ग्रान्तः तस्मिन् रात्रौ सुषुप्तिं न प्राप्नोत्। सर्वे कारणानि आसन् येन सः सर्वेषां धर्मिष्ठानां सुखं प्राप्नुयात्, यः सुखं पचनशक्त्या सम्पन्नः। सः कार्यं समापितवान् यत् कर्तुं आगतः आसीत्, तस्य च वादः सम्पूर्णः आसीत्। सः दिवसस्य कठिनं कार्यं कृतवान् आसीत्, वायौ यः एकदा उत्तेजकः निद्राकरः च आसीत्। ड्राय्स्डेलेन प्रदत्तं भोजनं सर्वं आसीत् यत् क्षुधार्तः वा रसिकः वा इच्छेत्। तस्य गवाक्षस्य बहिः समुद्रः दीर्घाः मृदवः निःश्वासान् प्रसारयति स्म ये सन्तोषस्य परमं रूपम् आसन्। तृणाग्निः शान्तिं प्रददाति स्म यथा काष्ठस्य वा अङ्गारस्य वा ज्वलनं न करोति। परं ग्रान्तः दुःखेन सुषुप्तिं प्राप्नोत्। तस्य मनसि कुत्रापि असुखं आसीत्, सः स्वयं विश्लेषणशीलः आसीत्, तेन सः तत् ज्ञात्वा तस्य स्थानं ज्ञातुम् इच्छति स्म, येन तत् प्रकाशे आनीय वदेत्, "भोः, इदम् एव किम्!" इति, सुखं च प्राप्नुयात् यथा पूर्वं बहुवारं प्राप्तवान् आसीत्। सः जानाति स्म यत् तत् असुखं यत् तस्य द्वादश सुखशय्यानां सुखं नाशयति स्म, अन्वेषणेन केवलं कथायाः मटरः इति सिद्ध्यति। परं यावत् सः परितः अन्विष्यति स्म, तावत् सः तस्य असन्तोषस्य कारणं न प्राप्नोत्। सः बहूनि कारणानि उत्पादितवान्, तानि परीक्षितवान्, तानि त्यक्तवान्। किम् सा कन्या आसीत्? किम् सः तस्याः साहसं शीलं च इति कृते तस्याः कृते खेदं अनुभवति स्म? परं सः तं पुरुषं मित्रत्वेन एव चिन्तयति इति वास्तविकं कारणं न आसीत्। चायसमये तस्याः तस्मिन् अविवादितं रुचिः तस्य दृष्टिकोणात् निर्जनप्रदेशे एकमात्रः रुचिकरः पुरुषः इति मात्रं आसीत्। किम् सः अतिश्रमितः आसीत्? बहुकालात् सः सम्पूर्णं दिवसं मत्स्यग्रहणं कृत्वा देशं प्रति घातकगत्या धावितवान् आसीत्। अथवा किम् सः भयानकः आसीत् यत् तस्य पुरुषः अद्यापि तस्य अङ्गुलिभ्यः स्खलिष्यति? परं डॉ. एण्डर्सन् अवदत् यत् अस्थिभङ्गः न आसीत्, पुरुषः एकद्विदिवसयोः यात्रां कर्तुं शक्ष्यति। तस्य पलायनस्य सम्भावनाः अद्यापि चिन्तनीयाः न आसन्, यथा कल्पनायाम् अपि।
सर्वे जगति किमपि चिन्तनीयं न आसीत्, तथापि तस्य मनसि अस्पष्टं असुखं आसीत्। तस्य आवर्तनानां मध्ये एकस्मिन् समये सः नर्सिंगं गच्छन्तीं श्रुत्वा निश्चितवान् यत् सः उत्थाय यदि किमपि उपयोगी भवितुं शक्ष्यति इति पश्येत्। सः स्वस्य वस्त्रं परिधाय तस्याः द्वारेण आगतं प्रकाशस्य खण्डं प्रति गतवान्। सः गच्छन् सः तस्याः पृष्ठतः दीपेन सह आगतवान्।
"सः अतीव सुरक्षितः अस्ति, इन्स्पेक्टर," सा अवदत्, तस्याः स्वरे यत् उपहासः आसीत् तत् अन्यायपूर्णं इति तं दुःखितवान्।
"अहं निद्रां न प्राप्तवान्, त्वां चलन्तीं श्रुत्वा अहं किमपि उपयोगी भवितुं शक्ष्यामि इति चिन्तितवान्," सः अवदत्, यत् अल्पसमयस्य अवस्थायां गर्वं प्राप्तुं शक्यते।
सा किञ्चित् कोमला अभवत्। "न, धन्यवाद," सा अवदत्; "किमपि कर्तव्यं नास्ति। सः अद्यापि अचेतनः अस्ति।" सा द्वारं प्रविश्य तं प्रवेशयति स्म।
शयनस्य समीपे दीपः आसीत्, अन्यथा कक्षः अन्धकारेण पूर्णः आसीत् समुद्रस्य ध्वनिना च—मृदुः हुश्—स्—श् यत् उन्मुक्ततटस्य तरङ्गाणां गर्जनात् भिन्नम् आसीत्। पुरुषः, यथा सा अवदत्, अद्यापि अचेतनः आसीत्, ग्रान्तः तं दीपस्य प्रकाशे सावधानं परीक्षितवान्। सः श्रेष्ठतरं दृश्यते स्म, तस्य श्वासः श्रेष्ठतरः आसीत्। "सः प्रातः पूर्वं चेतनं भविष्यति," सा अवदत्, यत् वचनात् अधिकं प्रतिज्ञा इव आसीत्।
"अहं त्वां कथयितुं न शक्नोमि यत् अहं कियत् खेदं अनुभवामि," ग्रान्तः अकस्मात् अवदत्, "यत् त्वया इदं सर्वं अनुभवितव्यम्—यत् त्वया इदं प्रवेशितव्यम्।"
"चिन्तां मा कुरु, इन्स्पेक्टर; अहं अतीव सुकुमारा न अस्मि। परं अहं मम मातरं मातुलं च इदं ज्ञातुं न दातुम् इच्छामि। किम् त्वं तत् कर्तुं शक्नोषि?"
"ओ, अहं चिन्तयामि यत् शक्यते। वयं डॉ. एण्डर्सनं प्रार्थयितुं शक्नुमः यत् सः तस्य कृते दक्षिणस्य चिकित्सां निर्दिशेत्।"
सा अकस्मात् चलितवती, सः तस्य वाक्यस्य दुःखं अनुभवति स्म, परं तत् सुधारितुं किमपि उपायं न प्राप्नोत्, मौनं च अभवत्।
"किम् सः दुष्टः अस्ति?" सा अकस्मात् अपृच्छत्। "अर्थात्, अतिरिक्तं—"
"न," ग्रान्तः अवदत्, "यावत् अस्माभिः ज्ञातम्।" ततः, भयात् यत् हरितं वृद्धिं यत् सः गतरात्रौ दग्धवान् आसीत् पुनः प्ररोहितुं शक्नोति, तस्याः कृते अधिकं दुःखं भवेत्, सः अवदत्, "परं सः स्वस्य मित्रं पृष्ठे आहतवान्।"
"पङ्क्तौ स्थितः पुरुषः?" सा अवदत्, ग्रान्तः च अवनतवान्। अद्यापि सः क्षणं प्रतीक्षते स्म "अहं तत् न विश्वसिमि।" परं तत् न आगतम्। सः अन्ततः स्त्रियं प्राप्तवान् आसीत् यस्याः सामान्यबुद्धिः तस्याः भावनाभ्यः अधिका आसीत्। सा तं पुरुषं केवलं त्रिदिनानि जानाति स्म, सः तस्याः प्रति प्रतिदिनं प्रतिघण्टं असत्यं वदति स्म, पुलिसः च तं हत्यायाः कृते इच्छति स्म। तत् तस्याः स्पष्टनेत्रयोः पर्याप्तं प्रमाणम् आसीत् यत् सा तस्य पक्षे किमपि न गृह्णीयात्।
"अहं अभ्यङ्गकक्षे गैसरिंगे चायस्य कृते केतलीं स्थापितवती," सा अवदत्। "किम् त्वं किञ्चित् इच्छसि?" ग्रान्तः च स्वीकृतवान्, तौ च उन्मुक्तगवाक्षे उष्णं पेयं पीतवन्तौ, समुद्रः तयोः अधः विचित्रे पश्चिमतटस्य रात्रौ हिल्लोलयति स्म। ग्रान्तः पुनः शयनं गतवान्, निश्चितं यत् तत् मिस् डिन्मोण्टस्य भावनाः न आसन् यत् तं चिन्तयति स्म, तथापि किमपि असुखं अनुभवति स्म। अद्यापि, स्वर्णिमे प्रातः बार्करं प्रति विजयी तारं लिखन्, बेकनस्य अण्डानां च सुखदं गन्धं समुद्रतृणस्य सुगन्धेन सह मिलित्वा, सः अद्यापि यथा स्यात् तथा सुखी न आसीत्। मिस् डिन्मोण्टः आगतवती, श्वेतवस्त्रेण यत् तां अर्धशल्यचिकित्सकं अर्धसाध्वीं च दर्शयति स्म, वदन्ती यत् तस्य रोगी चेतनः अस्ति, परं ग्रान्तः डॉ. एण्डर्सनस्य आगमनात् पूर्वं तं न द्रष्टुम् इच्छति स्म—सा उत्तेजनात् भयभीता आसीत्; ग्रान्तः च तत् अतीव युक्तियुक्तं मन्यते स्म।
"किम् सः अभी एव चेतनः अभवत्?" सः अपृच्छत्।
न, सा अवदत्; सः किञ्चित् घण्टानां कृते चेतनः आसीत्, सा शान्तं गतवती, ग्रान्तः चिन्तयति स्म यत् तेषु घण्टेषु रोगी नर्सिंगं च मध्ये किम् घटितम्। ड्राय्स्डेलः तेन सह प्रातराशं कृतवान्, तस्य मौनस्य मैत्री च विचित्रं मिश्रणं आसीत्, तेन च व्यवस्थितवान् यत् सः वास्तविकं दिवसं मत्स्यग्रहणं कुर्यात् यत् गतदिवसे जले विचलितं प्रहारं कृतवान् आसीत्। ग्रान्तः अवदत् यत्, एकवारं एण्डर्सनः आगत्य तस्य पुरुषस्य वृत्तान्तं श्रुत्वा, सः गमिष्यति। सः चिन्तयति स्म यत् कोऽपि तारः तं प्रति प्रेषितुं शक्यते।
"ओ, आम्; पिजनस्य प्रियं नास्ति यत् महत्त्वपूर्णः भवेत्। सः अद्य तस्य तत्त्वे अस्ति।"
डॉ. एण्डर्सनः, प्राचीनं न च शुद्धं ट्वीडवस्त्रधारी लघुः पुरुषः, अवदत् यत् रोगी अतीव श्रेष्ठः अस्ति—तस्य स्मृतिः अपि अक्षुण्णा अस्ति—परं सः ग्रान्तं, यं सः तस्य निकटतमं मित्रं मन्यते स्म, सायंकाले तं द्रष्टुं न सूचयति स्म। तस्य कृते एकं दिवसं शान्तं भवितुं दातुं श्रेष्ठं भविष्यति। यतः मिस् डिन्मोण्टः तस्य पालनं कर्तुं निश्चिता आसीत्, ते तस्य कृते भयभीताः न भवेयुः। सा उत्तमा नर्सिंगा आसीत्।
"कदा सः यात्रां कर्तुं शक्ष्यति?" ग्रान्तः अपृच्छत्। "अस्माकं दक्षिणं गन्तुं शीघ्रता अस्ति।"
"यदि अतीव महत्त्वपूर्णं अस्ति, परश्वः, सम्भवतः।" ग्रान्तः निराशं दृष्ट्वा, "अथवा श्वः अपि, यदि यात्रा सुखदा भवेत्। सर्वं यात्रायाः सुखस्य उपरि निर्भरं भवति। परं अहं परश्वः पूर्वं न सूचयामि।"
"किम् शीघ्रता अस्ति?" ड्राय्स्डेलः अवदत्। "किमर्थं नौकां तारस्य अर्धपेन्येन नाशयितुम्?"
"शिथिलबन्धनात् भयम्," ग्रान्तः अवदत्।
"चिन्तां मा कुरु। उत्तमः पिजनः मुख्यरक्षकः भवितुं प्रियं करिष्यति।"
ततः ग्रान्तः आश्चर्यचकितं वैद्यं प्रति मुख्यं सत्यं व्याख्यातवान्। "अस्माभिः तं यावत् बलवत्तरः भवति तावत् अत्र स्थापयित्वा पलायनस्य कोऽपि अवसरः नास्ति किम्?"
"सः अद्य सुरक्षितः अस्ति," एण्डर्सनः अवदत्। "पुरुषः अद्य अङ्गुलिं उन्नेतुं योग्यः नास्ति। यदि सः पलायेत, तर्हि सः वहनीयः भवेत्, अहं च न मन्ये यत् अत्र कोऽपि अस्ति यः तं वहितुं इच्छेत्।"
ततः ग्रान्तः, अतीव अयुक्तियुक्तः स्वयं च समुद्रे स्थितः इति ज्ञात्वा, स्वीकृतवान्, बार्करं प्रति द्वितीयं वृत्तान्तं लिखित्वा पूर्वरात्रौ लिखितं वृत्तान्तं पूरयित्वा, ड्राय्स्डेलेन सह नदीं प्रति प्रस्थितवान्।
विस्तृतसन्तोषस्य दिवसस्य अनन्तरं, केवलं पिजनस्य अधीनस्य आगमनेन विच्छिन्नं, यः उन्नतनासिकः कर्णौ च युगलं इव आसीत्, बार्करस्य तारैः सह, ते चायदिनरात्रिभोजनस्य मध्ये गृहं प्रत्यागतवन्तः; ग्रान्तः च, प्रक्षालनस्य अनन्तरं, लामोण्टं रक्षितं द्वारं ताडितवान्। मिस् डिन्मोण्टः तं प्रवेशयति स्म, सः च शयनस्य पुरुषस्य कृष्णनेत्रे स्पष्टं सुखं अनुभवति स्म; सः अद्यापि तत्र आसीत्।
लामोण्टः प्रथमं वक्तुं आरब्धवान्। "भवान् मां प्राप्तवान्," सः अवदत्, किञ्चित् विलम्बेन।
“अस्ति इव,” इति ग्रान्टः उक्तवान्। “परं त्वं धनेन सह शोभनं धावितवान्।”
“आम्,” इति पुरुषः सहमतः अभवत्, तस्य नेत्रे दिन्मोण्ट-कन्यां प्रति गतवन्तौ तत्क्षणं च प्रत्यागतवन्तौ।
“कथय मे, किं त्वां नौकायाः अधः प्रवेशितवान्? का आसीत् तव कल्पना?”
“यतः तरणं प्रवेशनं च एतत् यत् अहं श्रेष्ठः अस्मि। यदि अहं न स्खलितवान्, अहं जलाधः शिलाः प्राप्तवान् अस्मि तत्र च शयितवान् अस्मि, केवलं मम नासिका मुखं च बहिः स्थित्वा, यावत् त्वं मां अन्वेष्टुं श्रान्तः अभवः, अथवा तमः आगतम्। परं त्वं जितवान्—शिरसा।” इति श्लेषः तं प्रीणितवान् इव।
अल्पं मौनम् आसीत्, दिन्मोण्ट-कन्या च तस्याः स्पष्टे विचारपूर्णे स्वरे उक्तवती, “अहं मन्ये, निरीक्षक, सः इदानीं त्यक्तुं योग्यः अस्ति। न्यूनातिन्यूनं सः अधुना आवश्यकानां सेवानां आवश्यकतां न करोति। कदाचित् गृहे कोऽपि तस्य रक्षणं करिष्यति अद्य रात्रौ?”
ग्रान्टः अनुमितवान् यत् एषा तस्याः वाणी आसीत् यत् पुरुषः इदानीं बलवान् अस्ति यत् अधिकं पर्याप्तं रक्षकं प्राप्नुयात्, सः च कृतज्ञतया सहमतः अभवत्। “त्वं इदानीं गन्तुम् इच्छसि किम्?”
“यावत् कोऽपि मम स्थानं ग्रहीतुं शक्नोति बिना कस्यचित् व्यथितस्य।”
ग्रान्टः घण्टां ताडितवान्, च आगतायाः सेविकायाः समक्षं स्थितिं व्याख्यातवान्। “अहं तिष्ठामि यदि त्वं इदानीं गन्तुम् इच्छसि,” इति सः उक्तवान् यदा सेविका गतवती, सा च सहमता अभवत्।
ग्रान्टः गवाक्षं प्रति गतवान् तत्र च स्थित्वा सरोवरं प्रति अवलोकितवान्, यत्, यदि सा लामोण्टं प्रति किमपि वक्तुम् इच्छति, मार्गः स्पष्टः अस्ति, सा च स्ववस्तूनि संग्रहीतुं आरब्धवती। संभाषणस्य कोऽपि शब्दः न आसीत्, च पश्यन्, सः दृष्टवान् यत् सा प्रत्यक्षतः स्ववस्तूनि त्यक्तुं कार्ये निमग्ना आसीत्, पुरुषः च तां निर्विकारं पश्यन् आसीत्, तस्य सम्पूर्णं अस्तित्वं तस्याः विदायस्य क्षणस्य प्रतीक्षां कुर्वत् आसीत्। ग्रान्टः पुनः समुद्रं प्रति अवस्थितः, च शीघ्रं एव श्रुतवान् यत् सा उक्तवती, “त्वां पुनः द्रक्ष्यामि यावत् त्वं गच्छसि?” तस्य उत्तरं न आसीत्, ग्रान्टः च पुनः अवस्थितः यत् सा स्वयं प्रति सम्बोधयन्ती आसीत्।
“ओह, आम्, अहं आशंसे,” इति सः उक्तवान्। “अहं मन्दिरे आगमिष्यामि यदि त्वां अन्यथा न पश्यामि—यदि अहं शक्नोमि।”
“सम्यक्,” इति सा उक्तवती, “तर्हि अहं इदानीं विदायं वक्तुं न आवश्यकं करोमि।” च सा स्वग्रन्थेन सह कक्षात् निर्गतवती।
ग्रान्टः स्वबन्धिनं प्रति दृष्टिपातं कृतवान् च तत्क्षणं एव दूरं अवलोकितवान्। अत्यधिकं अन्वेषणं कर्तुं अपि हत्यारेः आत्मनः प्रति अनुचितं अस्ति। यदा सः पुनः अवलोकितवान्, पुरुषस्य नेत्रे निमीलिते आस्तां च तस्य मुखं एतादृशस्य अवर्णनीयस्य दुःखस्य मुखवेष्टकं आसीत् यत् ग्रान्टः अप्रत्याशितरूपेण प्रभावितः अभवत्। सः तां प्रति चिन्तितवान् आसीत्—तत् केवलं अवसरवादः न आसीत्।
“अहं तव किमपि कर्तुं शक्नोमि किम्, लामोण्ट?” इति सः शीघ्रं पृष्टवान्।
कृष्णे नेत्रे उन्मीलिते च तं प्रति अदृष्ट्वा विचारितवन्तौ। “अहं मन्ये यत् किमपि अपेक्षितुं अत्यधिकं अस्ति यत् कोऽपि विश्वसितुं शक्नोति यत् अहं तत् न कृतवान्,” इति सः दीर्घेण उक्तवान्।
“अस्ति, किञ्चित्,” इति ग्रान्टः शुष्केण उक्तवान्।
“परं अहं न कृतवान्, त्वं जानासि।”
“न? वयं तु न अपेक्षितवन्तः यत् त्वं वदिष्यसि यत् त्वं कृतवान्।”
“तत् एव सा उक्तवती।”
“का?” इति ग्रान्टः आश्चर्यचकितः पृष्टवान्।
“दिन्मोण्ट-कन्या। यदा अहं तस्यै उक्तवान् यत् अहं तत् न कृतवान्।”
“ओह? सम्यक्, एतत् निराकरणस्य सरलः प्रक्रिया अस्ति, त्वं पश्यसि। च सर्वं अत्यन्तं सम्यक् अनुकूलं अस्ति भ्रान्तेः सम्भावनायाः प्रति। एतावत् अपि।” च लामोण्टस्य हस्तं प्रति गृहीत्वा यत् तत् आस्तरणे शयितम् आसीत्, सः तस्य अङ्गुष्ठस्य अन्तः स्थितं व्रणं सूचितवान्। “त्वं तत् कुत्र प्राप्तवान्?”
“अहं तत् प्राप्तवान् मम सन्दूकं उपरि प्रति गृहीत्वा मम नूतनानां कक्षाणां प्रति ब्रिक्स्टन्-नगरे—तस्मिन् प्रातः।”
“सम्यक्, सम्यक्,” इति ग्रान्टः अनुग्रहेण उक्तवान्, “वयं इदानीं विवादं न करिष्यामः, च त्वं इदानीं स्वस्थः न असि यत् वक्तव्यं दातुं शक्नोसि। यदि अहं इदानीं गृह्णामि, ते मां धारयिष्यन्ति यत् अहं तत् त्वत्तः प्राप्तवान् यदा त्वं स्वस्थचित्तः न आसीः।”
“मम वक्तव्यं सदैव समानं भविष्यति यदा अपि त्वं गृह्णासि,” इति पुरुषः उक्तवान्; “केवलं, कोऽपि न विश्वसिष्यति। यदि ते विश्वसितवन्तः, अहं न धावितवान् अस्मि।”
ग्रान्टः पूर्वं एतां कथां श्रुतवान् आसीत्। एतत् अपराधिनां प्रियः चालः आसीत् ये केनापि प्रकरणेन रहिताः आसन्। यदा पुरुषः आहतनिर्दोषत्वं खेलति, सामान्यजनः तत्क्षणं भ्रान्तेः सम्भावनां विचारयति; परं पुलिसाधिकारी, यः निश्चितरूपेण दोषिणां सह दीर्घं परिचयम् अस्ति, कम्प्रभावितः भवति—वस्तुतः, सः न प्रभावितः भवति। पुलिसाधिकारी यः दुर्भाग्यकथायाः प्रति प्रभावितः भवति, यद्यपि सा शोभनरूपेण कथिता, सः बलस्य कृते अल्पोपयोगी भवति यत् सर्वाधिकं प्रतीयमानस्य प्राणिनः, अपराधिनः, दमनाय निर्मितम् अस्ति। अतः ग्रान्टः केवलं स्मितं कृतवान् च पुनः गवाक्षं प्रति गतवान्। सरोवरः इदानीं काचवत् आसीत्, उभयतः पर्वताः तेषां अन्तिमविवरणं यावत् स्थिरजले प्रतिबिम्बिताः आसन्। मास्टर रॉबर्ट नौकागृहस्य अधः आरूढवान्—“चित्रितं जहाजम्”—केवलं यत् कोऽपि वर्णः समुद्रस्य एतादृशं पारदर्शित्वं पुनः निर्मातुं न शक्नोति यत् इदानीं आसीत्।
शीघ्रं एव लामोण्टः उक्तवान्, “त्वं कथं ज्ञातवान् यत् अहं कुत्र आगतवान्?”
“अङ्गुलिचिह्नानि,” इति ग्रान्टः संक्षिप्तेण उक्तवान्।
“त्वं मम अङ्गुलिचिह्नानि प्राप्तवान् किम्?”
“न, न तव। अहं तानि शीघ्रं ग्रहीष्यामि।”
“तर्हि कस्य?”
“श्रीमती एवरेटस्य।”
“श्रीमती एवरेटस्य किम् सम्बन्धः अस्ति?” इति पुरुषः प्रथमवारं प्रतिरोधस्य संकेतेन उक्तवान्।
“अहं आशंसे यत् त्वं तत् अधिकं जानासि यत् अहं जानामि। मा वद। अहं इच्छामि यत् त्वं श्वः अथवा परश्वः यात्रां कर्तुं शक्नोसि।”
“परं इह पश्य, त्वं श्रीमती एवरेटस्य किमपि न कृतवान्, किम्?”
ग्रान्टः स्मितं कृतवान्। “न; अहं मन्ये यत् एतत् श्रीमती एवरेटस्य कृतम् अस्ति।”
“त्वं किं वदसि? त्वं तां न गृहीतवान्, किम्?”
स्पष्टम् आसीत् यत् पुरुषः शान्तः भविष्यति यावत् सः न ज्ञास्यति यत् ते तं कथं अनुसृतवन्तः, अतः ग्रान्टः तस्मै उक्तवान्। “वयं श्रीमती एवरेटस्य अङ्गुलिचिह्नं तव कक्षेषु प्राप्तवन्तः, च यतः श्रीमती एवरेटः अस्मभ्यं उक्तवती यत् सा न जानाति यत् तव नूतनाः कक्षाः कुत्र सन्ति, एतत् न्याय्यं निष्कर्षम् आसीत् यत् सा एतस्मिन् व्यापारे अङ्गुलिं दत्तवती। वयं प्राप्तवन्तः यत् तस्याः सम्बन्धिनः अत्र स्थितवन्तः, च ततः वयं प्राप्तवन्तः यत् पुरुषः यं त्वं किङ्ग्स् क्रॉस्-स्थाने मोहितवान्, च तस्य श्रीमती एवरेटस्य वर्णनं वस्तूनि निश्चितानि अकरोत्। वयं ब्रिक्स्टन्-स्थाने त्वां केवलं चुकितवन्तः।”
“श्रीमती एवरेटः एतस्मिन् क्लेशं न प्राप्स्यति, किम्?”
“सम्भवतः न—यतः वयं त्वां प्राप्तवन्तः।”
“अहं मूर्खः आसम् यत् धावितवान्, प्रथमतः। यदि अहं आगतवान् अस्मि च आदौ सत्यं कथितवान् अस्मि, तत् इदानीमितः न्यूनं न आसीत्, च अहं सर्वं नरकं मध्ये रक्षितः आसम्।” सः समुद्रं प्रति नेत्रे स्थाप्य शयितवान् आसीत्। “विचित्रं मन्ये यत्, यदि कोऽपि बर्टं न हतवान्, अहं एतत् स्थानं न दृष्टवान् अस्मि अथवा—अथवा किमपि।”
“किमपि” इति निरीक्षकः मन्दिरं इति गृहीतवान्। “हम्! च त्वं कं मन्यसे यत् तं हतवान्?”
“अहं न जानामि। न कोऽपि आसीत् यं अहं जानामि यः बर्टं प्रति तत् कर्तुं शक्नोति। अहं मन्ये यत् कदाचित् कोऽपि भ्रान्त्या तत् कृतवान्।”
“सूच्याः सह यत् ते किं करोन्ति इति न पश्यन्तः, यथा?”
“न; अन्यस्य कस्यचित् भ्रान्त्या।”
“च त्वं वामहस्तः पुरुषः यस्य अङ्गुष्ठे व्रणम् अस्ति यः सोरेलस्य सह मरणात् पूर्वं विवादितवान्, च यः सोरेलस्य सर्वं धनं प्राप्तवान्, परं त्वं अत्यन्तं निर्दोषः असि।”
पुरुषः श्रान्तेण मुखेन दूरं प्रति अवस्थितः। “अहं जानामि,” इति सः उक्तवान्। “त्वं मां कथयितुं न आवश्यकं करोसि यत् तत् कियत् निकृष्टम् अस्ति।”
द्वारे आघातः आगतः, कर्णप्रलम्बः बालकः द्वारदेशे प्रकटितवान्, यः मि. ग्रान्तं विश्रामयितुं प्रेषितः इति अवदत्, यदि तत् मि. ग्रान्तस्य इच्छा अस्ति। ग्रान्तः अवदत्, “अहं पञ्चमिनटेषु त्वां इच्छामि। यदा अहं घण्टां करोमि तदा पुनः आगच्छ।” बालकः हास्येन सह अन्तिमं दृष्ट्वा, चेशायर-मार्जारवत् प्रकोष्ठस्य अन्धकारे विलीनः। ग्रान्तः स्वस्य कोष्ठकात् किमपि निष्कास्य प्रक्षालनस्थाने तस्य सह क्रीडितवान्। ततः सः शयनस्थानं प्रति आगत्य अवदत्, “अङ्गुलिमुद्राः, कृपया। एषः अत्यन्तं निर्वेदनप्रक्रिया अस्ति, अतः त्वं चिन्तां मा कुरु।” सः उभयोः हस्तयोः मुद्राः तयारितेषु कागदेषु गृहीतवान्, पुरुषः च उदासीनतया सह स्वीकृतवान्, यथा प्रथमवारं किमपि अनुभवति तद्वत्। ग्रान्तः जानाति स्म यत् सः कागदे अङ्गुलिमुद्राः ददाति स्म, तदा पुरुषस्य स्कॉटलैण्ड-यार्ड-अभिलेखः न आसीत्। मुद्राः केवलं प्रकरणस्य अन्यमुद्राणां सापेक्षं मूल्यवन्तः भविष्यन्ति।
यदा सः ताः शुष्कं कर्तुं पार्श्वे स्थापितवान्, लामोण्टः अवदत्, “त्वं स्कॉटलैण्ड-यार्डस्य प्रमुखः असि किम्?”
“अद्यापि न,” ग्रान्तः अवदत्। “त्वं स्वयं प्रशंससि।”
“अह, अहं केवलं चिन्तितवान्—त्वत् छायाचित्रं पत्रिकायां दृष्ट्वा।”
“तदेव कारणं यत् त्वं गतशनिवासरे स्ट्राण्डे धावितवान्।”
“किम् एतत् केवलं गतशनिवासरः आसीत्? अहं इच्छामि यत् यानानि मां तदा नाशितवन्तः!”
“भवतु, तानि मां अत्यन्तं नाशितवन्तः।”
“आम्; अहं भीषणं आघातं प्राप्तवान् यदा अहं त्वां शीघ्रं पृष्ठतः दृष्टवान्।”
“यदि तव किमपि सान्त्वना अस्ति, अहं अधिकं भीषणं आघातं प्राप्तवान् यदा अहं त्वां स्ट्राण्डे पुनः आगच्छन्तं दृष्टवान्। तदा त्वं किम् अकरोः?”
“अहं टैक्सिं यानं गृहीतवान्। एकं यानं गच्छत् आसीत्।”
“कथय मे,” निरीक्षकः अवदत्, स्वस्य जिज्ञासा तं अतिक्रम्य, “त्वं नौकापलायनं सर्वदा मान्से-चाये योजयितुं चिन्तितवान् किम्?”
“न; मम कोऽपि योजना न आसीत्। अहं नौकां पश्चात् चिन्तितवान् केवलं यतः अहं नौकानां अभ्यस्तः अस्मि, अहं चिन्तितवान् यत् त्वं ताः अन्तिमं चिन्तयिष्यसि। अहं कथंचित् पलायितुं प्रयत्नं कर्तुं इच्छामि, किन्तु अहं तत् चिन्तितवान् यदा अहं मरिचपात्रं गच्छन् दृष्टवान्। एषः एकमात्रः उपायः आसीत् यं अहं चिन्तितुं शक्तवान्, त्वं पश्य। बर्टः मम बाणं गृहीतवान्।”
“त्वत् बाणः? किम् एतत् तव बाणः तस्य कोष्ठके आसीत्?”
“आम्; एतत् एव कारणं यत् अहं पङ्क्तिं गतवान्।”
किन्तु ग्रान्तः अद्यरात्रौ तादृशं वक्तव्यं न इच्छति स्म। “मा वद!” सः अवदत्, बालकं आह्वानितवान्। “अहं श्वः यत् किमपि वक्तव्यं दातुं इच्छसि तत् ग्रहीष्यामि। यदि अद्यरात्रौ किमपि कर्तुं शक्नोमि, बालकं कथय, सः मां ज्ञापयिष्यति।”
“किमपि नास्ति, धन्यवाद। त्वं अत्यन्तं उदारः असि—अहं चिन्तितवान् यत् पुलिसः कदापि—अपराधिनः प्रति एतावत् उदारः न भवति।”
एतत् स्पष्टं राउलस्य gentil इति अङ्ग्रेजीरूपं आसीत्, ग्रान्तः अनिच्छया स्मितवान्, लामोण्टस्य श्याममुखे स्मितस्य छाया प्रतिफलिता। “अहं वदामि,” सः अवदत्, “अहं बर्टं प्रति बहु चिन्तितवान्, मम विश्वासः अस्ति यत्, यदि एतत् भ्रान्तिः न आसीत्, तर्हि एतत् स्त्री आसीत्।”
“सूचनायै धन्यवादः,” ग्रान्तः शुष्कं अवदत्, तं हास्यशीलस्य युवकस्य कोमलकरुणायां त्यक्तवान्। किन्तु यदा सः अधः गच्छन् आसीत्, सः चिन्तयति स्म यत् किमर्थं सः मि. रैट्क्लिफां चिन्तितवान्।