॥ ॐ श्री गणपतये नमः ॥

मिस् डिन्मोण्ट् साहाय्यं करोतिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गोब्रिजपुलिसन्यायालयः कदापि हर्षप्रदः भवनं नास्तितस्य स्थानं मकबरस्य क्षयगन्धेन युक्तं, चिकित्सालयस्य निर्जीवहर्षेण, शालायाः निर्जलतया, नलिकायाः दुर्गन्धेन, सभागृहस्य कुरूपतया युक्तम् अस्तिग्रान्तः तं सुप्रसिद्धं जानाति स्म, सः तत्र प्रवेशं करोति स्म यदा सः अचेतनं करुणध्वनिं करोति स्म, तु तत्र लीनानां दुःखानां कारणात्, किन्तु स्वस्य दुःखस्य कारणात् यत् तादृशेषु परिस्थितिषु प्रातः व्यतीतव्यम् अस्तिगोब्रिजपुलिसन्यायालये प्रातःकाले तस्य व्यवसायं कुक्कुरजीवनम् इति उक्त्वा सः प्रायः उक्तवान् आसीत्अद्य सः दुर्गतेः आसीत्सः न्यायालये सेवायां स्थितानां सैनिकानां, आत्मविश्वासपूर्णन्यायाधीशस्य, सार्वजनिकासनेषु निष्क्रियाणां प्रति विषाददृष्ट्या पश्यति स्मस्वस्य घृणायुक्तमानसिकस्थितिं ज्ञात्वा सः सामान्यतया कारणं अन्विष्य तस्य निराकरणाय प्रयत्नं करोति स्म, अल्पचिन्तनानन्तरं तं कारणं प्राप्नोति स्मसः स्वस्य साक्ष्यं दातुं दुःखितः आसीत्! तस्य हृदयस्य अधः सः वक्तुम् इच्छति स्म, "किञ्चित् प्रतीक्ष्यताम्! अत्र किमपि अस्ति यत् अहं जानामिकिञ्चित् अधिकं ज्ञातुं प्रतीक्ष्यताम्।" किन्तु, पुलिसनिरीक्षकः सन् उत्तमसाक्ष्यं स्वस्य अधिकारिणां समर्थनं प्राप्य, सः तत् कर्तुं शक्नोति स्मसः स्वस्य वक्तव्यं तादृशैः वचनैः युक्तं कर्तुं शक्नोति स्मसः न्यायालयस्य अन्तरे लमोन्तस्य वकीलः यः उपविष्टः आसीत् तत्र दृष्टिपातं करोति स्मलमोन्तः स्वस्य विचारणायां ओल्डबेल्यां महत् साहाय्यं इच्छति स्म, अन्यथा सः कुक्कुरस्य सम्भावनाम् अपि प्राप्नोति स्मकिन्तु महत् साहाय्यं धनं मांगति, वकीलाः व्यावसायिकाः सन्ति, दानशीलाः

द्वे विषये संक्षेपेण निर्णीते, ततः लमोन्तः न्यायालयं आनीतःसः अस्वस्थः दृश्यते स्म, किन्तु समाहितः आसीत्सः निरीक्षकस्य उपस्थितिं स्मितेन अपि स्वीकरोति स्मतस्य आगमनं न्यायालयस्य सार्वजनिकभागे कम्पनं जनयति स्मप्रेसस्य सूचना आसीत् यत् विषयः अद्य तत्र निर्णीयते इति, तत्र उपस्थिताः सर्वे जिज्ञासुव्यर्थाः अन्यविषयेषु मुख्यानां मित्राणि वा आसन्ग्रान्तः श्रीमती एवरेटं अन्विष्य, सा तत्र आसीत्लमोन्तस्य एकमात्रं मित्रं न्यायालये तस्य हितानां प्रभारी आसीत्तथापि, ग्रान्तः पुनः कस्यचित् व्यक्तिगतरुचेः चिह्नं अन्विष्यसः पूर्वं ज्ञातवान् आसीत् यत् न्यायालयस्य शरीरे अनुमितअज्ञातानां मुखचेष्टाभ्यः उपयोगी सूचना प्राप्यते इतिकिन्तु सावधानपरीक्षणेन किमपि प्राप्यते स्म; श्रोतृषु केवलं जिज्ञासा एव दृश्यते स्मकिन्तु सः साक्ष्यं दत्वा स्थानात् निर्गच्छन् न्यायालयस्य पृष्ठभागे नूतनागतां दृष्टवान्, सा मिस् डिन्मोन्त् आसीत्मिस् डिन्मोन्तस्य अवकाशः एकसप्ताहान्ते समाप्यते स्म, सा तस्मिन् नियतिमान्से चाये उक्तवती आसीत् यत् सः वर्षे एकवारम् एव अवकाशं प्राप्नोति, तं सर्वं गृहे व्यतीतयति इति; निरीक्षकग्रान्तः उपविष्टः सन् तां कन्यां आश्चर्येण पश्यति स्म या तं पुरुषं प्रति कोमलं भवति यं सा भीषणकर्मणि दोषिणं मन्यते, किन्तु या स्वस्य अवकाशं संक्षिप्य पञ्चशतयोजनानि गत्वा स्वयं साक्ष्यं श्रोतुम् आगच्छतिलमोन्तः तस्याः पृष्ठे आसीत्, सः जानाति स्म यत् सः जानुकूलं कक्षं परितः पश्यति चेत् तस्याः उपस्थितिं ज्ञास्यतिसा निरीक्षकस्य दृष्टिं स्वस्य उपरि दृष्ट्वा तं प्रति नमति स्म, अविचलितातस्याः सुसज्जिते, काले सिल्के, लघुशिरोवेष्टने सा पूर्णा, आत्मविश्वासपूर्णा, मनोहरा विश्वस्य स्त्री दृश्यते स्मसा लेखिका अपि भवितुम् अर्हति स्म, यतोहि सा कोऽपि भावं प्रदर्शयति स्मयदा लमोन्तः पुनः न्यायालयं आनीतः निर्गच्छति स्म, तस्याः सुन्दरं मुखं चलति स्मते अत्यन्तं समानौ आस्ताम्, पितृव्या भागिनेयी, ग्रान्तः मन्यते स्म; तस्मात् एव ते परस्परं प्रीयेते इतिसः तस्याः निर्गच्छन्त्याः समीपं गत्वा तां अभिवादयति स्म

"किमपि करोषि किम्, मिस् डिन्मोन्त्? मया सह मध्याह्नभोजनं कुरु, किम्?"

"अहं मन्ये यत् निरीक्षकाः दिवसे संक्षिप्तगोमांससारस्य गोलिकाः खादन्ति, वा तादृशं किमपिकिं ते वास्तविकरूपेण भोजनाय समयं प्राप्नुवन्ति?"

"तत् एव , किन्तु ते अतीव उत्तमं भोजनं कुर्वन्तिआगच्छ, पश्य!" सा स्मित्वा आगच्छति स्म

सः तां रेन्ट्स् इति स्थानं नयति स्म, भोजनसमये सा स्वस्य योजनापरिवर्तने विषये अत्यन्तं स्पष्टा आसीत्। "घटनानन्तरं कार्निनिषे स्थातुं शक्नोमि," सा उक्तवती। "न्यायालयप्रक्रियां श्रोतुम् इच्छा मम आसीत्, अतः अहम् आगतवतीअहं जीवने कदापि न्यायालयं प्रविष्टवतीसः प्रभावशाली दृश्यं नास्ति।"

"पुलिसन्यायालयः भवेत्," सः स्वीकरोति स्म; "किन्तु महत् विचारणं द्रष्टुं प्रतीक्ष्यताम्।"

"अहं आशंसे यत् कदापि द्रक्ष्यामि⁠—किन्तु प्रतीयते यत् द्रक्ष्यामिभवतः सुन्दरः विषयः अस्ति, वा?"

"तत् एव शब्दः यं मम प्रधानः उपयुङ्क्ते।"

"भवान् सहमतः वा?" सा शीघ्रं पृच्छति स्म

"आम्, निश्चयेन।" श्रीमत्याः एवरेटायै असन्तुष्टः इति स्वीकर्तुं एकं कार्यम् आसीत्, किन्तु सः तत् बहिः प्रकटयितुं इच्छति स्मएषा स्वतन्त्रा कन्या निश्चयेन "बहिः" आसीत्

तत्कालं सा लमोन्तं प्रत्यक्षं उक्तवती। "सः दुर्दशायां दृश्यते," सा न्यायिकरूपेण उक्तवती, "दुर्दशा" इति शब्दं स्वस्य व्यावसायिकार्थे उपयुज्य। "कारागृहे तस्य परिचर्या भविष्यति वा?"

"आम्," ग्रान्तः उक्तवान्; "ते तेषां परिचर्यां सुचारुरूपेण कुर्वन्ति।"

"किं तेषां तं बाधयितुं सम्भावना अस्ति? यतोहि अहं भवन्तं सावधानं करोमि यत् सः अधुना किमपि बाधनं सोढुं शक्ष्यतिसः गम्भीररूपेण अस्वस्थः भविष्यति वा सः वदिष्यति यत् सः तत् कृतवान् इति।"

"तर्हि भवती मन्यते यत् सः तत् कृतवान्?"

"अहं मन्ये यत् तत् असम्भवम्, किन्तु अहं सुपरिचिता अस्मि यत् मम मतं तत् सत्यं कर्तुं शक्नोतिअहं केवलं इच्छामि यत् सः न्यायं प्राप्नोतु।"

ग्रान्तः तस्याः तथ्यग्रहणं कार्निनिषे तस्य पुरुषस्य दोषे स्वस्य वचनस्य विषये उक्तवान्

"साधु," सा उक्तवती, "भवान् तत् विषये अधिकं जानाति स्म यत् अहं जानामि स्मअहं तं त्रिदिनात् पूर्वं दृष्टवती आसम्अहं तं प्रीणामि स्म⁠—किन्तु तत् तं दोषिणं वा निर्दोषं वा करोतिअपि , अहं मूर्खात् नीचा भवितुं वरीयामि।"

ग्रान्तः एतत् अस्त्रीलिङ्गनिर्णयं मौनेन विचारयति स्म, सा स्वस्य प्रश्नं पुनरावर्तयति स्म

", ," ग्रान्तः उक्तवान्; "इदम् अमेरिका नास्तिकिञ्च, सः स्वस्य वक्तव्यं दत्तवान्, यथा भवती श्रुतवती, सः स्वस्य मनः परिवर्तयितुं वा अन्यं वक्तव्यं दातुं वा शक्नोति।"

"किं तस्य कोऽपि मित्राणि सन्ति?"

"भवत्याः पितृव्या एवरेटा एव।"

"तस्य रक्षणाय कः धनं दास्यति?"

ग्रान्तः व्याख्यातवान्

"तर्हि सः कस्यचित् उत्तमस्य प्राप्तुं शक्नोतिएतत् मम दृष्ट्या विशेषतः न्याय्यं प्रतीयते⁠—यत् विधिः प्रसिद्धवकीलान् तेषां अभियोगं कर्तुं नियोजयति, किन्तु दरिद्रापराधिनां रक्षणाय प्रसिद्धवकीलान् नियोजयति।"

ग्रान्तः हसति स्म। "अहो, सः न्यायं प्राप्स्यति, चिन्तां मा कुरुहत्याविषये पुलिसाः एव उत्पीड्यन्ते।"

"भवतः सम्पूर्णानुभवे कदापि विषयः जातः यत्र विधिः भूलं करोति?"

"आम्, अनेके," ग्रान्तः हर्षेण स्वीकरोति स्म। "किन्तु ते सर्वे तादात्म्यभ्रान्तिविषयाः आसन्अत्र तत् प्रश्ने नास्ति।"

"; किन्तु अवश्यं विषयाः सन्ति यत्र साक्ष्यं केवलं बहूनि वस्तूनि यानि परस्परं सम्बन्धं धारयन्ति तानि एकत्रितानि भवन्ति यावत् तानि किमपि दृश्यन्तेयथा पट्टकवचितं शयनावरणम्।"

सा प्रकाशान्वेषणे अत्यधिकं "उष्णा" भवति स्म यत् सुखदं नास्ति, ग्रान्तः तां आश्वासयति स्म, विषयं निर्लक्ष्यं परिवर्तयति स्म⁠—तत्कालं मौनं भवति स्म; तस्य मनसि एका आकस्मिका कल्पना उत्पन्नायदि सः ईस्ट्बोर्न् एकाकी गच्छति, श्रीमती रैट्क्लिफ्, यद्यपि तस्य आगमनं सामान्यं भवति, तस्य सत्यतायाः विषये सन्देहं कर्तुं शक्नोतिकिन्तु यदि सः स्त्रीसहचरेण सह आगच्छति, सः तत्क्षणं अवकाशे इति स्वीक्रियते, तस्य उपस्थितेः सन्देहः शान्तः भवति यावत् सः श्रीमतीं रैट्क्लिफ् पूर्णतः सावधानतायाः बहिः नयितुं शक्नोतितस्याः अभियानस्य सम्पूर्णसफलता तस्मिन् निर्भरा आसीत्⁠—यत् सा तस्य कस्यापि प्रदर्शनस्य विषये अप्रस्तुता भवेत्

"इह पश्य," सः उक्तवान्, "अद्य अपराह्ने किमपि करोषि किम्?"

"; किमर्थम्?"

"अद्य दिनस्य शुभकार्यं कृतवती किम्?"

", अहं मन्ये यत् अद्य अहं सम्पूर्णतः स्वार्थी आसम्।"

"साधु, तर्हि अद्य अपराह्ने मया सह ईस्ट्बोर्न् गत्वा मम भागिनेयी भूत्वा मम भागिनेयी रात्रिभोजनपर्यन्तं भवकिम्?"

सा तं गम्भीरतया विचारयति स्म। " मन्येकिं भवान् अन्यस्य कस्यचित् दुःखितस्य अन्वेषणे अस्ति?"

" तथ्यतःअहं कस्यचित् अन्वेषणे अस्ति, मन्ये।"

मन्ये,” सा मन्दं मन्दं उक्तवती। “यदि केवलं क्रीडा स्यात्, अहं तत्क्षणमेव कुर्याम्परं यदि तत् किमपि अर्थं वहति यत् अहं जानामि, कस्यापि अज्ञातस्य कृते⁠—अवगच्छसि किम्?”

अहं वदामि, अहं तव कथयितुं शक्नोमि, परं यदि अहं तव वचनं ददामि यत् त्वं कदापि खेदिष्यसे, किं त्वं मां विश्वसिष्यसि आगमिष्यसि?”

परं किमर्थं अहं त्वां विश्वसेयम्?” सा मधुरं उक्तवती

निरीक्षकः अतीव विस्मितः अभवत्सः तस्याः लामोन्ते विश्वासाभावं प्रशंसितवान्, परं तस्याः तर्कपूर्णं प्रयोगं स्वयम् अपि विषये अस्वस्थं कृतवान्

अहं जानामि किमर्थम्,” सः स्वीकृतवान्। “अहं मन्ये यत् पुलिसाधिकारिणः अपि अन्येषां इव असत्यवादिनः भवितुं शक्नुवन्ति।”

अधिकांशेभ्यः अतिशयेन निर्लज्जाः ,” सा शुष्कं योजयित्वा उक्तवती

भवतु, एतत् तव स्वनिर्णयस्य विषयः अस्तित्वं आगत्य खेदिष्यसेअहं तत् प्रतिज्ञायामि, यदि त्वं इच्छसि⁠— पुलिसाधिकारिणः मिथ्याशपथं कुर्वन्ति, यद्यपि ते निर्लज्जाः भवेयुः।”

सा हसितवती। “तत् त्वां प्राप्तवत्, वा?” सा प्रसन्नतया उक्तवती अल्पं विरामं कृत्वा, “आम्, अहं आगमिष्यामि तव सहोदरा सुखेन भविष्यामिमम सहोदराः अर्धमात्रम् अपि सुन्दराः सन्ति।” परं तस्याः वचने व्यङ्ग्यं अतीव स्पष्टं आसीत् यत् ग्रान्तः प्रशंसायां बहु सुखं प्राप्नोत्

ते हरितं ग्रामीणं प्रदेशं प्रति समुद्रं प्रति अवरुह्य, परं पूर्णं सौहार्देन, यदा ग्रान्तः अकस्मात् उन्नतान् दृष्ट्वा आश्चर्यचकितः अभवत्ते तत्र भूदृश्यं अधिकृत्य स्थिताः, यथा कोऽपि शब्दं विना कक्षं प्रविश्य, भूमिमध्ये प्रकट्य अधिवासिनं चकितं करोतिसः कदापि ज्ञातवान् यत् दक्षिणतटं प्रति यात्रा इतिशीघ्रं समाप्यतेते कक्षे एकाकिनौ आस्ताम्, सः तस्यै तस्याः स्थितिं दातुं प्रारब्धवान्

अहं ईस्ट्बोर्ने निवसामि⁠—, अहं शक्नोमि, अहं तस्य भागस्य कृते वस्त्रितः अस्मि⁠—अवां तौ अपराह्नाय अवरुह्य आगतौअहं द्वाभ्यां स्त्रीभ्यां सह संभाषणं करिष्यामि ये मां पेशागतक्षमतायां जानन्तियदा वार्ता टोपीबुच्चकेषु परिवर्तते, अहं इच्छामि यत् त्वं इदं तव स्यूतात् निर्गम्य, वदसि यत् त्वं इदं तव भगिन्यै क्रीतवतीतव नाम, वैसे, एलीनोर रेमण्ड् अस्ति, तव भगिन्याः नाम मेरी अस्तिएतत् एवबुच्चकं स्थापय यावत् अहं मम टायं व्यवस्थापयामितत् संकेतः भविष्यति यत् अहं सर्वं यत् इच्छामि प्राप्तवान्।”

अस्तुतव प्रथमनाम किम्, वैसे?”

एलन्।”

अस्तु, एलन्अहं तत् पृच्छितुं प्रायः विस्मृतवतीएतत् हास्यास्पदं स्यात् यदि अहं मम सहोदरस्य नाम जानीयाम्!⁠ ⁠… एषः विचित्रः लोकः अस्ति, वा? तान् प्राइम्रोजान् सूर्ये पश्य सर्वान् जनान् विचारय ये इदानीं भयङ्करक्लेशे सन्ति।”

, मातेन मार्गे उन्मादः अस्तिचिन्तय यत् कियत्कालान्तरे वयं सुखेन निर्जनं तटं द्रक्ष्यामः।”

त्वं कदापि ओल्ड् विक् गच्छसि किम्?” सा पृष्टवती, ते अद्यापि परस्परं कथयन्तौ आस्तां यत् मिस् बेलिस् कियत् अद्भुता आसीत् यावत् ते स्टेशनं प्रविष्टवन्तौ; ग्रान्तः उक्तवान्, “आगच्छ, एलीनोर,” , तस्याः बाहुं गृहीत्वा, तां यानात् एकं लघुबालकं इव उत्थापितवान्, यत् बालुकायां फालं प्रयोक्तुं अधीरः

तटः, यथा ग्रान्तः भविष्यवाणीं कृतवान्, तादृशे सुखेन निर्जने अवस्थायां आसीत् यत् दक्षिणतटनिवासाः ऋतुबाह्ये इतिशोभनाः भवन्तिसूर्यप्रकाशः आसीत् अतीव उष्णः, कतिचन समूहाः शिङ्गले शयिताः, सूर्ये स्नानं कुर्वन्तः, यत् ग्रीष्मकालीनानां आगन्तुकानां अज्ञातं कुलीनं एकान्तं आसीत्

वयं अग्रतः गमिष्यामः तटे पुनः आगमिष्यामः,” ग्रान्तः उक्तवान्। “ते अवश्यं इदृशे दिवसे बहिः भविष्यन्ति।”

स्वर्गः प्रेषयतु यत् ते उन्नतेषु सन्ति,” सा उक्तवती। “अहं गमनं विरोधयामि, परं एतेषां चतुर्भागं कर्तुं श्वः यावत् ग्रह्णीयात्।”

अहं मन्ये यत् उन्नताः निरस्ताः सन्तिया स्त्री मम रुचिकरा अस्ति, सा अधिकं गामिनी नास्ति, इति अहं वदामि।”

तस्याः नाम किम्?”

, अहं तव कथयिष्यामि यावत् अहं त्वां परिचययामित्वं तस्याः विषये श्रुतवती इति मन्यते, श्रेयः भविष्यति यदि त्वं वास्तविकं श्रुतवती।”

ते मौनं होलिवेल् प्रति सुव्यवस्थितं अग्रतः गतवन्तौसर्वं सुव्यवस्थितं आसीत्, तादृशेन सुव्यवस्थितेन यत् इतिशोभनं ईस्ट्बोर्नस्य लक्षणं आसीत्समुद्रः अपि सुव्यवस्थितः आसीत्⁠— अल्पं विशिष्टः बीची हेड् तादृशं वातावरणं धृतवान् यत् अग्रतः समाप्तिं कर्तुं तत्र स्थापितः, तस्य तथ्यस्य पूर्णं सजगः आसीत्ते दशमिनटात् अधिकं गतवन्तौ यावत् ग्रान्तः उक्तवान्, “वयं इदानीं तटं प्रति गमिष्यामःअहं प्रायः निश्चितः यत् वयं युग्मं प्राप्तवन्तौ यत् अहं कदापि इच्छामिते शिङ्गले सन्ति।”

ते पथं त्यक्त्वा पुनः पियर्स् प्रति मन्दं पादस्खलनं प्रारब्धवन्तौशीघ्रं ते द्वे स्त्री प्रति अगच्छतां ये डेक्चेयर्स् समुद्रं प्रति शयिते आस्ताम्एका, सूक्ष्मा, मिस् डिन्मोन्त् निरीक्षकं प्रति पृष्ठं कृत्वा कुण्डलिता आसीत्, प्रायः पठन्ती आसीत्अन्या पत्रिकाभिः, लेखनफलकेन, छत्रेण, तटे अपराह्नस्य अन्यैः मान्यैः उपकरणैः वेष्टिता आसीत्, परं सा किमपि करोति स्म अर्धनिद्रिता प्रतीयते स्मयदा ते चेयर्स् समीपं आगतवन्तौ, निरीक्षकः तेषां उपरि सामान्यं दृष्टिं पातितवान् ततः स्थितवान्

अरे, मिसेस् रैट्क्लिफ्!” सः उक्तवान्। “त्वं इह पुनर्बलं प्राप्तुं आगतासि किम्? कियत् शोभनं वातावरणम्!”

मिसेस् रैट्क्लिफ्, एकं चकितं दृष्टिं कृत्वा, तं स्वागतं कृतवती। “त्वं मम भगिनीं, मिस् लेथ्ब्रिज्, स्मरसि किम्?”

ग्रान्तः हस्तं प्रसारितवान् उक्तवान्, “अहं मन्ये यत् त्वं मम सहोदरां जानासि⁠—”

परं तद्दिने देवाः ग्रान्तस्य कृते शुभाः आसन्सः स्वयं प्रतिबद्धुं शक्नोति तावत्, मिस् लेथ्ब्रिज् स्वस्य सुखेन दीर्घस्वरे उक्तवती:

हे देवाः, यदि एषः डैण्डी डिन्मोन्त् नास्ति! कथं असि, मम प्रिये स्त्रि?”

किं ते परस्परं जानीथः?” ग्रान्तः पृष्टवान्, यथा मनुष्यः यः स्वस्य नेत्राणि उद्घाट्य पश्यति यत् एकः अधिकः पदं तं प्रपातात् परं नेतुं शक्नोति

अवश्यम्!” मिस् लेथ्ब्रिज् उक्तवती। “मम अपेन्डिसाइटिस् सेंट् माइकल्स् एकस्मिन् कक्षे अभवत्, डैण्डी डिन्मोन्त् मम शिरः हस्तं प्रत्यावर्त्य धृतवती सा तान् अतीव सुष्ठु धृतवती, अहं तत् तस्याः कृते वदामिमिस् डिन्मोन्त् सह हस्तं प्रसारय, मेग्मम भगिनी, मिसेस् रैट्क्लिफ्कः मन्येत यत् तव सहोदराः पुलिसे सन्ति!”

अहं मन्ये यत् त्वम् अपि पुनर्बलं प्राप्तुं असि, निरीक्षक?” मिसेस् रैट्क्लिफ् उक्तवती

त्वं तत् इति वक्तुं शक्नोषि, अहं मन्ये,” निरीक्षकः उक्तवान्। “मम सहोदरा माइक्स् विश्रामे अस्ति, अहं मम मामलं समाप्तवान्, अतः वयं एकं दिवसं कर्तुं आगतौ।”

भवतु, अद्यापि चायकालः नास्ति,” मिस् लेथ्ब्रिज् उक्तवती। “उपविश अस्माभिः सह किञ्चित् संभाषणं कुरुअहं डैण्डीं दीर्घकालात् दृष्टवती।”

त्वं तस्य भयङ्करस्य मामलस्य हस्तात् मुक्तः भवितुं प्रसन्नः भविष्यसि, निरीक्षक,” तस्याः भगिनी उक्तवती यदा ते शिङ्गले उपविष्टाःसा एवं वदति स्म यथा हत्या ग्रान्तस्य जीवने अपि तादृशः घटनाः आसीत् यथा तस्याः जीवने, परं निरीक्षकः तत् अगच्छत्, शीघ्रं वार्ता हत्यातः परिवर्तिता, स्वास्थ्यं, भोजनालयान्, होटलान्, भोजनं प्रति गतवती, वस्त्रं, वा तस्य अभावं प्रति

अहं तव टोपीबुच्चकं प्रेमयामि,” मिस् डिन्मोन्त् स्वस्य मित्रं प्रति निरुद्देश्यं उक्तवती। “अहं इदानीं टोपीबुच्चकानां विषये चिन्तयितुं शक्नोमि, यतः वयं इदानीं एकं बुच्चकं क्रीतवन्तौ यत् एकस्याः सामान्यसहोदर्याः कृते या विवाहं करोतित्वं जानासि⁠—यथा नूतनं कोटं प्राप्य जनानां कोटान् पश्यसि यथा पूर्वं कदापि दृष्टवान्अहं तत् इह कुत्रचित् अस्ति।” सा स्वस्य स्यूतं प्रति पृष्ठं परिवर्तयन्ती प्रसारितवती, तस्यां अन्वेष्टुं प्रारब्धवती यावत् नीलं मखमलस्य बक्सं निर्गमितवती। “त्वं तत् किं मन्यसे?” सा तत् उद्घाट्य ताभ्यां प्रसारितवती

अहो, शोभनम्!” मिस् लेथ्ब्रिज् उक्तवती, परं मिसेस् रैट्क्लिफ् किञ्चित् कालं किमपि उक्तवती

एम्. आर्.,” सा अन्ततः उक्तवती। “अरे, आद्यक्षराणि मम इव सन्तितव सहोदर्याः नाम किम्?”

मेरी रेमण्ड्।”

पुस्तकात् निर्गतायाः शुभचरितायाः नायिकायाः इव श्रूयते,” मिस् लेथ्ब्रिज् उक्तवती। “किं सा शुभचरिता?”

, विशेषतः , यद्यपि सा भयङ्करं नीरसं विवाहं करोतित्वं तत् प्रेमयसे, तर्हि?”

अवश्यम्!” मिस् लेथ्ब्रिज् उक्तवती

सुन्दरम्!” इति तस्याः भगिनी अवदत्। “किं अहं तत् पश्यामि?” सा तं कोषं स्वहस्ते गृहीत्वा, ब्रोचं पृष्ठतः अग्रतः परीक्षितवती, तं पुनः प्रत्यर्पितवती। “सुन्दरम्!” सा पुनः अवदत्। “अत्यन्तं असामान्यम्किं त्वं तानि सिद्धानि प्राप्तुं शक्नोषि, इति वक्तुं शक्यते?”

ग्रान्तस्य अत्यल्पः शिरःकम्पः मिस् डिन्मण्टस्य साहाय्यस्य आह्वानं प्रत्युत्तरितवान्। “, वयं तत् निर्मापितवन्तः,” सा अवदत्

शोभनम्, सा भाग्यशालिनी असुरी, मेरी रेमण्ड्, यदि सा तत् रोचते, तर्हि सा अत्यन्तं निकृष्टं रुचिं धारयति।”

ओह्, यदि सा तत् रोचते,” इति ग्रान्तः अवदत्, “सा केवलं मिथ्या वक्तुं शक्यते यत् सा तत् रोचते, वयं कदापि बुद्धिमत्तराः भविष्यामःसर्वाः स्त्रियः मिथ्यावादिन्यः सन्ति।”

“ ’अर्क् अत्इम्!” इति मिस् लेथ्ब्रिज् अवदत्। “दुःखितः विमोहितः प्राणी!”

किं सत्यम्? तव सामाजिकजीवनं मिथ्यावादानां एकः दीर्घः शृङ्खला अस्तित्वं अत्यन्तं खिन्ना असि⁠—त्वं गृहे असि⁠—त्वं आगच्छेः, किन्तु⁠—त्वं कस्यचित् दीर्घकालं स्थातुम् इच्छसियदि त्वं तव मित्रेभ्यः मिथ्या वदसि, तर्हि त्वं तव दासीभ्यः मिथ्या वदसि।”

अहं मम मित्रेभ्यः मिथ्या वदामि,” इति मिसेस् रैट्क्लिफ् अवदत्, “किन्तु अहं निश्चितं मम दासीभ्यः मिथ्या वदामि!”

किं वदसि?” इति ग्रान्तः अवदत्, आलस्येन तां पश्यन्तं तत्र दृष्ट्वा, तस्य टोपी नेत्रेषु आच्छादिता, तस्य शरीरं विश्रान्तं , कोऽपि अवदिष्यत् यत् इन्स्पेक्टर् ग्रान्तः कर्तव्ये अस्ति। “त्वं हत्यायाः दिवसात् परं संयुक्तराज्यानि गन्तुम् इच्छसि, वा?” सा शान्त्या शिरःकम्पं कृतवती। “शोभनम्, किमर्थं त्वं तव दास्यै अवदः यत् त्वं र्कशायर् गच्छसि?”

मिसेस् रैट्क्लिफ् उत्तिष्ठितुं प्रयत्नं कृतवती, ततः पुनः निमग्ना। “अहं जानामि यत् त्वं किं वदसिअहं निश्चितं मम दास्यै अवदम् यत् अहं र्कशायर् गच्छामिअहं न्यूयर्क् इति अवदम्।”

तत् एतावत् स्पष्टं यत् ग्रान्तः शीघ्रं प्रथमं प्रविष्टवान्, “शोभनम्, सा मन्यते यत् त्वं र्कशायर् इति अवदः,” इति मिसेस् रैट्क्लिफ् अनिवार्यतः अवदत्, “कथं त्वं जानासि?”

किमपि अस्ति यत् पुलिस् इन्स्पेक्टरः जानाति,” सः अवदत्

किमपि अस्ति यत् सः करिष्यति, त्वं वदसि,” सा क्रोधेन अवदत्। “किं त्वं एनीसह सहचर्यं कृतवान्? अहं आश्चर्यं प्राप्नुयाम् यदि त्वं मां संदेहं कृतवान् यत् अहं स्वयं हत्यां कृतवती।”

अहं आश्चर्यं प्राप्नुयाम्,” इति ग्रान्तः अवदत्। “इन्स्पेक्टराः सर्वं जगत् संदेहं कुर्वन्ति।”

शोभनम्, अहं केवलं कृतज्ञता प्रदर्शयितुं शक्नोमि यत् तव संदेहाः मम दासीसह सहचर्यात् अधिकं किमपि प्राप्तवन्तः।”

ग्रान्तः मिस् डिन्मण्टस्य नेत्राणि तस्याः टोप्याः अल्पे अन्तरे स्वयम् उपरि दृष्टवान्, तेषु नूतनः भावः आसीत्संवादः एतत् प्रकटितवान् यत् मिसेस् रैट्क्लिफ् कस्याश्चित् हत्यायाः सह सम्बन्धं धारयति, मिस् डिन्मण्टः चिन्तायां निमग्ना आसीत्ग्रान्तः तस्याः प्रति आश्वासनं दत्त्वा स्मितवान्। “ते मां ज्ञातुं शोभनं मन्यन्ते,” सः अवदत्। “किन्तु अन्ततः त्वं मम पक्षं ग्रहीतुं शक्नोषिन्यायः एव मम जीवनस्य उद्देश्यः अस्ति।” निश्चितं सा द्रष्टुं शक्नोति, यदि सा चिन्तयति, यत् तस्याः अन्वेषणानि एतस्मिन् दिशि लामण्टस्य विरुद्धं भविष्यन्तिसम्भावनाः अन्यथा भवितुम् अर्हन्ति

चायं पिबामः,” इति मिस् लेथ्ब्रिज् अवदत्। “अस्माकं होटलं गच्छामःअथवा अन्यत्र गच्छामः, मेग्? अहं एन्कोवी सैण्ड्विच् करण्ट् केक् क्लान्ता अस्मि।”

ग्रान्तः एकं चायगृहं सूचितवान् यत् केकानां कृते प्रसिद्धम् आसीत्, मिसेस् रैट्क्लिफ् विकीर्णानां वस्तूनां संग्रहणं आरब्धवान्तत् कुर्वन् सः लेखनपट्टिकां पातितवान् यत् सा वालुकायां उन्मुक्ता अभवत्, प्रथमं पत्रं अर्धलिखितं प्रदर्शयन्तीतेजस्विनि सूर्यप्रकाशे मिसेस् रैट्क्लिफ् लेखनस्य वृत्ताकाराः महाक्षराः तं उपरि दृष्टवन्तः। “क्षम्यताम्!” सः अवदत्, पत्रपत्रिकासंचयं पुनः संगृहीतवान्

चायं गैस्ट्रोनमिक् कार्यं यथा सफलं भवेत्, किन्तु सामाजिकावसरं यथा ग्रान्तः असफलं मन्यतेतस्य त्रयाणां सहचराणां द्वौ तं अविश्वासेन पश्यतः, यत् सः अनुभवितुं शक्नोति, तृतीया⁠—मिस् लेथ्ब्रिज्⁠—तस्याः भगिन्याः दुर्भावस्य अनभिज्ञता प्रदर्शयितुं प्रसन्नतया निश्चिता आसीत् यत् सा तस्याः स्वस्य तनावस्य ज्ञानं मौनं स्वीकृतवतीयदा ते परस्परं विदायं दत्तवन्तः, ग्रान्तः तस्य सहचरी स्थानकं प्रति मन्दप्रकाशे गच्छन्तः, सः अवदत्, “त्वं एकः ईष्टकः आसीः, मिस् डिन्मण्ट्अहं तत् कदापि विस्मरिष्यामि।” किन्तु सा प्रत्युत्तरितवतीसा गृहं प्रति मार्गे एतावत् नीरवा आसीत् यत् तस्याः पूर्वं असन्तुष्टाः चिन्ताः अधिकं विचलिताः अभवन्किमर्थं बाला तं विश्वसितुं शक्नोति? किं सा तं राक्षसं मन्यते यत् सः तस्याः अविश्वासं यथा उपयुक्तं करोति? सर्वदा तस्य द्रष्टुः अर्धः व्यङ्ग्येन स्मित्वा अवदत्, “त्वं, पुलिस् इन्स्पेक्टरः, विश्वासं याचसे! किमर्थम्, माकियावेल्ली एकस्य सी.आई.डी. पुरुषस्य तुलनायां निर्विकारः आसीत्।”

यदा ग्रान्तः स्वयम् सह युद्धं करोति, तस्य मुखे सूक्ष्मः वक्रता भवति, अद्य रात्रौ सा वक्रता अत्यन्तं स्पष्टा आसीत्सः तस्याः समस्यानां एकं निश्चितं उत्तरं प्राप्तवान्सः जानाति यत् मिसेस् रैट्क्लिफ् ब्रोचं पहिचानितवती वा सः जानाति यत् सा स्वदास्यै न्यूयर्क् इति अवदत् वा यद्यपि सः तस्याः लेखनं दृष्टवान्, तत् निष्कर्षं प्रति साहाय्यं करोति; बहवः स्त्रीजनाः महाक्षरैः वृत्ताकारैः लिखन्तितस्याः ब्रोचं दृष्ट्वा विरामः केवलं तस्याः मिश्रितप्रारम्भिकं पठितुं विरामः भवितुम् अर्हतितस्याः उत्पत्तिं प्रति आवृताः प्रश्नाः पूर्णतः निर्दोषाः भवितुम् अर्हन्तिअन्यथा, ते निश्चितं भवितुम् अर्हन्तियदि सा हत्यायाः सह किमपि सम्बन्धं धारयति, तर्हि एतत् स्वीकर्तव्यं यत् सा चतुरा अस्ति स्वयं प्रकटयितुं शक्नोतिसा पूर्वं तं एकवारं मोहितवती यदा सः तां अन्वेषणस्य प्रथमदिवसे तुच्छं मन्यतेतस्याः तं मोहयितुं निरन्तरं किमपि अस्ति यावत् सः एकं निन्दनीयं तथ्यं प्राप्नोति यत् व्याख्यातुं शक्यते

त्वं मिसेस् रैट्क्लिफ् विषये किं मन्यसे?” सः मिस् डिन्मण्टं पृष्टवान्ते एकस्य ग्रामीणस्य युवकस्य तस्याः युवत्याः विना केवलं डिब्बे आसन्

किमर्थम्?” सा पृष्टवती। “किं एतत् केवलं संवादः, अथवा अधिकं अन्वेषणम्?”

अहं वदामि, मिस् डिन्मण्ट्, किं त्वं मयि क्रुद्धा असि?”

अहं मन्ये यत् एतत् सही अभिव्यक्तिः अस्ति यत् अहं अनुभवामि,” सा अवदत्। “अहं सामान्यतः मूर्खं अनुभवामि, किन्तु अद्य रात्रौ अनुभवामि।” सः तस्याः वाण्याः कटुतायां विषादं प्राप्तवान्

किन्तु किमपि आवश्यकता अस्ति,” सः सत्यं दुःखितः अवदत्। “त्वं कार्यं पेशेवरः इव कृतवती, तत्र किमपि आसीत् यत् त्वं एवं अनुभवेःअहं किमपि अज्ञातं प्रति संघर्षं करोमि, अहं त्वां मम साहाय्यं कर्तुम् इच्छामिएतत् एवएतत् एव किमर्थं अहं त्वां मिसेस् रैट्क्लिफ् विषये पृष्टवान्अहं एकस्याः स्त्रियाः मतं इच्छामि यत् मम साहाय्यं करोति⁠—एकस्याः निष्पक्षस्याः स्त्रियाः मतम्।”

शोभनम्, यदि त्वं मम स्पष्टं मतं इच्छसि, अहं मन्ये यत् सा मूर्खा अस्ति।”

ओह्? त्वं मन्यसे यत् सा गभीरा अस्ति?”

अहं मन्ये यत् सा गभीरा अस्ति।”

त्वं मन्यसे यत् सा केवलं अल्पगभीरा? किन्तु निश्चितं⁠—” सः चिन्तितवान्

शोभनम्, त्वं मां पृष्टवान् यत् अहं किं मन्ये, अहं तुभ्यं अवदम्अहं मन्ये यत् सा अल्पगभीरा मूर्खा अस्ति।”

तस्याः भगिनी?” ग्रान्तः पृष्टवान्, यद्यपि तत् अन्वेषणस्य सह सम्बन्धं आसीत्

ओह्, सा भिन्ना अस्तिसा बहु मस्तिष्कं व्यक्तित्वं धारयति, यद्यपि त्वं तथा मन्यसे।”

त्वं वदिष्यसि यत् मिसेस् रैट्क्लिफ् हत्यां करिष्यति?”

, निश्चितं !”

किमर्थं ?”

यतः सा साहसं धारयति,” इति मिस् डिन्मण्टः सुसज्जितं अवदत्। “सा क्रोधस्य आवेशे तत् करिष्यति, किन्तु सर्वं जगत् तत् अग्रिमे क्षणे जानिष्यति, तस्याः जीवनपर्यन्तं सर्वदा।”

त्वं मन्यसे यत् सा एकस्याः विषये जानाति तत् ज्ञानं स्वयं गोपयति?”

त्वं वदसि यत् दोषी कः इति ज्ञानम्?”

आम्।”

मिस् डिन्मण्टः इन्स्पेक्टरस्य निर्विकारं मुखं सूक्ष्मं पश्यन्ती उपविष्टा आसीत्स्थानकस्य दीपानां प्रकाशाः मन्दं गच्छन्तः तस्य मुखं उपरि चलन्तः आसन् यदा रेलगाडी स्थगिता अभवत्। “एरिज्! एरिज्!” इति पोर्टरः अवदत्, निर्जनं प्लेट्फर्मं अवरुह्यअनपेक्षिता वाणी दूरं गता आसीत्, रेलगाडी पुनः गतिं प्राप्तवती यावत् सा अवदत्

अहं इच्छामि यत् अहं तव चिन्तां पठितुं शक्नुयाम्,” सा निराशया अवदत्। “किं अहं तव मूर्खा द्वितीयवारं एकस्य दिवसस्य अन्तरे अस्मि?”

मिस् डिन्मोण्ट्, मां विश्वस, अद्यावधि त्वया मूर्खतापूर्णं कर्म कदापि कृतम् इति ज्ञातम्, अहं महान् द्यूतं स्वीकर्तुं इच्छामि यत् कदापि करिष्यामि।”

तत् श्रीमती रैट्क्लिफ्-अर्थाय भवेत्,” सा अवदत्। “किन्तु अहं त्वां कथयामिअहं मन्ये यत् सा हत्यायाः विषये मौनं धारयेत्, किन्तु तस्याः स्वयं प्रति अत्यन्तं महत्त्वपूर्णः कश्चन कारणः भवेत्इत एव।”

सः निश्चितः आसीत् यत् अन्तिमे द्वे शब्दे तस्याः कथनस्य समाप्तिं सूचयतः, अथवा पृष्टविषयस्य समाप्तिं सूचयतः; किन्तु सा तस्मै चिन्तनाय आहारं दत्तवती, सः विक्टोरियां प्राप्तवान् यावत् मौनम् अवतस्थौ। “त्वं कुत्र वससि?” सः अपृच्छत्। “नूनं चिकित्सालये ?”

; अहं कैवेन्डिश्-चतुष्कोणे स्वस्य क्लब्-गृहे निवसामि।”

सः तस्याः इच्छां प्रति विरुद्धं तत्र तया सह अगच्छत्, द्वारोपान्ते शुभरात्रिं अवदत्, यतः सा तेन सह भोजनं कर्तुं प्रेरिता

त्वं अद्यापि कतिपयान् विरामदिनान् प्राप्तवती असि,” सः स्नेहपूर्वकम् अवदत्। “तान् कथं पूरयिष्यसि?”

प्रथमतः, अहं स्वस्याः पितृव्यायाः द्रष्टुं गच्छामिअहं एतत् निर्णीतवती यत् यानि दोषाः ज्ञाताः सन्ति ते अज्ञातेभ्यः दोषेभ्यः न्यूनं भयानकाः सन्ति।”

किन्तु निरीक्षकः प्रकोष्ठप्रकाशस्य दन्तेषु दीप्तिं दृष्ट्वा, अन्यायस्य शिकारः इति भावनां किञ्चित् न्यूनां कृत्वा प्रस्थितवान्


Standard EbooksCC0/PD. No rights reserved