृष्टवतीलेमोनोरा मार्गस्य सेविका तं पूर्वं दृष्टवतीतत् सः निश्चितम् आसीत्

यदा सः मुलिन्सं विसर्जितवान् खड्गं पुनः स्वस्य सन्दूके स्थापितवान्, तदा ग्रान्तः दीर्घकालं यावत् चिन्तयन् उपविष्टवान्एषः अशुभः दिवसः आसीत्कोऽपि ग्रहणं जातम्⁠—यद्यपि सः तत् मिश्रितं वरं मन्यते स्म⁠—आश्चर्यजनकं निर्णयः जातः यत् सोरेल्लः वस्तुतः अमेरिकां गन्तुम् इच्छति स्म, तथा लामोण्टाय प्रदत्तानां बैङ्कनोटानां किमपि चिह्नं नासीत् येषां द्विशतत्रयोविंशतिपौण्डानां भागः आसीत्, येषु पञ्चविंशतिः अज्ञातसख्याः प्रेषिताः आसन्हत्यायाः सप्तदिनानि अतीतानि, तथा नोटाः तदपेक्षया दशदिनानि पूर्वं प्रदत्ताः, तेषु एकोऽपि अनुसृतः, पञ्चविंशतेः विना ये अस्माकं स्वाधीनाः आसन्तथा अस्माकं द्वौ दूतौ किमपि महत्त्वपूर्णं नानीतवन्तौश्रीमत्याः रैटक्लिफ्-सोरेल्लयोः मध्ये सम्बन्धं सः कथं व्याख्यातुं शक्नोति स्मसः मन्यते स्म यत् समुद्रयानस्य सूच्यां तयोः नामानि सहितानि स्थापितानि, तथा पङ्क्तौ तयोः सहितं स्थापितानि इति केवलं संयोगः आसीत्ग्रान्तेन न्यूयर्कप्रस्थानस्य उल्लेखः कृतः यदा श्रीमतः आश्चर्यस्य आभासः जातः, सः केवलं स्मरणस्य परिणामः आसीत् यत् सः निरीक्षकाय स्वपत्न्याः प्रस्थानस्य उल्लेखं कर्तुं विस्मृतवान् आसीत्श्रीमत्याः एवरेटायाः विषये, तस्याः अकस्मात् निवृत्तिः दोषस्य अपेक्षया बुद्धेः अधिकं सूचयति स्ममुलिन्स् उक्तवान् यत् सा तं सन्देहेन पश्यति स्मसा खड्गं उपेक्ष्य उत तस्य उपरि अनावश्यकं ध्यानं आकर्ष्य स्थितिं स्वीकर्तुं प्रयत्नं कृतवतीसा केवलं सन्देहपूर्णा आसीत्सः निश्चितवान् यत् एवरेटायाः स्त्रियै बुद्धेः कृते किञ्चित् अधिकं अङ्कं दद्यात्, तथा सहभागितायाः दोषात् मुक्तां करोतुरैटक्लिफयोः विषये, सः तौ क्षणिकरूपेण त्यक्तुं निश्चितवान्तौ अनुकूलौ आस्ताम्, तथा कोऽपि प्रमाणं नासीत्प्रमाणं विना अपि वस्तूनि पुलिसस्य सन्तोषाय अनुकूलानि भवन्ति, किन्तु अत्र वस्तूनि अनुकूलानि आसन् प्रमाणेन समर्थितानि, अतः तानि पार्श्वे स्थापयितव्यानि आसन्शीघ्रं सः ज्ञास्यति यत् श्रीमती रैटक्लिफ् स्वस्य सेविकायै र्कशायरं गन्तुम् इति किमर्थम् उक्तवती यदा सा विदेशं गन्तुम् इच्छति स्म

दूरभाषः गुञ्जितवान्ग्रान्तः तं गृहीतवान् यत् सः अचेतनः आसीत्विलियम्स् आसीत्

"वयं तं प्राप्तवन्तः, महोदयभवन्तः आगन्तुम् इच्छन्ति किम्, उत वयं प्रचालयामः?"

"कुत्र अस्ति?" विलियम्स् तस्मै उक्तवान्। "भवन्तः सर्वाणि निर्गमनानि सुरक्षितानि कृतवन्तः किम्? अस्माकं किञ्चित् कालं यावत् प्रतीक्षायां कोऽपि असफलतायाः सम्भावना नास्ति किम्?"

", महोदयवयं तं निश्चितरूपेण प्राप्तवन्तः।"

"तस्मिन् काले माम् एकार्धघण्टायां एकर् लेनस्य ब्रिक्स्टन् मार्गस्य अन्ते मिलितुम्।"

यदा सः स्वस्य अधीनस्थेन सह मिलितवान्, तदा सः विवरणानि अपृच्छत्, तथा विलियम्स् गच्छन् गच्छन् तानि प्रदत्तवान्सः स्वस्य पुरुषं गृहव्यापारिभिः प्राप्तवान्लामोण्टः हत्यायाः त्रिदिनानि पूर्वं सज्जितं शिखरगृहं⁠—द्वौ लघुकोष्ठौ⁠—नियुक्तवान्, तथा हत्यायाः दिने प्रातःकाले तत्र प्रविष्टवान्

आम्, ग्रान्तः मन्यते स्म, तत् श्रीमत्याः एवरेटायाः कथां अनुकूलम् आसीत्। "किं नाम सः प्रदत्तवान्?" इति सः अपृच्छत्

"स्वस्य," इति विलियम्स् उक्तवान्

"किम्! स्वस्य नाम?" इति ग्रान्तः अविश्वासेन पुनरुक्तवान्, तथा मौनं धृतवान्, अस्पष्टरूपेण व्याकुलः। "भवान् सुष्ठु कृतवान्, विलियम्स्, तं इतिशीघ्रं प्राप्तुम्लज्जालुः खगः, किम्?"

"अस्ति," इति विलियम्स् जोरेन उक्तवान्। "अद्यापि अहं कंचन प्राप्तवान् यः तं दृष्टवान् इति वदतिलज्जालुः इति शब्दःअत्र वयं, महोदयगृहं अत्र तृतीयं गृहं अस्ति।"

"साधु," इति ग्रान्तः उक्तवान्। "भवान् अहं उपरि गच्छामःभवतः पाके शूटर् अस्ति किम्, यदि? सर्वं सम्यक्, आगच्छतु।"

तेषां कुंजिका नासीत्, तथा तृतीयतलस्य कृते कोऽपि घण्टः नासीत्ते बहुवारं घण्टं कृतवन्तः यावत् भूतलस्य निवासिनः क्रुद्धाः तेषां साहाय्याय आगतवन्तः तथा तान् प्रवेशं दत्तवन्तःयदा ते अधिकाधिकं जीर्णानि सोपानानि अन्तिमे दिवसप्रकाशे आरोहन्ति स्म, तदा ग्रान्तस्य उत्साहः उन्नतः जातः, यथा सः सदैव क्रियायाः बिन्दौ भवति स्म कोऽपि अधिकं विलम्बः भविष्यतिसः लेवान्तिनेन साक्षात्कर्तुं समीपे आसीत्, यं सः स्ट्राण्डे दृष्टवान् आसीत्, यः सोरेल्लस्य पृष्ठे आघातं कृतवान् आसीत्सः छायायां द्वारे आकस्मिकं ताडितवान्कोष्ठः पार्श्वे खालः शून्यः श्रूयते स्म; कोऽपि उत्तरं नासीत्पुनः ग्रान्तः ताडितवान्, कोऽपि परिणामः नासीत्

"भवान् तत् उद्घाटयितुं शक्नोति, लामोण्टवयं पुलिसाधिकारिणः, यदि भवान् तत् उद्घाटयति तर्हि वयं तत् भेदयितुं बाध्याः भविष्यामः।"

अद्यापि पूर्णं मौनम्। "भवान् निश्चितः यत् सः अत्र अस्ति?" इति ग्रान्तः विलियम्सम् अपृच्छत्

"भवान्, सः ह्यः अत्र आसीत्, महोदय, ततः कोऽपि तं दृष्टवान्गृहं त्रिपराह्णात् अद्य निरीक्षणे आसीत्।"

"वयं तर्हि तालं भेदयामः," इति ग्रान्तः उक्तवान्, "तथा द्वारे प्रविष्टे सति पृष्ठे स्थातुं विस्मरतु।" तेषां संयुक्तं भारं द्वारे आक्रमणं कृतवन्तः, यत् असमानं संघर्षं करुणं ध्वनिं कृत्वा समर्पितवत्, तथा ग्रान्तः स्वस्य दक्षिणहस्ते पाके स्थापिते सति कोष्ठे प्रविष्टवान्

एकदृष्ट्या सः सत्यं ज्ञातवान्, तथा सः अकस्मात् ज्ञातवान् यत् यतः सः बहिः प्रासादे आगतवान् ततः सः कोष्ठौ शून्यौ इति निश्चयः आसीत्। "खगः उड्डयितवान्, विलियम्स्वयं तं विस्मृतवन्तः।"

विलियम्स् भूमेः मध्ये स्थितवान्, यथा बालकः यस्मात् मिष्टान्नं गृहीतम्सः कष्टेन निगीर्णवान्, तथा ग्रान्तः स्वस्य निराशायाः मध्ये अपि तस्य कृते खेदं अनुभूतवान्तत् विलियम्सस्य दोषः नासीत्सः अत्यधिकं निश्चितः आसीत्, किन्तु सः सुष्ठु कृतवान् यत् पुरुषं इतिशीघ्रं प्राप्तवान्

"भवान्, सः शीघ्रं गतवान्, महोदय," इति विलियम्स् उक्तवान्, यथा तत् तथ्यं स्वस्य आहतगर्वस्य निराशायाः प्रशमनं भवति स्मतथा शीघ्रतायाः सर्वाणि प्रमाणानि आसन्भोजनं मेजे परित्यक्तम् आसीत्, सन्दूकाः अर्धोद्घाटिताः आसन् तथा स्पष्टतया अन्वेषिताः आसन्, वस्त्राणि पृष्ठे परित्यक्तानि आसन्, तथा बहूनि वैयक्तिकानि वस्तूनिसः व्यवस्थितः निर्गमनं नासीत्, सः पलायनम् आसीत्

"वयं यत् सः पृष्ठे परित्यक्तवान् तत् अन्वेषयामः," इति ग्रान्तः उक्तवान्। "वयं प्रकाशं कर्तुं बाध्याः भविष्यामः इति पूर्वं अहं अङ्गुलिचिह्नानां परीक्षां करिष्यामिप्रकाशस्य कृते दीपः इति एव दृश्यते।" सः स्वस्य प्रकाशचूर्णेन द्वौ कोष्ठौ परिभ्रमितवान्, किन्तु गृहे अल्पाः सतहाः आसन् येषु चिह्नं स्पष्टं निर्विवादं दृश्येत, तथा तानि चिह्नैः अतिव्याप्तानि आसन् यतः तानि अनुत्पादकानि आसन्किन्तु द्वारस्य वार्निशितकाष्ठे किञ्चित् उच्चे, यत्र जनस्य वामहस्तः विश्राम्येत यदा सः दक्षिणहस्तेन आलम्बनात् कोटं गृह्णीयात्, तत्र द्वे उत्तमे चिह्ने आस्ताम्किञ्चित् सान्त्वितः ग्रान्तः दीपं प्रज्वाल्य लामोण्टेन परित्यक्तानि वस्तूनि अन्वेषितवान्शयनकोष्ठात् विलियम्सस्य आश्चर्योक्तिः तं तत्र नीतवतीविलियम्सः बैङ्क्फ् इङ्ग्ल्याण्ड् नोटानां गुच्छं धारयन् आसीत्

एते पृष्ठेऽस्य कोष्ठकस्य प्राप्ताः, स्वामिन्सः शीघ्रं गतः!” बाल्मः विलियम्सस्य क्षतचित्ते प्रवहति। “किं सः स्वयं दंशिष्यति!”

किन्तु ग्रान्तः स्वस्य पुस्तकायां अन्विष्टवान्, तत्क्षणं संख्यानां सूचीं प्रदर्शितवान्, यां सः नोटेषु संख्याभिः तुलितवान्आम्, नास्ति संशयः, एते नोटाः ये लामोण्टः सोरेल्लात् प्राप्तचेकेन आहृतवान् लामोण्टः स्वपलायने इतिशीघ्रः आसीत् यत् सः एतादृशं महत्त्वपूर्णं वस्तु विस्मृतवान्सम्पूर्णं राशिः तत्र आसीत्, सोरेल्लस्य शवसंस्काराय प्रेषितं पञ्चविंशतिपौण्डं विनातत् अत्यद्भुतम् आसीत्किमर्थं लेवाण्टिनः, यथा ग्रान्तः तं चिन्तयति स्म, तस्य प्राप्तेः हत्यायाः मध्ये दशदिनेषु तस्य किमपि व्ययितं नासीत्? तदा भयस्य आवश्यकता नासीत्, निश्चयेननोटानां मूल्यं बहु आसीत्, किन्तु तत् कोऽपि व्याख्या नासीत्सः स्वयं धनं आहृतवान्, यदि सः इच्छति स्म तर्हि सम्पूर्णं राशिं ट्रेजरीनोटेषु प्राप्तुं शक्नोति स्मकिमर्थं सः तस्य किमपि व्ययितं नासीत्?

फ्लैटे तेषां रुचिं जनयितुं अन्यत् अल्पम् आसीत्सः साहित्ये कैथोलिकरुचिं धारयति स्म, ग्रान्तः चिन्तयति स्म, मन्तेलपीसे अलंकृतानां पुस्तकानां एकपङ्क्तिं दृष्ट्वा: वेल्स्, . हेन्री, बुचान्, ओवेन् विस्टर्, मेरी बर्ट्स् राइनहार्ट्, ससूनस्य काव्यानि, रेसिंग् अप्-टु-डेट् इति वार्षिकसंस्करणस्य बहवः खण्डाः, बैरीस्य लिटिल् मिनिस्टर्सः एकं गृहीत्वा उद्घाटितवान्पत्रपृष्ठे, बैंके चेके दृष्टेन लेखने, स्वामिनः नाम आसीत्: अल्बर्ट् सोरेल्लःसः अन्यान् एकैकशः गृहीतवान्तेषां प्रायः सर्वेषां सोरेल्लस्य आसीत्ते स्पष्टतया सोरेल्लेन लामोण्टाय संयुक्तराज्यं प्रति प्रस्थाने दत्ताः आसन्अन्तिमक्षणपर्यन्तं तर्हि एतौ मित्रौ आस्ताम्किं घटितम्? अथवा केवलं बाह्यमैत्री आसीत्? किं लामोण्टः सर्वदा तृणे सर्पः आसीत्?

अधुना लामोण्टस्य वर्तमाननिलयस्य नवः प्रश्नः आसीत्सः कुत्र गन्तुं शक्नोति स्म? सः शीघ्रं⁠—अत्यन्तशीघ्रं आसीत्तत् योजनाबद्धं कार्यं नासीत्तत् अर्थः यत् सः यत् शरणं प्राप्तवान् तत् गृहीतवान्तेषां विदेशे विस्तृतवेषेण पलायनस्य कस्यापि सम्भावनायाः चिन्तनस्य आवश्यकता नासीत्सः तत् कृतवान्, निश्चयेनसः लण्डनात् बहिः गतः, निश्चयेनसः पूर्ववत्, मूषकवत् ज्ञातस्थाने स्थास्यति

ग्रान्तः अन्वेषणं पूर्ववत् चालयितुं आदेशं दत्त्वा, यार्डं प्रति प्रत्यागत्य स्वयं प्रार्थितपुरुषस्य स्थाने स्वयं स्थापयितुं प्रयत्नं कृतवान् यत् पलायनमार्गं निर्धारयितुं शक्नुयात्रात्रिः अत्यन्तं विलम्बिता आसीत्, सः अत्यन्तं श्रान्तः आसीत्, यदा अन्ते सः विषये प्रकाशं प्राप्तवान्द्वारे प्राप्तानां छापानां छायाचित्राणि तं प्रति प्रेषितानि, छापाः मिसेस् एवरेटस्य आसन्! नास्ति संशयःसः प्रथमाङ्गुलिः या ब्राइट्लिंग् क्रेसेन्ट् इति कक्षे सोरेल्लस्य छायाचित्रे पृष्ठे चिह्नं त्यक्तवती, सा हस्तस्य आसीत् यः लामोण्टस्य कक्षे किमपि प्राप्तुं प्रयासे द्वारे आश्रितः आसीत्मिसेस् एवरेटहे देव! तृणे सर्पस्य विषये कथनम्! सः, ग्रान्तः, वास्तवेन निवृत्तः भवितुं अर्हतिसः जनानां विश्वासं कर्तुं स्थितिं प्राप्तवान्तत् अविश्वसनीयं लज्जाजनकं आसीत्, किन्तु सः विश्वसितवान् यत् मिसेस् एवरेटः तेन सह सरलं आचरति स्मतस्य तां पश्यितुं पुरुषं प्रेषणं केवलं औपचारिकता आसीत्शोभनम्, तत् दुर्घटना आसीत्, किन्तु अधुना सः लामोण्टे स्वस्य मार्गं प्राप्तवान्सः तं मिसेस् एवरेट् माध्यमेन प्राप्स्यतिसः क्षणमपि संशयितवान् यत् मिसेस् एवरेट् दत्ता सूचना लामोण्टं पलायने प्रेरितवतीसा सम्भवतः गतरात्रौ तं त्यक्त्वा तं प्रति सीधा गतवतीद्रष्टा आगच्छति पूर्वं सा गतवती, किन्तु सः तां पुनः आगच्छन्तीं द्रष्टुं अर्हति स्म; तत् अन्वेषणीयं भविष्यति; एण्ड्र्यूजः असावधानः आसीत् सम्भवतः सा नूतननिलयं सूचितवती अथवा प्रदत्तवतीसः विश्वसिति स्म यत् तस्याः बुद्धिमत्याः स्त्रियाः मूर्खा भवितुं शक्नोति यत् सा लामोण्टं ब्राइट्लिंग् टेरेस् इति स्थाने गुप्तं रक्षितुं शक्नोति, अतः अधुना सः मिसेस् एवरेट् विषये सर्वं एवरेट् कुटुम्बस्य सर्वाः शाखाः ज्ञातुं अर्हतिकथं सः तत् कर्तुं शक्नोति? मिसेस् एवरेट् इति दुर्गरक्षितप्रकारस्य स्त्रियाः प्रति प्रवेशस्य उत्तमः मार्गः कः? किमपि पृष्ठद्वारव्यवहारः , कदापिसा द्वारे गपशपं कर्तुं , स्पष्टतया, अधुना सा सावधाना अस्तितस्याः भावप्रदर्शनं कर्तुं तां आक्रमितुं प्रयासः निष्फलः दुर्बुद्धिपूर्णः आसीत्सः ज्ञातवान् स्म यत् सा स्त्री नासीत् या पृष्ठद्वारसंवादे किमपि त्यक्तुं शक्नोतिशोभनम्, तर्हि किम्? कस्यां समाजे, कस्यां प्रसंगे, यदि किमपि, मिसेस् एवरेटः उद्घाटिता भवति? सः तां विविधेषु परिस्थितिषु कल्पितवान्, तां सर्वदा विचित्रां प्राप्तवान्ततः सः अकस्मात् तत् प्राप्तवान्गिर्जाघर! स्त्री गिर्जाकर्मिणी इति चीत्कारितवतीसा सर्वैः समुदायैः अत्यन्तं सम्मानिता भविष्यति, किन्तु अत्यल्पं अप्रियता यतः सा स्वयं स्वयं रक्षति, कार्यसमूहानां ईसाईक्रियाकलापानां उत्साही सदस्यैः अल्पं प्रियं गुणम्, ये समुदाये दिवालियापनस्य अफवाहं इति लघुवार्तां प्रदत्त्वा प्रतिफलं योग्यपरिमाणे सुस्वादुं लघुवार्तां प्राप्तुं प्रत्याशन्ति। “गिर्जाघरतां स्थापितवत्, यतः सा निश्चयेन अत्यधिकप्रिया नासीत्, तस्याः सहपूजकाः तस्याः विषये कथयितुं अधिकं सिद्धाः भविष्यन्ति

ग्रान्तस्य नेत्रे निद्रायां मीलिते सति, सः मिसेस् एवरेट् अन्वेष्टुं कं प्रेषयितुं निर्णयं करोति स्म


Standard EbooksCC0/PD. No rights reserved