॥ ॐ श्री गणपतये नमः ॥

लेवान्तिनःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हरित-सुवर्ण-कक्षः अर्धशून्यः आसीत् यदा सः कोणं प्रति अगच्छत्, मार्सेलः संभाषणाय विलम्बितवान्इन्स्पेक्टरस्य सह गतिविधयः प्रचलन्ति स्म इति प्रतीयते? आह, किन्तु इन्स्पेक्टरः ग्रान्टः आश्चर्यम् आसीत्लघुकृपाणात् सम्पूर्णं पुरुषं निर्मातुं! (प्रातःकालीनसंस्करणव्यतिरिक्तं प्रेस् ब्रिटेन्-मध्ये अन्वेष्यमाणस्य पुरुषस्य वर्णनं सर्वत्र प्रकाशितवती।) एतत् à faire peur इति वस्तु आसीत्यदि सः, मार्सेलः, एन्ट्री-सह मत्स्यकांटकं आनयेत्, तर्हि तत् सिद्धं भवेत् यत् सः वामे लघुअङ्गुष्ठे कण्टकं धारयति

ग्रान्टः एतादृशान् होल्म्सियन्-गुणान् निराकरोति। "एतादृशानां लघुभूलानां सामान्यं व्याख्यानं यत् दोषी प्रेम्णि अस्ति।"

"आह, न तर्हि!" इति मार्सेलः अहसत्। "अहं इन्स्पेक्टरं ग्रान्टं अपि आह्वयामि यत् मां तस्य दोषेण दोषी करोतु।"

"? किं त्वं मानवद्वेषी असि?" इति ग्रान्टः अपृच्छत्

; मार्सेलः स्वजनं प्रेम्णि धारयति स्म, किन्तु तस्य पत्नी कठोरा स्त्री आसीत्, ग्रान्टः ज्ञातव्यः

"अहं मन्ये यत् अहं तव पान्त्री-बालकस्य परिचयं कृतवान् इति ग्रान्टः अवदत्। "लेगार्डे, किम् आसीत्?"

आह, राउलशोभनः बालकः, अतीवसुन्दरः अपि, हैन्? एतादृशः प्रोफाइलः एतादृशे नेत्रे ! ते तं चलच्चित्राय इच्छन्ति स्म, किन्तु राउलः तत् इच्छति स्मसः मैत्रे डिहोटेल् भविष्यति, राउलयदि मार्सेलः कोऽपि न्यायाधीशः आसीत्, तर्हि सः भविष्यति

नवागतः सम्मुखे मेजं गृह्णाति, मार्सेलः , स्निग्धता तस्य मुखात् आर्द्रपथे तुषारकणिका इव गता, तस्य आवश्यकताः श्रद्धालु-अहङ्कार-देवतुल्य-विमुक्तिसंयोगेन श्रोतुं गतः यत् सः स्वपञ्चप्रियेभ्यः व्यतिरिक्तं सर्वेभ्यः उपयुङ्क्ते स्मग्रान्टः विश्रान्तभोजनं करोति स्म, किन्तु काफी-परं विलम्बानन्तरम् अपि सः प्रातःकाले एव मार्गे स्वयं प्राप्नोत्स्ट्राण्डः दिवस इव दीप्तः आसीत् जनाकीर्णः, विलम्बितगृहगामिनां प्रवाहः प्रारम्भिकसुखान्वेषिणां प्रवाहं मिलित्वा चलनं जनयति स्म यत् पादपथं मार्गं आपूरयति स्ममन्दं मन्दं सः चारिंग् क्रस्-प्रति चटुलपथे चलति स्म, दुकान-वातायनानां परिवर्तनशीलप्रकाशेः मध्येः गच्छन् स्मः गुलाबप्रकाशः, सुवर्णप्रकाशः, हीरकप्रकाशः; पादत्राणदुकानं, वस्त्रदुकानं, आभूषणदुकानंइदानीं, पुरातन "टलनेक्"-पूर्वे विस्तृते पथे जनाः विरलाः अभवन् पुरुषाः स्त्रियः जनसमूहस्य रक्तकणिकाः इव भवन्ति स्म किन्तु व्यक्तिगताः अभवन्ग्रान्ट-पुरतः कियद् यार्ड्-पर्यन्तं चलन् पुरुषः आगच्छन्तीं बस्-संख्या द्रष्टुं इव परिवर्तितवान्तस्य दृष्टिः ग्रान्ट-परि पतिता, दुकान-वातायनात् दीप्तहीरकप्रकाशे तस्य शान्तमुखं सहसा भयस्य मुखवेषं अभवत्द्वितीयक्षणविलम्बं वा दक्षिणं वामं वा दृष्टिं विना सः आगच्छन्त्याः बस-पुरतः यानसमूहे प्रविष्टवान्ग्रान्टः बसा अवरुद्धः आसीत् यदा सा गर्जन्ती गच्छति स्म, किन्तु तस्य अन्तः स्विंग्-पर्यन्तं सः पादपथात् उत्थाय तस्मिन् प्रवाहे पुरुषानुगामी अभवत्तस्मिन् जनाकीर्णक्षणे, यदा तस्य नेत्रे पलायनस्य आकृतिं प्रति अधिकं आसीत् तु स्वयं प्रति भयानकानि, सः स्पष्टं चिन्तितवान्, "किं भविष्यति भयंकरं यदि अहं स्ट्राण्डे बस-अधः मरणं प्राप्नोमि चतुर्षु वर्षेषु बोशे-परिहरणानन्तरम्!" तस्य कर्णे आक्रोशः, सः पलायने स्थगितः यत् टैक्सी इंच-पर्यन्तं तं स्पर्शन्ती गच्छति स्म निन्दाकारी चालकः तं प्रति निन्दां करोति स्मसः पीतस्पोर्ट्स्-कारं परिहरति स्म, तस्य वामे कोपे घूर्णन्तं कृष्णवस्तु पश्यति स्म यत् बस-अग्रचक्रं इति ज्ञातवान्, पृष्ठतः उत्प्लुत्य, तस्य दक्षिणे अन्या टैक्सी आक्रमति स्म, बस-परिवर्तनसमये तस्य पृष्ठतः उत्प्लुत्य, अनुगामिन्याः बस-पुरतः एकयार्ड्-पर्यन्तं सुरक्षितं दूरपथं प्राप्नोत्दक्षिणं वामं शीघ्रं दृष्टिपातःतस्य पुरुषः बेड्फोर्ड्-स्ट्रीट्-प्रति शान्तं चलन् आसीत्सः स्पष्टं इन्स्पेक्टरस्य भागे एतादृशं शीघ्रनिर्णयं अपेक्षितवान्ग्रान्टः प्रतीकात्मकं सन्ताय दीपं प्रतिज्ञातवान् यः तं सुरक्षितं मार्गं प्रापयति स्म, तस्य शिकारात् उचितदूरे स्थितुं सामान्यचलनं प्रारभतइदानीं, यदि सः बेड्फोर्ड्-स्ट्रीट्-पूर्वे परावर्तते, तर्हि अहं ज्ञास्यामि यत् अहं भ्रान्तः आसम्⁠—यत् तत् मम दर्शनम् आसीत् तु सहसा चिन्ता या तं भीतं करोति स्मकिन्तु सः उच्चगण्डास्थि, कृशकृष्णमुखं, प्रोत्-चिबुकं तस्य पुरुषस्य प्रभावं सत्यापयितुं अन्यां दृष्टिं अपेक्षितवान्सः निश्चितं ज्ञातवान् यत् पुरुषस्य वामतर्जनी अङ्गुष्ठे वा अर्वाचीनं क्षतचिह्नम् आसीत्

द्वितीयक्षणे पुरुषः पृष्ठतः दृष्टिपातं करोति स्म⁠— तु तत् क्षणिकं, अनासक्तं दृष्टिपातं यत् कोऽपि करोति, जानन् किमर्थं, किन्तु तत् द्विक्षणीयं शिरःपरिवर्तनं यत् सावधानपरीक्षां सूचयतिद्वितीयक्षणे सः बेड्फोर्ड्-स्ट्रीट्-उपरि अदृश्यः अभवत्ततः ग्रान्टः धावति स्मस्पष्टं सः मनसि पश्यति स्म यत् तत् कृशाकृतिः अन्धे निर्जने मार्गे उड्डयते स्म कोऽपि तं निषेधति स्मयदा सः कोणं परिवर्त्य उपरि गच्छति स्म तर्हि तस्य शिकारस्य चिह्नं पश्यति स्मइदानीं, नापि बर्लेः दृष्टिबहिः भवेत् यदि सः सरलमार्गं गृह्णाति स्म, अतः ग्रान्टः, प्रत्याशां कुर्वन्, दक्षिणपार्श्वे मार्गे स्फूर्त्या चलति स्म, तस्य नेत्रं प्रत्येकं आलिन्दे सावधानम् आसीत्यदा किमपि प्रकटितं तर्हि सः चिन्तितः अभवत्; तस्य भ्रमणस्य चेतना तस्मिन् वर्धते स्मसः स्थगितवान् पृष्ठतः दृष्टिपातं करोति स्म, यदा सः करोति स्म, स्ट्राण्ड्-अन्ते मार्गस्य अन्यपार्श्वे द्वारात् आकृतिः चलति स्म यत् सः त्यक्तवान् जनाकीर्णमार्गं प्रति पलायति स्मत्रिंशत् सेकण्डेषु ग्रान्टः स्ट्राण्ड् पुनः प्राप्नोत्, किन्तु पुरुषः गतः आसीत्बसाः आगच्छन्ति गच्छन्ति , टैक्स्यः प्रवहन्ति, दुकानाः सर्वत्र उपरि अधः उन्मुक्ताः आसन्पलायनस्य साधनस्य चयनं अभावितम् आसीत्ग्रान्टः शपति स्म, शपन् चिन्तितवान्, आम्, सः मां अतीव सुचारुं भ्रामितवान्, किन्तु अहं आशंसे यत् सः मम अपेक्षया अधिकं शपति स्म यत् सः मां ज्ञातवान् इति दर्शयितुं मूर्खः आसीत्एतत् अतीव दुष्टं भङ्गः आसीत्प्रथमवारं सः प्रेस्-प्रति प्रसन्नः अभवत् यः सार्वजनिकं शिक्षयितुं तस्य आकृतिं स्वेच्छया प्रकाशितवतीसः कियत्कालं मार्गे गश्तिं करोति स्म, दुकानेषु अन्वेषणं किन्तु निराशापूर्णं दृष्टिपातं कुर्वन् स्मततः सः द्वारस्य छायायां प्रविशति स्म, यत्र सः कियत्कालं तिष्ठति स्म, आशां कुर्वन् यत् पुरुषः पलायनं कर्तुं स्थलं गतः भवेत्, तटः निर्व्यूढः इति मत्वा पुनः प्रकटेततस्य एकमात्रं परिणामं यत् जिज्ञासुः पुलिसकर्मी यः कियत्कालं मार्गस्य अन्यपार्श्वे तं दृष्टवान् आसीत् ज्ञातुम् इच्छति स्म यत् सः किमर्थं प्रतीक्षतेग्रान्टः प्रकाशे आगच्छति स्म क्षमाप्रार्थी अधिकारिणे परिस्थितिं व्याख्याति स्म, तस्य पुरुषः पलायितवान् इति निश्चित्य यार्ड्-प्रति टेलीफोन् कर्तुं गच्छति स्मतस्य प्रथमः प्रेरणा यदा पुरुषः तं भ्रामितवान् पलायितवान् तर्हि स्ट्राण्ड्-मध्ये दलं प्रेषयितुम् आसीत्, किन्तु तीव्रयानप्रवाहस्य दर्शनं एम्बैंक्मेण्ट्-तः कोऽपि शीघ्रकारेण आगच्छेत् इति ज्ञानं यत् अन्वेष्यमाणः पुरुषः गोल्डर्स् ग्रीन् कैम्बरवेल् एल्स्ट्री वा प्रति गतः भवेत् इति तं निवारितवान्एतत् बलं प्रकटयितुं अवसरः आसीत्

सः ट्राफल्गर्-चतुष्कस्य उपरि मन्दं गच्छन् टेलिफोन्-व्यवहारस्य अनन्तरं स्वस्य मनः प्रसन्नम् अभवत्अन्तिम-घण्टायां सः स्वस्य सर्वथा निन्दितः आसीत् यत् तस्य शब्दावलिः अपि निरर्थकी अभवत्सः तं पुरुषं षड्-हस्तमात्रदूरे स्थापयित्वा तं स्वस्य अङ्गुलिभ्यः स्खलितवान्इदानीं स्थितेः लघुतरः पक्षः प्रकटः भवति स्मसः निश्चयेन पश्चात् स्खलितवान्, किन्तु स्खलनस्य अन्तेऽपि सः आरम्भात् अधिकं प्रगतिं प्राप्तवान् आसीत्सः निश्चितं जानाति स्म यत् लेवान्तिनः लण्डन्-नगरे अस्तिएतत् महान् प्रगतिः आसीत्पूर्वरात्रौ तस्य वर्णनं पुलिसाय प्रदत्तं भवेत् तर्हि हन्ता कदापि लण्डन्-नगरं त्यक्तुं शक्नुयात्ते समग्र-ब्रिटेनस्य समाचारान् विचारयितुं बाध्याः भवेयुःग्राण्टः इच्छित-पुरुषाणां तादृशानां समाचाराणां कटु-अनुभवं प्राप्तवान् आसीत्सम्भवतः महाद्वीपस्य अपि, यदि स्ट्राण्ड्-मार्गे सः साक्षात्कारः भवेत्, तथा मूर्च्छाकाले तस्य पुरुषस्य आत्म-नियन्त्रणस्य अभावः भवेत्इदानीं ते जानन्ति यत् सः लण्डन्-नगरे अस्ति, तथा ते स्वस्य बलानि केन्द्रितं कर्तुं शक्नुवन्तिसः मार्गेण नगरं त्यक्तुं शक्नुयात्, किन्तु अन्य-कस्यापि प्रकारेण शक्नुयात्, ग्राण्टः तस्य कृते कठिनतां निर्मातुं प्रयत्नं कृतवान् यत् सः कस्यापि मान्य-गैराजतः यानं भाडाय प्राप्तुं शक्नुयात्एतत् तस्य कृते कठिनतां निर्माति स्मयदि सः गन्तुम् इच्छति तर्हि तं निवारयितुं शक्नोति, किन्तु तस्य निर्गमनं बहुधा मन्दं करोतिएतासु परिस्थितिषु आश्चर्यम् आसीत् यत् सः मार्गे स्पष्टे सति अपि तत्रैव स्थितवान्किन्तु ग्राण्टः जानाति स्म यत् लण्डन्-नगरस्य निवासिनः स्वस्य ज्ञात-नगरस्य सक्तिं धारयितुं गर्दभ-सदृशं स्वभावं धारयन्ति, तथा विदेशिनः उन्मुक्त-स्थानात् गर्तानां मूषक-सदृशं प्राथम्यं ददतिउभयः अपि धावितुं तुल्यं गोपनं कर्तुं अधिकं सम्भाव्यं मन्यन्तेतथा इच्छितः पुरुषः, यद्यपि तस्य वर्णनं प्रसारितं आसीत्, तथापि तस्य कृते कोऽपि प्रमाणं आसीत् यत् पुलिसाः तं जानन्तिएतासु परिस्थितिषु अधिकांश-पुरुषाणां धैर्यं वा अधिक-मूर्खतां वा आवश्यकं भवेत् यत् टिकट-संग्राहकं वा नौका-अधिकारिणं सम्मुखीकर्तुं शक्नुयात्अतः सः पुरुषः नगरे एव स्थितवान्इदानीं आरभ्य सः उड्डयन-दलस्य निरन्तर-परिभ्रमणस्य कृपायां भविष्यति, तथा तेषां अङ्गुलिभ्यः पुनः स्खलितुं तस्य सम्भावनाः अत्यल्पाः सन्तितथा , ग्राण्टः तं दृष्टवान् आसीत्एतत् अपरं महत् प्रगतिः आसीत्ते पुनः कदापि मिलेयुः, यद्यपि दूरेऽपि, ग्राण्टेन तं अज्ञात्वा

लण्डन्-नगरे लेवान्तिनः, मृत-पुरुषस्य मित्रं लण्डन्-नगरे सम्भवतः, लेवान्तिनः पहचानयोग्यः, मित्रः तस्य बैंक-नोटैः अनुसरणीयःमार्सेल्-मते गतिविधयः प्रचलन्ति स्मसेंट्-मार्टिन्-लेनस्य अधः ग्राण्टः स्मरति स्म यत् एषा किं न ज्ञातवान्? इति नाटकस्य अन्तिमा रात्रिः आसीत्सः तत्र किञ्चित् कालं यास्यति ततः यार्ड्-स्थानं प्रति गमिष्यतितस्य चिन्तनं प्रेरणां विना अधिकं सुचारुं भवति स्म, तथा यार्ड्-स्थानस्य कक्षस्य शान्तिः मूक-प्रेरणा आसीत् या तं उन्मादयति स्मतस्य चिन्तनं आदेशेन कार्यं करोति स्मतस्य कृते प्रकटीकरणस्य सम्भावना अधिका आसीत् यत् सः व्यस्त-मार्गेषु, उत्तेजित-जनसमूहे यत्र कुत्रापि लेवान्तिनः अस्ति, तस्य कक्षस्य गम्भीर-एकान्ते तुल्यं भवेत्

नाटकं प्रायः विंशति-मिनिटानि प्रचलितं सत् ग्राण्टः, प्रबन्धकेन सह संभाषणस्य अनन्तरं, वस्त्र-वृत्तस्य पृष्ठे षट् वर्ग-इञ्च-स्थानं प्राप्तवान्एतत् दूरस्थ-दृष्टिकोणात् अत्यन्तं शोभनं दृश्यम् आसीत्नाटकगृहं, यत् कदापि अत्यधिकं अनुकूलं आसीत्, भूतलात् छादपर्यन्तं पूर्णं आसीत्, तस्य गुलाबी-अन्धकारः विद्युत्-गुणेन पूर्णः आसीत् यः केवलं तदा दृश्यते यदा प्रत्येकं दर्शकः उत्साही भवतिते सर्वे उत्साहिनः आसन्, एषा अन्तिम-रात्रिः, भक्ताः स्वस्य आराध्यस्य विषये विदायं ददति स्मआराधना, सहचर्यं, तथा खेदः गृहं पूरयन्ति स्म तथा समूहं क्षणस्य भावनायां पूर्णतः अब्रिटिशं करोति स्मकदाचित्, यदा गोलन् पुरातनं विनोदं त्यजति स्म, तर्हि कोऽपि सुधारणां आह्वयति स्म। "सर्वं ददातु, गोलि!" इति ते आह्वयन्ति स्म। "सर्वं ददातु!" इतिगोलि तेभ्यः सर्वं यत् तस्य आसीत् तत् ददाति स्मरे मार्केबल् स्वस्य सौन्दर्यं लगभग रिक्त-मञ्चे वायु-पत्रस्य अर्ध-अनिच्छापूर्ण-लघुतया अनुसरति स्मसा नृत्यं कर्तुं सति सदैव संगीतस्य अर्ध-तालं पश्चात् भवति स्म, येन एतत् प्रतीयते स्म यत् संगीतं सहायकं , अपि तु प्रेरक-शक्तिः आसीत्, येन संगीतं एव तां उत्थापयति स्म, भ्रमयति स्म, चक्रयति स्म, पार्श्वतः प्रवाहयति स्म, तथा मृदुतया त्यजति स्म यदा तत् नश्यति स्मपुनः पुनः तेषां उच्च-आवाजेन आग्रहेण संगीतं तां गतिं प्रति उत्थापयति स्म, तां हसन्तीं, चमकन्तीं, कम्पमानां धारयति स्म, यथा जलस्य धारायां स्थिरीकृतं स्फटिक-गोलकं, तथा तां शीघ्र-अवरोहण-धावनेन श्वास-रोधक-स्थिरतायां पातयति स्म यत् करतलध्वनिना भग्नं भवति स्मते तां त्यक्तुं इच्छन्ति स्म, तथा अन्ते यदा कोऽपि तां बलात् पक्षे धारयति स्म, तथा कथायाः अनुसरणं कर्तुं प्रयत्नः क्रियते स्म, तर्हि अप्रकटितः अधीरता आसीत्अद्य रात्रौ कस्यापि कथायाः आवश्यकता आसीत्कदापि कस्यापि आवश्यकता आसीत्अत्यधिक-उत्साहिनां नियमित-दर्शकानां बहुसंख्या अनभिज्ञा आसीत् यत् एतादृशं किमपि अस्ति, तथा अल्पाः, यदि कस्यापि, सुस्पष्टं वर्णनं दातुं शक्नुवन्ति स्मअद्य रात्रौ एतादृशं निरर्थकं समयं व्ययितुं आग्रहः मूर्खता आसीत्

ब्रिटेनस्य सर्वोत्तम-गायक-दलस्य प्रवेशः तान् किञ्चित् शान्तं करोति स्मचतुर्दश वोफिङ्टन्-कन्याः द्वयोः महाद्वीपयोः प्रसिद्धाः आसन्, तथा तेषां समकालिक-गतिविधीनां अध्ययनं पूर्ण-सन्तोषस्य समानं भावं ददाति स्मसन्तोषः यः कदापि तृप्तिं प्राप्नोतियः भवति यदा गार्ड्स् गतिं करोति कस्यापि शिरः अत्यधिकं परिवर्तितं भवति स्म, कस्यापि अङ्गुष्ठः संरेखणात् बहिः भवति स्म कस्यापि प्रहारः स्वस्य पार्श्ववर्तिनः उच्चतरः भवति स्म, कस्यापि पतनं अन्यात् शीघ्रतरं भवति स्मयदा चतुर्दशानां अन्तिमा स्वस्य कृष्ण-नारङ्गीय-कोलम्बाइन्-स्कर्टं किञ्चित् प्रतिरोधक-गत्या फ्लैट्स्-पृष्ठे अदृश्यं करोति स्म तदा दर्शकाः रे इति प्रायः विस्मृतवन्तः आसन्प्रायः, किन्तु पूर्णतःरे तथा गोलन् गृहं धारयन्ति स्मएषा तेषां रात्रिः आसीत्, तेषां तथा तेषां जनस्यतथा इदानीं रे तथा गोलन्-विना किमपि यत् आसीत् तस्य प्रति अधीरता अत्यधिकं स्पष्टा आसीत् यत् उपेक्षितुं शक्यते स्मसायंकालः एकः दीर्घः उत्तेजनायाः क्रमः आसीत् यः शीघ्रं उन्माद-बिन्दुं प्राप्नोति स्मग्राण्टः अर्ध-करुणया पश्यति स्म यत् प्रमुख-पुरुषः कथं वक्र-स्मितेन स्वस्य भावुक-एकल-गीतस्य प्रति प्राप्तानां परम्परागत-प्रशंसानां स्वीकरणं करोति स्मएतत् एकल-गीतं समग्र-ब्रिटेनस्य मन्द-गायकैः गीयते स्म, प्रत्येकः दूत-बालकः शीत्कारं करोति स्म, प्रत्येकः नृत्य-वाद्य-दलः निम्न-प्रकाशेन वादयति स्मसः स्पष्टतया आशां करोति स्म यत् एतत् कम्तमं त्रिवारं पुनः गीयेत, किन्तु अन्तिम-गीतस्य सहगानं विना ते तस्य प्रति कोऽपि विशेष-प्रशंसां दर्शितवन्तः आसन्किमपि दोषः आसीत्ते तं अपि पश्यन्ति स्मयथाशक्ति शोभन-गत्या सः रे मार्केबल्-स्य पृष्ठभूमौ स्थानं गृह्णाति स्म, तया सह नृत्यं करोति स्म, तया सह गायति स्म, तया सह अभिनयं करोति स्मतथा ग्राण्टः अकस्मात् स्वयं चिन्तयति स्म यत् तस्य ग्रहणं केवलं रे मार्केबल्-स्य ज्वलन्त-व्यक्तित्वस्य दुर्घटना आसीत्, अथवा सा तस्य व्यक्तित्वं जानीयात् यत् प्रकाशं यत्र सा भवति तत्रैव धारयितुंग्राण्टः नाटकस्य विषये अथवा प्रमुख-नायिकानां व्यावसायिक-उदारतायां विषये कोऽपि भ्रमं धारयति स्मनाटकीय-तारकाः सुखेन अश्रुणि प्रति प्रेरिताः भवन्ति स्म तथा दुर्भाग्य-कथायां उदार-व्ययं कर्तुं प्रेरिताः भवन्ति स्म, किन्तु तेषां सद्भावः स्रोते एव शुष्यति स्म यदा सफल-प्रतिद्वन्द्वी सम्मुखीभवति स्मरे मार्केबल् सर्वत्र-उदारतायाः तथा मधुर-युक्तियुक्ततायाः प्रतिष्ठां धारयति स्मकिन्तु ततः, तस्याः प्रेस्-एजेन्टः सामान्यतः अधिकं चतुरः आसीत्ग्राण्टः स्वयं तस्याः विषये "पार्स्" पठितवान् आसीत् यानि सः एजेन्ट्-स्य कार्यं ज्ञातवान् यावत् तस्य नेत्रं अग्रिम-रुचिकर-विषयं प्रति गच्छति स्मतस्याः प्रेस्-एजेन्टः सर्वोत्तम-गुणं धारयति स्म यत् सः विज्ञापित-व्यक्तेः कथायां मुख्य-विषयस्य पूर्णतः तथा विश्वसनीयतः आनुषङ्गिकं करोति स्म

ततः सन्दिग्धं तथ्यमासीत् यत् सा द्विवर्षेषु त्रीणि प्रमुखान् पुरुषान् प्राप्तवती, यदा अन्याः सर्वाः समानाः एव अवशिष्टाःकिं सा स्निग्धा वायुः, सा विनयः, सा⁠—अन्यः शब्दः नास्ति⁠—सा स्त्रीत्वं छद्मम् आसीत्? किं लण्डनस्य सुकुमारा प्रिया नखैः कठिना आसीत्? सः तां दृष्टवान् यथा सः तां "अफ्" इति मिलितवान्, निरभिमानिनी, बुद्धिमती, अत्यन्तं युक्तियुक्तास्वभावस्य वा विशिष्टतायाः वा प्रदर्शनं नासीत्सा मनोहरा कन्या यस्याः मस्तकं सम्यक् प्रकारेण स्थापितम् आसीत्एतत् अत्यन्तं अविश्वसनीयम् आसीत्सः अपराधिषु बह्व्यः स्त्रियः ज्ञातवान् याः मृदुतायाः भावनाः आसन्किन्तु रे मार्केबलस्य माधुर्यं तादृशं नासीत्, माधुर्यं यत् सः शपथं कर्तुं शक्नोति यत् तत् सत्यम् आसीत्सः तां सावधानतया अवलोकयत्, स्वस्य सन्तोषाय प्रमाणितुं प्रयत्नं कुर्वन्⁠—सः तां अत्यन्तं प्रीतवान्⁠—यत् सः स्वस्य मनसः स्वेच्छया उत्थापितवान्किन्तु सः निराशः अभवत् यत् सः स्वस्य सन्देहान्, यदा ते स्वीकृताः अभवन् तथा अन्वेषणस्य विषयः अभवन्, मन्दं मन्दं प्रमाणितान् अवलोकयत्सा आसीत् पुरुषं तस्मात् बहिष्कुर्वतीयदा सः संकेतान् अन्विष्टवान् ते सर्वे तत्र आसन्, किन्तु ते सूक्ष्मतया कृताः आसन् यत् ग्रान्टः पूर्वं दृष्टवान्तत्र किञ्चित् अपि नासीत् यत् स्थूलतया प्रयत्नं कुर्वती यत् सः तस्य प्रशंसां सहयातुं वा विक्षेपयितुं वा, अथवा स्वस्य प्रवेशेन तस्य प्रशंसां छिनत्तुंएतानि सर्वाणि यत् आसन् तत् ज्ञातुं शक्यम् आसीत्, अतः तस्याः दृष्टिकोणात्, अनुमतानि आसन्तस्य मनसि उत्पन्नं यत् सा एतादृशं प्रयोगं कर्तुं अत्यन्तं सूक्ष्मा आसीत् किन्तु अत्यन्तं प्रभावशालिनी आसीत् यत् तस्य आवश्यकता नासीत्सा केवलं स्वस्य दीप्तिमान् व्यक्तित्वं निर्लज्जतया प्रयोक्तुं शक्नोति, तथा प्रतिद्वन्द्विनः सूर्यस्य पुरतः तारकाः इव विलीनाः भवन्तिकेवलं गोल्लन् सह सा निर्बला आसीत्⁠—सः स्वयम् इव प्रभावशाली सूर्यः आसीत्, यदि ततः अधिकः⁠—अतः सा तं सहितवतीकिन्तु तस्याः प्रमुखेन पुरुषेण⁠—सुन्दरः, सौम्यः, अत्यन्तं उत्तमः गायकः⁠—तस्याः किमपि कठिनं नासीत्ते कथितवन्तः, सः स्मरति, यत् तस्याः योग्यः प्रमुखः पुरुषः प्राप्तुं अशक्यः आसीत्तत् एव कारणम् आसीत्सः संदिहति स्मतस्य मनः पठितुं सः यत् स्पष्टतया अचिन्त्यम् आसीत्, यत् तस्याः मनः तस्य चारुतायाः प्रभावात् अप्रभावितम् आसीत्केवलं सः तथा सा तस्य मत्तजनसमूहे विरक्तौ आस्ताम्, भावनातः उपरि स्थितौ आस्ताम् तथा अवलोकयन्तौ आस्ताम्सः तां तस्य दुःखितस्य दुर्भाग्यस्य सह क्रीडन्तीं दृष्टवान् यत् शीतलतया तथा सावधानतया यथा सः टेस्ट् नद्यां मत्स्यं क्रीडति स्मस्मित्वा तथा मधुरा सा यत् विजयः तस्य हस्तात् गृहीतः आसीत्, तत् स्वस्य दीप्तिमान् परिधाने संयोजितवतीतथा किमपि अवलोकितं यत् विजयः विपथं गतः आसीत्यदि ते किमपि चिन्तितवन्तः, ते चिन्तितवन्तः यत् प्रमुखः पुरुषः अद्य रात्रौ योग्यः नासीत्⁠—किन्तु, निश्चयेन, तस्याः योग्यः प्राप्तुं कठिनम् आसीत्तथा तस्य मूल्यं ग्रहीतुं अनन्तरं सा माकियावेल्लीय सूक्ष्मतया तं हस्तेन अग्रे आकृष्य प्रशंसां सहयातुं प्रेरयति स्म, येन भवने सर्वे चिन्तयन्ति स्म, अरे, सः तस्याः अधिकं योग्यः नासीत्! तथा तस्य न्यूनता प्रबलिता स्मृता ओह्, आम्, एतत् सूक्ष्मम् आसीत्एतत् नाटकं नाटकस्य मध्ये ग्रान्टस्य रात्रिः आकर्षकं मनोरञ्जनम् अभवत्सः वास्तविकां रे मार्केबल् दृष्टवान्, तथा दृश्यम् अत्यन्तं विचित्रम् आसीत्सः एतावत् मग्नः आसीत् यत् अन्तिमः पटः तं वृत्तस्य पृष्ठे एव प्राप्तवान्, जयघोषैः बधिरः तथा विचित्रतया शीतलः अनुभवन्पुनः पुनः, तथा पुनः, पटः दीप्तिमान् मञ्चे उत्थितः, तथा उपहाराणां पुष्पाणां प्रवाहः रङ्गपीठात् प्रवहति स्मततः भाषणानि आगच्छन्; प्रथमं गोल्लन्, महतीं व्हिस्कीस्य बोतलं गृहीत्वा हास्यं कर्तुं प्रयत्नं कुर्वन्, किन्तु सफलः अभवत् यतः तस्य स्वरः स्थिरः नासीत्ग्रान्टः अनुमानं कृतवान् यत् तस्य मनसि दुःखदायकानां वर्षाणां चित्रम् आसीत् यत् निकृष्टेषु नगरेषु निकृष्टाः कक्षाः, द्विवारं प्रतिदिनं प्रदर्शनानि, तथा पक्षिणः भयं सर्वदा उपस्थितम् आसीत्गोल्लनः दीर्घकालं स्वस्य भोजनाय गीतवान्; आश्चर्यं नासीत् यत् भोजनं तं घ्नति स्मततः निर्माताततः रे मार्केबल्

भद्राः भद्राः,” सा स्वस्य स्पष्टे मन्दे स्वरे उक्तवती, “द्विवर्षेभ्यः पूर्वं, यदा कश्चित् मां जानाति स्म, यूयं मम प्रति दयालवः आसीतयूयं तदा मां अतिक्रान्तवन्तःअद्य रात्रौ यूयं मां पुनः अतिक्रान्तवन्तःअहं केवलं धन्यवादं वक्तुं शक्नोमि।”

अत्यन्तं सुव्यवस्थितम्, ग्रान्टः चिन्तितवान्, यदा ते तां जयघोषैः प्रशंसितवन्तःअत्यन्तं भागेतथा सः परावृत्तःसः ज्ञातवान् यत् किम् आगच्छति⁠—सर्वैः भाषणानि यावत् ल्ब, तथा सः पर्याप्तं श्रुतवान्सः रक्तवर्णस्य पीतवर्णस्य प्रवेशद्वारेण अधः गतवान् तथा रात्रौ बहिः गतवान् स्वस्य वक्षसि विचित्रं संकोचं अनुभवन्यदि सः स्वस्य पञ्चत्रिंशत् वर्षेषु सर्वाणि एतादृशानि बाधकानि यथा भ्रमः त्यक्तवान् नासीत्, तर्हि कश्चित् कथयेत् यत् सः निराशः अभवत्सः रे मार्केबल् अत्यन्तं प्रीतवान् आसीत्


Standard EbooksCC0/PD. No rights reserved