मार्चमासस्य सायंकाले सप्तवादनात् अष्टवादनपर्यन्तं लण्डननगरे सर्वत्र खनिमार्गद्वाराणां गवाक्षाणां पट्टिकाः अपसार्यन्ते स्म। ध्वनिः, प्रहारः, घर्घरध्वनिः च। रात्रिविनोदस्य पूर्वसूचकाः भीषणाः ध्वनयः। किन्तु अन्तिमः तुरीध्वनिः अपि न तथा जागरितवान् यथा थेस्पिस्-टेर्प्सिकोरयोः श्रान्ताः सेवकाः वाद्यगृहद्वारेषु चतुष्केण स्थिताः। कुत्रचित्, निश्चयेन, चतुष्कः नासीत्। इर्विङ्ग्-नामके, पञ्च जनाः द्वौ पादप्रक्षेपौ व्याप्य उष्णतां त्यक्त्वा सुखं प्राप्तवन्तः; ग्रीक्-दुःखान्तकाव्यं न प्रियम् आसीत्। प्लेबक्स्-नामके, न कोऽपि आसीत्; प्लेबक्स् विशिष्टम् आसीत्, खनिमार्गाणाम् अस्तित्वं उपेक्षितवत्। अरेना-नामके, यत्र त्रिसप्ताहस्य नृत्योत्सवः आसीत्, गवाक्षाय दश जनाः खनिमार्गाय च दीर्घः पङ्क्तिः आसीत्। किन्तु वोफिङ्ग्टन्-नामके, उभयत्रापि मानवपङ्क्तयः अनन्तं प्रति गताः इव आसन्। प्राचीनकाले एकः प्रभावशालीः अधिकारीः खनिमार्गपङ्क्तिं प्रति आगत्य, प्रसारितबाहुः आशां छेदयन् इव, उक्तवान्, "अत्र परं स्थानं केवलम्।" एवं, स्वस्य डेल्टोइड्-स्नायोः संकोचनेन, मेषान् अजेभ्यः विभज्य, सः नाट्यगृहस्य अग्रभागं प्रति ओलम्पियन्-राज्यवत् प्रत्यागच्छत्, यत्र काचद्वाराणाम् पारे उष्णता आश्रयः च आस्ताम्। किन्तु दीर्घायां पङ्क्तौ कोऽपि न चलितवान्। ये त्रिघण्टाः यावत् स्थातुं नियताः आसन्, ते स्वस्य बलिदाने उदासीनाः इव आसन्। ते हसन्ति स्म, कथयन्ति स्म, चिरेण रजतपत्रेण चाकलेटखण्डान् परस्परं ददति स्म। स्थानं केवलम्, किम्? भवतु, कः न स्थास्यति, सन्तोषेण च, किं न ज्ञातवान्? इति अन्तिमसप्ताहे? प्रायः द्विवर्षाणि यावत् एतत् प्रचलितम् आसीत्, लण्डनस्य स्वकीयं संगीतनाटकम्, एतत् च तस्य हंसगीतम् आसीत्। स्थलानि वृत्तानि च सप्ताहपूर्वम् एव आरक्षितानि आसन्, बहवः मूढाः कन्याः, पङ्क्तिषु अनभ्यस्ताः, प्रतीक्षारतं जनसमूहं प्रतिबद्धद्वारेषु वर्धितवत्यः यतः लोभः भ्रष्टाचारः च टिकटगृहे असफलौ सिद्धौ आस्ताम्। लण्डनस्य प्रत्येकः जीवः, इव प्रतीयते, वोफिङ्ग्टन्-नामके प्रवेष्टुं प्रयतमानः आसीत् यः नाटकं पुनः एकवारं प्रोत्साहयितुम्। द्रष्टुं यदि गोल्ली गोल्लन् स्वस्य मूर्खतायाः विजये नूतनं विनोदं न्यस्तवान्—गोल्लन् यः साहसिकेन प्रबन्धकेन मार्गजीवनात् उद्धृतः, स्वस्य अवसरं प्राप्तवान् च। रे मार्केबल्-नामकायाः सौन्दर्ये चमके च पुनः एकवारं सूर्यं कर्तुम्, या धूमकेतुः द्विवर्षपूर्वं शून्यात् उच्चस्थानं प्रति प्रज्वलिता, ज्ञातान् नित्यान् तारकान् च म्लानान् कृतवती। रे पवनेन प्रेरितं पर्णं इव नृत्यति स्म, तस्याः लघुः विरक्तः स्मितः षण्मासेषु दन्तधावनस्य विज्ञापनानां प्रचलनं नाशितवान्। "तस्याः अनिर्वचनीयं मोहः," इति समीक्षकाः अकथयन्, किन्तु तस्याः अनुयायिनः तां बहुभिः अतिशयोक्तिपूर्णैः शब्दैः अकथयन्, हस्तसंज्ञाभिः मुखविकारैः च परस्परं व्याख्यातवन्तः यदा शब्दाः तस्याः कल्पितगुणस्य सम्पूर्णतां व्यक्तुं असमर्थाः आसन्। इदानीं सा अमेरिकां प्रति गच्छति स्म, सर्वेभ्यः श्रेष्ठेभ्यः इव, द्विवर्षानन्तरं च रे मार्केबल्-विना लण्डन् अचिन्त्यं मरुभूमिः भविष्यति। कः न सर्वदा स्थास्यति यः तां पुनः एकवारं द्रष्टुम्?
पञ्चवादनतः सिक्तं वर्षति स्म, प्रतिक्षणं च लघुः शीतलः वायुः सिक्तं उत्थाप्य पङ्क्तिं प्रति प्रसार्य एकेन दीर्घेन तूलिकाघातेन इव व्यापयति स्म। तत् कंचन न निराशितवान्—अद्य रात्रौ वायुः अपि स्वयं गम्भीरं न मन्यते स्म; तस्य केवलं पर्याप्तं तीक्ष्णतायाः भागः आसीत् यः तेषां सम्मुखे स्थितस्य भोजनस्य उपयुक्तं प्रारम्भिकं प्रदातुम्। पङ्क्तिः स्वस्य पादाङ्गुलीं चालयति स्म, काकवत् च यत् किमपि मनोरञ्जनं अन्धकारे गल्याः प्रदत्तं तस्य अधिकतमं करोति स्म। प्रथमं समाचारवाहकाः आगतवन्तः, लघवः कृशाः निर्विकाराः मुखानि सावधानाः नेत्राणि च। ते पङ्क्तिं प्रति अग्निवत् चलित्वा अदृश्याः अभवन्, कथनस्य पत्राणां च चिह्नं त्यक्त्वा। ततः एकः पुरुषः यस्य पादाः शरीरात् लघवः आसन्, आर्द्रे पादपथे जीर्णं कार्पेटस्य पट्टिकां न्यस्य स्वयं ग्रन्थिषु बद्धवान् यावत् मकडः इव दृश्यते स्म यदा सः अचेतनः भवति, तस्य शोकपूर्णः भेकनेत्रः कदाचित् अत्यन्तं अप्रत्याशितेषु स्थानेषु दीप्तिमान् भवति स्म, वक्रायमाणे समूहे, यतः अत्यन्तं उदासीनः दर्शकः अपि स्वस्य पृष्ठवंशं स्रवन्तं अनुभवति स्म। तस्य स्थाने एकः पुरुषः आगच्छत् यः लोकप्रियान् स्वरान् वीणायां वादयति स्म, सुखेन अज्ञातः यत् तस्य ई-तन्तुः अर्धस्वरः न्यूनः आसीत्। ततः, एकस्मिन् एव काले, भावुकगीतानां गायकः त्रयाणां समकालिकवाद्यवृन्दस्य च आगमनम् अभवत्। ते परस्परं क्षणद्वयं यावत् क्रुद्धाः भूत्वा, एकलगायकः नवसूत्रीयसिद्धान्तेन वस्तुनः अधिकारं कर्तुं प्रयतमानः "यतः त्वं मम समीपम् आगतवान्" इति विलापं प्रारभत, किन्तु वाद्यवृन्दस्य नायकः स्वस्य गिटारं सहायकाय दत्त्वा गायकं प्रति अगच्छत्, कोपिनेत्रः उन्नतहस्तः च। गायकः तं अवहेलयितुं प्रयतमानः तस्य शिरः उपरि दृष्टिं न्यस्य, किन्तु तत् कठिनम् आसीत्, यतः संगीतकारः तस्मात् अर्धशिरः उन्नतः आसीत् सर्वत्र उपस्थितः इव च दृश्यते स्म। सः अन्यद्वयोः पङ्क्त्योः यावत् स्थितवान्, ततः गीतं अनिश्चितं क्रोधपूर्णं प्रतिवादं प्रति चलितवान् स्वस्य स्वाभाविके स्वरे, द्विमिनटानन्तरं च सः अन्धे गल्याम् उपरि गतवान्, भयानकान् आक्षेपान् शिकायतीः च मुखरयन्, वाद्यवृन्दः च नूतनतमं नृत्यस्वरं प्रारभत। एतत् आधुनिकानां रुचेः अनुकूलतरम् आसीत् यतः क्षीणभावनायाः अनुचितः पुनरुत्थानः, ते शीघ्रं एव बलप्रयोगस्य दुर्भाग्यशालिनं विस्मृतवन्तः, जीवन्ते लये स्वस्य पादाङ्गुलीं चालयन्ति स्म। वाद्यवृन्दस्य अनन्तरं, पृथक् पृथक्, एकः जादूगरः, एकः प्रचारकः, एकः च पुरुषः यः स्वयं रज्जुभिः ग्रन्थिभिः बद्धवान्, प्रभावशालीरूपेण च मुक्तः अभवत्।
सर्वे एते स्वस्य लघुं प्रदर्शनं कृत्वा अन्यत्र प्रदर्शनाय गतवन्तः, प्रत्येकः च गमनात् पूर्वं पङ्क्तिं प्रति भ्रमणं कृत्वा शिथिलं किन्तु आग्रहपूर्णं शिरोवस्त्रं पङ्क्तेः अल्पेषु अन्तरालेषु प्रक्षिप्य, "धन्यवाद! धन्यवाद!" इति उक्त्वा उदारतायाः प्रोत्साहनं कृतवन्तः। कार्यक्रमस्य विरामचिह्नरूपेण, मिष्टानां विक्रेतारः, अग्निस्फुलिङ्गानां विक्रेतारः, खिलौनानां विक्रेतारः, चित्रपत्राणां विक्रेतारः अपि आगतवन्तः। जनसमूहः च स्वस्य पैसां सह स्नेहपूर्वकं विभज्य स्वस्य आवश्यकतानुसारं पर्याप्तं मनोरञ्जनं प्राप्तवान्।
इदानीं पङ्क्तौ एकः कम्पः अभवत्—एकः कम्पः यं अनुभवी जनाः एकं वस्तु इति अजानन्। आसनानि त्यक्तानि अभवन् वा हस्तसङ्चिकासु संयोजितानि, भोजनम् अदृश्यम् अभवत्, पर्साः प्रकटिताः अभवन्। द्वाराणि उन्मुक्तानि अभवन्। मनोहरः उत्तेजकः जुयाः आरब्धः। किम् ते विजयः, स्थानं, वा हानिः भविष्यति यदा ते टिकटगृहं प्रति आगमिष्यन्ति? पङ्क्तेः अग्रभागे यत्र क्रमः अधिकं गणितीयद्वयद्वयात् न्यूनः आसीत्, द्वारोन्मोचनस्य उत्तेजनं क्षणद्वयं यावत् इङ्ग्लिश्मानस्य स्वाभाविकस्थानरक्षणप्रवृत्तिं जितवती—अहं इङ्ग्लिश्मानं विचारपूर्वकं वदामि; स्कॉट्-जनस्य तत् नास्ति—ततः मृदुः धक्का पुनःस्थापनं च अभवत् यावत् पङ्क्तिः टिकटगृहस्य समीपे स्थिरा अभवत्, यत् खनिमार्गद्वारस्य अन्तः एव आसीत्। पित्तले मुद्रायाः झणझणध्वनिः निरन्तरं शीघ्रव्यवहारान् घोषयति स्म ये भाग्यशालिनः स्वर्गस्य स्वतन्त्रान् करोति स्म। तस्य ध्वनिः एव पृष्ठतः स्थितान् अचेतनतया अग्रं प्रति प्रयतमानान् करोति स्म यावत् अग्रभागे स्थिताः जनाः स्वस्य पीडितफुफ्फुसैः यावत् शक्यं स्पष्टं प्रतिवादं कुर्वन्ति स्म, एकः पुलिसकर्मी च पङ्क्तिं प्रति गत्वा प्रतिवादं करोति स्म। "अधुना, अधुना, किञ्चित् पृष्ठतः स्थातुम्। बहुः समयः अस्ति। धक्कादानेन प्रवेशं न प्राप्स्यथ। सर्वं समयानुसारम्।" कदाचित् सम्पूर्णा पङ्क्तिः किञ्चित् इञ्चं यावत् अग्रं प्रति चलति स्म यदा मुक्ताः जनाः द्वयत्रयेण तस्य शिरः प्रति धावन्ति स्म, भग्नसूत्रात् मणयः इव। अधुना एका स्थूला स्त्री स्वस्य सङ्चिकायां अधिकं धनं अन्वेष्टुं प्रयतमाना तान् अवरोधयति स्म। निश्चयेन मूर्खः पूर्वम् एव आवश्यकं धनं ज्ञातुं शक्नोति स्म इदानीं तान् एवं पृष्ठतः अवरोधयन्। तेषां शत्रुतायाः सज्ञानः इव सा पृष्ठतः स्थितं पुरुषं प्रति क्रुद्धा उक्तवती:
“अत्र, अहं त्वां धन्यवादं दास्यामि यत् धक्कादानं निवारयसि। किं नारी स्वस्य पर्सं निष्कासयितुं शक्यते यावत् सर्वे स्वस्य शिष्टाचारं न हरन्ति?”
किन्तु यं पुरुषं सा सम्बोधितवती, सः कोऽपि ध्यानं न दत्तवान्। तस्य शिरः वक्षःस्थले निमग्नम् आसीत्। तस्य मृदुटोप्याः अग्रभागः एव तस्याः क्रुद्धदृष्टिं प्राप्तवान्। सा नासिकाध्वनिं कृत्वा, तस्मात् दूरं गत्वा टिकटगृहं प्रति सम्मुखं स्थित्वा यत् धनं अन्वेष्टवती तत् न्यस्यति स्म। एवं कुर्वती सा पुरुषः मन्दं मन्दं जानुभ्यां प्रति पतितवान्, यतः पृष्ठतः स्थिताः जनाः तं प्रति पतितुम् इव अभवन्, क्षणं यावत् तथैव स्थित्वा, ततः अधिकं मन्दं मुखं प्रति पतितवान्।
“जनः मूर्च्छितः,” इति कश्चित् उक्तवान्। क्षणद्वयं यावत् कोऽपि न चलितवान्। अद्य जनसमूहे स्वस्य कार्यं मनसि कर्तुं छागलस्य बहुरूपतायाः इव आत्मरक्षायाः स्वाभाविकः प्रवृत्तिः अस्ति। कदाचित् कश्चित् जनं दावयिष्यति। किन्तु न कोऽपि दावितवान्; अतः अधिकः सामाजिकप्रवृत्तिः वा अधिकः अहंकारः युक्तः पुरुषः पतितं साहाय्यं कर्तुं अग्रे अगच्छत्। सः शिथिलं समूहं प्रति नमितुम् इव स्थितवान् यदा सः दंशितः इव स्थगितवान् शीघ्रं च पृष्ठतः गतवान्। एका स्त्री त्रिवारं भयानकं चीत्कारं कृतवती; धक्कादानं प्रयतमाना च पङ्क्तिः अचेतनतया स्थिरा अभवत्।
छादने नग्नविद्युत्प्रकाशे, पुरुषस्य शरीरं, अन्येषां स्वाभाविकपृष्ठाङ्गनं त्यक्त्वा, सर्वविवरणेषु प्रकटितम् आसीत्। तस्य धूसरट्वीड्-कोटात् तिर्यक् उत्थितं लघु रजतवस्तु यत् दुष्टप्रकाशे चमकति स्म।
तत् खड्गस्य मुष्टिः आसीत्।
"पुलिस!" इति आह्वानात् पूर्वम् एव पुलिसकर्मी पङ्क्तेः अन्यतः शान्तीकरणकार्यात् आगच्छत्। स्त्रियाः प्रथमे चीत्कारे सः परावृत्तः आसीत्। न कोऽपि एवं चीत्करोति यदा सः अकस्मात् मृत्युं प्रति स्थितः भवति। इदानीं सः क्षणं यावत् चित्रं दृष्ट्वा, पुरुषं प्रति नमित्वा, तस्य शिरः प्रकाशं प्रति मृदुतया परावृत्य, त्यक्त्वा, टिकटगृहस्य पुरुषं प्रति उक्तवान्:
“एम्बुलेन्सं पुलिसं च आह्वयतु।”
सः स्वस्य किञ्चित् आघातितं दृष्टिं पङ्क्तिं प्रति न्यस्यति स्म।
“अत्र कश्चित् एतं सज्जनं जानाति वा?”
किन्तु न कोऽपि भूमौ स्थितं वस्तुं प्रति परिचयं दावितवान्।
पुरुषस्य पृष्ठतः एकः समृद्धः उपनगरीयः दम्पती आसीत्। स्त्री निरन्तरं निर्व्यञ्जनं च "अहो, गृहं गच्छामः, जिम्मि! अहो, गृहं गच्छामः!" इति विलपति स्म। टिकटगृहस्य विपरीतपार्श्वे स्थूला स्त्री, अकस्मात् भयानकेन आघातेन स्थगिता, स्वस्य कृष्णसूतीयानि हस्तकवचानि धृत्वा टिकटं गृह्णाति स्म किन्तु इदानीं मार्गे उन्मुक्ते सति आसनं प्राप्तुं प्रयत्नं न करोति स्म। प्रतीक्षारतायाः पङ्क्तेः पृष्ठतः, समाचारः स्तम्भे अग्निवत् प्रसरति स्म—एकः पुरुषः हतः!—ढलुवे प्रवेशद्वारे जनसमूहः अचेतनतया मिलति स्म यतः केचित् मनोरञ्जनस्य सर्वचिन्तां नाशितवतः वस्तुतः दूरं गन्तुं प्रयतन्ते स्म, केचित् द्रष्टुं अग्रे प्रयतन्ते स्म, केचित् च क्रुद्धाः जनाः स्वस्य स्थानं रक्षितुं युद्धं कुर्वन्ति स्म यत् ते बहुकालं यावत् स्थितवन्तः आसन्।
“अहो, गृहं गच्छामः, जिम्मि! अहो, गृहं गच्छामः!”
जिम्मि प्रथमवारं उक्तवान्। "अहं न मन्ये यत् वयं शक्नुमः, प्रिये, यावत् पुलिसः निर्णयति यत् ते वयं इच्छन्ति वा न।"
पुलिसकर्मी तं श्रुत्वा उक्तवान्, “त्वं अत्र अत्यन्तं सम्यक् वदसि। त्वं न शक्नोषि गन्तुम्। त्वं प्रथमाः षट् यावत् स्थास्यथ—तथा त्वम्, भद्रे,” इति स्थूलायाः स्त्रियाः अकथयत्। “शेषाः आगच्छन्तु।” इति सः यातायातं भग्नवाहनस्य पार्श्वे इव तान् प्रति संज्ञां कृतवान्।
जिम्मि-पत्नी उन्मादपूर्णं रोदनं प्रारभत, स्थूला स्त्री च प्रतिवादं कृतवती। सा नाटकं द्रष्टुं आगतवती आसीत् पुरुषं प्रति किमपि न जानाति स्म। उपनगरीयदम्पत्योः पृष्ठतः स्थिताः चत्वारः जनाः अपि तेषां अनिच्छां प्रकटितवन्तः यत् ते तस्मिन् वस्तुं मिश्रिताः भवेयुः यत् ते किमपि न जानन्ति स्म, परिणामाः च ये न कोऽपि पूर्वानुमातुं शक्नोति स्म। ते अपि स्वस्य अज्ञानं प्रतिवादितवन्तः।
“कदाचित्,” इति पुलिसकर्मी उक्तवान्, “किन्तु त्वं सर्वं तत् स्थाने व्याख्यातुं आवश्यकं भविष्यति। भयस्य किमपि नास्ति,” इति सः तेषां सान्त्वनाय अकथयत्, परिस्थितौ च अविश्वसनीयतरम्।
एवं पङ्क्तिः आगच्छत्। द्वारपालः कुतश्चित् हरितं पटं आनीय शरीरं आच्छादितवान्। स्वचालितं मुद्रायाः झणझणध्वनिः पुनः आरब्धा वर्षावत् उदासीनतया प्रचलितवती। द्वारपालः, तेषां दुर्दशायाः कारणात् वा पुरस्कारस्य आशया वा, स्वस्य स्वाभाविकं जोवियन्-विमुखतां त्यक्त्वा, सप्त परित्यक्तानां योग्यासनानि रक्षितुं प्रस्तावितवान्। शीघ्रं एव एम्बुलेन्सं गोब्रिज्-पुलिसस्थानात् पुलिसः च आगच्छत्। एकः निरीक्षकः प्रत्येकं सप्तनिरुद्धानां सह लघुं साक्षात्कारं कृत्वा, नामानि पतेस् च गृहीत्वा, तान् चेतावनीं दत्त्वा विसर्जितवान् यत् आहूताः चेत् आगन्तुं सज्जाः भवन्तु। जिम्मि स्वस्य रोदनपूर्णां पत्नीं टैक्सि-प्रति नीत्वा गतवान्, अन्ये पञ्च च द्वारपालस्य चिन्तायमानानि आसनानि प्रति गतवन्तः, यदा पटः किं न ज्ञातवान्? इति सायंकालीनप्रदर्शनस्य उपरि उत्थितवान्।