“अस्तु,” इति बार्करः, क्षणं मौनं कृत्वा उक्तवान्, “अहं पुनः त्वां तव प्रतिभायाः विषये न वदिष्यामि, ग्रान्ट। किं त्वं मन्यसे सा उन्मत्ता अस्ति?”
“यदि अतिशयेन तर्कः उन्मादः अस्ति, तर्हि सा उन्मत्ता अस्ति,” इति ग्रान्टः उक्तवान्।
“किन्तु सा तस्मिन् विषये किमपि भावं न प्रदर्शयति—स्वयं विषये अथवा सोरेल् विषये।”
“न। सम्भवतः सा उन्मत्ता अस्ति।”
“किं तत् सत्यं न भवितुं शक्यते? मम दृष्ट्या लामोन्त् कथायाः अपेक्षया अत्यन्तं अविश्वसनीया कथा अस्ति।”
“आम्, सत्यम् अस्ति,” इति ग्रान्टः उक्तवान्। “तत्र किञ्चित् संशयः नास्ति। त्वं तत् विचित्रं मन्यसे केवलं यतः त्वं मया सह केसेन सह न जीवितवान् असि। इदानीं सर्वं यथास्थानं पतति—सोरेल् आत्महत्या, लामोन्त् धनस्य दानं, प्रवासस्य आरक्षणं, ब्रोच्। अहं मूर्खः आसम् यत् प्रारम्भिकानि R. M. इति अपि भवितुं शक्यन्ति इति न दृष्टवान्। किन्तु तदा अहं रैटक्लिफ् स्त्रिया मोहितः आसम्। न तु प्रारम्भिकानि अन्यथा पठित्वा मम बहु साहाय्यं कृतवान्, यदि श्रीमती वालिस् स्वीकृत्या न आगतवती। तथापि, अहं तत् रे मार्केबल् सह सम्बद्धं कर्तुम् अपेक्षितवान्। अन्वेषणस्य प्रथमदिवसे एव अहं वोफ्फिङ्ग्टन् गत्वा द्वारपालेन सह वार्तालापं कृतवान्, तदा अहं रे मार्केबल् दृष्टवान्, सा मम चायं दत्तवती। चायं पिबन् अहं तस्याः समक्षं खड्गस्य वर्णनं कृतवान्—तत् वर्णनं सायंकाले प्रेस् गच्छति स्म। सा इतना विस्मिता आसीत् यत् अहं निश्चितः आसम् यत् सा तादृशं किमपि पूर्वं दृष्टवती। किन्तु यदि सा न कथयितुम् इच्छति तर्हि तां कथयितुं कोऽपि उपायः नासीत्, अतः अहं तत् त्यक्तवान्, केसस्य आरम्भतः अन्तं यावत् तस्याः सह तस्य कोऽपि सम्बन्धः नासीत् यावत् अद्य। सोरेल् अमेरिकां गन्तुम् इच्छति स्म यदा सः ज्ञातवान् यत् सा गच्छति। दुर्भाग्यशाली! सा रे मार्केबल् इति विश्वस्य अन्येषां कृते, अत्यन्तं प्रसिद्धा तारका, किन्तु सः तां रोजी मार्कहम् इति चिन्तयितुं न त्यक्तवान्। तत् तस्य दुर्भाग्यम् आसीत्। सा निश्चयेन तादृशी नासीत्। बहुकालात् रे मार्केबल् स्वयं रोजी मार्कहम् इति न चिन्तितवती। अहं अनुमानयामि यत् सा निश्चितं कृतवती यत् किमपि न भविष्यति यदा सा ब्रोच् प्रत्यर्पितवती यत् सः तस्याः कृते निर्मितवान्। तादृशं ब्रोच् रे मार्केबल् कृते किमपि अर्थं न धारयति स्म। सः वास्तवतः अमेरिकां गन्तुम् इच्छति स्म यावत् गुरुवारस्य सायंकाले, यदा सः पार्सलं प्राप्तवान् यत् श्रीमती एवरेट् वर्णितवती। तत् ब्रोच् आसीत्, तत् एव तत् विदारितवान्। सा लेसिङ्ग् विवाहं कर्तुम् इच्छति स्म इति घोषितवती, यत् अहं जानामि। त्वं दृष्टवान् यत् सः तस्याः सह समानं नौकायां गतवान्? सोरेल् तदा निश्चितवान् यत् सः तां हनिष्यति आत्महत्यां च करिष्यति। वोफ्फिङ्ग्टन् पिट् रिवाल्वर् सह मञ्चस्य गोलीकरणस्य कृते उत्तमः स्थानः नास्ति, किन्तु अहं अनुमानयामि यत् सः अन्ते भविष्यमाणं कोलाहलं गणितवान्। न तु अतीव दीर्घकालात् अहं अरेनायाः अन्तिमरात्रौ ऑर्केस्ट्रायां अर्धपिटं दृष्टवान्। अथवा सः तां हन्तुम् इच्छति स्म यदा सा नाटकस्य अनन्तरं नाट्यगृहात् निर्गच्छति। अहं न जानामि। सः अपराह्ने अत्यन्तं सहजतया कर्तुं शक्नोति स्म—सः लामोन्त् च स्टाल्स् गतवन्तौ—किन्तु सः न कृतवान्। अहं न मन्ये यत् सः स्वमित्राणां ज्ञातुम् इच्छति स्म यदि दूरस्थः सम्भावना आसीत् यत् ते न जानीयुः। त्वं पश्यसि, सः वस्तूनि योजयितुम् इच्छति स्म यत् ते स्वयं सिद्धं मन्यन्ते यत् सः अमेरिकां गच्छति। तत् सूचनानां अभावं व्याख्याति। न श्रीमती एवरेट् न लामोन्त् अज्ञातस्य पुरुषस्य आत्महत्यां रे मार्केबल् हतवतः सह सम्बद्धं कर्तुं शक्नुतः स्म यत् ते मन्यन्ते स्म यत् सः क्वीन् ऑफ् अरेबिया गच्छति। सः सम्भवतः श्रीमती वालिस् सह मार्गे मिलनं विस्मृतवान्, अथवा न मन्यते स्म यत् तस्य गूढचिन्तनं तस्याः कृते इतना स्पष्टं आसीत्। यदा त्वं चिन्तयसि, तत् तस्याः कृते अत्यन्तं चतुरं आसीत् यत् सः किं कर्तुम् इच्छति स्म इति ज्ञातुम्। निश्चयेन, तस्याः सूचना आसीत्—सा रे विषये जानाति स्म। किन्तु सा एव आसीत् या तं रे मार्केबल् सह सम्बद्धं कर्तुं शक्नोति स्म। रे मार्केबल् निश्चयेन तेन सह कुत्रापि न गतवती। सः स्वमित्रस्य कृते श्रेष्ठं कर्तुम् इच्छति स्म यत् स्वस्य धनं दत्त्वा, निर्देशं दत्त्वा, यत् लामोन्त् उक्तवान्, यत् तत् गुरुवारस्य दिनं यावत् न उद्घाटितव्यम्। किं त्वं मन्यसे यत् सोरेल् मन्यते स्म यत् सम्भावना आसीत् यत् तस्य मित्रं न जानीयात् यत् तस्य किं जातम्, अथवा किं त्वं मन्यसे यत् सः न चिन्तितवान् यावत् कर्म समाप्तं भवति तावत् ते जानन्ति?”
“मां अन्विष्टुम्!” इति बार्करः उक्तवान्। “अहं न मन्ये यत् सः अत्यन्तं स्वस्थः आसीत्।”
“न,” इति ग्रान्टः, विचार्य, उक्तवान्, “अहं न मन्ये यत् सोरेल् उन्मत्तः आसीत्। तत् एव यत् लामोन्त् तस्य विषये उक्तवान्—सः दीर्घकालं यावत् किमपि चिन्तितवान्, ततः यत् इच्छति स्म तत् एव कृतवान्। एकमात्रं यत् सः न गणितवान् तत् श्रीमती वालिस् आसीत्—तथा च त्वं स्वीकरिष्यसि यत् सा तादृशी मात्रा नास्ति यत् सामान्यसमूहे भ्रमन्तीम् अपेक्षेत। सः दुष्टः न आसीत्, सोरेल्। अन्तं यावत् सः अमेरिकां गच्छति इति विनोदं कृतवान्। तस्य पैकिंग् उत्तमं आसीत्—किन्तु लामोन्त् अपि समकालं पैकिंग् कुर्वन् आसीत्, सम्भवतः सर्वदा कक्षे प्रविशन् निर्गच्छन् च। तस्य रे मार्केबल् विषये एकमपि पत्रं वा छायाचित्रं वा नासीत्। सः निश्चितं कृतवान् यत् सः किं कर्तुम् इच्छति स्म इति निश्चित्य स्वच्छं कृतवान्। केवलं, सः ब्रोच् विस्मृतवान्। तत् पॉकेटात् पतितम्, यत् अहं तुभ्यं कथितवान्।”
“किं त्वं मन्यसे यत् रे मार्केबल् सत्यं संशयितवती?”
“न; अहं न मन्ये।”
“किमर्थं न?”
“यतः रे मार्केबल् अस्मिन् युगे अत्यन्तं स्वकेन्द्रिता जनः अस्ति। किमपि स्थितौ, सा मम वर्णनात् खड्गं स्मृतवती, किन्तु तस्याः कृते हतस्य पुरुषस्य सोरेल् सह सम्बन्धं कर्तुं कोऽपि कारणं नासीत्, अतः तस्याः मातुः सह तस्याः कोऽपि सम्बन्धं न करिष्यति। यार्ड् सोरेल् पहचानं न ज्ञातवान् यावत् सोमवारः, तत् दिनं यत् सा अमेरिकां गतवती। अहं अत्यन्तं आश्चर्यचकितः भविष्यामि यदि सा जानाति, यावत् अद्य, यत् मृतपुरुषः सोरेल् आसीत्। अहं न मन्ये यत् सा प्रेस् गपशप् स्तम्भं विना अधिकं पठति, अमेरिका च क्यू हत्यायाः विषये रुचिं न धारयति।”
“तर्हि तस्याः कृते आश्चर्यं स्थितम् अस्ति,” इति बार्करः दुःखेन उक्तवान्।
“अस्ति,” इति ग्रान्टः कठोरतया उक्तवान्। “तथा च लामोन्त् कृते सुखदं आश्चर्यं स्थितम् अस्ति, अहं च तस्य कृते प्रसन्नः अस्मि। अहं अस्मिन् केसे स्वयं मूर्खं कृतवान्, किन्तु अहं इदानीं सुखी अस्मि यत् अहं तं लोच् तः नौकायां आकृष्य आनयितवान् ततः।”
“त्वं अद्भुतः असि, ग्रान्ट। तादृशेन केसेन सह अहं पञ्च् इव प्रसन्नः भविष्यामि स्वयं च सर्वत्र भविष्यामि। तत् सुविचारितं नास्ति। यदि त्वं कदापि पुलिसात् निष्कासितः भविष्यसि, तर्हि त्वं द्वितीयदृष्टि विषये किमपि स्थापयितुं शक्नोषि पञ्च शिलिङ्ग् प्रति समयम्।”
“तर्हि त्वं मां ब्लैकमेल् कृते आक्रमिष्यसि, इति अहं अनुमानयामि? ‘मम क्विड् ददातु अथवा पुलिसं आनयिष्यसि!’ न; तत्र किमपि अद्भुतं नास्ति। सर्वथा, कस्यापि मानवीयसम्बन्धे त्वं स्वयं निर्णेतुम् अपेक्षसे, प्रमाणं विना, यत् पुरुषः कः अस्ति। तथा च यद्यपि अहं स्वयं अपि न स्वीकरोमि, तथापि अहं मन्ये यत् तस्याः रात्रौ लामोन्त् सत्यं कथयति स्म यदा सः रेलयाने मम समक्षं स्वीकृतिं दत्तवान्।”
“अस्तु, तत् विचित्रं व्यवसायः अस्ति,” इति बार्करः उक्तवान्, “—अहं यत् दीर्घकालात् विचित्रतमं व्यवसायं ज्ञातवान्।” सः डेस्कस्य उपरि आरोपितः आसीत् यत् उत्थाय। “मुलिन्स् पुनः आगच्छति चेत् मां ज्ञापय, किं करिष्यसि? यदि तस्य खड्गस्य आवरणं अस्ति, तर्हि वयं कथां स्वीकरिष्यामः। लामोन्त् श्वः पुनः आनयिष्यते, न वा? तदा वयं तां न्यायालयं आनयिष्यामः।” इति सः ग्रान्टं एकाकिनं त्यक्त्वा गतवान्।
तथा च ग्रान्टः यां क्रियां कर्तुम् इच्छति स्म तां यान्त्रिकतया कृतवान् यदा बार्करस्य प्रवेशः तं विच्छिन्नं कृतवान्। सः स्वस्य डेस्कस्य दराजं अनलॉक् कृतवान् खड्गं ब्रोच् च निष्कासितवान्। केवलं इच्छायाः क्रियायाः च मध्ये अल्पं अन्तरम्, किन्तु कः भेदः! सः तानि निराशायाः प्रतीकत्वेन निष्कासयितुम् इच्छति स्म—रहस्यानि यानि तं उन्मत्तं कृतवन्ति; इदानीं सः सर्वं जानाति। इदानीं तत् इतना सरलं यत् सः जानाति। इदानीं यत् सः जानाति! किन्तु यदि श्रीमती वालिस् न आगतवती … सः तस्मात् चिन्तनात् विमुखः अभवत्। किन्तु तस्याः उन्मादेऽपि न्यायप्रियतायाः दुर्घटनायाः कृते सः स्वस्य संशयान् दमित्वा केसेन सह गतवान् यत् C.I.D. मान्यः निरीक्षकः योग्यः आसीत्, प्रमाणानुसारं च। सः ततः रक्षितः अभवत्।
तत् प्रमाणानां विषये इतना स्पष्टः केसः आसीत्—कलहः, वामहस्तित्वं, क्षतचिह्नम्। ते सोरेल् सह कलहं कृतवन्तं पुरुषं अन्विष्टवन्तः, सः वामहस्तः आसीत् तस्य अङ्गुष्ठे क्षतचिह्नम् आसीत्। किं तत् पर्याप्तं नासीत्? इदानीं तत् निरर्थकम्—मिस् डिन्मोन्त् शय्यावस्त्रम् इव। हन्त्री स्त्री आसीत्, उभयहस्ता, तस्याः अङ्गुलौ क्षतचिह्नम् आसीत्। सः स्वस्य दन्तानां त्वचया स्त्रियाः न्यायप्रियतया च रक्षितः अभवत्।
तस्य चिन्तनं तं मार्गं पुनः गतवान् यः तान् इतना दूरं भ्रान्तं कृतवान्: सोरेल् पहचानस्य अन्वेषणम्; नॉटिंघम, फेथ् ब्रदर्स् युवकः, मिस्टर् येउडॉल, होटेल् परिचारिका, ते सर्वे यत् तेषां कृते अत्यन्तं रुचिकरं आसीत् तत् स्मृतवन्तः, मानवीयतया च यत् घटितं तेन सह सम्बद्धं कृतवन्तः। राउल् लेगार्डे स्वस्य सौन्दर्येण, तीव्रबुद्धित्वेन, लामोन्त् पूर्णवर्णनेन च। डैनी मिलर। डिड्न्ट् यू नो? अन्तिमरात्रिः। स्ट्रुवेल्पीटर् सोरेल् कार्यालयस्य आक्रमणं च। लेसी, जॉकी, लिङ्ग्फील्ड् आर्द्रदिवसः च। श्रीमती एवरेट्। उत्तरदिशि धावनम्। कार्निनिश्—मौनः ड्राय्स्डेल् मान्से चायं च। मिस् डिन्मोन्त् तर्केण स्वावलम्बनेन च। तस्य संशयस्य आरम्भः तस्य विकासः च लामोन्त् स्वीकृत्या। ब्रोच्। इदानीं च—
ते तस्य डेस्कस्य उपरि शोभन्ते, द्वे दीप्तिमन्ते वस्तुनी। खड्गः सायंकाले प्रकाशे ज्ञानपूर्वकं क्षणं क्षणं दीप्तिं ददाति, मुक्ताः च स्थिरं मन्दं हास्यं ददति यत् रे मार्केबल् प्रसिद्धं कृतवती। अहं न मन्ये यत् गैलियो & स्टीन् मोनोग्रामस्य अत्यन्तं श्रेष्ठं कार्यं कृतवन्तः; यावत् अद्यापि, सामान्यतया दृष्ट्वा, अहं तत् M. R. इति पठिष्यामि। श्रीमती रैटक्लिफ् श्रीमती एवरेट् च तत् तथा पठितवत्यौ, इति अहं स्मरामि।
तस्य चिन्तनं श्रीमती वालिस् पुनः गतवान्। किं सा तकनीकीरूपेण स्वस्था आसीत्? अहं न वदिष्याम्; किन्तु चिकित्सकीयदृष्ट्या स्वास्थ्यं तादृशैः विचित्रैः अर्हताभिः निर्भरं भवति। तस्याः विषये विशेषज्ञः किं मन्यते इति अनुमातुं अशक्यम्। तथा च किमपि तत् तस्य कार्यं नासीत्। तस्य कार्यं समाप्तम्। प्रेस् निश्चयेन पुलिसस्य शीघ्रगतिं गर्हिष्यति, किन्तु तस्य कृते कोऽपि दुःखं न भविष्यति। यार्ड् अवगमिष्यति, तस्य व्यावसायिकस्थानं च न हानिं प्राप्स्यति। तथा च शीघ्रं सः तत् अवकाशं प्राप्स्यति। सः स्टॉक्ब्रिज् गत्वा मत्स्यं धारयिष्यति। अथवा सः कार्निनिश् पुनः गच्छेत्? ड्राय्स्डेल् तस्मै अत्यन्तं उष्णं निमन्त्रणं दत्तवान्, फिन्ले च इदानीं साल्मन् परिपूर्णः भविष्यति। किन्तु कथञ्चित् तस्य तीव्रं भूरं जलं तमःप्रदेशः च इदानीं अकृतज्ञः आसीत्। तत् उत्तेजनं दुःखं निराशां च कथयति; तथा च सः तेषां किमपि न इच्छति स्म। सः गोः इव शान्तिं सुखं प्रियं च आकाशं इच्छति स्म। सः हैम्पशायर् गच्छेत्। तत्र इदानीं हरितं भविष्यति, यदा सः टेस्ट् जलस्य शान्तिं क्लान्तः भविष्यति तदा डेन्बरी तुरगं तृणं च भविष्यति।
मुलिन्स् द्वारं ताडयित्वा प्रविश्य खड्गस्य आवरणं ग्रान्टस्य डेस्कस्य उपरि स्थापितवान्। “तस्याः उक्तस्थाने प्राप्तवान्, महोदय। तत् गृहस्य कुञ्जिका।”
“धन्यवाद, मुलिन्स्,” इति ग्रान्टः उक्तवान्। सः खड्गं तस्य आवरणे निक्षिप्तवान्, उत्थाय तत् बार्कर् कृते नेतुं गतवान्। आम्; सः हैम्पशायर् गच्छेत्। किन्तु कदाचित्, निश्चयेन, सः कार्निनिश् पुनः गच्छेत्।
चिकित्सकाः श्रीमती वालिस् अत्यन्तं स्वस्थां निर्दोषं च घोषितवन्तः, तस्याः विचारणं च ओल्ड् बेली अस्मिन् मासे भविष्यति। ग्रान्टः निश्चितः अस्ति यत् सा मुक्ता भविष्यति, अहं च ग्रान्टस्य प्रतिभायाः विषये विश्वसितुं इच्छामि। अलिखिताः नियमाः अस्मिन् देशे मान्याः न भवन्ति, किन्तु ब्रिटिश् ज्यूरी वास्तवतः फ्रेंच् ज्यूरी इव भावुकाः भवन्ति; तथा च यदा ते श्रीमती वालिस् वकिलस्य कथां श्रुत्वा—अद्यतनस्य अत्यन्तं प्रसिद्धस्य आपराधिकरक्षकस्य—तर्हि ते बाल्टिपूर्णं रोदिष्यन्ति तां दोषी इति न निर्णेष्यन्ति।
“अस्तु,” इति अहं तस्मै उक्तवान्, “तत् विचित्रः केसः अस्ति, किन्तु तस्य विचित्रतमं तत् अस्ति यत् तत्र कोऽपि खलनायकः नास्ति।”
“नास्ति!” इति ग्रान्टः, तस्य मुखे तादृशं वक्रं कृत्वा, उक्तवान्।
अस्तु, किं अस्ति?