अधीक्षकः बार्करः स्वस्य मेजस्य अधःस्थिते हस्तिदन्तनिर्मिते घण्टाप्रकोष्ठे सावधानेन अङ्गुलिना स्पृष्ट्वा तत्र स्थितवान् यावत् एकः सेवकः समागच्छत्।
“इन्स्पेक्टरं ग्रान्तं कथय यत् अहं तं द्रष्टुम् इच्छामि,” इति सः सेवकं प्रति अवदत्, यः महापुरुषस्य समक्षे आज्ञाकारित्वं प्रदर्शयितुं प्रयत्नं कुर्वन् आसीत्, किन्तु तस्य शुभेच्छा तेन निष्फला जाता यतोहि तस्य उदरस्य आरम्भिकं स्थूलत्वं तं किञ्चित् पृष्ठतः झुकायितुं बलात्, तस्य नासिकायाः कोणः च अत्यन्तं धृष्टतायाः पराकाष्ठा आसीत्। असफलतायाः कटुचेतनः सन् सेवकः सन्देशं प्रेषयितुं तस्य विभ्रमस्य स्मृतिं फाइलानां तथा फुलस्केपस्य असहानुकूलपूर्णतायां निगूढं कर्तुं च निर्गतः, ततः इन्स्पेक्टरः ग्रान्तः कक्षं प्रविश्य स्वस्य प्रमुखं प्रति हर्षेण अभिवादितवान् यथा एकः पुरुषः अन्यं पुरुषम्। तस्य प्रमुखस्य मुखं तस्य समक्षे अचेतनतया प्रसन्नं जातम्।
यदि ग्रान्तस्य कर्तव्यनिष्ठायाः, बुद्धेः साहसस्य च सामान्यातिरिक्तं किञ्चित् सम्पत्तिः आसीत्, तत् एतत् आसीत् यत् सः अन्तिमः पुरुषः इव दृश्यते यः पुलिसाधिकारी न भवेत्। सः मध्यमोन्नतः सूक्ष्मकायः च आसीत्, सः च—अधुना, यदि अहं “डैपर” इति वदामि, तर्हि निश्चयेन त्वं तुरन्तं दर्जीस्य पुतलिकाम् इव किमपि चिन्तयिष्यसि, यत् सर्वैः व्यक्तित्वैः शून्यं कृतं किमपि, किन्तु ग्रान्तः निश्चयेन तादृशः नास्ति; किन्तु यदि त्वं डैपरत्वं द्रष्टुं शक्नोसि यत् दर्जीस्य पुतलिकाप्रकारस्य नास्ति, तर्हि सः ग्रान्तः। बार्करः वर्षाणि यावत् स्वस्य अधीनस्थस्य शैलीम् अनुकर्तुं असफलः आसीत्; सः केवलं अतिसावधानेन वस्त्रधारणे सफलः आसीत्। सः वस्त्रविषये कौशल्यं न अवाप्तवान् यथा सः अधिकांशेषु विषयेषु कौशल्यं न अवाप्तवान्। सः एकः कर्मठः आसीत्। किन्तु तत् एव तस्य विषये कथयितुं शक्यते यत् सः निन्द्यः आसीत्। यदा सः कस्यचित् पृष्ठतः कर्मठः भवति स्म, तदा सः पुरुषः सामान्यतः इच्छति स्म यत् सः कदापि जातः न भवेत्।
सः स्वस्य अधीनस्थं प्रति अद्य कस्यचित् अप्रसादेन रहितं प्रशंसां दृष्ट्वा, तस्य प्रातःकालीनपुत्रस्य वातावरणं प्रशंसितवान्—स्वयं सः अधिकांशं रात्रिं सायटिकायाः कारणेन जागरितः आसीत्—कर्मणि प्रवृत्तः।
“गोब्रिजाः अतीव रुग्णाः सन्ति,” इति सः अवदत्। “वस्तुतः, गो स्ट्रीटः इतावत् अग्रे गतवती यत् तत् एकः षड्यन्त्रः इति सूचितवती।”
“ओ? कश्चित् तेषां पादं आकर्षितवान्?”
“न, किन्तु गतरात्र्याः घटना तेषां क्षेत्रे गतत्रयदिवसानां पञ्चमी महती घटना अस्ति, ते च क्लान्ताः सन्ति। ते अस्मान् इमां अन्तिमां घटनां स्वीकर्तुं इच्छन्ति।”
“किम् एतत्? नाटकस्य पङ्क्तिव्यवहारः, किम्?”
“आम्, त्वं च अन्वेषणानां प्रभारी असि। अतः कर्मणि प्रवृत्तः भव। त्वं विलियम्सं प्राप्नुहि। अहं बार्बरं बर्कशायरं प्रति प्रेषयितुं इच्छामि यत् न्यूबरीचौर्यविषये। तत्रस्थाः स्थानीयाः अस्मान् आहूतवन्तः इति कारणेन ते अधिकं मृदुसाबुनं इच्छन्ति, बार्बरः च तस्मिन् विलियम्सतः श्रेष्ठः अस्ति। अहं मन्ये यत् एतावत् एव। शीघ्रं गो स्ट्रीटं प्रति गच्छ। शुभकामनाः।”
अर्धघण्टापरं ग्रान्तः गोब्रिजपुलिसचिकित्सकं साक्षात्कारं कुर्वन् आसीत्। आम्, चिकित्सकः अवदत्, यत् पुरुषः मृतः आसीत् यदा सः अस्पतालं नीतः आसीत्। आयुधं सूक्ष्मं, अत्यन्तं तीक्ष्णं स्टिलेटो आसीत्। तत् पुरुषस्य पृष्ठे मेरुदण्डस्य वामपार्श्वे तीव्रेण बलेन प्रविष्टं यत् मुष्टिः तस्य वस्त्राणि पिण्डीकृतवती येन रक्तस्य प्रवाहः निरुद्धः। यत् निर्गतं तत् व्रणस्य चतुर्दिक्षु रिसितं, बाह्यतलं प्रति न आगतं। तस्य मते पुरुषः बहुकालं यावत् छुरितः आसीत्—दशमिनटानि वा अधिकं वा—यावत् सः पतितः यदा अग्रेस्थाः जनाः दूरं गतवन्तः। तादृशे संकुचिते स्थाने सः जनसमूहेन धृतः प्रेरितः च भवेत्। वस्तुतः, तादृशे घने जनसमूहे यदि कोऽपि पतितुं इच्छेत् तर्हि तत् असम्भवं भवेत्। सः मन्यते स्म यत् पुरुषः ज्ञातवान् अपि न आसीत् यत् सः आहतः आसीत्। तादृशेषु अवसरेषु इतावत् दबावः संकुचनं च अनैच्छिकं पीडनं च भवति यत् एकः आकस्मिकः अत्यधिकं पीडादायकः न भवेत् च आघातः अनुभूतः न भवेत्।
“तस्य छुरिकाहन्तुः विषये किम्? छुरिकाप्रहारे किमपि विशिष्टम्?”
“न, यावत् पुरुषः बलवान् वामहस्तः च आसीत्।”
“नारी न?”
“न, तत् नार्याः बलात् अधिकं बलं आवश्यकं भवेत् यत् छुरिका यथा प्रविष्टा तथा प्रवेशयितुम्। त्वं पश्य, भुजस्य पृष्ठस्वीपस्य कृते स्थानं न आसीत्। आघातः विश्रान्तिस्थानात् दातव्यः आसीत्। ओ न, तत् पुरुषस्य कार्यम् आसीत्। दृढनिश्चयिनः पुरुषस्य च।”
“मृतपुरुषस्य स्वस्य विषये किमपि कथयितुं शक्नोषि?” इति ग्रान्तः पृष्टवान्, यः कस्यचित् विषये वैज्ञानिकं मतं श्रोतुं इच्छति स्म।
“अधिकं न। सुपोषितः—समृद्धः, अहं वदामि।”
“बुद्धिमान्?”
“आम्, अतीव, अहं मन्ये।”
“कः प्रकारः?”
“व्यवसायस्य प्रकारः, किम् इच्छसि?”
“न, अहं तत् स्वयं अनुमातुं शक्नोमि। कः प्रकारः—स्वभावः, इति वदिष्यसि?”
“ओ, अहं पश्यामि।” चिकित्सकः क्षणं चिन्तितवान्। सः स्वस्य वक्तारं प्रति सन्देहेन अवलोकितवान्। “अच्छा, न कोऽपि तत् निश्चितं वक्तुं शक्नोति—त्वं तत् अवगच्छसि?” इति ग्रान्तः तत् स्वीकृतवान् इति सति: “किन्तु अहं तं ‘हतप्रयासप्रकारस्य’ इति वदिष्यामि।” सः इन्स्पेक्टरं प्रति प्रश्नार्थकं भ्रूं उन्नतं कृत्वा, तस्य अवगमनं प्रति आश्वस्तः सन्, अवदत्, “तस्य मुखे व्यावहारिकाः गुणाः आसन्, किन्तु तस्य हस्ताः स्वप्नद्रष्टुः आसन्। त्वं स्वयं द्रक्ष्यसि।”
तौ एकत्रं शवं दृष्टवन्तौ। सः एकस्य युवकस्य आसीत् यः एकोनत्रिंशत् वा त्रिंशत् वा वर्षाणां आसीत्, गौरकेशः, हरिताक्षः, सूक्ष्मः, मध्यमोन्नतः च। हस्तौ, यथा चिकित्सकः सूचितवान्, दीर्घौ सूक्ष्मौ च आस्तां, यौ मानवकर्मणि न उपयुक्तौ आस्ताम्। “सम्भवतः बहु कालं स्थितवान्,” इति चिकित्सकः पुरुषस्य पादौ प्रति दृष्ट्वा अवदत्। “वामपादस्य अङ्गुष्ठेन अन्तः प्रति चलितवान्।”
“त्वं मन्यसे यत् तस्य आक्रमकः शरीररचनाविज्ञानस्य ज्ञानं अवाप्तवान्?” इति ग्रान्तः पृष्टवान्। अतीव सूक्ष्मं छिद्रं यत् पुरुषस्य जीवनं निर्गतं इति अविश्वसनीयं आसीत्।
“तत् चिकित्सकस्य सूक्ष्मतया न कृतम्, यदि त्वं तत् इच्छसि। शरीररचनाविज्ञानस्य ज्ञानं विषये, प्रायः सर्वे ये युद्धं अनुभूतवन्तः तेषां शरीररचनाविज्ञानस्य कार्यात्मकं ज्ञानं अस्ति। सम्भवतः तत् एकः सौभाग्यशाली आघातः आसीत्—अहं तु तत् मन्ये।”
ग्रान्तः तं धन्यवादं दत्त्वा गो स्ट्रीटाधिकारिभिः सह कर्मणि प्रवृत्तः। मेजे पुरुषस्य पाकेटानां अल्पाः वस्तवः स्थापिताः आसन्। ग्रान्तः तेषां अल्पतायाः कारणेन मन्दं निराशः अभवत् यदा सः तेषां अल्पतां दृष्टवान्। एकः श्वेतः सूती रुमालः, एकः लघुः ढीला मुद्रासमूहः (द्वे अर्धमुकुटे, द्वे षट्पेन्से, एकः शिलिङ्गः, चत्वारः पेन्से, एकः अर्धपेन्सः च), च—अप्रत्याशितः—एकः सेवारिवाल्वरः। रुमालः सुप्रयुक्तः आसीत् किन्तु तस्य कोऽपि धोबीचिह्नं वा आद्याक्षरं वा न आसीत्। रिवाल्वरः पूर्णं भारितः आसीत्।
ग्रान्तः तान् घृणायुक्तेन मौनेन परीक्षितवान्। “तस्य वस्त्रेषु धोबीचिह्नानि?” इति सः पृष्टवान्।
न, कोऽपि चिह्नं न आसीत्।
च कोऽपि तं प्रति दावीं कर्तुं आगतः? न कोऽपि अन्वेषणं कर्तुम्?
न, कोऽपि न, यावत् सा वृद्धा उन्मादिनी या पुलिसेन प्राप्तं प्रत्येकं प्रति दावीं करोति।
अच्छा, सः स्वयं वस्त्राणि द्रक्ष्यति। सः प्रत्येकं वस्त्रं सावधानेन परीक्षितवान्। उभौ टोपी पादुके च सुप्रयुक्ते आस्ताम्, पादुके इतावत् यत् निर्मातुः नाम, यत् अस्तरस्य उपरि भवितव्यं आसीत्, तत् नष्टं जातम्। टोपी नूतना सती लण्डनस्य प्रान्तानां च सर्वत्र क्रीडास्थानानि येषां स्वामित्वं आसीत् तेषां एकस्य फर्मात् क्रीता आसीत्। उभौ स्वप्रकारे श्रेष्ठौ आस्ताम्, यद्यपि सुप्रयुक्तौ तथापि न शिथिलौ। नीलः सूटः प्रचलितः आसीत् यदि अत्यधिकं स्पष्टः छेदे, तत् एव धूसरः ओवरकोटः। पुरुषस्य अन्तर्वस्त्रं श्रेष्ठं आसीत् यदि न महार्घं, च कमीजः लोकप्रियस्य छायायाः आसीत्। सर्वाणि वस्त्राणि, वस्तुतः, एकस्य पुरुषस्य आसन् यः वस्त्रेषु रुचिं धारयति स्म वा यः तेषां समाजे अभ्यस्तः आसीत् ये वस्त्रेषु रुचिं धारयन्ति स्म। पुरुषवस्त्रविक्रेतुः एकः विक्रेता, सम्भवतः। यथा गोब्रिजजनाः अवदन्, कोऽपि धोबीचिह्नं न आसीत्। तत् अर्थः आसीत् यत् पुरुषः स्वस्य पहचानं गोपयितुम् इच्छति स्म वा तस्य अन्तर्वस्त्रं गृहे नित्यं धौतं भवति स्म। यतः कोऽपि चिह्नस्य नाशस्य चिह्नं न आसीत्, तत् उत्तरं युक्तियुक्तं आसीत्। अन्यतः, सूटस्य दर्जीस्य नामं जानबूझकरं नष्टं कृतम्। तत् च पुरुषस्य सम्पत्तेः अल्पतायाः कारणेन निश्चयेन तस्य पहचानं गोपयितुं इच्छा सूचिता।
अन्ततः—छुरिका। सा एका दुष्टा लघ्वी आयुधम् आसीत् तस्याः सर्पाकारसूक्ष्मतायाम्। मुष्टिः रजतनिर्मिता आसीत्, त्रयः इञ्चाः दीर्घा, कस्यचित् सन्तस्य मूर्तिः, श्मश्रुधारिणः वस्त्रधारिणः च। तत्र तत्र तस्याः उज्ज्वलाः आदिमाः वर्णाः ये कैथोलिकदेशेषु पवित्रमूर्तिषु शोभन्ते तैः सह एनामेलं स्पृष्टम्। सामान्यतः तत् इटलीदक्षिणसमुद्रतीरेषु च सामान्यप्रकारस्य आसीत्। ग्रान्तः तां सावधानेन स्पृष्टवान्।
“कति जनाः तस्य उपरि हस्तं दत्तवन्तः?” इति सः पृष्टवान्।
पुलिसः तत् आदाय गतवती यदा एव सः मनुष्यः अस्पतालं प्राप्तवान् तथा च तत् निष्कासितुं शक्यते स्म। ततः परं कश्चन तत् स्पृष्टवान् न। परन्तु ग्रान्तस्य मुखे सन्तोषस्य भावः नष्टः अभवत् यदा सूचना दत्ता यत् तत् अङ्गुलिमुद्राणां परीक्षणं कृतं तथा च तत् शून्यं प्राप्तम्। न किञ्चित् अपि अस्पष्टं मुद्रं तस्य सन्तुष्टस्य सन्तस्य दीप्तिमन्तं पृष्ठं दूषितवत्।
“अस्तु,” इति ग्रान्तः उक्तवान्, “अहं एतानि गृहीत्वा गमिष्यामि।” सः विलियम्साय निर्देशं दत्तवान् यत् मृतस्य मनुष्यस्य अङ्गुलिमुद्राः गृहीतव्याः तथा च रिवाल्वरस्य विशेषताः परीक्षितव्याः। स्वस्य दृष्ट्या तत् अत्यन्तं सामान्यं सेवारिवाल्वरं प्रतीतम्, यस्य प्रकारः युद्धात् अनन्तरं ब्रिटने ग्राण्डफादरघटिकानां इव सामान्यः अभवत्। परन्तु, यथा उक्तम्, ग्रान्तः स्वविषये प्राधिकारिणां वचनं श्रोतुं इच्छति स्म। सः स्वयं टैक्सीं गृहीत्वा दिनस्य शेषं सप्त जनान् साक्षात्कर्तुं व्यतीतवान्, ये अज्ञातस्य समीपे आसन् यदा सः पूर्वरात्रौ पतितवान्।
यदा टैक्सी तं इतस्ततः नयति स्म, तदा सः स्वस्य चिन्तां परिस्थितिं प्रति प्रेरितवान्। तस्य न किञ्चित् अपि आशा आसीत् यत् एते जनाः यान् सः साक्षात्करोति स्म ते तस्य उपयोगिनः भविष्यन्ति। ते सर्वे प्रथमं पृष्टाः यदा ते मनुष्यस्य विषये किञ्चित् अपि ज्ञानं निषेधितवन्तः, तथा च ते तद्विषये स्वमतं परिवर्तयितुं न शक्नुवन्ति स्म। अपि च, यदि कश्चन तेषां मृतस्य मनुष्यस्य पूर्वं सहचरं दृष्टवान्, अथवा किञ्चित् सन्देहास्पदं दृष्टवान्, ते तत् कथयितुं अत्यन्तं उत्सुकाः आसन्। ग्रान्तस्य अनुभवः आसीत् यत् नवनवतिः जनाः निरर्थकां सूचनां ददति, यत्र एकः जनः मौनं धरति। पुनः, शल्यचिकित्सकः उक्तवान् यत् मनुष्यः किञ्चित् समयं पूर्वं छुरिकया आहतः आसीत्, तथा च कोऽपि हन्ता स्वस्य शिकारस्य समीपे तिष्ठति यावत् कृत्यं प्रकटीभवति। यदि अपि हन्तुः कपटस्य सम्भावना उत्पन्ना अभवत्, तथापि स्वस्य तस्य च मध्ये सम्बन्धः स्थापितुं सम्भावनाः अत्यन्तं उत्तमाः आसन् यत् विवेकशीलः मनुष्यः—तथा च आत्मरक्षायां प्रवृत्तः मनुष्यः सामान्यतः चतुरः भवति—तत् कर्तुं न शक्नोति। न, यः मनुष्यः तत् कृतवान् सः किञ्चित् समयं पूर्वं पङ्क्तिं त्यक्तवान्। सः किञ्चित् जनं अन्वेष्टव्यः यः मृतस्य मनुष्यस्य मृत्योः पूर्वं दृष्टवान् तथा च तं कस्यचित् सह संवादं कुर्वन्तं दृष्टवान्। निश्चयेन, सम्भावना आसीत् यत् संवादः न आसीत्, यत् हन्ता केवलं स्वस्य शिकारस्य पृष्ठे स्थानं गृहीत्वा कृत्यं समाप्ते सति निर्गतवान्। तस्मिन् काले सः किञ्चित् जनं अन्वेष्टव्यः यः पङ्क्तिं त्यजन्तं मनुष्यं दृष्टवान्। तत् कठिनं न भवेत्। प्रेसः साहाय्यं कर्तुं आहूतः शक्यते।
सः निरर्थकं तस्य प्रकारस्य मनुष्यं चिन्तितवान्। कोऽपि पूर्णः आङ्ग्लः एतादृशं आयुधं उपयुक्तवान् न। यदि सः कदापि स्टीलं उपयुक्तवान्, तर्हि सः उस्त्रं गृहीत्वा जनस्य कण्ठं छेदितवान्। परन्तु तस्य नित्यं उपयुक्तं आयुधं मुद्गरः आसीत्, तथा च तस्मिन् असफले, बन्दूकः। एतत् अपराधं यत् योजनया कृतं तथा च सूक्ष्मतया कृतं, तत् आङ्ग्लस्य चिन्तनस्य प्रकृतिं विदेशीयम् आसीत्। तस्य नारीत्वं लेवाण्टस्य घोषणां कृतवत्, अथवा न्यूनातिन्यूनं लेवाण्टिनजीवनस्य प्रथां उपयुक्तवत्। सम्भवतः नाविकः। भूमध्यसागरीयपत्तनानां उपयुक्तः आङ्ग्लनाविकः तत् कृतवान् भवेत्। परन्तु तर्हि, किं नाविकः पङ्क्तेः इव सूक्ष्मं किञ्चित् चिन्तितवान् भवेत्? सः अधिकं सम्भाव्यः आसीत् यत् सः अन्धकारस्य रात्रिं एकाकिनं च मार्गं प्रतीक्षितवान् भवेत्। तस्य वस्तुनः चित्रवत् स्वरूपं लेवाण्टिनम् आसीत्। आङ्ग्लः मनुष्यः प्रहारस्य इच्छया ग्रस्तः आसीत्। प्रहारस्य प्रकारः तस्य नित्यं चिन्ता न आसीत्।
तत् ग्रान्तं प्रेरणां प्रति चिन्तयितुं प्रेरितवत्, तथा च सः अधिकं स्पष्टान् विचारितवान्: चोरी, प्रतिशोधः, ईर्ष्या, भयः। प्रथमः निराकृतः; तस्य मनुष्यस्य पाकेटाः कुशलस्य चोरस्य द्वारा अर्धदर्जनवारं चोरिताः भवेयुः तादृशे जनसमूहे, मक्षिकायाः उपरि उत्पतनस्य इव अधिकं हिंसां विना। प्रतिशोधः अथवा ईर्ष्या? अत्यधिकं सम्भाव्यम्—लेवाण्टिनाः स्वभावतः स्वभावे दुर्बलाः आसन्; अपमानः जीवनपर्यन्तं दुःखं ददाति, तेषां प्रियायाः विचलितं स्मितं, तथा च ते उन्मत्ताः भवन्ति। किं हरितनेत्रः मनुष्यः—सः निश्चयेन आकर्षकः आसीत्—लेवाण्टिनस्य तस्य च मध्ये आगतवान्?
कस्यापि कारणं विना ग्रान्तः तथा न मन्यते स्म। सः क्षणं अपि सम्भावनां दृष्टेः न त्यजति स्म, परन्तु—सः तथा न मन्यते स्म। भयः शेषः आसीत्। किं पूर्णं भरितं रिवाल्वरं तस्य मनुष्यस्य कृते प्रस्तुतं आसीत् यः स्टीलस्य सूक्ष्मांशं स्वामिनः पृष्ठे प्रवेशितवान्? किं मृतस्य मनुष्यस्य लेवाण्टिनं दृष्ट्वा गोलीं प्रहर्तुं इच्छा आसीत्, तथा च हन्ता तत् ज्ञात्वा भयेन जीवति स्म? अथवा विपरीतम् आसीत्? किं मृतस्य मनुष्यस्य रक्षायाः आयुधं आसीत् यत् तस्य उपयोगः न अभवत्? परन्तु तर्हि अज्ञातस्य मनुष्यस्य स्वपरिचयं त्यक्तुं इच्छा आसीत्। एतासु परिस्थितिषु पूर्णं भरितं रिवाल्वरं आत्महत्यां सूचयति। परन्तु यदि सः आत्महत्यां चिन्तितवान्, तर्हि किमर्थं तां स्थगितवान् यावत् सः नाटकं गच्छति स्म? का अन्या प्रेरणा मनुष्यं स्वयं अनामकं कर्तुं प्रेरितवती? पुलिसेन सह संघर्षः—ग्रहणम्? किं सः कस्यचित् गोलीं प्रहर्तुं इच्छति स्म, तथा च पलायितुं न शक्नोति इति भीतः स्वयं अनामकं कृतवान्? तत् सम्भाव्यम् आसीत्।
निश्चयेन, न्यूनातिन्यूनं अनुमानं कर्तुं सुरक्षितम् आसीत् यत् मृतस्य मनुष्यस्य ग्रान्तेन मानसिकरूपेण लेवाण्टिनः इति नामकरणं कृतवतः च मध्ये पर्याप्तं परिचयः आसीत् यत् ते परस्परं स्फुलिङ्गान् उत्पादयितुं शक्नुवन्ति स्म। ग्रान्तस्य गुप्तसमाजेषु विश्वासः अत्यल्पः आसीत् यत् ते चित्रवत् हत्यानां उत्पत्तिः भवन्ति। गुप्तसमाजाः चोरीं ब्लैकमेलिं च तथा च सर्वाणि अधिकं निकृष्टानि उपायानि आनन्दयन्ति यैः किमपि निष्फलं प्राप्यते, तथा च तेषु सामान्यतः किञ्चित् अपि चित्रवत् न भवति, यथा सः कटुअनुभवात् जानाति स्म। अपि च, लण्डने वर्तमानकाले कोऽपि प्रभावशालीः गुप्तसमाजः न आसीत्, तथा च सः आशां कृतवान् यत् ते आरभन्ते न। आदेशेन हत्या तस्य अत्यन्तं नीरसा आसीत्। यत् तस्य रुचिं जनयति स्म तत् मनसः मनसि, भावनायाः भावनायां च सम्भाव्यः प्रभावः आसीत्। लेवाण्टिनः अज्ञातः च इव। अस्तु, सः स्वस्य उत्तमं प्रयत्नं कर्तव्यः यत् अज्ञातः कः आसीत् इति ज्ञातुं—तत् तस्य लेवाण्टिनस्य विषये सूचनां ददातुं। किमर्थं कश्चन तं दावीकृतवान् न? अद्यापि प्रारम्भः आसीत्, निश्चयेन। सः कस्यापि द्वारा कस्यापि क्षणे पहचानं प्राप्तुं शक्नोति स्म। अन्ततः, सः केवलं स्वस्य जनानां कृते एकस्य रात्र्याः कालं “नष्टः” आसीत्, तथा च न बहवः जनाः हतस्य मनुष्यं द्रष्टुं धावन्ति यतः तेषां पुत्रः अथवा भ्राता रात्रिं बहिः तिष्ठति स्म।
धैर्येण विचारेण च सतर्कमनसा ग्रान्तः सप्त जनान् साक्षात्कृतवान् यान् सः द्रष्टुं निर्गतवान्—अक्षरशः द्रष्टुम्। सः तेषां द्वारा साक्षात् सूचनां प्राप्तुं न अपेक्षितवान्, परन्तु सः तान् स्वयं द्रष्टुं इच्छति स्म तथा च तेषां मूल्याङ्कनं कर्तुम्। सः तान् सर्वान् स्वस्य विविधव्यवसायेषु गच्छन्तान् प्राप्तवान् श्रीमती जेम्स रैटक्लिफ् विना, या शय्यायां प्रसारिता आसीत् तथा च चिकित्सकेन सेविता आसीत्, यः तस्याः स्नायुसञ्चारस्य आघातं खेदितवान्। तस्याः भगिनी—मधुवर्णस्य केशानां सह मनोहरा बाला—ग्रान्तेन सह संवादं कृतवती। सा चित्रगृहं प्रविष्टवती स्पष्टतया शत्रुतापूर्वकं यत् कस्यापि पुलिसाधिकारिणः स्वस्य भगिन्याः वर्तमानस्थितौ प्रवेशः अनुमतिः दीयते। पुलिसाधिकारिणः वास्तविकरूपेण दृष्टिः अत्यन्तं आश्चर्यजनकः आसीत् यत् सा स्वस्य कार्डं पुनः दृष्ट्वा अचेतनरूपेण, तथा च ग्रान्तः अन्तः अधिकं विस्तृतं स्मितं कृतवान् यत् स्वयं बहिः अनुमतं न।
“अहं जानामि यत् त्वं मां दृष्ट्वा घृणां करोषि,” इति सः क्षमाप्रार्थनया उक्तवान्—तथा च स्वरः पूर्णतया अभिनयः न आसीत्—“परन्तु अहं इच्छामि यत् त्वं मां स्वस्य भगिन्या सह केवलं द्वे मिनिटे संवादं कर्तुं अनुमतिं ददासि। त्वं द्वारस्य बहिः स्टॉपवाचं सह तिष्ठितुं शक्नोषि। अथवा प्रवेशं कर्तुं इच्छसि चेत्, निश्चयेन। यत् अहं तस्याः सह कथयितुं इच्छामि तत्र किञ्चित् अपि गोपनीयं नास्ति। एतत् केवलं यत् अहं एतस्य केसस्य अन्वेषणस्य प्रभारी अस्मि, तथा च मम कर्तव्यं यत् सप्त जनान् द्रष्टुं ये अज्ञातस्य समीपे पूर्वरात्रौ आसन्। एतत् मम अत्यन्तं साहाय्यं कर्तुं शक्नोति यदि अहं तान् सर्वान् आजरात्रौ स्लेटतः मार्जयितुं शक्नोमि तथा च श्वः नवीनान् मार्गान् आरभितुं। किं त्वं न पश्यसि? एतत् केवलं औपचारिकं परन्तु अत्यन्तं साहाय्यकरं।”
यथा सः आशां कृतवान्, एतस्य तर्कस्य पङ्क्तिः सफला आसीत्। किञ्चित् संकोचानन्तरं बाला उक्तवती, “मां गच्छन्तु यत् अहं तां प्रेरयितुं शक्नोमि।” निरीक्षकस्य आकर्षणस्य तस्याः वर्णनं गुलाबवर्णस्य आसीत्, यतः सा तस्य आशातः अल्पतरे काले पुनः आगतवती तथा च तं स्वस्य भगिन्याः कक्षं प्रति नीतवती, यत्र सः रुदन्त्या स्त्रिया सह संवादं कृतवान् या प्रतिवादं कृतवती यत् सा मनुष्यं न दृष्टवती यावत् सः पतितवान्, तथा च यस्याः आर्द्रनेत्राणि तं निरन्तरं भयानकं कौतूहलेन पश्यन्ति स्म। तस्याः मुखं रुमालस्य अवरोधेन आच्छादितं आसीत् यत् सा तस्य उपरि दृढं दत्तवती। ग्रान्तः इच्छति स्म यत् सा तत् क्षणं अपि अधः करोति। तस्य सिद्धान्तः आसीत् यत् मुखानि नेत्रेभ्यः अधिकं प्रकटयन्ति—निश्चयेन यत्र स्त्रियः सम्बद्धाः भवन्ति।
“किं त्वं तस्य पृष्ठे तिष्ठन्ती आसीः यदा सः पतितवान्?”
“आम्।”
“तथा च कः तस्य समीपे आसीत्?”
सा स्मर्तुं न शक्नोति स्म। कोऽपि नाटकगृहं प्रवेष्टुं विना किमपि अन्यत् ध्यानं न ददाति स्म, तथा च कस्यापि मार्गे जनानां ध्यानं न ददाति स्म।
“क्षम्यताम्,” इति सा कम्पमानस्वरेण उक्तवती, यदा सः निर्गच्छति स्म। “अहं उपयोगिनी भवितुं इच्छामि यदि शक्नोमि। अहं तां छुरिकां पश्यामि, तथा च अहं तं मनुष्यं यः तत् कृतवान् ग्रहीतुं किमपि कर्तुं इच्छामि।” तथा च ग्रान्तः निर्गच्छन् सः तां स्वमनसः निष्कासितवान्।
तस्याः पतिः, यः नगरं गन्तुं अवश्यं गतः आसीत्—सः सर्वान् आङ्गणे आनेतुं शक्तः आसीत्, परं सः ज्ञातुम् इच्छति स्म यत् ते हत्यायाः प्रथमदिने कथं कालं यापयन्ति स्म—अधिकं सहायकः आसीत्। सः अवदत् यत् द्वाराणां उद्घाटनसमये श्रेण्यां बहुः आन्दोलनम् आसीत्, येन तेषां पार्श्ववर्तिभिः सह सम्बन्धाः किञ्चित् परिवर्तिताः आसन्। यावत् सः स्मरति स्म, यः मृतस्य पुरुषस्य समीपे स्वस्य अग्रे च स्थितः आसीत्, सः पुरुषः चतुर्णां समूहस्य सदस्यः आसीत्, यः ततः अग्रे आसीत्, च तैः सह प्रविष्टः आसीत्। सः, स्वपत्नीवत्, अवदत् यत् सः सचेतनतया तं पुरुषं न दृष्टवान् यावत् सः पतितः न आसीत्।
अन्ये पञ्च ग्रान्तः समानरूपेण निर्दोषाः समानरूपेण असहायकाः च आसन्। कश्चन अपि तं पुरुषं न अवलोकितवान्। एतत् ग्रान्तं किञ्चित् आश्चर्यचकितं कृतवान्। कथं कश्चन अपि तं न दृष्टवान्? सः सर्वदा तत्र आसीत् इति अवश्यम्। कोऽपि श्रेण्याः अग्रभागे प्रविश्य अत्यन्तं असुखदं ध्यानं आकर्षितं विना न शक्नोति। ये च अत्यन्तं असावधानाः जनाः अपि स्वनेत्राभ्यां दृष्टं स्मरन्ति यद्यपि ते तदा सावधानाः न आसन्। ग्रान्तः आङ्गणं प्रति प्रत्यागच्छन् समये अपि चिन्तयन् आसीत्।
तत्र सः प्रेसाय सूचनां प्रेषितवान् यत् यः कश्चन श्रेण्यां पुरुषं निर्गच्छन्तं दृष्टवान् सः स्कॉटलैण्ड् यार्ड् सह सम्पर्कं कुर्यात्। मृतस्य पुरुषस्य पूर्णं वर्णनं, अन्वेषणस्य प्रगतिश्च यावत् जनाय दातव्यं आसीत्। ततः सः विलियंसं आहूतवान् स्वस्य प्रबन्धस्य विवरणं च याचितवान्। विलियंसः अवदत् यत् मृतस्य पुरुषस्य अङ्गुलिमुद्राः निर्देशानुसारं छायाचित्रिताः अन्वेषणाय प्रेषिताः च, परं सः पुलिसाय अज्ञातः आसीत्। दोषप्रदर्शकेषु दस्तावेजेषु तादृश्यः अङ्गुलिमुद्राः न प्राप्ताः। रिवॉल्वरविशेषज्ञः रिवॉल्वरस्य विषये किमपि विशिष्टं न प्राप्तवान्। सः संभवतः द्वितीयहस्तः आसीत्, बहुधा उपयुक्तः आसीत्, च निश्चयेन अत्यन्तं शक्तिशाली आयुधम् आसीत्।
“हुह्!” इति ग्रान्तः घृणया अवदत्। “कश्चन विशेषज्ञः!” इति विलियंसः स्मितवान्।
“सः तु अवदत् यत् तस्मिन् किमपि विशिष्टं नास्ति,” इति सः स्मारितवान्।
ततः सः व्याख्यातवान् यत् रिवॉल्वरं विशेषज्ञेभ्यः प्रेषितुं पूर्वं सः अङ्गुलिमुद्राणां परीक्षां कृतवान्, च बह्व्यः मुद्राः प्राप्य ताः छायाचित्रितवान्। सः मुद्राणां प्रतीक्षां करोति स्म।
“साधुः पुरुषः,” इति ग्रान्तः अवदत्, च अधीक्षकं द्रष्टुं गतः, मृतस्य पुरुषस्य अङ्गुलिमुद्राणां छायाचित्रं स्वसहितं नीत्वा। सः बार्कराय दिनस्य घटनानां सारांशं दत्तवान्, विदेशिभिः सम्बद्धाः काश्चन सिद्धान्तान् विना, एतत् अत्यन्तं अ-इङ्ग्लिश् अपराधः इति उक्त्वा।
“अत्यन्तं अनुत्पादकाः सूचनाः प्राप्ताः,” इति बार्करः अवदत्। “खड्गं विना, च सः पुस्तकात् किमपि इव अस्ति, न तु सत्यस्य अपराधस्य अंशः इव।”
“मम भावनाः अपि तथैव,” इति ग्रान्तः अवदत्। “अहं चिन्तयामि यत् वोफिङ्ग्टन् श्रेण्यां कति जनाः अद्य रात्रौ भविष्यन्ति,” इति सः असम्बद्धरूपेण अयोजयत्।
बार्करः एतस्य मनोरञ्जकप्रश्नस्य विषये कथं चिन्तितवान् इति ज्ञानं मानवजातेः कृते सदैव नष्टं जातं विलियंसस्य प्रवेशेन।
“रिवॉल्वरस्य मुद्राः, महोदय,” इति सः संक्षेपेण अवदत्, च ताः मेजे उपस्थापितवान्। ग्रान्तः ताः अत्यन्तं उत्साहं विना गृहीतवान्, च ताः स्वयमेव किमपि चिन्तयन् नीताभिः मुद्राभिः सह तुलितवान्। किञ्चित्कालानन्तरं सः अचानकं रुचिं प्राप्तवान् यथा सूचकः स्तब्धः भवति। पञ्च स्पष्टाः मुद्राः बह्व्यः अपूर्णाः च आसन्, परं न स्पष्टाः न अपूर्णाः मुद्राः मृतस्य पुरुषस्य आसन्। मुद्राभिः सह अङ्गुलिमुद्राविभागस्य प्रतिवेदनम् आसीत्। तेषां मुद्राणां लेखेषु कोऽपि चिह्नं नासीत्।
स्वकक्षे प्रत्यागत्य ग्रान्तः उपविष्टः चिन्तितवान्। किं तात्पर्यम्, च ज्ञानस्य कः मूल्यम्? किं रिवॉल्वरः मृतस्य पुरुषस्य नासीत्? ऋणं गृहीतम्, संभवतः? परं यदि ऋणं गृहीतम् आसीत् तर्हि मृतस्य पुरुषस्य स्वाधीनतायाः किञ्चित् संकेतः अवश्यम् आसीत्। अथवा मृतस्य पुरुषस्य स्वाधीनतायां नासीत्? किमपि अन्येन स्वस्य जेबे प्रविष्टम्? परं सेवारिवॉल्वरस्य भारः आकारः च यस्य जेबे अज्ञातं प्रविष्टुं न शक्यते। न, न जीवतः पुरुषस्य, परं—खड्गप्रहारानन्तरं कृतं स्यात्। परं किमर्थम्? किमर्थम्? कोऽपि समाधानं, यत् किमपि दूरस्थं, तस्य समक्षं न प्रकटितम्। सः खड्गं स्वस्य आवरणात् निष्कासितवान्, च सूक्ष्मदर्शकेन तं विचारितवान्, परं तस्मिन् किमपि आशावादं न प्राप्तवान्। सः श्रान्तः आसीत्। सः बहिः गच्छेत् च किञ्चित् चलेत्। पञ्चवादनानन्तरम् आसीत्। सः वोफिङ्ग्टन् प्रति गच्छेत् च ह्यः रात्रौ गर्तस्य द्वारपालं द्रष्टुम्।
सुन्दरः शान्तः सायंकालः पीताकाशः च आसीत्, च लण्डनं तस्मिन् धूम्रलवण्डरस्य चित्रितम् आसीत्। ग्रान्तः वायुं प्रशंसया आघ्रातवान्। वसन्तः आगच्छति स्म। यदा सः लेवाण्टाइनं प्राप्तवान्, तदा सः किञ्चित् अवकाशं प्राप्तवान्—रोगावकाशं, यदि अन्यथा न शक्यते—च कुत्रचित् मत्स्यं धर्तुं गच्छेत्। कुत्र गच्छेत्? हाइलैण्ड्से उत्तमं मत्स्यं प्राप्यते, परं सहचराः अत्यन्तं नीरसाः भवन्ति। सः टेस्टे मत्स्यं धर्तुं गच्छेत्—स्टॉक्ब्रिजे, संभवतः। ट्राउटः निरसः खेलः आसीत्, परं तत्र स्नगः लघुः पबः आसीत्, च उत्तमाः सहचराः। च तत्र अश्वः आरोढुं प्राप्तवान्, च तृणं तस्मिन् आरोढुम्। च ह्याम्प्शायर् वसन्ते—!
एवं सः चिन्तितवान्, एम्बैङ्क्मेण्टे तीव्रं चलन्, हस्तस्थकार्यात् दूरस्थविषयेषु। एतत् ग्रान्तस्य प्रकारः आसीत्। बार्करस्य सूक्तिः आसीत्: “तत् चर्वय! सर्वदा चर्वय, सुप्तः जाग्रत् च, च त्वं महत्त्वपूर्णं सारं प्राप्स्यसि।” एतत् बार्करस्य कृते सत्यम् आसीत्, न तु ग्रान्तस्य कृते। ग्रान्तः एकदा प्रत्युत्तरं दत्तवान् यत् यदा सः तावत् चर्वितवान् तदा सः स्वस्य हनुः पीडां विना किमपि न चिन्तयितुं शक्तः आसीत्, च सः तत् मनसि धृतवान्। यदा किमपि तं विस्मयचकितं करोति स्म, तदा सः ज्ञातवान् यत् यदि सः चिन्तां करोति स्म, तदा सः न प्रगच्छति स्म, च प्रक्रियायां स्वस्य अनुपातस्य भावनां नष्टवान्। तस्मात् यदा सः पूर्णतः स्थगितः भवति स्म, तदा सः “स्वनेत्राणि निमीलयितुं” इति कथितं किञ्चित्कालं करोति स्म, च यदा सः “उन्मीलितवान्” तदा सः सर्वदा नूतनं प्रकाशं प्राप्तवान् यत् अप्रत्याशितान् कोणान् प्रकटितवान् च पुराणं समस्यां पूर्णतया नूतनं प्रस्तावं कृतवान्।
वोफिङ्ग्टन् नाट्यगृहे तदा अपराह्णे मतिनी आसीत्, परं सः नाट्यगृहं स्वस्य सामान्यस्थितौ आवृतनिर्जनतायां अग्रे च अव्यवस्थितनिर्जनतायां पृष्ठे च प्राप्तवान्। द्वारपालः स्थाने आसीत्, परं कश्चन अपि निश्चितं नासीत् यत् सः कुत्र प्राप्यते। सायंकाले तस्य कर्तव्यानि बहूनि विविधानि च आसन्, इति प्रतीतम् आसीत्। कतिपयाः श्वासरुद्धाः दूताः भवनस्य गर्भात् “न, महोदय, तस्य कोऽपि चिह्नं नासीत्” इति प्रतिवेदनानि आनीतवान्तः अनन्तरं ग्रान्तः स्वयमेव अन्वेषणे सम्मिलितः अभवत् च अन्ततः मंचस्य पृष्ठे एकस्मिन् मन्दप्रकाशे गल्यां तं पुरुषं प्राप्तवान्। ग्रान्तः यदा व्याख्यातवान् यत् सः कः आसीत् च किम् इच्छति स्म, तदा पुरुषः स्वस्य गर्वे उत्साहे च वाचालः अभवत्। सः नाट्यगृहस्य अभिजातवर्गस्य समीपे आह्वानस्य दूरतायां अभ्यस्तः आसीत्, परं सः प्रतिदिनं सि.आई.डी. इत्यस्य अधिकारिणा सह मैत्रीपूर्णं संवादं कर्तुं अवसरं न प्राप्तवान्। सः प्रसन्नः अभवत्, सः स्वस्य टोप्याः कोणं निरन्तरं परिवर्तितवान्, सः स्वस्य पदकस्य फीताः स्पृष्टवान्, सः स्वस्य पायजामायाः आसने स्वस्य हस्ततलानि शुष्कीकृतवान्, च सः स्पष्टतया अवदिष्यत् यत् सः श्रेण्यां वानरं दृष्टवान् इति यदि तत् अधिकारिणं प्रसन्नं करिष्यत्। ग्रान्तः अन्तः करुणां कृतवान्, परं स्वस्य यः भागः सर्वदा दूरे स्थितः आसीत् यत् किमपि करोति स्म—तस्य दर्शकभागः यः तस्य बहुधा आसीत्—प्रशंसया चिन्तितवान् यत् वृद्धः पुरुषः कः चरित्रम् आसीत्। पेशेवरजासूस्य द्वितीयस्वभावः यत् कल्पितभविष्यस्य प्रावधानं करोति, सः एतावत् समर्पितं निरर्थकं सह मैत्रीपूर्णं विदायं गृहीतवान्, यदा एकः मनोहरः स्वरः अवदत्, “अहो, इत्येषः इन्स्पेक्टर् ग्रान्त्!” इति, च सः प्रत्यावृत्तः रे मार्केबल् स्वस्य बाह्यवस्त्रेषु द्रष्टुं, च स्पष्टतया स्वस्य वेशभूषाकक्षं प्रति गच्छन्तीम्।
“किम् त्वं कार्यं अन्विष्यसि? अहं भीतास्मि यत् त्वं अत्यन्तं विलम्बेन अपि चलनभागं न प्राप्स्यसि।” तस्याः स्थिरः लघुः स्मितः तं छलयति स्म च तस्याः धूसराः नेत्राः स्वस्य पलकानाम् अल्पनम्रतायाः अधः तं मैत्रीपूर्णं दृष्टवन्तः। तौ एकवर्षपूर्वं एकस्य अत्यन्तं मूल्यवतः वेशभूषाकोषस्य चोरीविषये मिलितवन्तौ, यः तस्याः एकस्य धनिकस्य प्रशंसकस्य दानम् आसीत्, च यद्यपि तौ पुनः न मिलितवन्तौ तथापि सा तं न विस्मृतवती। स्वयमेव सः प्रशंसितः अभवत्—यद्यपि तस्य दर्शकभागः तत् अवगतवान् च हसितवान्। सः नाट्यगृहे स्वस्य कार्यं व्याख्यातवान्, च स्मितः तस्याः मुखात् तत्क्षणं नष्टः अभवत्।
“अहो, सः दीनः पुरुषः!” इति सा अवदत्। “परं अयम् अन्यः,” इति सा तत्क्षणम् अयोजयत्, स्वस्य हस्तं तस्य बाहौ स्थापयित्वा। “किम् त्वं सर्वां अपराह्णं प्रश्नान् पृष्टवान्? तव कण्ठः अत्यन्तं शुष्कः भवेत्। मम कक्षे मया सह चायं पातुं आगच्छ। मम सेविका तत्र अस्ति च सा अस्मभ्यं किञ्चित् करिष्यति। अस्माकं पैकिंग् चलति, त्वं जानासि। एतावत् दीर्घकालानन्तरं अत्यन्तं दुःखदम्।”
सा स्वस्य वस्त्रालयं प्रति मार्गं निनाय, यत् स्थानं अर्धं दर्पणैः अर्धं वस्त्रकोष्ठकैः परिवृतम् आसीत्, यच्च मानवनिवासाय निर्मितं किमपि कक्षं न, किन्तु पुष्पविक्रेतुः दुकानं इव दृश्यते स्म। सा स्वहस्तेन पुष्पाणि सूचितवती।
“मम गृहं न अधिकं धारयितुं शक्नोति, अतः एतानि पुष्पाणि अत्रैव स्थातव्यानि। चिकित्सालयाः अतीव विनीताः आसन्, किन्तु ते दृढतया अवदन् यत् ते यावत् कर्तुं शक्नुवन्ति स्म तावत् कृतवन्तः। अहं च न इत्थं वक्तुं शक्नोमि, ‘न पुष्पाणि,’ यथा शवसाधनसमये कुर्वन्ति, जनान् आहत्य विना।”
“एतत् एव बहुभिः जनैः कर्तुं शक्यते,” ग्रान्टः अवदत्।
“आम्, अहं जानामि,” सा अवदत्। “अहं कृतघ्ना न अस्मि। केवलं अतिभारिता अस्मि।”
चायः सिद्धायां सत्यां सा तस्यै चायं प्रददौ, सेविका च टिनकात् शार्ट्ब्रेडं प्राददात्। सः स्वचायं मिश्रयन् सा स्वचायं प्रददौ, तस्य मनः एकदा अकस्मात् तं प्रति आकृष्टवत्, यथा अननुभवी अश्वारोही आश्चर्यचकितः सन् स्वाश्वस्य मुखं प्रति आकर्षति। सा वामहस्तिनी आसीत्!
“हे महान् देवाः!” सः स्वयं प्रति घृणया अवदत्। “न एतत् यत् त्वं विरामस्य अधिकारी असि, किन्तु यत् त्वं तस्य आवश्यकतां अनुभवसि। किमर्थं त्वं एतादृशं वचनं इत्थं प्रकाशितुम् इच्छसि? लण्डननगरे कति वामहस्तिनः जनाः सन्ति इति त्वं मन्यसे? त्वं विचित्रतमान् स्नायून् विकसितुं प्रारभसे।”
मौनं भञ्जितुं तथा प्रथमं मनसि आगतं वचनं उच्चार्य, सः अवदत्, “त्वं वामहस्तिनी असि।”
“आम्,” सा उदासीनतया अवदत्, यथा तस्य विषयः योग्यः आसीत्, तथा च तस्य अन्वेषणानि विषये तं पृष्टवती। सः तस्यै यावत् श्वः प्रातःकाले समाचारपत्रे प्रकाशितं भविष्यति तावत् अकथयत्, चाकुं च वर्णयत्, यत् तस्य प्रकरणस्य सर्वाधिक रोचकं लक्षणम् आसीत्।
“मुष्टिः अल्पं रजतनिर्मितं नीलरक्तवर्णेन एनामेलसज्जितं सन्तं स्वरूपं धारयति।”
रे मार्केबलस्य शान्ते नेत्रे अकस्मात् किमपि उत्पतितम्।
“किम्?” सा अनिच्छया अवदत्।
सः वक्तुम् इच्छन् आसीत्, “त्वं तादृशं किमपि दृष्टवती असि किम्?” किन्तु मनः परिवर्तितवान्। सः तत्क्षणे ज्ञातवान् यत् सा न इति वदिष्यति, तथा च सः तस्य ज्ञानं प्रकटितवान् आसीत् यत् किमपि ज्ञातव्यम् आसीत्। सः वर्णनं पुनरावर्तयत्, सा च अवदत्:
“सन्तः! कियत् विचित्रम्! कियत् अनुचितम्!—तथापि, अपराधः इव महति उद्यमे, अहं मन्ये यत् त्वं कस्यचित् आशीर्वादं इच्छसि।”
शीतलं मधुरं च सा स्ववामहस्तं तस्य पात्राय प्रसारितवती, तस्य पुनः पूरणसमये सः तस्याः स्थिरं मणिबन्धं निर्विकारं च व्यवहारं दृष्ट्वा चिन्तितवान् यत् किम् एतत् अपि स्वस्य अविवेकः भवितुम् अर्हति।
“निश्चयेन न,” तस्य अन्यः स्वः अवदत्। “त्वं विचित्रेषु स्थानेषु प्रतिभायाः आक्रमणानि अनुभवन् असि, किन्तु त्वं अद्यापि कल्पनानां सीमां न प्राप्तवान् असि।”
ते अमेरिकां विषये चर्चितवन्तौ, यत् ग्रान्टः सुष्ठु जानाति स्म, यत्र च सा प्रथमवारं गन्तुम् उद्यता आसीत्, तथा च सः यदा स्वगमनं कृतवान् तदा सः तस्यै चायायाः कृते सत्यतया कृतज्ञः आसीत्। सः चायायाः विषये सर्वं विस्मृतवान् आसीत्। अधुना तस्य रात्रिभोजनस्य विलम्बः न महत्त्वपूर्णः आसीत्। किन्तु सः यदा निर्गच्छन् आसीत् तदा सः स्वस्य धूम्रपानाय द्वारपालात् प्रकाशं याचितवान्, तथा च अन्यस्मिन् उत्साहपूर्णे संभाषणे सद्भावे च ज्ञातवान् यत् मिस मार्केबलः स्वस्य वस्त्रालये पूर्वदिने षड्वादनतः स्वस्य प्रथमसंकेतात् पूर्वं संकेतदूतः तां प्रति गच्छति स्म तावत् आसीत्। लार्ड लेसिंगः तत्र आसीत्, इति सः भ्रूप्रसारेण सूचितवान्।
ग्रान्टः स्मित्वा शिरः कम्पयित्वा गतवान्, किन्तु सः यदा यार्डं प्रति प्रतिगच्छन् आसीत् तदा सः न स्मितवान्। किम् आसीत् यत् रे मार्केबलस्य नेत्रे उत्पतितम्? न भयम्। न। पुनर्ज्ञानम्? आम्, एतत् एव आसीत्। निश्चयेन पुनर्ज्ञानम्।