किन्तु दूरभाषेण ग्रान्तः किमपि श्रुतवान् येन तस्य चायचिन्तनं सर्वथा निरस्तम्। तस्य प्रतीक्षायां पत्रं केवलं महाक्षरैः लिखितं स्थितम्। ग्रान्तः तत् सर्वथा जानाति स्म यत् तस्य किं भविष्यति। स्कॉटलैण्ड्-यार्ड्-महाक्षरैः लिखितानां पत्राणां विस्तृतानुभवं प्राप्तवती। सः स्वयं स्मितं कृत्वा टैक्सीं आहूतवान्। यदि जनाः केवलं जानीयुः यत् महाक्षरैः लेखनं हस्ताक्षरं नैव गोपयति! किन्तु सः सत्येन आशां करोति स्म यत् ते कदापि न जानीयुः।
सः पत्रं उद्घाटयितुं पूर्वं तत् चूर्णेन धूसरितवान् येन तत् अङ्गुलिमुद्राभिः आच्छादितम् इति ज्ञातवान्। सः पत्रस्य शीर्षं सूक्ष्मतया छित्त्वा, यत् स्थूलं कोमलं च आसीत्, तत् संयन्त्राभ्यां धृत्वा, बैङ्क्-ऑफ्-इङ्ग्लण्ड्-पञ्चपौण्ड्-नोटानां गुच्छं अर्धपत्रं च निष्कासितवान्। नोटपत्रे मुद्रितम् आसीत्: "यः पङ्क्तौ दृष्टः तस्य नरस्य अन्त्यसंस्काराय।"
पञ्च नोटाः आसन्। पञ्चविंशतिः पौण्डाः।
ग्रान्तः उपविश्य स्थितवान्। सः सर्वकालं सी.आई.डी. इति अधिकं अप्रत्याशितं न घटितम्। लण्डन्-नगरे कुत्रचित् अद्य रात्रौ कोऽपि आसीत् यः मृतनरस्य प्रति पञ्चविंशतिः पौण्डान् व्ययितुं इच्छति स्म येन सः दरिद्रस्य श्मशानात् दूरं स्थातुं शक्नोति, किन्तु यः तं न स्वीकरोति। किमिदं तस्य भयप्रदर्शनस्य सिद्धान्तस्य समर्थनम्? अथवा किमिदं विवेकधनम्? किम् हन्ता स्वस्य शिकारस्य शरीरस्य प्रति धार्मिकं इच्छां धारयति स्म? ग्रान्तः तत् न मन्यते स्म। यः अन्यं पृष्ठे आहन्ति सः शरीरस्य किं भविष्यति इति नैव चिन्तयति। अद्य रात्रौ लण्डन्-नगरे तस्य मित्रम् आसीत्—पुरुषः अथवा स्त्री—यः पञ्चविंशतिः पौण्डान् यावत् चिन्तयति स्म।
ग्रान्तः विलियम्सम् आहूतवान्, तौ च सहितं सरलं सस्तं श्वेतं लिफाफं बलवन्तं सरलं च महाक्षरं च चिन्तितवन्तौ।
"अस्तु," इति ग्रान्तः अवदत्, "किं जानासि?"
"पुरुषः," इति विलियम्सः अवदत्। "धनवान् न। अधिकं लेखनस्य अभ्यासः न। स्वच्छः। धूमपानं करोति। निराशः।"
"उत्तमम्!" इति ग्रान्तः अवदत्। "त्वं वाट्सन्-इव न शोभसे, विलियम्स। त्वं सर्वं यशः प्राप्नोषि।"
विलियम्सः, यः वाट्सन्-विषये सर्वं जानाति स्म—एकादशवर्षे सः वर्सेस्टरशायर्-प्रदेशे घासगृहे "द स्पेक्ल्ड् बैण्ड्" इति पठितुं प्रयत्नं कृतवान्, यत् प्राधिकारिणा निषिद्धम् आसीत्—स्मितं कृत्वा अवदत्, "अहं आशां करोमि यत् भवान् अधिकं प्राप्तवान्, महोदय।"
किन्तु ग्रान्तः न प्राप्तवान्। "यत् सः व्यवसाये दुर्बलः। किमर्थं इङ्ग्लिश्-पञ्चपौण्ड्-नोटान् इव सुगमतया अनुसरणीयं किमपि प्रेषयति!" सः लघु कोमलं चूर्णं अर्धपत्रे उड्डयितवान्, किन्तु न कोऽपि अङ्गुलिमुद्राः प्राप्तवान्। सः प्रहरीम् आहूतवान्, मूल्यवानं लिफाफं नोटानां गुच्छं च सर्वाः अङ्गुलिमुद्राः छायाचित्रिताः इति प्रेषितवान्। मुद्रितसन्देशं धारयन्तं नोटपत्रं सः हस्ताक्षरविशेषज्ञाय प्रेषितवान्।
"अस्तु, बैङ्काः अद्य रात्रौ निरुद्धाः, दुर्भाग्यम्। किम् त्वं स्वस्य पत्नीं प्रति शीघ्रं गन्तुम् इच्छसि, विलियम्स?"
न, विलियम्सः न शीघ्रम्। तस्य पत्नी शिशुः च साउथेन्ड्-नगरे तस्य श्वश्रूगृहे सप्ताहं यावत् स्थितवन्तौ।
"तर्हि," इति ग्रान्तः अवदत्, "वयं सह भोजनं करिष्यामः, त्वं च मम पङ्क्तिषु हत्याविषये तव विचाराणां लाभं दास्यसि।"
कतिपयवर्षेभ्यः पूर्वं ग्रान्तः विशालं वार्षिकं प्राप्तवान्—यत् तस्य निष्क्रियतायां निवृत्तिं कर्तुं अनुमतिं ददाति स्म यदि तस्य इच्छा आसीत्। किन्तु ग्रान्तः स्वस्य कार्यं प्रेम करोति स्म यदा सः शपथं कृत्वा तत् कुक्कुरजीवनम् इति आह्वयति स्म, वार्षिकं च केवलं जीवनं सुगमं सुशोभितं च कर्तुं प्रयुक्तम् आसीत् येन यत् निराशापूर्णं स्यात् तत् निरस्तम्, अन्येषां जीवनेषु निराशापूर्णानि स्थानानि किञ्चित् कम्पनं च। दक्षिणस्य उपनगरे लघुः किराणास्थानकम् आसीत्, यत् विविधवस्तुभिः मणिवत् दीप्यमानम् आसीत्, यत् वार्षिकस्य ग्रान्तस्य च प्रथमप्रातः टिकिट्-ऑफ्-लीव्-नरस्य साक्षात्कारस्य कारणात् अस्तित्वं धारयति स्म। ग्रान्तः एव तं "दूरं प्रेषितवान्", ग्रान्तः एव तस्य पुनर्वासस्य साधनं प्रदत्तवान्। तस्मात् एव वार्षिकस्य कारणात् ग्रान्तः लॉरेन्ट्-इत्यस्य इव विशिष्टस्य भोजनस्थानस्य नियमितः आसीत्, तथा—अधिकं आश्चर्यजनकं प्रभावशाली च तथ्यम्—मुख्यसेवकस्य प्रियः। यूरोप्-देशे केवलं पञ्च जनाः लॉरेन्ट्-मुख्यसेवकस्य प्रियाः, ग्रान्तः च तस्य सम्मानस्य सर्वथा सजगः आसीत्, तस्य कारणस्य च सर्वथा ज्ञातवान्।
मार्सेल् तौ हरितसुवर्णकक्षस्य मध्ये मिलितवान्, यस्य मुखं सर्वाधिकं वेदनापूर्णं भावं प्रति वक्रीकृतम् आसीत्। सः निराशः आसीत्, किन्तु मॉन्स्यूर्-योग्यं मेजं नासीत्। कोणे तु अत्यधिकं निन्दनीयं मेजं विना न कोऽपि मेजाः आसन्। मॉन्स्यूर् तं न ज्ञापितवान् यत् सः प्रतीक्षितः इति। सः निराशः आसीत्, केवलं निराशः।
ग्रान्तः मेजं निर्व्याजं स्वीकृतवान्। सः क्षुधार्तः आसीत्, सः च यत्र कुत्रापि भोजनं कर्तुं इच्छति स्म यदि भोजनं सुस्वादुं भवति, सेवाद्वारस्य समीपे मेजं विना तत्र न कोऽपि दोषः आसीत्। द्वे हरिते वायुप्रतिबन्धकपट्टिके द्वारं छादयन्ति स्म, द्वारं च दोलायमानं सत् भाजनानां खटखटं मन्दं कास्टनेट्-सङ्गीतं इव करोति स्म यत् कदाचित् द्रुतं फोर्टिसिमो-इव प्रस्फुटति स्म यदा द्वारं विस्तृतं भवति स्म पुनः च निरुद्धं भवति स्म। भोजनसमये ग्रान्तः निश्चितवान् यत् प्रातः विलियम्सः पत्रस्य मुद्रांकस्य सूचितप्रदेशस्य बैङ्कान् द्रष्टुं गच्छेत्, तत् आधारं कृत्वा बैङ्कनोटानां इतिहासं अन्वेष्टुं। तत् कठिनं न भवेत्; बैङ्काः सर्वदा सहायकाः भवन्ति। ततः तौ हत्याविषये चर्चां कृतवन्तौ। विलियम्सस्य मतम् आसीत् यत् तत् गैङ्ग्-विषयः आसीत्; यत् मृतनरः स्वस्य गैङ्ग्-सह विरोधं कृतवान्, स्वस्य संकटं ज्ञातवान्, समूहस्य एकमात्रं मित्रं यत् बन्दुकं ऋणं गृहीतवान्, तत् च कदापि प्रयोक्तुं अवसरं न प्राप्तवान्। अद्य रात्रौ आगतं धनं गुप्तमित्रात् आगतम् आसीत्। सः सिद्धान्तः उत्तमः आसीत्, किन्तु तत् कानिचन विषयान् त्यजति स्म।
"किमर्थं तस्य शरीरे न कोऽपि पहचानचिह्नम् आसीत्?"
"कदाचित्," इति विलियम्सः विद्युत्प्रायेण तर्केण अवदत्, "तत् गैङ्ग्-आदत्। यदि ते गृहीताः भवन्ति तर्हि न कोऽपि पहचानचिह्नम्।"
सः सम्भाव्यः सिद्धान्तः आसीत्, ग्रान्तः च किञ्चित् कालं मौनं धृत्वा तत् चिन्तितवान्। प्रवेशसमये सः चतुर्थेण इन्द्रियेण ज्ञातवान्, यत् पश्चिममोर्चे चतुर्वर्षाणि सी.आई.डी. इति अधिकं असामान्यं तीक्ष्णतां प्राप्तवान्, यत् सः दृष्टः इति। पृष्ठे मुखं परिवर्तयितुं प्रवृत्तिं नियन्त्रयित्वा—सः कक्षस्य पृष्ठे उपविष्टः आसीत्, सेवाद्वारं प्रति मुखं कृतवान्—सः दर्पणे सहजतया दृष्टवान्। किन्तु न कोऽपि तस्य प्रति लघुतमं रुचिं दर्शयति स्म। ग्रान्तः भोजनं कर्तुं प्रचलितवान्, क्षणद्वये च पुनः प्रयत्नं कृतवान्। तयोः आगमनात् कक्षः अत्यधिकं रिक्तः जातः आसीत्, तत् च समीपस्थानां विविधानां जनानां परीक्षणं कर्तुं सुगमम् आसीत्। किन्तु दर्पणे केवलं स्वकेन्द्रितानां जनानां समूहं दर्शयति स्म, ये भोजनं पानं धूमपानं च कुर्वन्ति स्म। तथापि ग्रान्तः दीर्घपरीक्षणस्य भावं अनुभवति स्म। तत् तस्य मांसं कम्पयति स्म, यत् स्थिरं अदृष्टं परीक्षणम्। सः विलियम्सस्य शिरः उपरि दृष्टिं उन्नीय द्वारं छादयन्तीं पट्टिकां प्रति दृष्टवान्। तत्र, पट्टिकयोः मध्ये, ते नेत्रे आसन् ये तं पश्यन्ति स्म। यत् तस्य अन्वेषणस्य सजगः इति, नेत्रे चञ्चलं भूत्वा अदृश्ये जाते, ग्रान्तः च शान्ततया भोजनं कर्तुं प्रचलितवान्। अतिकुतूहलयुक्तः सेवकः, इति सः चिन्तितवान्। सम्भवतः सः जानाति यत् अहं कः, हत्यासम्बद्धं किमपि द्रष्टुं केवलं इच्छति स्म। ग्रान्तः दर्शकानां कारणात् बहु कष्टं प्राप्तवान्। किन्तु इदानीं, वाक्यस्य मध्ये उन्नीय, सः नेत्रे पुनः तस्य परीक्षणे स्थिते इति ज्ञातवान्। इदम् अत्यधिकम् आसीत्। सः स्थिरतया दृष्टवान्। किन्तु नेत्राणां स्वामी सर्वथा अज्ञातवान् यत् सः ग्रान्तस्य प्रति दृश्यः इति, तस्य दर्शनं निर्बाधं चालयति स्म। कदाचित् सेवकः पट्टिकायाः पृष्ठे आगच्छति स्म गच्छति स्म च, नेत्रे अदृश्ये भवन्ति स्म, किन्तु सर्वदा ते गुप्तदर्शनं प्रति प्रत्यागच्छन्ति स्म। ग्रान्तः तं नरं द्रष्टुं इच्छां प्राप्तवान् यस्य स्वस्य प्रति रुचिः अत्यधिकं आसीत्। सः विलियम्सम् अवदत्, यः पट्टिकायाः पृष्ठे एकयार्दात् अधिकं न उपविष्टः आसीत्, "त्वयि पट्टिकायाः पृष्ठे कोऽपि अस्ति यः अस्मासु अत्यधिकं रुचिं दर्शयति। यदा अहं मध्याङ्गुल्या अङ्गुष्ठेन टंकारं करोमि, त्वं दक्षिणहस्तं पृष्ठे प्रक्षिप्य पट्टिकां पार्श्वे प्रक्षिप। तत् यथा दुर्घटना इव दृश्यते तथा कर।"
ग्रान्तः प्रतीक्षितवान् यावत् सेवकस्य गतिविधिः किञ्चित् शान्ता भवति स्म नेत्रे च स्थिरे दृष्टिपाते स्थिते, ततः मृदुतया मध्याङ्गुल्या अङ्गुष्ठेन टंकारं कृतवान्। विलियम्सस्य बलवान् बाहुः प्रक्षिप्तः, पट्टिका क्षणं कम्पिता पार्श्वे च पतिता। किन्तु तत्र न कोऽपि आसीत्। केवलं द्वारस्य चञ्चलं दोलनं दर्शयति स्म यत् कोऽपि शीघ्रं निर्गतवान् इति।
अस्तु, तत् तत् इति, ग्रान्तः चिन्तितवान्, यदा विलियम्सः पट्टिकायाः दुर्घटनायाः क्षमायाचनां करोति स्म। त्वं नेत्रयोः पहचानं कर्तुं न शक्नोषि। सः भोजनं समाप्य अन्यं कष्टं विना यार्ड्-प्रति विलियम्सेन सह विचरितवान्, आशां करोति स्म यत् लिफाफे अङ्गुलिमुद्राणां छायाचित्राणि तस्य परीक्षणाय सिद्धाः भवेयुः।
न कोऽपि चित्राणि आगतानि, किन्तु तत्र एकः प्रतिवेदनः आसीत् यत् तत् बन्धनं फेथ् ब्रदर्स् इति कारखानायां नॉर्थवुड् इति स्थाने प्रेषितम् आसीत्। गतवर्षे तस्य प्रकारस्य बन्धनस्य एकमात्रं प्रेषितं पेटिकां षट् विविधवर्णानां यत् नॉटिंघम् शाखायाः अनुरोधेन पुनरावृत्तिः आदेशः प्रेषितः आसीत्। ते बन्धनं प्रत्यर्पितवन्तः, आशां कृतवन्तः यत् यदि ते किमपि अधिकं उपयोगं कर्तुं शक्नुवन्ति तर्हि निरीक्षकः तान् आज्ञापयेत्।
“यदि अद्य प्रातः च मध्ये किमपि महत्त्वपूर्णं न उद्भवति,” इति ग्रान्ट् उक्तवान्, “अहं नॉटिंघम् गमिष्यामि यावत् त्वं बैंकानां कार्यं करोषि।”
ततः एकः पुरुषः आगत्य लिफाफस्य मुद्राणां चित्राणि आनीतवान्, ग्रान्ट् च स्वस्य मेजात् अन्येषां मुद्राणां चित्राणि गृहीतवान्—मृतस्य पुरुषस्य अङ्गुल्यग्राणां मुद्राः तथा रिवॉल्वर् इति आयुधे प्राप्ताः मुद्राः। प्रतिवेदने उक्तं यत् बैंकनोटेषु केवलं धब्बाः एव प्राप्ताः, अतः ग्रान्ट् सार्जन्ट् च लिफाफस्य मुद्राणां परीक्षणे निरतौ अभवताम्। विविधाः मुद्राः स्पष्टाः आसन् यतः लेखकेन पत्रं प्रेषितं ततः अनेके जनाः लिफाफं स्पृष्टवन्तः। किन्तु स्पष्टं निर्दोषं निश्चितं च आसीत् यत् फ्लैप् इति भागस्य दक्षिणे अङ्गुष्ठस्य मुद्रा आसीत्, सः च अङ्गुष्ठः तस्यैव अङ्गुष्ठस्य आसीत् यः मृतस्य पुरुषस्य पाके प्राप्ते रिवॉल्वर् इति आयुधे स्वस्य चिह्नं त्यक्तवान् आसीत्।
“अस्तु, एतत् तव सिद्धान्तं अनुगच्छति यत् सः मित्रं यः आयुधं प्रदत्तवान्, न वा?” इति ग्रान्ट् उक्तवान्।
किन्तु सार्जन्टः विचित्रं गद्गदं शब्दं कृतवान् मुद्रां च पश्यन् एव आसीत्।
“किं समस्या? एतत् बालकस्य वर्णमालेव स्पष्टम् अस्ति।”
सार्जन्टः स्वयं समीकृतवान् स्वस्य अधिकारिणं च विचित्रं पश्यन् आसीत्। “अहं शपथं करोमि यत् अहं अतिरिक्तं पानं न कृतवान्, महोदय। किन्तु एतत् अथवा सम्पूर्णः अङ्गुल्यङ्कप्रणालीः विकृतिग्रस्ता अस्ति। एतत् पश्यतु!” सः अस्थिरेण अङ्गुष्ठेन अत्यन्तं निम्नदक्षिणकोणे स्थितां मुद्रां दर्शयन् आसीत्, तथा च सः मृतस्य पुरुषस्य अङ्गुल्यङ्कान् ये किञ्चित् दूरे स्थिताः आसन् तान् ग्रान्टस्य नासिकायाः अधः प्रेषितवान्। किञ्चित् कालं यावत् मौनम् आसीत् यावत् निरीक्षकः मुद्राः तुलयति स्म सार्जन्टः च स्वस्य अंसस्य उपरि अर्धभीतः स्वस्य पूर्वदृष्टिं समर्थितवान्। किन्तु तेषां सम्मुखे स्थितं तथ्यं अखण्डितसर्पिलैः शिखरैः च निर्विवादम् आसीत्। अङ्गुल्यङ्कः मृतस्य पुरुषस्य आसीत्।
ग्रान्टेन एतस्य प्रत्यक्षं चकितकारकस्य तथ्यस्य सरलं महत्त्वं केवलं क्षणद्वयेन एव अवगतम्।
“सामुदायिकं पत्रपत्रं निश्चयेन,” सः उदासीनतया उक्तवान्, यावत् तस्य द्रष्टा तं अर्धं उपहसति स्म यत् सः स्वयं क्षणं यावत् बालिशेन आश्चर्येण आक्रान्तः अभवत्। “त्वं सिद्धान्तं विकसितवान्, विलियम्स्। यः पुरुषः आयुधं प्रदत्तवान् धनं च प्रदत्तवान् सः मृतस्य पुरुषस्य सह निवसति स्म। तस्मिन् सति, निश्चयेन सः स्वस्य भूस्वामिन्याः अथवा पत्न्याः अथवा यः कश्चित् स्वस्य मित्रस्य विलोपने रुचिं धरति तस्य प्रति कांश्चन कथां वक्तुं शक्नोति।” सः स्वस्य मेजस्य उपरि स्थितं दूरभाषं गृहीतवान्। “वयं पश्यामः यत् हस्तलेखविशेषज्ञाः पत्रपत्रस्य विषये किं वदन्ति।”
किन्तु हस्तलेखविशेषज्ञाः ग्रान्टेन ज्ञातं अनुमतं च तस्मात् अधिकं किमपि न योजितवन्तः। पत्रं सामान्यं प्रकारस्य आसीत् यत् कस्यचित् स्टेशनरस्य पुस्तकविक्रेतुः च क्रीतुं शक्यते स्म। मुद्रणं पुरुषस्य आसीत्। यदि संदिग्धस्य हस्तलेखस्य नमूना दत्तः तर्हि ते सम्भवतः वक्तुं शक्नुवन्ति स्म यत् मुद्रणं तेन कृतं वा न वा, किन्तु अद्यावधि ते पूर्वं निर्दिष्टात् अधिकं साहाय्यं कर्तुं न शक्नुवन्ति स्म।
विलियम्सः स्वस्य क्षणिकं वियुक्तं गृहं प्रति प्रस्थितवान् स्वस्य पत्नीप्रियं मनः सान्त्वयितुं यत् सप्ताहः कियान् लघुः आसीत्, साउथेन्द् इति स्थानात् आगच्छन्ती विलियम्सस्य पत्नी कियत् सुन्दरी भविष्यति इति स्मरयित्वा; ग्रान्टः च यत्र आसीत् तत्र एव अवशिष्टः, खड्गं स्वस्य कथां त्यक्तुं मोहयितुं प्रयत्नं कुर्वन् आसीत्। सः स्वस्य मेजस्य गाढहरितचर्मणि पृष्ठे शोभनं दुष्टं खिलौनिकं वस्तु इव आसीत्, तस्य व्यावसायिकः अन्तः तस्य सूक्ष्मं दुष्टं च वल्गुसंतस्य मूर्खं भावशून्यं च मुखं सह विचित्रं विषमं निर्मातुं। ग्रान्टः संतस्य लक्षणानि व्यङ्ग्येन चिन्तितवान्। रे मार्केबल् इति किम् उक्तवती? तादृशे महति उद्यमे तव आशीर्वादः अपेक्षितः भवेत्। ग्रान्टः चिन्तितवान् यत् सः अधिकं प्रभावशालिनं संतं O.C. कार्याणां नियुक्तवान् भवेत् यः वल्गुसंतस्य अपेक्षया अप्रभावी आसीत्। तस्य चिन्ताः रे मार्केबल् इति प्रति गतवत्यः। अद्यतनस्य प्रेस् तस्याः अमेरिकां प्रति प्रस्थानस्य विषये पूर्णम् आसीत्, लोकप्रियाः पत्रिकाः शोकं व्यक्तं कृतवत्यः उच्चबुद्धिकाः च तीव्रं कटुतां क्रोधं च व्यक्तं कृतवत्यः यत् ब्रिटिशाः प्रबन्धकाः एकस्य पीढ्याः उत्तमं संगीतनाटकतारां देशात् निर्गन्तुं अनुमतवन्तः। किं सः तस्याः समीपं गच्छेत्, ग्रान्टः चिन्तितवान्, यावत् सा निर्गच्छति तावत् सः तां प्रत्यक्षं पृच्छेत् यत् सा खड्गस्य वर्णने किमर्थं आश्चर्यं प्रदर्शितवती? तस्याः अपराधेन सह किमपि सम्बन्धः न आसीत्। सः तस्याः इतिहासं जानाति स्म—निरसः उपनगरे स्थितं लघुं अर्धविभक्तं गृहं यत् सा स्वस्य गृहं इति उक्तवती आसीत्, परिषद्विद्यालयं यत् सा गतवती आसीत्, तस्याः वास्तविकं नाम यत् रोजी मार्खम् इति आसीत्। सः सूटकेस् इति विषये मार्खम् दम्पती च अपि मिलितवान् आसीत्। अत्यन्तं असम्भाव्यम् आसीत् यत् सा क्यू हत्यायाः विषये किमपि प्रकाशं कर्तुं शक्नुयात्। ततः अपि अधिकं असम्भाव्यम् आसीत् यत् सा शक्नुयात् चेत् कर्तुम् आसीत्। तस्याः स्वस्य वेशभूषागृहे चायपाने सः तया सह स्पष्टवक्तृत्वस्य अवसरः आसीत्, सा च स्पष्टतया तं स्वस्य ज्ञानात् बहिः स्थापितवती आसीत्। तत् ज्ञानं निश्चयेन निर्दोषम् आसीत्। तस्याः आश्चर्यं खड्गस्य वर्णनस्य पहचानेन भवितुम् अर्हति स्म, तथापि तस्याः हत्यया सह किमपि सम्बन्धः न आसीत्। खड्गः अद्वितीयः न आसीत्, अनेके जनाः समानानि आयुधानि दृष्टवन्तः स्पृष्टवन्तः च। न, कथं अपि सः मिस् मार्केबल् इति सह अन्यस्मिन् साक्षात्कारे बहु सन्तोषं प्राप्तुं न शक्नोति स्म। सा संयुक्तराज्यानि प्रति अनपृच्छिता एव निर्गन्तव्या आसीत्।
अप्रयोजनतायाः निःश्वासेन सः खड्गं पुनः स्वस्य दराजे स्थापितवान् गृहं प्रति च प्रस्थितवान्। सः एम्बैंक्मेंट् इति स्थाने निर्गत्य ज्ञातवान् यत् सुन्दरः रात्रिः आसीत् वायौ लघुः हिममिश्रितः कुहरः च आसीत्, सः च निश्चितवान् यत् सः पदातिः गृहं प्रति गमिष्यति। लण्डनस्य मध्यरात्रिसमयस्य वीथयः—सदैव दिवसस्य व्यस्तभीषणवीथिभ्यः अधिकं सुन्दराः—तं मोहितवत्यः। मध्याह्ने लण्डनः तुभ्यं मनोरञ्जनं ददाति, समृद्धं विविधं च। किन्तु मध्यरात्रौ सा स्वयं तुभ्यं ददाति; मध्यरात्रौ त्वं तस्याः श्वासं श्रोतुं शक्नोषि।
यदा सः अन्ततः स्वस्य गृहस्य मार्गे प्रविष्टवान् तदा सः स्वतः चलनस्य अवस्थां प्राप्तवान् आसीत्, तारकामिश्रितः कुहरः च तस्य मस्तिष्कं आविष्कृतवान् आसीत्। किञ्चित् कालं यावत् ग्रान्टः “नयने अपिदधाति स्म।” किन्तु सः निद्रितः न आसीत्, वास्तविकतया अथवा रूपकतया, तस्य मस्तिष्कस्य नयने च अचानकं उन्मीलिते अभवतां यत् प्रतिमालोकस्य बाह्ये कोणे स्थितं अस्पष्टं रूपं प्रतीक्षमाणम् आसीत्। कः एतस्मिन् समये अत्र स्थित्वा आसीत्?
सः शीघ्रं विचारितवान् यत् किं सः पारं गत्वा वीथेः अन्यं पार्श्वं गच्छेत्, एवं रूपस्य आलोचनायाः दूरीं प्राप्नुयात्। किन्तु स्वस्य दिशां परिवर्तयितुं अत्यन्तं विलम्बः आसीत्। सः अग्रे गतवान्, लोइटरर् इति पुरुषं उपेक्ष्य। केवलं यदा सः स्वस्य गेट् इति द्वारे प्रविष्टवान् तदा सः पृष्ठतः अवलोकितवान्। रूपं तत्र एव आसीत्, अन्धकारे प्रायः अविभाज्यम्।
द्वादशवादनात् अनन्तरं सः स्वस्य लैच्की इति कुंजिकया प्रविष्टवान्, किन्तु मिसेस् फील्ड् इति पत्नी तस्य प्रतीक्षां कुर्वती आसीत्। “अहं चिन्तितवती यत् त्वं ज्ञातुम् इच्छसि यत् एकः महोदयः अत्र त्वां प्रति पृच्छन् आगतवान् आसीत्। सः प्रतीक्षां न कृतवान् सन्देशं च न त्यक्तवान्।”
“कति समयात् पूर्वम् आसीत्?”
एकघण्टात् अधिकं, मिसेस् फील्ड् इति उक्तवती। सा तं सम्यक् न दृष्टवती आसीत्। सः सोपानात् बहिः स्थितवान् आसीत्। किन्तु सः युवकः आसीत्।
“नाम?”
न, सः नाम दातुं न इच्छति स्म।
“अस्तु,” इति ग्रान्ट् उक्तवान्। “त्वं शयनं गच्छ। यदि सः पुनः आगच्छति, अहं तं प्रवेशं दास्यामि।”
सा द्वारे सन्दिग्धा आसीत्। “त्वं किमपि अविवेकपूर्णं न करिष्यसि, न वा?” इति सा चिन्तायुक्ता उक्तवती। “अहं त्वां अत्र एकाकिनं स्थित्वा कस्यचित् अराजकवादिनः सह इति चिन्तां न इच्छामि।”
“त्वं चिन्तां मा कुरु, मिसेस् फील्ड्। अद्य रात्रौ त्वं उड्डीयिता न भविष्यसि।”
“अहं उड्डयनात् न भीतास्मि,” इति सा उक्तवती। “अहं तु चिन्तां करोमि यत् त्वं अत्र शयित्वा रक्तस्रावेण म्रियमाणः भविष्यसि किन्तु कश्चित् न जानिष्यति। चिन्तय यत् अहं प्रातः आगत्य त्वां तादृशं दृष्ट्वा किं अनुभविष्यामि।”
ग्रान्टः हसितवान्। “अस्तु, त्वं सान्त्वनां कर्तुं शक्नोषि। तादृशं किमपि रोमाञ्चकारकं घटितुं अत्यन्तं असम्भाव्यम् अस्ति। कस्यचित् जेरी इति पुरुषः कण्टाल्मैसन् इति स्थाने मम रक्तं स्रावितवान्, तत् च भाग्येन अधिकं न योजनया।”
सा तं प्रतिज्ञाम् अङ्गीचकार। "पश्यतु भोजनं च कुरु शयनात् पूर्वम्," इति सा अवदत्, पार्श्वस्थाने स्थितं भोजनं निर्दिश्य। "अहं तुभ्यं किञ्चित् आङ्ग्लं टमाटरं प्राप्तवती, गोमांसं च टॉम्किन्सस्य उत्तमं मार्जितम्।" सा शुभरात्रिम् अवदत् प्रस्थिता च, परं सा स्वं पाकशालां प्राप्तुं न शक्तवती यावत् द्वारे टक्करः श्रूयते। ग्रान्तः तस्याः द्वारं गच्छन्तीं श्रुतवान्, तस्य च मस्तिष्कं आगन्तुकं प्रति चिन्तयति सति, तस्य अन्तःस्थः द्रष्टा चिन्तयति स्म यत् किम् इदं धैर्यम् उत कौतूहलं यत् श्रीमती फील्डं एतावत् सहर्षं टक्करस्य उत्तरं दातुं प्रेषितवत्। क्षणान्तरे सा उपवेशनकक्षस्य द्वारं उद्घाट्य अवदत्, "एकः युवकः भवन्तं द्रष्टुम् इच्छति, महोदय," इति, ग्रान्तस्य उत्सुकं समीपं एकः युवकः उनविंशतिवर्षीयः वा विंशतिवर्षीयः वा, सम्यक् दीर्घः, कृष्णः, विशालस्कन्धः, परं कृशः, पादयोः मल्लवत् स्थिरः च आगच्छत्। सः अग्रे गच्छन् स्वस्य उज्ज्वलकृष्णनेत्राभ्यां गुप्तं दृष्टिं द्वारस्य पृष्ठभागे क्षिप्तवान्, चतुःपञ्चयार्दानि ग्रान्तात् दूरे कक्षमध्ये स्थित्वा, स्वस्य सूक्ष्महस्तकम्बलयुक्तहस्ताभ्यां मृदुं फेल्टटोपं परिवर्तयन् स्थितवान्।
"भवान् इन्स्पेक्टर् ग्रान्त् अस्ति?" इति सः अपृच्छत्।
ग्रान्तः तं आसनाय निर्दिष्टवान्, युवकः च पूर्णतया अनाङ्ग्लसौन्दर्येण पार्श्वतः तत्र उपविष्टः, स्वस्य टोपं दृढं गृहीत्वा, वक्तुं प्रारभत।
"अहं अद्य रात्रौ लॉरेन्ट्स् इत्यत्र भवन्तं दृष्टवान्। अहं तत्र पान्त्र्ये अस्मि। अहं रजतं तथा अन्यानि वस्तूनि शोधयामि। ते मां कथितवन्तः यत् भवान् कः इति, अहं च किञ्चित् चिन्तयित्वा, सर्वं भवते कथयितुं निश्चितवान्।"
"अतीव उत्तमः विचारः," इति ग्रान्तः अवदत्। "प्रवर्तस्व। किं भवान् इटालियन् अस्ति?"
"नहि; अहं फ्रान्सीसी अस्मि। मम नाम राउल् लेगार्ड् अस्ति।"
"सम्यक्; प्रवर्तस्व।"
"अहं पङ्क्तौ आसम् यस्मिन् रात्रौ सः पुरुषः हतः। सा मम विश्रामरात्रिः आसीत्। बहुकालं यावत् अहं तस्य पुरुषस्य समीपे स्थितवान्। सः मम पादं यदृच्छया अताडयत्, ततः वयं किञ्चित् वार्तालापं कृतवन्तः—नाटकस्य विषये। अहं बहिः आसम् सः च भित्तेः समीपे। ततः एकः पुरुषः तेन सह वार्तालापं कर्तुम् आगच्छत् मम अग्रे च आगच्छत्। नवः पुरुषः अन्यात् पुरुषात् किमपि याचितवान्। सः द्वारे उद्घाटिते जनेषु चलितेषु यावत् तत्र स्थितवान्। सः किमपि कारणात् क्रुद्धः आसीत्। ते कलहं न कृतवन्तः—यथा वयं कलहं कुर्मः—परं मम मतं यत् ते क्रुद्धाः आसन्। यदा हत्या अभवत् तदा अहं पलायितवान्। अहं पुलिसेन सह मिश्रितः भवितुं न इच्छति स्म। परं अद्य रात्रौ अहं भवन्तं दृष्टवान्, भवान् च gentil इति प्रतीतः, अतः अहं सर्वं भवते कथयितुं निश्चितवान्।"
"किमर्थं भवान् स्कॉटलैण्ड् यार्ड् गत्वा मां न अकथयत्?"
"अहं सुरेते विश्वसिमि न। ते निरर्थकात् बहु कुर्वन्ति। अहं च लण्डने मित्रं न अस्मि।"
"यदा सः पुरुषः हतस्य पुरुषस्य सह वार्तालापं कर्तुम् आगच्छत्, भवन्तं च एकं स्थानं पृष्ठतः प्रेरितवान्, भवतः नाटकभित्तेः मध्ये कः आसीत्?"
"कृष्णवस्त्रधारिणी एका स्त्री।"
श्रीमती रैट्क्लिफ्। एतावता युवकः सत्यं वदति स्म।
"भवान् तं पुरुषं वर्णयितुं शक्नोति यः आगत्य पुनः गतवान्?"
"सः अतीव दीर्घः न आसीत्। मत्तः दीर्घः न। तस्य मम इव टोपः आसीत्, केवलं अधिकं कपिशः, मम इव कोटः"—सः स्वस्य घनं नौवर्णनीलं कोटं निर्दिष्टवान्—"केवलं कपिशः अपि। सः अतीव कृष्णः आसीत्, श्मश्रुहीनः, एते च बहिः निर्गताः।" सः स्वस्य सुन्दरं गण्डचिबुकास्थिं स्पृष्टवान्।
"भवान् तं पुनः दृष्ट्वा ज्ञातुं शक्नोति?"
"आम्।"
"शपथं कर्तुं योग्यः?"
"तत् किम्?"
"शपथं स्वीकर्तुम्।"
"आम्।"
"तौ पुरुषौ किमर्थं कलहं कृतवन्तौ?"
"अहं न जानामि। अहं न श्रुतवान्। अहं जानामि यत् भवान् अवगच्छति, अहं जानश्रुतिं न कृतवान्, यद्यपि अहं आङ्ग्लं वदामि, परं यदि जनाः अतीव शीघ्रं वदन्ति तर्हि अहं न अवगच्छामि। मम मतं यत् आगतः पुरुषः किमपि याचितवान् यत् हतः पुरुषः तस्मै न दातुम् इच्छति स्म।"
"यदा सः पुरुषः पङ्क्तेः गतवान्, कथं कश्चित् तं गच्छन्तं न दृष्टवान्?"
"यतः तदा पुलिसकर्मी 'पृष्ठतः तिष्ठत' इति वदन् जनेषु अधः गच्छति स्म।"
तत् अतीव सरलम् आसीत्। इन्स्पेक्टरः स्वस्य नोटबुकं पेन्सिलं च निष्कास्य, पेन्सिलं उद्घाटितपृष्ठे स्थापयित्वा, तां स्वस्य आगन्तुकाय प्रदत्तवान्। "भवान् मां दर्शयितुं शक्नोति यत् भवान् पङ्क्तौ कथं स्थितवान्? जनेषु चिह्नानि कृत्वा, तानि नामानि च लिखतु।"
युवकः स्वस्य वामहस्तेन पुस्तकं प्रसार्य, दक्षिणहस्तेन पेन्सिलं गृहीत्वा, अतीव बुद्धिमत् आलेखं कृतवान्, अनभिज्ञः यत् तस्मिन् क्षणे सः अविश्वसनीयायाः सुरेतेयाः निरर्थकात् किमपि कर्तुं प्रयत्नं पराजितवान्।
ग्रान्तः तस्य गम्भीरं निमग्नं च वदनं दृष्ट्वा शीघ्रं चिन्तितवान्। सः सत्यं वदति स्म। सः तत्र आसीत् यावत् सः पुरुषः पतितः, अन्यैः सह भीत्या पृष्ठतः गतवान्, विदेशीयपुलिसस्य कृपायां भवितुं भयात् दूरं गन्तुं प्रवृत्तवान्। सः च वास्तवतः हन्तारं दृष्टवान् तं च पुनः ज्ञातुं शक्नोति स्म। वस्तूनि चलितुं प्रारभन्त।
सः पुस्तकं पेन्सिलं च गृहीतवान् यत् युवकः तस्मै प्रदत्तवान्, आलेखं चिन्तयन् नेत्राणि उन्नीय, तस्य कृष्णनेत्रे पार्श्वस्थाने स्थितं भोजनं प्रति किञ्चित् विषादेन स्थितं दृष्टवान्। तस्य मतं यत् लेगार्डः सम्भवतः स्वस्य कार्यात् साक्षात् तं द्रष्टुम् आगतवान्।
"अहं तुभ्यं अतीव कृतज्ञः अस्मि," इति सः अवदत्। "अधुना मया सह किञ्चित् भोजनं कुरु, गमनात् पूर्वम्।"
युवकः लज्जया निराकृतवान्, परं प्रेरितः भूत्वा अनुमतवान्, तौ च मिलित्वा टॉम्किन्सस्य उत्तमं मार्जितं सहितं स्थूलं भोजनं कृतवन्तौ। लेगार्डः स्वस्य डिजोन् नगरे स्थितान् जनान् प्रति मुक्तं वार्तालापं कृतवान्—भगिनी या तस्मै फ्रान्सीसी पत्राणि प्रेषयति, पिता यः यवसुरां निन्दति यतः जनाः द्राक्षां खादन्ति परं होप्स् न, लॉरेन्ट्स् इत्यत्र स्वस्य जीवनं, लण्डनस्य आङ्ग्लानां च प्रतिभां च। यदा ग्रान्तः अन्ततः तं प्रातःकाले काले शान्ते बहिः प्रेषितवान्, सः द्वारोपान्ते परिवृत्य क्षमापनं सरलं च अवदत्, "अहं इदानीं खेदं अनुभवामि यत् पूर्वं न अकथयम्, परं भवान् अवगच्छति यत् कथम् आसीत्? प्रथमं पलायितुं कठिनं कृतवान्। अहं च न जानाति स्म यत् पुलिसाः एतावत् gentil इति।"
ग्रान्तः तं मैत्रेण स्कन्धे ताडयित्वा विसर्जितवान्, द्वारं बद्ध्वा, टेलीफोनस्य रिसीवरं गृहीतवान्। यदा सम्बन्धः स्थापितः, सः अवदत्:
"इन्स्पेक्टर् ग्रान्त् वदति। इदं सर्वेभ्यः स्थानेभ्यः प्रेष्यताम्: 'लण्डन् पङ्क्तिहत्यायाः सम्बन्धे एकः वामहस्तः पुरुषः, त्रिंशत् वर्षीयः, मध्यमात् अल्पं न्यूनः, अतीव कृष्णः वर्णः केशाः च, प्रमुखौ गण्डचिबुकास्थी, श्मश्रुहीनः। अन्तिमं दृष्टः सः मृदुं कपिशं टोपं घनं कपिशं कोटं च धारयति स्म। तस्य वामतर्जनी अङ्गुष्ठे वा नूतनं व्रणं अस्ति।'"
ततः सः शयनं गतवान्।