उष्णस्नानानन्तरं, यस्मिन् सः स्वपादाङ्गुलीः सञ्चलद्वाष्पे परिवर्तयन् स्वयं तं मनःस्थितिं प्रवेशयितुं प्रयत्नं कृतवान् या सर्वदा सुखदा भवति या अन्वेषणाधिकारिणः भवति यः स्वपुरुषं प्राप्तवान्, ग्रान्टः यार्डं प्रति गत्वा स्वप्रमुखं साक्षात्कर्तुं गतः। सः महापुरुषस्य समक्षं प्रविष्टवान् यदा बार्करः प्रशंसापूर्णः आसीत्।
“अभिनन्दनानि, ग्रान्ट!” इति सः अवदत्। “तत् सर्वथा अतीव चतुरं कार्यम् आसीत्।” इति सः ग्रहणस्य विवरणानि अपृच्छत् यानि ग्रान्टः निश्चयेन स्वकीये आधिकारिके प्रतिवेदने समाविष्टं न कृतवान्, तथा च ग्रान्टः तस्मै कार्निनिशे त्रिदिनानां सजीवं चित्रं प्रदत्तवान्। अधीक्षकः अतीव प्रसन्नः अभवत्।
“साधु!” इति सः अवदत्। “त्वं न तु अहम्। दलदलेषु धावनं कदापि मम क्रीडा न आसीत्। एतावता त्वं समुचिते स्थाने समुचितः पुरुषः आसीः, ग्रान्ट।”
“आम्,” इति ग्रान्टः उत्साहरहितः अवदत्।
“त्वं स्वभावान् स्वाधीनं न करोषि, किम्?” इति बार्करः तस्य अप्रसन्नं मुखं प्रति हसन् अवदत्।
“भवतु, एतत् अधिकतरं भाग्यम् आसीत्, तथा च अहम् एकं दुष्टं भङ्गं कृतवान्।”
“किम् आसीत् तत्?”
“अहम् अज्ञासं यत् सोरेलः वस्तुतः अमेरिकां गन्तुं इच्छति स्म—अल्पतमं, यत् सः एकं शयनस्थानं आरक्षितवान्—तथा च अहम् विस्मृतवान् यत् तस्य सामग्री एकस्मिन् अन्त्यस्थाने परीक्षणाय प्रतीक्षमाणा स्यात्।”
“तत् मम दृष्ट्या अतीव महत्त्वपूर्णं दोषं न प्रतिभाति। त्वं ज्ञातवान् यत् सः पुरुषः कः आसीत् तथा च तस्य मित्राणि के आसन्। लामोन्तं प्रति त्वं किं अधिकं ज्ञातुं शक्नोषि यत् तव साहाय्यं करिष्यति?”
“लामोन्तं प्रति किमपि न। अहं लामोन्तस्य पदचिह्नेषु अतीव कठिनः आसम् इति कारणेन अहं सामग्रीं विस्मृतवान्। किन्तु अहं सोरेलं प्रति अधिकं ज्ञातुम् इच्छामि। तव सत्यं वक्तुम्,” इति सः एकस्मिन् आकस्मिके उद्गारे अवदत्, “अहम् अस्मिन् प्रकरणे अतीव सुखी न अस्मि।”
बार्करस्य हनुः अल्पं नमितवती। “किम् दोषः?” इति सः अवदत्। “एतत् यार्डस्य स्पष्टतमं प्रकरणं अस्ति यत् किञ्चित्कालात् आसीत्।”
“आम्; सतहतः। किन्तु, यदि त्वं किञ्चित् खनिष्यसि, तर्हि दृश्यात् अधिकं किमपि प्रतिभाति।”
“त्वं किम् इच्छसि? यत् तत्र एकाधिकाः आसन्?”
“न; अहम् इच्छामि यत् अत्यल्पं सम्भावना अस्ति यत् वयं भ्रान्तं प्राप्तवन्तः।”
किञ्चित्कालं मौनम् आसीत्। “ग्रान्ट,” इति बार्करः अन्ते अवदत्, “अहं त्वां पूर्वं कदापि स्वस्नायून् हातुं न ज्ञातवान्। त्वं विरामं आवश्यकं करोषि। अहं न मन्ये यत् मरुभूमिषु धावनं तव कृते श्रेयस्करं भवेत्। सम्भवतः कम्पनं मस्तिष्कं मूढीकरोति। त्वं निश्चयेन स्वकीयं समीक्षात्मकं गुणं हतवान् असि।”
ग्रान्टः किमपि वक्तुं न शक्तवान् यत् “भवतु, अत्र अस्ति तस्य वक्तव्यं यत् अस्माकं प्रति गतरात्रौ दत्तवान्,” इति सः तत् प्रदत्तवान्। बार्करः तत् पठन् आसीत् यदा सः गवाक्षं प्रति गत्वा हरितस्य पट्टिकां सूर्ये नदीं च अवलोक्य चिन्तितवान् यत् सः स्वयं पूर्णतः मूर्खः भवति किम् यदा सः सुप्रकरणे चिन्तयति। भवतु, मूर्खः अथवा न, सः वाटरलू प्रति गच्छेत् यावत् तस्य प्रमुखः तेन सह समाप्तिं करोति, तथा च पश्येत् यत् तत्र किं प्राप्तुं शक्नोति।
यदा बार्करः वक्तव्यं अल्पं पतनं कृत्वा मेजे प्रति त्यक्तवान्, ग्रान्टः उत्सुकतया तस्य प्रभावं द्रष्टुं प्रति मुखं परिवर्तितवान्। “भवतु,” इति सः योग्यः अवदत्, “तत् मम मनसि एकं बलवत् इच्छां जनयति यत् अहं श्रीमान् लामोन्तं साक्षात्कर्तुम् इच्छामि।”
“किमर्थम्?” इति ग्रान्टः अपृच्छत्।
“यतः अहं व्यक्तिगतरूपेण द्रष्टुम् इच्छामि यः पुरुषः इन्स्पेक्टरं ग्रान्टं प्रति करुणकथां प्रयत्नं कृतवान् तथा च तेन सह पलायितवान्। अप्रभावितः ग्रान्टः!”
“एवं त्वां प्रति प्रहरति, किम्?” इति ग्रान्टः निराशया अवदत्। “त्वं तस्य एकं शब्दं अपि न विश्वसिषि?”
“एकं शब्दं अपि न,” इति बार्करः प्रसन्नतया अवदत्। “एतत् अतीव तनुः कथा अस्ति यत् अहम् अल्पकालात् ज्ञातवान्। किन्तु तर्हि अहं मन्ये यत् सः पुरुषः कठिनस्थितौ आसीत् यत् सः किमपि मार्गं प्राप्तुं प्रयत्नं कृतवान्। सः स्वकीयं अत्यन्तं प्रयत्नं कृतवान्—अहं तस्य कृते एतत् वदामि।”
“भवतु, अन्यथा अवलोकय, तथा च किम् त्वं लामोन्तस्य सोरेलं हन्तुं किमपि युक्तियुक्तं व्याख्यानं चिन्तयितुं शक्नोषि?”
“छि, छि, ग्रान्ट, त्वं यार्डे कियत्कालं यावत् असि इति अहं न जानामि, तथा च त्वम् एतस्मिन् उत्तरकाले युक्तियुक्तानि हत्यानि अवलोकयसि। त्वं विरामं आवश्यकं करोषि, मनुष्य। लामोन्तः सोरेलं हतवान् यतः तस्य भोजनप्रकारः तस्य स्नायून् प्रति गतः। तथा च अस्माकं कार्यं न अस्ति यत् जनानां मनोविज्ञानं योजयितुं अथवा प्रेरणाः वा तादृशं किमपि प्रदातुम्। अतः चिन्तां मा कुरु। तेषां कृते उत्तमं जलरोधकं प्रमाणं योजय, तथा च तेषां कृते एकं कारागारं प्रदातुं, तत् एव अस्माकं कार्यम् अस्ति।”
अल्पं मौनम् आसीत्, तथा च ग्रान्टः स्वकीयानि पत्राणि संगृह्य स्वप्रस्थानं तथा वाटरलू प्रति गमनं प्रति प्रस्तुतः अभवत्।
“अत्र पश्य,” इति बार्करः मौनात् अवदत्, “सर्वं हास्यं परित्यज्य—त्वं विश्वसिषि यत् सः पुरुषः तत् न कृतवान्?”
“अहं न पश्यामि यत् सः न कृतवान् इति कथं शक्यम्,” इति ग्रान्टः अवदत्। “प्रमाणं अस्ति। अहं न वक्तुं शक्नोमि यत् किमर्थम् अहम् अस्मिन् विषये अस्वस्थः अस्मि, किन्तु तत् तथ्यं न परिवर्तयति यत् अहम् अस्वस्थः अस्मि।”
“किम् एतत् प्रसिद्धस्य अन्तर्ज्ञानस्य उदाहरणम्?” इति बार्करः स्वकीये पूर्ववत् भावे अवदत्।
किन्तु ग्रान्टः अद्य प्रातः गम्भीरः एव आसीत्। “न; अहं मन्ये यत् एतत् एव अस्ति यत् अहं लामोन्तं दृष्टवान् तथा च तेन सह संभाषितवान् यदा सः स्वकीयं कथां वदति स्म, तथा च त्वं न दृष्टवान्।”
“तत् एव अहं आरम्भे अवदम्,” इति बार्करः तं स्मारितवान्। “लामोन्तः त्वयि करुणकथां प्रयत्नं कृतवान् तथा च तत् सफलं कृतवान्। … तत् तव मस्तिष्कात् निष्कासय, ग्रान्ट, यावत् त्वं किमपि अल्पं प्रमाणं प्राप्नोषि यत् तत् समर्थयति। अन्तर्ज्ञानं सर्वथा उत्तमम् अस्ति, तथा च अहं न निषेधामि यत् त्वम् एकद्वयं अतीव विचित्रः आसीः, किन्तु तत् सर्वदा प्रमाणानुसारम् एव आसीत्, तथा च अस्मिन् प्रकरणे तत् निश्चयेन न अस्ति।”
“तत् एव अस्ति यत् मां अधिकं चिन्तयति। किमर्थम् अहं प्रकरणेन सह प्रसन्नः न भवामि? किम् अस्ति यत् मां न प्रसन्नं करोति? किमपि अस्ति, किन्तु अहं न पश्यामि यत् किम् अस्ति। अहं अनुभवामि यत् कुत्रापि किमपि दोषः अस्ति। अहम् इच्छामि यत् किमपि भवेत् यत् लामोन्तस्य विरुद्धं प्रमाणं दृढीकरोति अथवा शिथिलीकरोति।”
“भवतु, भवतु,” इति बार्करः सुभावेन अवदत्, “अग्रे गच्छ। त्वम् एतावता अतीव सुकृतवान् यत् त्वं स्वयं किञ्चित्कालं यावत् क्रीडितुं शक्नोषि। प्रमाणं पुलिसन्यायालयस्य कृते—अथवा अन्यस्य कस्यचित् न्यायालयस्य कृते, तस्य कृते—पर्याप्तम् अस्ति।”
ततः ग्रान्टः सूर्यप्रकाशे व्यस्ते प्रातःकाले वाटरलू प्रति गतवान्, स्वपृष्ठे अल्पं असन्तोषस्य मेघं अनुसरन्। सः उष्णात् पादपथात् शीतलं सर्वोत्तमस्य दुःखदस्य लण्डनस्थानस्य गुहां प्रति प्रविष्टवान्—तस्य नाम एव समाप्तीनां विरहाणां च गन्धं वहति—तस्य मुखे गम्भीरता एकं शकुनं इव आसीत्। सोरेलस्य शेषितां सामग्रीं उद्घाटितुं आवश्यकं प्राधिकारं प्राप्य, सः शेषसामग्रीकक्षं प्रति गतवान्, यत्र एकः अतीव रुचिकरः अधिकारी अवदत्, “आम्, महोदय, अहं तानि जानामि। प्रायः द्विसप्ताहात् पूर्वं त्यक्तानि आसन्,” इति सः तां सामग्रीं प्रति नीतवान्। तत् द्वे अतीव उपयुक्ते सन्दूके आस्ताम्, तथा च ग्रान्टस्य मनसि आगतं यत् न तयोः रोटरडैम-मैनहट्टन् कम्पन्याः लेबलाः आसन् यदि सोरेलः साउथैम्प्टन् नगरे नौकायां आरोहितुं इच्छति स्म। तथा च ते कुत्रापि सम्बोधिताः न आसन्। प्रत्येकस्य सामान्यलेबले सोरेलस्य लेखने “ए. सोरेल,” इति लिखितम् आसीत्, किन्तु न किमपि अन्यम्। स्वकीयैः कुञ्चिकाभिः तथा च हृदयस्य अल्पं वेगेन सः ते उद्घाटितवान्। प्रथमस्य सन्दूकस्य उपरिवस्त्रस्य अधः सोरेलस्य पासपोर्टः तथा च यात्रायाः टिकटानि आसन्। किमर्थं सः तानि तत्र त्यक्तवान्? किमर्थं न तानि स्वकीये पाकेटबुके स्थापितवान्? किन्तु तेषां समीपे कम्पन्या दत्ताः लेबलाः आसन् ये यात्रिणां सामग्रीं लेबलं कर्तुं कृतः आसीत्। सम्भवतः किमपि कारणेन सोरेलः नौकायानस्य पूर्वं सन्दूकं पुनः उद्घाटितुं इच्छति स्म, तथा च तत् लेबलं कर्तुं तावत् विलम्बितवान्। तथा च तस्य टिकटानि पासपोर्टं च तत्र त्यक्तवान् यत् पाकेटबुकात् अधिकं सुरक्षितं भवेत्।
ग्रान्तः स्वपरीक्षणं प्रचालयत्। सोरेल्लस्य विदेशगमनाय यथा कथितं तथा न गन्तुं निश्चितवान् इति न किमपि सूचकं दृष्टम्। वस्त्राणि सावधानतया सुव्यवस्थितरूपेण संयोजितानि आसन् यत् तेषां पुनः उपयोगः निश्चितरूपेण भविष्यति इति प्रतिभाति। तेषां व्यवस्थायां पद्धतिः अपि आसीत्। यानि पदार्थाः प्रथमं आवश्यकाः भवेयुः ते हस्तगताः आसन्, ये च अल्पावश्यकाः ते अधः स्थिताः। संयोजनं दृष्ट्वा विश्वासः कर्तुं दुर्घटं यत् सोरेल्लः स्वयम् एतान् पदार्थान् कदाचित् निष्कासयितुं न इच्छति स्म। तत्र कोऽपि सूचना, पत्राणि, चित्राणि वा न आसन्। अन्तिमं तत् एव आश्चर्यकरं दृष्टं यत् विदेशं गच्छन् पुरुषः कस्यापि प्रकारस्य स्मृतिचिह्नं न आनीतवान्। ततः सः तान् द्वयोः पादत्राणयोः मध्ये अधः संयोजितान् दृष्टवान् – लघूनि चित्राणि। सः शीघ्रं तं सूत्रं विमुच्य यत् तानि बद्धानि आसन्, तानि अवलोकितवान्। तेषां अर्धभागः जेराल्ड् लामोण्टस्य चित्राणि आसन्, एकाकी वा सोरेल्लेन सह, शेषाणि च पुरातनानि सैन्यसमूहानि। तेषु सङ्ग्रहे एकमात्राः स्त्रियः मिसेस् एवरेट् काश्चित् वि.ए.डि. च आसन् याः सैन्यसमूहेषु आकस्मिकाः इव प्रतीयन्ते स्म। ग्रान्तः स्वनिराशायां प्रायः उच्चैः करुणध्वनिं कृतवान् – सः तं सूत्रं विमुच्य महतीः अस्पष्टाः आशाः धृतवान् – परं सः पुनः तं बन्धनं बद्ध्वा स्वपुटे स्थापितवान्। वि.ए.डि. समूहे आकस्मिकाः भवेयुः, परं व्यक्तितः ताः स्त्रियः एव, तथा च ताः अवमाननीयाः न सन्ति।
तत् एव! तत् एव सः प्राप्तवान् यत् तस्मात् सामग्रीतः यां सः अत्यधिकं आशां कृतवान् आसीत्। चिन्तितः निराशः च सः यथा प्राप्तवान् तथा पदार्थान् पुनः स्थापयितुं प्रारभत। सः कोटं उत्तोल्य तं संयोजयितुं प्रयत्नमाने किञ्चित् पुटकात् पतित्वा वामसामग्रीकक्षस्य भूमौ लुठितम्। तत् नीलं मृदुवस्त्रनिर्मितं पेटिका आसीत् यत् रत्नकाराः स्ववस्तूनां निमित्तं उपयुञ्जते। कश्चन कुक्कुरः मूषकं प्रति यथा शीघ्रं गच्छति तथा ग्रान्तः तस्य लघोः मन्दं परिभ्रमतः पेटिकायाः प्रति अगच्छत्, कस्यापि युवत्या हृदयं मृदुवस्त्रपेटिकायाः उद्घाटने यथा स्पन्दते तथा ग्रान्तस्य हृदयं तस्याः उद्घाटने स्पन्दितम्। स्वाङ्गुष्ठेन दबायित्वा आवरणं उत्पतितम्। गाढनीले आस्तरणे हारस्य आभूषणं आसीत् यत् स्त्रियः स्वशिरोवेष्टने धारयन्ति। तत् लघुमुक्ताभिः निर्मितं आसीत्, मोनोग्रामरूपेण, अतीव सरलं सुन्दरं च। “एम्. आर्.,” इति ग्रान्तः उच्चैः उक्तवान्। मार्गरेट् रैट्क्लिफ्।
तस्य मनसि तत् पूर्वमेव उक्तं यत् तस्य चिन्तनानां समयः न आसीत् यत् तत् परितः एकत्रीभवेत्। सः तत् आभूषणं किञ्चित्कालं दृष्ट्वा, तत् मृदुवस्त्रशय्यातः गृहीत्वा, स्वहस्ते परिवर्त्य, पुनः स्थापितवान्। किम् एतत् एव तस्य सूत्रम् आसीत्? एते सामान्याः आद्यक्षराः यां स्त्रियं सूचयन्ति या अस्मिन् प्रकरणे निरन्तरं आपतति? सा एव सोरेल्लस्य पृष्ठतः स्थितवती यदा सः हतः आसीत्; सा एव तस्यैव दिने तस्यैव जहाजे तस्यैव गन्तव्यस्थानाय स्थानं आरक्षितवती; इदानीं च तस्य सामग्रीषु प्राप्तं एकमात्रं मूल्यवान् वस्तु तस्या आद्यक्षरयुक्तं हारस्य आभूषणम्। सः तत् पुनः परीक्षितवान्। तत् द्वादशशः विक्रीयमाणं वस्तु न प्रतीयते स्म, पेटिकायां नाम च तत् न आसीत् यत् अल्पधनिकाः युवा पुस्तकविक्रेतारः सामान्यतः उपयुञ्जते। तत् बाण्ड् स्ट्रीट् स्थितस्य सुप्रतिष्ठितस्य संस्थायाः नाम आसीत्, यस्य मूल्यानि तदनुरूपाणि आसन्। सः चिन्तितवान् यत् सर्वथा तस्य श्रेष्ठः पदविन्यासः भवेत् यत् सः गालिओ & स्टीन् इति महोदयान् द्रष्टुं गच्छेत्। सः पेटिकाः तालाबद्ध्य, हारस्य आभूषणं चित्राणि सह स्वपुटे स्थाप्य, वाटरलूतः निर्गतवान्। सः बसस्य सोपानान् आरोहन् स्मृतवान् यत् लामोण्टः उक्तवान् यत् सोरेल्लेन दत्ताः नोटाः श्वेतपत्रेण आवेष्टिताः आसन् यत् रत्नकाराः उपयुञ्जते। लामोण्टस्य निमित्तं एकं श्रेष्ठं चिह्नम्। परं यदि सोरेल्लः मार्गरेट् रैट्क्लिफ् सह विदेशं गच्छति स्म, तर्हि सः लामोण्टाय एतावत् धनं किमर्थं दत्तवान्? मिसेस् रैट्क्लिफ् स्वकीयं धनं धारयति स्म इति सिम्प्सनः निवेदितवान्, परं कोऽपि पुरुषः यया स्त्रिया सह पलायनं करोति तस्याः धनेन जीवितुं प्रारभते न, यद्यपि सः स्वमित्रं तुलनात्मकदारिद्र्ये त्यक्त्वा खेदं अनुभवति।
गालिओ & स्टीन् इति महोदयानां व्यवसायः ओल्ड् बाण्ड् स्ट्रीट् स्थिते लघुनि अतीव अन्धकारे दुकाने प्रचाल्यते, ग्रान्तः च एकमात्रं सहायकं दृष्टवान्। यदा ग्रान्तः नीलं पेटिकां उद्घाटितवान् तदा सः पुरुषः तत् हारस्य आभूषणं अभिज्ञातवान्। सः एव ग्राहकेन सह तस्य विषये व्यवहृतवान् आसीत्। न; तेषां स्थापितं न आसीत्। तत् आदेशानुसारं निर्मितं आसीत् श्रीमान् सोरेल्लस्य निमित्तं, युवा गौरवर्णः पुरुषः। तस्य मूल्यं त्रिंशत् गिनी आसीत्, तत् च समाप्तम् – सः पुस्तकं परामृष्टवान् – ६ तारिकायां, मङ्गलवासरे, श्रीमान् सोरेल्लः आगत्य तस्य मूल्यं दत्त्वा तत् स्वीकृतवान् आसीत्। न; सहायकः तं पुरुषं पूर्वं न दृष्टवान् आसीत्। सः यत् इच्छति स्म तत् वर्णितवान्, मूल्ये च कोऽपि कोलाहलं न कृतवान्।
ग्रान्तः गभीरं चिन्तयन् गतवान्, परं समाधानं न प्राप्तवान्। सोरेल्लस्य स्थितौ स्थितः पुरुषः त्रिंशत् गिनी मूल्यस्य आभूषणस्य निमित्तं दातुं इच्छति स्म इति अत्यन्तं मोहस्य सूचकम् आसीत्। सः स्वप्रेमस्य विषये तत् प्रस्तुतं न कृतवान् आसीत् यावत् सः प्रस्थानं न कृतवान्। तत् अर्थः यत् तत् केवलं ब्रिटेन् त्यक्त्वा एव प्रस्तुतं कर्तुं शक्यते। तत् तस्य पेटिकायां गाढं संयोजितम् आसीत्। अमेरिकायां तस्य मित्राणि न आसन् इति कश्चित् जानाति स्म। परं – मार्गरेट् रैट्क्लिफ् तेनैव जहाजेन गच्छति स्म। सा स्त्री! सा कथं प्रविशति! तस्याः प्रवेशः, स्पष्टतां कर्तुं स्थाने, केवलं गोलमालं पूर्वापेक्षया अधिकं कृतवान्। गोलमालं इति ग्रान्तः इदानीं निश्चितवान् यत् तत् अस्ति।
मध्याह्नसमयः प्रायः आसीत्, परं सः यार्ड् प्रति पुनः गतवान् यतः सः डाकगृहात् सन्देशं प्रतीक्षमाणः आसीत्। तत्र तत् प्रतीक्षमाणम् आसीत्। १४ तारिकायां (बुधवासरे) ब्रिक्स्टन् हाई स्ट्रीट् डाकगृहे एकं तारं प्रेषितम् आसीत् यत् अल्बर्ट् सोरेल्लस्य नाम्नि क्वीन् ऑफ् अरेबिया जहाजे प्रेषितम् आसीत्, यत् पठति स्म “क्षम्यताम्।—जेरी.” तत् प्रेषितम् इति अनुमानितम्, यतः विपरीतं किमपि न आसीत्, परं महाजहाजस्य प्रस्थानसमये ताराणां समूहे, यदि तत् प्राप्तं न भवति, तर्हि तत् विलुप्तं भवितुम् अर्हति।
“तत् एव!” इति ग्रान्तः उच्चैः उक्तवान्; विलियम्सः च, यः उपस्थितः आसीत्, “आम्, महोदय,” इति अनुकूलरूपेण उक्तवान्।
इदानीं किम्? सः मिसेस् रैट्क्लिफ् द्रष्टुं इच्छति स्म, परं सः न जानाति स्म यत् सा गृहं प्रत्यागता वा। यदि सः पृच्छितुं टेलिफोनं करोति, तर्हि सा तस्य पुनः तस्यां रुचेः सूचिता भविष्यति। सः सिम्प्सनं पुनः प्रेषयितव्यः। मिसेस् रैट्क्लिफ् क्षणाय प्रतीक्षितव्या। सः मिसेस् एवरेट् द्रष्टुं गच्छेत्। सः सिम्प्सनाय स्वनिर्देशान् दत्त्वा, मध्याह्नभोजनानन्तरं फुल्हाम् प्रति गतवान्।
मिसेस् एवरेट् तस्य निमित्तं द्वारं उद्घाटितवती, भयस्य लज्जायाः वा कोऽपि चिह्नं न आसीत्। तस्याः नेत्रयोः भावात् तस्याः शत्रुता अतीव प्रबला आसीत् यत् अन्यं किमपि भावं धारयितुं न शक्यते। तस्याः सह किं कर्तव्यम्? कठोरः आधिकारिकः मार्गः तां प्रभावितुं सूचनां च प्राप्तुं निष्फलः भविष्यति; मृतपुरुषः तां लेडी मैक्बेथ् इति सम्बोधितवान् आसीत्। लामोण्टस्य पलायने तस्याः भूमिकां उदारतया अवगणयित्वा अपि कोऽपि प्रभावः न भविष्यति। प्रशंसा केवलं तस्याः तिरस्कारं अर्जयिष्यति। तस्य मनसि आगतं यत् तस्याः सह व्यवहारस्य एकमात्रः उपायः यत् सत्यं कथयितव्यम्।
“मिसेस् एवरेट्,” इति सः उक्तवान्, यदा सा तं प्रवेशितवती, “अस्माकं प्रकरणं यत् जेराल्ड् लामोण्टं फाशीदण्डं दास्यति, परं अहं स्वयम् प्रमाणेन सन्तुष्टः न अस्मि। अद्यावधि, अहं लामोण्टं कस्यापि असत्यवचने न गृहीतवान्, तस्य कथा सत्यं भवितुम् अल्पं सम्भाव्यं अस्ति। परं कोऽपि न्यायाधीशः तां विश्वसितुं न शक्नोति। सा अतीव कृशा कथा, न्यायालये सरलरूपेण कथिता च अविश्वसनीया भविष्यति। परं अहं अनुभवामि यत् अल्पाधिका सूचना तराजुं एकस्मिन् वा अपरस्मिन् वा पार्श्वे नयेत् – यत् लामोण्टस्य दोषं निश्चितरूपेण सिद्धयेत् वा तं निर्दोषं सिद्धयेत्। अतः अहं त्वां प्रति आगतवान्। यदि सः निर्दोषः अस्ति, तर्हि अतिरिक्ता सूचना तस्य निर्दोषतां सिद्धयेत्, न तु दोषं। अतः अहं त्वां प्रति सूचनायै आगतवान्।”
सा तं मौनं परीक्षितवती, तस्य शब्दानां आवरणात् तस्य प्रयोजनं पठितुं प्रयत्नमाना।
“अहं तुभ्यं सत्यं कथितवान्,” इति सः उक्तवान्, “त्वं तत् गृह्णासि वा त्यजसि। अहं जेराल्ड् लामोण्टस्य प्रति कोमलतया इह आगतवान् न अस्मि, अहं तुभ्यं आश्वासयामि। एतत् मम स्वकीयस्य व्यावसायिकगर्वस्य विषयः अस्ति। यदि कस्यापि प्रमादस्य सम्भावना अस्ति, तर्हि अहं प्रकरणं चिन्तयितव्यः यावत् अहं निश्चितं करोमि यत् अहं सम्यक् पुरुषं गृहीतवान् अस्मि।”
“त्वं किं ज्ञातुम् इच्छसि?” इति सा उक्तवान्, तत् च आत्मसमर्पणम् इव प्रतीयते स्म। न्यूनातिन्यूनं तत् समझौतः आसीत्।
“प्रथमतः, सोरेल्लस्य निमित्तं नियमितरूपेण कानि पत्राणि आगच्छन्ति स्म, तानि च कुतः आगच्छन्ति स्म?”
“सः अतीव अल्पानि पत्राणि प्राप्नोति स्म। तस्य एतादृशैः मित्रैः अल्पाः आसन्।”
“किं त्वं कदापि ज्ञातवती असि यत् स्त्रीहस्तलेखनपत्राणि तस्मै प्रेषितानि आसन्?”
“आम्; कदाचित्।”
“कुत्र तानि पत्राणि प्रेषितानि आसन्?”
“लण्डननगरे, मम मतम्।”
“किंरूपम् आसीत् तस्य लेखनम्?”
“अतीव वृत्ताकारं नियमितं च, किञ्चित् विशालं च।”
“किं त्वं जानासि या सा स्त्री आसीत्?”
“न।”
“कियत्कालं यावत् तस्य पत्राणि आगच्छन्ति स्म?”
“अहो, वर्षाणि यावत्! न स्मरामि कियत्कालम्।”
“एतावत्सु वर्षेषु किं त्वं न ज्ञातवती यः तस्य पत्रलेखकः आसीत्?”
“न।”
“किं कापि स्त्री कदापि तं द्रष्टुम् अत्र आगच्छत्?”
“न।”
“कति वारं पत्राणि आगच्छन्ति स्म?”
“अहो, न बहुवारम्! प्रायः षड्वार्षिके एकवारम्, कदाचित् अधिकवारम्।”
“लामोण्टः अकथयत् यत् सोरेलः गोपनीयः आसीत्। किं तत् सत्यम्?”
“न, न गोपनीयः। किन्तु सः ईर्ष्यालुः आसीत्। अहं वदामि यत् सः स्वप्रियविषयेषु ईर्ष्यालुः आसीत्। यदा सः कस्यचित् विषयस्य प्रति अतीव स्निह्यति स्म, तदा सः तं स्वयम् आलिङ्गति स्म, यदि त्वं जानासि किं मम अभिप्रायः।”
“किं पत्राणाम् आगमनं तस्य किमपि प्रभावं कृतवत्—किं सः प्रसन्नः अभवत् वा अन्यथा?”
“न; सः किमपि भावं न प्रदर्शितवान्। सः अतीव मौनवान् आसीत्, त्वं जानासि।”
“मां कथय,” इति ग्राण्टः अवदत्, चर्ममयपेटिकां प्रदर्श्य, “किं त्वं इदं पूर्वं कदापि दृष्टवती असि?” सः तां तस्य दृष्टये उद्घाटितवान्।
“एम्. आर्.,” सा मन्दं मन्दं अवदत्, यथा ग्राण्टः कृतवान्। “न; अहं इदं पूर्वं न दृष्टवती। इदं बर्टीस्य किम् सम्बन्धम् अस्ति?”
“इदं सोरेलस्य सन्दूके कोटस्य जेबे प्राप्तम्।”
सा स्वक्लान्तहस्तं प्रसार्य, तं कौतूहलेन अवलोक्य, तस्मै प्रत्यर्पितवती।
“किं त्वं किमपि कारणं सूचयितुं शक्नोषि यत् सोरेलः आत्महत्यां कृतवान्?”
“न, न शक्नोमि। किन्तु अहं त्वां कथयामि यत् सः यावत् गच्छति स्म—अत्रत्यं त्यक्तवान्—तस्य पूर्वं सप्ताहे एकः लघुपार्सलः तस्य कृते प्रेषितः। सः तस्य गृहं प्रत्यागच्छति स्म यदा एकस्मिन् सायंकाले तस्य कृते प्रतीक्षा क्रियमाणा आसीत्। सः तस्य रात्रौ जेरी—श्रीमान् लामोण्टः—पूर्वम् आगच्छत्।”
“किं त्वं इतस्य लघुपार्सलस्य समानं लघुपार्सलं अभिप्रेतवती असि?”
“न समानम्, किन्तु तावान् एव यावान् आवरणेन सह भवेत्।”
किन्तु गालिओ & स्टीन्-स्य उक्तवान् यत् सोरेलः ब्रोचं स्वयम् नीतवान्। “किं त्वं स्मरसि यत् सः दिवसः कः आसीत्?”
“अहं तत् प्रति शपथं न करोमि, किन्तु मम मतम् यत् सः गुरुवारः आसीत् यः तस्य गमनात् पूर्वम् आसीत्।”
मङ्गलवासरे, सोरेलः आभूषणविक्रेतुः लघुपार्सलं गृहीतवान्, गुरुवारसायंकाले च लघुपार्सलं सोरेलस्य गृहे प्रेषितम्। अनुमानं स्पष्टम् आसीत्। स्त्री तस्य उपहारं प्रत्याख्यातवती।
“पार्सलस्य लेखनं किंरूपम् आसीत्?”
“तत् केवलं लेबले उल्लिखितम् आसीत्, च पता मुद्रितम् आसीत्।”
“किं सोरेलः तस्य उद्घाटने किमपि भावं प्रदर्शितवान्?”
“अहं तत्र न आसम् यदा सः तस्य उद्घाटनं कृतवान्।”
“ततः परम्?”
“न; न मन्ये। सः अतीव मौनवान् आसीत्। किन्तु सः सदैव मौनवान् आसीत्।”
“अहं जानामि। कदा लामोण्टः आगत्य त्वां कथयति स्म यत् किम् घटितम्?”
“शनिवासरे।”
“त्वं ततः पूर्वं ज्ञातवती असि यत् पङ्क्तौ स्थितः पुरुषः सोरेलः आसीत्?”
“न; पुरुषस्य वर्णनं पूर्णतया गुरुवारे प्रकाशितम्, अहं स्वाभाविकतया मन्ये यत् बर्टः बुधवासरे प्रस्थितवान्। अहं जानामि यत् जेरीः तस्य सह अन्तिमक्षणपर्यन्तम् आसीत्, अतः अहं चिन्तितवती न। यदा अहं पुलिसस्य इच्छितस्य पुरुषस्य वर्णनं दृष्टवती, तदा अहं द्वे वर्णने एकत्रितवती, चिन्तितवती च। तत् शनिवासरे आसीत्।”
“तदा किं त्वं मन्यसे स्म?”
“अहं मन्ये स्म, यथा अद्यापि मन्ये, यत् कुत्रचित् अतीव दुष्टः भ्रमः आसीत्।”
“किं त्वं मां कथयिष्यसि यत् लामोण्टः त्वां कथयति स्म? सः अस्मभ्यं पूर्वमेव वक्तव्यं कृतवान्।”
सा क्षणं विचार्य, ततः अवदत्, “अहं न पश्यामि यत् स्थितिः ततः अधिका दुष्टा भवितुम् अर्हति,” इति च तस्य कथां कथयति स्म यां लामोण्टः तस्यै कथितवान्। सूक्ष्मतमविवरणपर्यन्तम् इदं तेन सह समानम् आसीत् यत् सः ग्राण्टाय च पुलिसकर्मिणे रेलयाने दक्षिणं गच्छति स्म कथितवान्।
“किं त्वं एतादृश्यां कथायां किमपि सन्दिग्धं न प्राप्तवती?”
“न जानामि यत् अहं अज्ञातात् कथायां विश्वासं कृतवती स्याम्”—सा तस्याः भागिनेयीं सदृशी आसीत्, निरीक्षकः मन्यते स्म—“किन्तु, त्वं पश्यसि, अहं जेरी लामोण्टं जानामि।”
“किन्तु त्वं सोरेलं अतीव दीर्घकालं यावत् जानासि स्म, च तस्य जीवने यानि महत्त्वपूर्णानि आसन् तानि न जानासि स्म।”
“आम्, किन्तु सः बर्टी आसीत्। दीर्घकालस्य किमपि सम्बन्धं नास्ति। अहं जेरीस्य सर्वं श्रुतवती, युवत्यः अपि।”
“भवति, यत् त्वं सर्वं कथितवती तत् कृते धन्यवादः,” इति ग्राण्टः उत्थाय अवदत्। “यदि त्वया कथितं किमपि लामोण्टस्य अतीव साहाय्यं न करोति, तथापि तत् तं अधिकं दोषी न करोति। किं त्वं कदापि किमपि कारणं मन्यसे स्म यत् सोरेलः अमेरिकां न गच्छति स्म?”
“किं त्वं अभिप्रेतवान् असि यत् सः अन्यत्र गच्छति स्म?”
“न; अहं अभिप्रेतवान् अस्मि यत्, यदि सः आत्महत्यां चिन्तितवान्, तर्हि तस्य अमेरिकागमनं विस्तृतं छलनं भवितुम् अर्हति।”
“अहं निश्चितं न मन्ये। अहं निश्चिता अस्मि यत् सः अमेरिकां गन्तुम् इच्छति स्म।”
ग्राण्टः पुनः धन्यवादं दत्त्वा, यार्डं प्रत्यागच्छत्। सिम्पसनात् सः ज्ञातवान् यत् श्रीमती रैट्क्लिफ् तस्य भगिनी च इष्टबोर्ने एव स्थिते, च तयोः प्रत्यागमनस्य किमपि वार्ता नासीत्।
“किं श्रीमान् रैट्क्लिफ् इष्टबोर्नं प्रति आगच्छति गच्छति च?”
न; श्रीमान् रैट्क्लिफ् तत्र एकवारम् एव आगच्छति स्म यदा ते तत्र आसन्, च तदा सः रात्रौ न तस्थौ।
“किं त्वं ज्ञातवान् यत् कलहः किमर्थम् आसीत्?”
न; सेविका प्रत्यक्षतया न ज्ञातवती। सिम्पसनस्य चित्रितमुखात् प्रसरितं गोप्यं हास्यं दृष्ट्वा, ग्राण्टः अनुमितवान् यत् रैट्क्लिफ्-स्य सेविकया सह साक्षात्कारः अधिकं मनोरञ्जकः आसीत्, सूचनापूर्णः न, च सः तं दुःखेन विसर्जितवान्। सः इष्टबोर्नं प्रति गन्तव्यः, श्रीमतीं रैट्क्लिफ् द्रष्टुम्—आकस्मिकतया; किन्तु श्वः सः पुलिसन्यायालये लामोण्टस्य विषयं उपस्थातव्यः। तत् पूर्णतया औपचारिकं प्रसंगः भविष्यति, किन्तु सः तत्र उपस्थातव्यः। अद्य रात्रौ इष्टबोर्नं प्रति गन्तुं, प्रत्यागन्तुं च किमपि आशा नासीत् यत् श्रीमती रैट्क्लिफ् सह यः आकस्मिकः मिलनः तस्य चिन्तितः तं प्राप्स्यति। किन्तु, यदि विषयः शीघ्रं समाप्तः भविष्यति, तर्हि सः तत्रैव गमिष्यति। सः इच्छति स्म यत् कर्तव्यं तं न्यायालयं प्रति न आह्वयति स्म। तत् नियमितम् आसीत्, च श्रीमती रैट्क्लिफ्-स्य भेटिः न—तत् मृगयाः, खेलस्य अवसरः, जुवा आसीत्। सः अतीव इच्छति स्म यत् मार्गरेट् रैट्क्लिफ्-स्य मुखं किंरूपं भविष्यति यदा सः तस्यै मोनोग्रामितं ब्रोचं दर्शयिष्यति।