॥ ॐ श्री गणपतये नमः ॥

समाधानम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

ग्रान्तः विषण्णः आसीत्तस्य तेजः यथा यार्डः कदापि ज्ञातवान् तथा मन्दीभूतम् आसीत्सः स्वामिभक्तं विलियंसं अपि तर्जितवान्, तस्य शान्तं गुलाबवर्णं मुखं दृष्ट्वा सः स्वयं स्मृतवान्श्रीमती फील्डः तत् निर्विवादं स्कटलैण्डवासिनां दोषं मत्वा अकथयत्तेषां भोजनं, तेषां प्रथाः, तेषां वातावरणं, तेषां देशः इति; सा नाटकीयरूपेण स्वपतिं प्रति अकथयत्, “यदि एतादृशे देशे चतुर्दिनानि तं एतावत् करोति, तर्हि मासः किं करिष्यति?” इतिएतत् तदा अभवत् यदा सा स्वपतिं प्रति ग्रान्तेन पर्वतप्रदेशात् आनीतानि विदीर्णानि मलिनानि ट्वीडवस्त्राणि प्रदर्शयन्ती आसीत्; किन्तु सा स्वमतानि स्वपक्षपातांश्च गोपयति स्म, ग्रान्तः तां यावत् सः चिन्ताकुलः आसीत् तावत् सहनशीलः आसीत्सः दैनन्दिनक्रमे पुनः प्रविष्टः कार्यस्य पश्चात्तापान् शोधयन् निवर्त्य आत्मानं पृच्छति स्म, किं सः अकृतवान्? कः सम्भावितः अन्वेषणमार्गः अगम्यः अवशिष्टः? सः स्वयं प्रश्नान् निवारयितुं प्रयत्नं कृतवान्, सामान्यं सिद्धान्तं स्वीकर्तुं यत् पुलिसप्रकरणं सत्यं भवितुं शक्नोति इति, बार्करस्य मतं स्वीकर्तुं यत् सःस्नायुविकारेणपीडितः आसीत् विश्रामं अपेक्षते इतिकिन्तु किमपि लाभः अभवत्यदा सः स्वयं तर्जनं निवर्तयति स्म तदा कुत्रचित् किमपि दोषः अस्ति इति भावना पुनः आगच्छति स्मयदि किमपि, तर्हि मन्दगतिः, अनुत्पादकः, क्लेशकरः दिनेषु गतेषु सः तत् विश्वासः वर्धते स्म, सः मनसि प्रथमदिनं स्मरति स्म, यस्मिन् दिने सः अज्ञातं शवं दृष्टवान् आसीत्, ततः प्रकरणं पुनः अनुसरति स्मकिं सः कुत्रचित् बिन्दुं विस्मृतवान्? असिः यः निष्फलः सूचकः आसीत्व्यक्तिगतं वस्तु यत् निष्फलम् आसीत्तथापि कश्चन तादृशं असिं दृष्टवान् इति वा स्वीकृतवान् इति वा अकथयत्तत् केवलं हत्यारस्य हस्ते दागं प्रदत्तवान्एतत् प्रमाणं केवलं बहुभिः अन्यैः सह संयुक्तं सति निर्णायकम् आसीत्

इदम् आसीत्, तत् आसीत्, अन्यत् आसीत्, किन्तु सर्वाणि तानि विभाजनस्य तनावं सहन्ति स्म, तेषां पृथक् सत्ता यथा समग्रे पटले आसीत् तथा एव अवशिष्टानि आसन्; ग्रान्तः पूर्ववत् विश्वासेन अवशिष्टः आसीत्, यः इतिपर्यन्तं बलवान् अयुक्तिश्च आसीत् यत् सः अंधविश्वासः इति मन्यते स्म, यत् सोरेलस्य पाकेटे स्थितं मोनोग्रामयुक्तं ब्रोचः समग्रस्य रहस्यस्य कुञ्जिका आसीत्; यत् तेषां कथां कथयति स्म, किन्तु ते श्रोतुं शक्नुवन्ति स्मतत् असिना सह तस्य मेजे अधुना स्थितम् आसीत्, तस्य स्मरणं सर्वदा तस्य सह आसीत्यदा सः क्षणं निरुद्योगः आसीत् तदा सः तत् असिं मेजात् निष्कास्य तत्र उपविशति स्मतयोः चिन्तां कुर्वन्”, इति सहानुभूतिपूर्णः विलियंसः स्वस्य अधीनस्थाय कथयति स्मते तस्य लिएं फेटिशः भवन्ति स्मतयोः मध्ये कश्चन सम्बन्धः आसीत्सोरेलेन स्त्रियै दत्तं दानं तेन असिना येन सः हतः इतिसः तत् इतिपर्यन्तं बलवान् स्पष्टं अनुभवति स्म यथा सूर्यप्रकाशं यः तस्य हस्तौ तापयति स्म यदा सः मेजे स्थितानि वस्तूनि क्रीडति स्मतथापि स्वस्य तर्कः अन्येषां तर्कः तस्य विचारं उपहसति स्मब्रोचस्य प्रकरणेन कः सम्बन्धः? जेराल्ड लामोण्टः सोरेलं लघु इटालियनासिना हतवान्तस्य पितामही इटालियन् आसीत्, यदि सः असिं प्राप्तवान् तर्हि सम्भवतः तस्य उपयोगस्य इच्छां प्राप्तवान्कतारे विवादानन्तरम्स्वस्य प्रदर्शने सः सोरेलस्य ब्रिटेनतः प्रस्थानं निन्दति स्म, येन सः निरुद्योगः अल्पधनश्च अभवत्सोरेलः तस्य यात्रायाः मूल्यं दातुं धनं प्राप्तवान् आसीत्, किन्तु तत् प्रदत्तवान्स्वस्य प्रदर्शने सः ज्ञातवान् यत् सोरेलः तस्मै किमपि धनं दत्तवान् इति हत्यायाः द्विदिनानन्तरम्एतस्मिन् मुक्तामयमोनोग्रामयुक्तं ब्रोचः कुत्र आगच्छति? लघु रजतमयकाचयुक्तं असिः प्रकरणस्य प्रमुखं प्रदर्शनं आसीत्प्रदर्शनानां राजातत् इङ्ग्लैण्डस्य प्रत्येके गृहे छायाचित्रितं, वर्णितं, चर्चितं भविष्यति, तस्य सह्याण्डले स्थितं लघु विदारं मनुष्यं लम्बयिष्यतितावत्कालं यावत् तत् मुक्तामयं ब्रोचः यत् प्रकरणे दृश्यते स्म, तत् सर्वेषां तेषां लघूनां सिद्धान्तानां मौनं पूर्णं खण्डनं करोति स्म

तत् अत्यन्तं हास्यास्पदम् आसीत्ग्रान्तः तस्य वस्तुनः दर्शनं द्वेष्टि स्म, तथापि सः पुनः पुनः तत्र गच्छति स्म यथा मनुष्यः उपहासकारिणीं प्रेयसीं प्रति गच्छतिसःनेत्राणि निमील्यप्रयत्नं कृतवान्क्लेशे तस्य प्रियः उपायःस्वयं मनोरञ्जनेन विचलितं करोति स्म, अथवा दीर्घकालं यावत् कार्ये निमज्जति स्म; किन्तु सर्वदा यदा सः नेत्राणि उद्घाटयति स्म तदा ब्रोचः एव दृश्यते स्मतत् पूर्वं घटितम् आसीत्यत् सः नेत्राणि उद्घाट्य प्रकरणे नूतनं कोणं दृष्टवान् इतितस्य मनसि आगतं यत् सः अभिभूतः आसीत् अथवा प्रकरणे अन्तिमं कोणं प्राप्तवान्महत्त्वपूर्णंयत् तस्मै किमपि अकथयत्; तत् तस्य पठनाय अस्ति, किन्तु सः कथं पठितुं जानाति स्म

सः चिन्तयति स्म, यदि, केवलं यदि हत्या प्रेषितस्य कार्यम् आसीत्, तु कतारे विवादस्य परिणामः, तर्हि प्रेषितः कः प्रकारः भवेत्? निश्चयेन हतस्य मनुष्यस्य निकटस्थः भवेत्किन्तु अन्यः कश्चन कतारं प्रति प्रवेशं प्राप्तवान् आसीत् पुलिसकर्मी, द्वारपालः, लामोण्टः विनाअथवा अन्यः कश्चन अज्ञातः पलायितवान्? राउल् लेगार्डः गतवान्, लामोण्टः गतवान्, अनावश्यकं आकर्षणं विनाएकः यतः कतारः स्वकेन्द्रितः आसीत्, अन्यः यतः हत्यायां केन्द्रितः आसीत्किं सम्भवं यत् अन्यः कश्चन अपि आसीत्? सः स्वयं स्मरति स्म यत् विविधाः साक्षिणः स्वपरिवेशे उदासीनाः इति प्रमाणिताः आसन्तेषां मध्ये कश्चन अपि स्वनिकटस्थानां जनानां यथार्थं वर्णनं दातुं शक्तवान् आसीत्, राउल् लेगार्डः विना, यः अधिकं समीक्षात्मकः आसीत् यतः सः इङ्ग्लैण्डस्य अपरिचितः आसीत्, इङ्ग्लिश् जनसमूहः तस्य लिएं मनोरञ्जनम् आसीत्अन्येषां लिएं तत् मनोरञ्जनं आसीत्, ते स्वपडोसिनां विषये चिन्तां कृतवन्तः; ते लण्डनवासिनां नित्यकतारगामिनां स्वकेन्द्रिततां प्राप्तवन्तः आसन्सम्भवं यत् अन्यः कश्चन अपि स्मृतिं विना पलायितवान्यदि तत् एवं आसीत्, तर्हि अधुना तस्य ग्रहणस्य कः सम्भावना आसीत्? कः सम्भावितः सूचकः आसीत्?

ब्रोचः, इति स्वस्य अन्यः आत्मा अकथयत्, ब्रोचः!

शुक्रवासरे, लामोण्टः पुनः गोब्रिजपुलिसन्यायालये उपस्थितः अभवत्, तस्य वकीलः विरोधं कृतवान्, यथा ग्रान्तः पूर्वं अनुमतवान् आसीत्, लामोण्टतः लिखितं वक्तव्यं विषयेग्रान्तः तं विरोधं कर्तुं प्रतीक्षितवान् आसीत् यतः तत् नियमानुसारम् आसीत्, किन्तु स्पष्टम् आसीत् यत् सः विश्वासात् विरोधं करोति स्मसः ज्ञातवान् आसीत् यत् राजा लामोण्टस्य स्वीकृतिं उपयोक्तुं शक्नोति यत् सः सोरेलस्य प्रस्थानं निन्दति स्मन्यायाधीशः अकथयत् यत् सः पुलिसस्य पक्षे कस्यचन बलप्रयोगस्य प्रमाणं पश्यति स्मबन्दी स्पष्टतया केवलं इच्छुकः एव आसीत् किन्तु वक्तव्यं दातुं उत्सुकः अपि आसीत्किन्तु लामोण्टस्य वकीलः अकथयत् यत् तस्य मुख्यः मानसिकं शारीरिकं अवस्थायां आसीत् यत् सः एतादृशं महत्त्वपूर्णं वक्तव्यं दद्यात्सः मन्दं मन्दं दुर्घटनातः उद्धृतवान् आसीत्सः उचिते अवस्थायां आसीत्

एवं वाचालः निष्फलः वादः गच्छति स्म, द्वौ जनौ यौ तस्य सर्वाधिकं प्रभावितौ आस्ताम्ग्रान्तः लामोण्टः नीरसौ क्लान्तौ आस्ताम्, यावत् शब्दानां प्रवाहः निवर्तेत तावत् प्रतीक्षमाणौ, एकः स्वस्य कारागारं प्रति गच्छति स्म, अन्यः स्वस्य कार्यं स्वस्य सर्वदा उपस्थितं समस्यां प्रति गच्छति स्ममिस् डिन्मोण्टः अधुना पूर्णे न्यायालये पुनः आसीत्, एतस्य समये तस्याः ग्रान्तं प्रति सौजन्ये संशयः आसीत्तस्याः मातुल्या सह साक्षात्कारः तस्याः सर्वप्रकारेण मृदुतां जनयितुं विचित्रं प्रभावं प्राप्तवान् आसीत्, ग्रान्तः श्रीमती एवरेट् स्मरन् आश्चर्यं प्राप्नोति स्मयार्डं प्रति प्रतिगच्छन् एव तस्य मनसि आगतं यत् तस्याः मातुल्याः लामोण्टे विश्वासः तस्यां आशां जनितवान् या तर्केण तर्कशास्त्रेण सम्बन्धं आसीत्, आशा तस्याः विचित्रं असामान्यं मोहं प्रदत्तवान् यत् प्रायः तेजः आसीत्ग्रान्तः शपथं कृतवान्सा आशां करोति स्म यत् अन्ततः लामोण्टः दोषी आसीत्, किन्तु यदि सः दोषी इति सिद्धः भवति तर्हि तस्याः कः लाभः भविष्यति?

तत् मुक्तामयं ब्रोचः! किं तत् कथयति स्म? कः कतारं प्रति प्रवेशं प्राप्तवान् आसीत्? सः स्वस्य कक्षं प्रति धावति स्म वातायनात् बहिः दृष्टिं क्षिपति स्मसः सेवां त्यक्ष्यतिसः तस्य योग्यः आसीत्सः क्लेशान् पश्यति स्म यत्र अन्ये पश्यन्ति स्मतत् अयोग्यतायाः शुद्धं प्रमाणम् आसीत्बार्करः कथं उपहसति स्म! भवतुबार्करस्य कल्पनाशक्तिः पथप्रदर्शकशिलायाः इव आसीत्किन्तु तर्हि सः, ग्रान्तः, पुलिसबलस्य लिएं अत्यधिकं कल्पनाशक्तिं प्राप्तवान् आसीत्सः त्यागपत्रं दास्यतितस्य कार्यं प्रति अत्यधिकं लालायमानौ द्वौ जनौ न्यूनातिन्यूनं तस्य कृतज्ञौ भविष्यतःएतत् प्रकरणं विषये सः चिन्तयिष्यति

यदा सः निर्णयं कृतवान् तदा सः वातायनात् निवृत्य ब्रोचं पुनः एकवारं तस्य मेजात् निष्कासयितुं प्रयत्नं कृतवान्, किन्तु बार्करस्य प्रवेशेन विच्छिन्नः अभवत्

भवतु”, इति तस्य प्रमुखः अकथयत्, “श्रुतवान् यत् ते वक्तव्यं विषये कोलाहलं कुर्वन्ति।”

आम्।”

ते किं लाभं प्राप्स्यन्ति इति मन्यन्ते?”

जानामिसिद्धान्तं, इति मन्येते कतिपयान् स्वीकृतिं पश्यन्ति यत् वयं उपयोक्तुं शक्नुमः, इति मन्ये।”

अहो, शोभनम्, ते विलसन्तु इतिबार्करः उक्तवान्। “ते साक्ष्यात् विलसितुं शक्नुवन्तिवक्तव्यं वा वा, वयं तान् भुजङ्गे धृतवन्तःअपि व्यापारे चिन्तयन्ति?”

नहि; अहं तत् त्यक्तवान्अस्मात् परं अहं यत् पश्यामि जानामि तत् विश्वसिष्यामि, तु यत् अनुभवामि।”

शोभनम्!” बार्करः उक्तवान्। “त्वं स्वकीयां कल्पनां नियन्त्रयसि, ग्रान्त, त्वं कदाचित् महापुरुषः भविष्यसिपञ्चवर्षेषु एकवारं प्रतिभा भवतियदि त्वं तत् परिमितं करोषि, तत् सम्पत्तिः भवितुं शक्यते।” इति सः स्वकीयम् अधीनस्थं प्रति स्निग्धं हसितवान्

एकः पुलिसकर्मी द्वारे प्रकटितः, ग्रान्तं प्रति उक्तवान्, “भवन्तं द्रष्टुं एका महिला अस्ति, महोदय।”

का अस्ति?”

सा स्वनाम प्रदत्तवती, किन्तु सा उक्तवती यत् तत् अतीव महत्त्वपूर्णम् अस्ति।”

शोभनम्तां प्रवेशयतु।”

बार्करः गन्तुं प्रयत्नं कृतवान्, किन्तु पुनः उपविष्टः, तयोः पुरुषयोः नूतनागमनं प्रतीक्षमाणयोः मौनं अभवत्बार्करः ग्रान्तस्य मेजस्य अग्रे अल्पं विश्राम्यन् आसीत्, ग्रान्तः तस्य पृष्ठे आसीत्, तस्य वामहस्तः तस्य कोष्ठकस्य मुष्टिं स्पृशन् आसीत् यः ब्रोचं आश्रयति स्मततः द्वारं उद्घाटितम्, पुलिसकर्मी आगन्तारं प्रवेशयित्वा स्वकीयं घोषणां पुनरावृत्तवान्, “भवन्तं द्रष्टुं एका महिला अस्ति, महोदय।”

सा पङ्क्तेः स्थूला महिला आसीत्

सुप्रभातम्, श्रीमती⁠—वालिस्।” ग्रान्तः तस्याः नामं प्रयत्नेन स्मृतवान्; सः तां अन्वेषणात् परं दृष्टवान् आसीत्। “अहं भवत्याः किं कर्तुं शक्नोमि?”

सुप्रभातम्, निरीक्षक,” सा स्वकीये उन्मत्ते क्नीभाषायां उक्तवती, “अहं आगतवती यतः अहं मन्ये यत् एतत् व्यापारः पर्याप्तः गतःअहं बर्ट् सोरेलं हतवती, अहं कस्यापि दुःखं दास्यामि यदि अहं तत् कर्तुं शक्नोमि।”

त्वम्⁠—” ग्रान्तः उक्तवान्, ततः स्थगितवान्, तस्याः स्थूलं दीप्तं मुखं, मणिभाः नेत्रे, घनं कृष्णं साटिनं कोटं, कृष्णं साटिनं टोकं आलोकयन्

बार्करः स्वकीयं अधीनस्थं आलोकयित्वा, तं अतीव विमूढं दृष्ट्वा⁠—निश्चयेन, ग्रान्तः विरामं ग्रहीतव्यः⁠—सः परिस्थितिं नियन्त्रितवान्। “उपविशतु, श्रीमती⁠—वालिस्,” सः स्निग्धं उक्तवान्। “त्वं एतस्मिन् विषये अतीव चिन्तितवती, वा?” सः आसनं अग्रे आनीय तां तत्र स्थापितवान् यथा सा हृदयदाहं विषये सल्लाहं ग्रहीतुं आगतवती। “घातकादीनि अप्रियाणि विषयान् चिन्तयितुं शोभनम्किमर्थं त्वं मन्यसे यत् त्वं सोरेलं हतवती?”

अहं मन्ये,” सा किञ्चित् तीक्ष्णं उक्तवती। “अहं तस्मिन् विषये किमपि सन्देहं कृतवती, वा? अतीव शोभनं कार्यम् आसीत्।”

शोभनम्, शोभनम्,” बार्करः स्निग्धं उक्तवान्, “वयं कथयामः यत् कथं वयं जानीमः यत् त्वं तत् कृतवती?”

कथं जानीथ?” सा पुनरुक्तवती। “किं भवन्तः अर्थं कुर्वन्ति? भवन्तः अद्यापि जानन्ति स्म, किन्तु अधुना अहं भवद्भ्यः कथितवती, भवन्तः जानन्ति।”

किन्तु, त्वं जानासि, यत् त्वं कथयसि यत् त्वं तत् कृतवती इति एव कारणं अस्ति यत् वयं विश्वसामः यत् त्वं तत् कृतवती,” बार्करः उक्तवान्

मां विश्वसन्ति!” सा उक्तवती, तस्याः स्वरः उच्चैः भवन्। “जनाः सामान्यतः आगच्छन्ति हत्यां स्वीकुर्वन्ति यदि ते तत् कृतवन्तः?”

अहो, अतीव बहुधा,” बार्करः उक्तवान्

सा आश्चर्येण मौनं अकरोत्, तस्याः दीप्ताः, भावशून्याः कृष्णाः नेत्रे शीघ्रं एकस्य मुखात् अन्यस्य मुखं प्रति गच्छन्त्यःबार्करः अद्यापि मौने स्थितं ग्रान्तं प्रति एकं हास्यकरं भ्रूं उन्नतवान्, किन्तु ग्रान्तः तं प्रायः अलोकयत्सः मेजस्य पृष्ठतः आगच्छत् यथा सः अकस्मात् मोहात् मुक्तः यः तं स्थिरं धृतवान् आसीत्, महिलां प्रति आगच्छत्

श्रीमती वालिस्,” सः उक्तवान्, “त्वं क्षणं यावत् स्वकीयान् दस्तानान् अपनयसि वा?”

इदानीं, एतत् किञ्चित् अधिकं बुद्धिमत् अस्ति,” सा उक्तवती, यावत् सा स्वकीयान् कृष्णान् सूतीयान् दस्तानान् अपनयति स्म। “अहं जानामि यत् भवन्तः किं अन्वेषयन्ति, किन्तु तत् अधुना प्रायः गतम् अस्ति।”

सा स्वकीयं वामहस्तं, दस्तानारहितं, तस्मै प्रसारितवतीतस्याः प्रथमाङ्गुल्याः पार्श्वे, आरोग्यं प्राप्तं किन्तु अद्यापि दृश्यं तस्याः कठिनकर्मिण्याः हस्तस्य कर्कशत्वचि, एकस्य विषमस्य व्रणस्य चिह्नम् आसीत्ग्रान्तः दीर्घं श्वासं निर्गतवान्, बार्करः आगत्य महिलायाः हस्तं परीक्षितुं नमितवान्

किन्तु, श्रीमती वालिस्,” सः उक्तवान्, “किमर्थं त्वं सोरेलं हन्तुम् इच्छसि?”

त्वं चिन्तय,” सा उक्तवती। “अहं तं हतवती, एतत् एव पर्याप्तम्।”

अहं भीतोऽस्मि यत् तत् अस्ति,” बार्करः उक्तवान्। “तव अङ्गुल्यां लघुः व्रणः अस्ति इति तथ्यं कोऽपि प्रमाणं यत् त्वं सोरेलस्य मरणेन किमपि सम्बन्धं धृतवती।”

किन्तु अहं भवद्भ्यः कथयामि यत् अहं तं हतवती!” सा उक्तवती। “किमर्थं भवन्तः मां विश्वसन्ति? अहं तं स्वकीयेन लघुना छुरिकेन हतवती यं मम पतिः स्पेनदेशात् आनीतवान् आसीत्।”

तव कथनानुसारम्, किन्तु वयं किमपि प्रमाणं यत् तव कथनं सत्यम् अस्ति।”

सा उभौ प्रति शत्रुतापूर्वकं आलोकितवती। “भवन्तः पुलिसाः सन्ति इति श्रुत्वा भवन्तः मन्येरन्,” सा उक्तवती। “यदि सः युवकः स्यात् यं भवन्तः धृतवन्तः, अहं अधुना एव गृहं गच्छेयम्अहं एतादृशान् मूर्खान् ज्ञातवतीअहं स्वीकृतवती, ततः किम् अधिकं भवन्तः इच्छन्ति?”

अहो, अतीव अधिकम्,” बार्करः उक्तवान्, यावत् ग्रान्तः अद्यापि मौनं आसीत्। “उदाहरणार्थं, कथं त्वं सोरेलं हतवती यदा त्वं तस्य अग्रे पङ्क्तौ आसीः?”

अहं तस्य अग्रे आसम्अहं तस्य पृष्ठे सर्वदा आसम् यावत् पङ्क्तिः घनीभवति स्मततः अहं छुरिकां तस्मिन् निक्षिप्तवती, अल्पं अग्रे प्रविष्टवती, तस्मिन् सर्वदा निकटं स्थित्वा यत् सः पतति।”

इदानीं बार्करः स्वकीयं सहमतिपूर्णं भावं त्यक्त्वा तां तीक्ष्णं आलोकितवान्। “सोरेलः तव किम् आसीत् यत् त्वं तस्मिन् छुरिकां निक्षिप्तवती?” सः पृष्टवान्

बर्ट् सोरेलः मम किमपि आसीत्, किन्तु सः हन्तव्यः आसीत्, अहं तं हतवती, पश्यतु? एतत् एव।”

त्वं सोरेलं जानासि वा?”

आम्।”

कियत्कालं यावत् त्वं तं जानासि?”

तस्यां प्रश्ने किमपि तां सन्दिग्धां कृतवत्। “किञ्चित् कालम्,” सा उक्तवती

सः तव किमपि अन्यायं कृतवान् वा?”

किन्तु तस्याः घनं मुखं अधिकं घनं अभवत्बार्करः तां असमर्थं आलोकितवान्, ततः ग्रान्तः तं अन्यां दिशां प्रति गच्छन्तं दृष्टवान्

अहं अतीव खेदितः अस्मि, श्रीमती वालिस्,” सः उक्तवान्, यथा साक्षात्कारः समाप्तः इति, “किन्तु वयं तव कथने किमपि विश्वासं कर्तुं शक्नुमःतत् सर्वं कुतर्ककथायाः आभासं करोतित्वं एतस्मिन् विषये अतीव चिन्तितवतीजनाः तत् कर्तुं शक्नुवन्ति, त्वं जानासि, अतीव बहुधा, ततः ते कल्पयन्ति यत् ते स्वयम् एतत् कृतवन्तःश्रेष्ठं यत् त्वं गृहं गच्छसि एतस्मिन् विषये चिन्तयसि।”

यथा बार्करः अपेक्षितवान्, तत् तां प्राप्तवत्तस्याः रक्तवर्णे मुखे लघुः भयः प्रकटितःततः तस्याः चतुराः कृष्णाः नेत्रे ग्रान्तं प्रति गताः तं परीक्षितवत्यः। “अहं जानामि यत् भवान् कः अस्ति,” सा बार्करं प्रति उक्तवती, “किन्तु निरीक्षकः ग्रान्तः मां विश्वसति निश्चयेन।”

एषः अधीक्षकः बार्करः अस्ति,” ग्रान्तः उक्तवान्, “ मम प्रमुखःभवती अधीक्षकाय बहु अधिकं कथयितव्या, श्रीमती वालिस्, यावत् सः भवत्याः विश्वसितुं शक्नोति।”

सा निराकरणं ज्ञातवती, तस्याः पुनः प्राप्तेः पूर्वं बार्करः पुनः उक्तवान्, “किमर्थं त्वं सोरेलं हतवती? यावत् त्वं अस्मभ्यं योग्यं कारणं दास्यसि, अहं भीतोऽस्मि यत् वयं भवत्याः विश्वसितुं शक्नुमःहत्यायाः सह त्वया किमपि सम्बन्धः अस्ति केवलं सः लघुः व्रणःअहं मन्ये यत् सः लघुः व्रणः एव भवतीं एतस्मिन् विषये चिन्तयितुं प्रेरितवान्, वा?”

नहि!” सा उक्तवती। “भवन्तः मन्यन्ते यत् अहं उन्मत्ता अस्मि? अहं अस्मि, अहं तत् निश्चयेन कृतवती, अहं भवद्भ्यः कथितवती यत् कथं अहं तत् कृतवतीएतत् एव पर्याप्तं वा?”

अहो, नहि, त्वं सुगमतया कथितवती यत् कथं त्वं तत् कृतवतीवयं प्रमाणं प्राप्तव्याः।”

अहं गृहे छुरिकायाः कोषं धृतवती,” सा अकस्मात् विजयेन उक्तवती। “भवतां प्रमाणम् अस्ति।”

अहं भीतोऽस्मि यत् तत् अपि उपयुक्तम्,” बार्करः खेदस्य अतीव शोभनं अनुकरणं कृत्वा उक्तवान्। “कः अपि छुरिकायाः कोषं धारयितुं शक्नोतित्वं अस्मभ्यं सोरेलं हन्तुं कारणं दातव्या यावत् वयं भवत्याः विश्वसितुं आरभामहे।”

शोभनम्,” सा दीर्घं मौनं अनन्तरं सुल्लं उक्तवती, “यदि भवन्तः तत् ग्रहीतव्याः, अहं तं हतवती यतः सः मम रोजीं गोलीं प्रहर्तुं इच्छति स्म।”

का रोसी?”

मम पुत्री।”

सः किमर्थं तव पुत्रीं हन्तुम् इच्छति?”

यतः सा तस्य जातेः सह किमपि करोति।”

तव पुत्री त्वया सह वसति किम्?”

।”

तर्हि भवती तस्याः पतं मम कृते दातुं शक्नोति।”

; त्वं तस्याः पतं प्राप्नोषिसा विदेशं गता।”

यदि सा विदेशं गता, तर्हि सोरेलः तां कथं हन्तुं शक्नोति?”

यदा अहं बर्ट् सोरेलं हतवान्, तदा सा विदेशं गता।”

तर्हि⁠—” इति बार्करः आरभतपरं ग्रान्टः तं व्यवधात्

भवती वालिस्,” इति सः मन्दं उक्तवान्, “किं रे मार्केबल् तव पुत्री अस्ति?”

सा स्त्री स्वस्य आकारस्य आश्चर्यजनकं वेगेन उत्थितातस्याः दृढं मुखं सहसा शिथिलं जातं, तस्याः कण्ठात् अव्यक्ताः शब्दाः निर्गताः

उपविश,” इति ग्रान्टः स्निग्धं उक्तवान्, तां पुनः आसने प्रेषयित्वा⁠—“उपविश तथा अस्मभ्यं सर्वं कथयकालं गृहाण।”

त्वं कथं ज्ञातवान्?” इति सा पृष्टवती, यदा सा स्वस्था जाता। “त्वं कथं ज्ञातुं शक्तवान्?”

ग्रान्टः प्रश्नं उपेक्षितवान्। “किं त्वां चिन्तयितुं प्रेरितवत् यत् सोरेलः तव पुत्र्याः हानिं कर्तुम् इच्छति?”

यतः अहं एकदा मार्गे तं दृष्टवतीअहं तं बहुवर्षेभ्यः दृष्टवती, अहं रोसी अमेरिकां गच्छति इति किमपि उक्तवतीतथा सः उक्तवान्, ‘अहमपि।’ तथा अहं तत् इष्टवती, यतः अहं ज्ञातवती यत् सः रोसी कृते उपद्रवः आसीत्ततः सः विचित्रं प्रकारेण मां स्मितवान् तथा उक्तवान्, ‘अल्पतमं, तत् निश्चितं नास्तिवयं उभौ गच्छावः अथवा गच्छावः।’ अहं उक्तवती, ‘त्वं किं वदसि? रोसी निश्चितं गच्छतितस्याः करारः अस्ति तथा सा तं भञ्जितुं शक्नोति।’ तथा सः उक्तवान्, ‘तस्याः मम सह पूर्वः करारः अस्तित्वं चिन्तयसि यत् सा तत् अपि पालयिष्यति?’ अहं उक्तवती यत् मूर्खः मा भवबाल-युवा-विषयाः विस्मरणीयाः सन्ति, अहं उक्तवतीतथा सः पुनः स्मितवान्, तत् भयानकं विचित्रं प्रकारेण, तथा उक्तवान्, ‘यत्र कुत्रापि सा गच्छति, वयं उभौ सह गच्छावः।’ तथा सः गतवान्।”

तत् कदा आसीत्?” इति ग्रान्टः पृष्टवान्

अद्य त्रयः सप्ताहाः⁠—शुक्रवारः यदा अहं तं हतवती।”

सोरेलः यदा मिसेस् एवरेट् इत्यस्याः गृहे लघुं पार्सलं प्राप्तवान्। “सर्वं ठीकम्अनुवद।”

अहं गृहं गतवती तथा तत् चिन्तितवतीअहं तस्य मुखं पश्यन्ती आसम्तस्य मुखे कुत्सितः धूसरः प्रकारः आसीत्, यद्यपि तत् प्रसन्नं आसीत्तथा अहं निश्चिता जाता यत् सः रोसीं हन्तुम् इच्छति।”

तव पुत्री तस्य सह प्रतिज्ञाता आसीत् किम्?”

सः एवं वदति स्मतत् बाल-युवा-विषयः आसीत्ते बाल्यकालात् एव परस्परं जानन्ति स्मनिश्चयेन, रोसी अधुना तं विवाहयितुं चिन्तयति।”

सर्वं ठीकम्अनुवद।”

अहं चिन्तितवती यत् एकमात्रं स्थानं यत्र सः तां द्रष्टुं शक्नोति तत् नाट्यगृहम् आसीत्त्वं पश्य, अहं विशेषतः रोसीं तत् कथयितुं गतवती⁠—अहं तां बहुधा पश्यामि⁠—परं सा चिन्तितुं प्रतीक्षते स्मसा उक्तवती, ‘ओह्, बर्ट् सर्वदा स्वस्य शिरसि वदति स्म, तथा अधुना अहं तं पश्यामि।’ तस्याः चिन्तयितुं बहवः अन्ये विषयाः आसन्, सा चिन्तिता आसीत्परं अहं चिन्तिता आसम्, त्वं कथयामिअहं तां रात्रिं गतवती तथा मार्गस्य विपरीतं पार्श्वे स्थितवती, कतारागतान् जनान् पश्यन्तीपरं सः आगतवान्अहं शनिवारे माटिनी तथा पुनः सायंकाले गतवती, परं सः आगतवान्तथा सोमवारे रात्रौ, मङ्गलवारे अपराह्ने तथा मङ्गलवारे रात्रौ अहं तं एकाकिनं आगच्छन्तं दृष्टवती, तथा अहं तस्य पृष्ठे पिट् द्वारस्य कतारे स्थितवतीकिञ्चित् कालानन्तरं अहं तस्य दक्षिण-हस्तस्य कोटपकेटे उभारं दृष्टवती, तथा अहं तत् स्पृष्टवती तथा तत् कठिनं आसीत्अहं निश्चिता जाता यत् तत् रिवल्वरः आसीत् तथा सः रोसीं हन्तुम् इच्छतितथा अहं प्रतीक्षितवती यावत् कतारा सङ्कुचिता जाता, यथा अहं उक्तवती, तथा छुरिकां तस्मिन् प्रविष्टवतीसः किमपि शब्दं कृतवान्त्वं चिन्तयेत् यत् सः किमपि घटितं ज्ञातवान्तथा अहं अग्रे प्रविष्टवती, यथा अहं त्वां कथितवती।”

सोरेलः एकाकी आसीत् किम्?”

आम्।”

कः तस्य समीपे स्थितवान्?”

किञ्चित् कालं यावत् एकः कृष्णः युवकः, अतीव सुन्दरःतथा अन्यः पुरुषः बर्ट् सह वक्तुं आगतवान्, तथा तं युवकं मम समीपे प्रेषितवान्।”

तव पृष्ठे कः आसीत्?”

सा महिला तथा पुरुषः यौ प्रश्नोत्तरे साक्ष्यं दत्तवन्तौ।”

कथं रोसी मार्कहम् तव पुत्री अस्ति?”

त्वं पश्य, मम पतिः नाविकः आसीत्⁠—ततः एव अहं स्पेन् इत्यतः छुरिकां प्राप्तवती⁠—सः मम कृते बहूनि वस्तूनि आनीतवान्परं यदा रोसी लघुः आसीत्, सः जलेन मृतवान्; तथा तस्य भगिनी, या मार्कहम् इत्यनेन सह सुप्रतिष्ठितं विवाहं कृतवती, तां स्वीकर्तुं तथा स्वस्य पुत्रीवत् पालयितुं प्रस्तावितवती, यतः तयोः बालकाः आसन्तथा अहं तां गन्तुं दत्तवतीतथा तौ तां सम्यक् पालितवन्तौ, अहं तयोः कृते वदामिसत्यं महिला, मम रोसी अस्तिअहं बहुवर्षाणि चारिंग् कृतवती, परं यतः रोसी धनं प्राप्तवती, सा मम कृते वार्षिकवृत्तिं क्रीतवती, तथा अहं तस्य उपरि जीवामि।”

तव पुत्री सोरेलं कथं जानाति स्म?”

या बर्टं पालितवती तस्याः मौसी मार्कहम् इत्यस्याः समीपे वसति स्म, तथा बर्ट् तथा रोसी समानं विद्यालयं गच्छन्ति स्मते तदा अतीव मित्रवत् आसन्ततः यदा बर्ट् युद्धे आसीत्, तस्याः मौसी मृतवती।”

परं युद्धानन्तरं ते प्रतिज्ञाताः आसन्, नूनम्?”

ते यथा त्वं वदसि प्रतिज्ञाताः आसन्ते परस्परं प्रेम्णा आसन्रोसी तदा द ग्रीन् सन्शेड् इत्यस्य प्रदर्शने आसीत्, तथा ते नगरे अथवा तस्य समीपे स्थिते सति परस्परं द्रष्टुं शक्नुवन्ति स्म।”

परं सोरेलः स्वयं प्रतिज्ञातः इति मन्यते स्म?”

सम्भवतःबहवः पुरुषाः रोसीं प्रतिज्ञातुम् इच्छन्ति स्मयथा रोसी तस्य जातेः चिन्तयेत्!”

परं ते किञ्चित् परिचयं रक्षितवन्तौ किम्?”

आम्, सा तं कदाचित् तस्याः फ्लैट् इत्यत्र द्रष्टुं आगन्तुं ददाति स्म, परं सा तेन सह बहिः गन्तुं इच्छति स्म, अथवा तादृशं किमपितथा सा तं बहुधा आगन्तुं ददाति स्मअहं मन्ये यत् सा तं सदैव गन्तुं निषेधितुं हृदयं धारयति स्मसा तं मृदुतया निषेधयति स्म, अहं मन्येपरं अहं तत् सर्वं जानामि, त्वं जानासिअहं स्वयं रोसीं बहुधा पश्यामि यत् सा मम प्रति उदारा आसीत्, परं तस्याः कृते न्याय्यं आसीत्सा मम इव सामान्यां वृद्धां महिलां स्वस्य समीपे इच्छति स्म, तथा सा र्ड् इत्यादिभिः सह मित्रतां करोति स्म।”

किमर्थं त्वं तत्क्षणं पुलिसं उक्तवती यत् सोरेलः तव पुत्र्याः हानिं कर्तुम् इच्छति?”

अहं तत् चिन्तितवती, तथा अहं चिन्तितवती, प्रथमतः, मम किमपि प्रमाणं आसीत्यथा त्वं अद्य मां व्यवहृतवान्, तथा अहं सम्यक् आसम्तथा द्वितीयतः, यदि पुलिसः तं बन्दीकरोति, ते तं सदैव बन्दीकर्तुं शक्नुवन्तिसः निर्गच्छन् सति तां हन्तुं शक्नोतितथा अहं सर्वदा तं पश्यन्ती शक्नोमितथा अहं चिन्तितवती यत् यदा अहं शक्नोमि तदा तत् कर्तुं श्रेयःमम सा लघुः छुरिका आसीत्, तथा अहं चिन्तितवती यत् तत् श्रेष्ठः उपायः भवेत्अहं पिस्तौल् इत्यादिषु किमपि जानामि।”

मां कथय, मिसेस् वालिस्, किं तव पुत्री सा छुरिकां कदापि दृष्टवती?”

।”

किं त्वं निश्चिता असि? किञ्चित् चिन्तय।”

आम्; सा दृष्टवतीअहं त्वां मिथ्या वदामियदा सा अतीव वयस्का आसीत्, विद्यालयं त्यक्तुं पूर्वं, तेषां शेक्स्पियर् इत्यस्य नाटकं आसीत् यत्र छुरिका आसीत्अहं तस्य नाम स्मरामि।”

मैक्बेथ्?” इति ग्रान्टः सूचितवान्

आम्; तत् एव आसीत्सा नायिका आसीत्सा सर्वदा अभिनये अद्भुता आसीत्, भवान् जानाति एवयदा सा लघु आसीत्, तदापि सा विद्यालयस्य पञ्चाङ्गे अप्सरा आसीत्अहं सर्वदा तां द्रष्टुं गच्छामि स्मयदा ते तत् नाटकं मैक्बेथ अभिनयं कुर्वन्ति स्म, अहं तस्यै तस्याः पितुः स्पेनदेशात् आनीतं लघु खड्गं ऋणरूपेण दत्तवान्केवलं सौभाग्याय, भवान् जानाति एवसा तत् नाटकस्य समाप्तौ मम प्रत्यर्पितवतीपरं सा सौभाग्यं रक्षितवती, निश्चयेनसर्वं तस्याः जीवनं सा सौभाग्यवती आसीत्तत् एव सौभाग्यं यत् लैड्स् तां दृष्टवान् यदा सा प्रवासे आसीत्, येन सः बैरन् तस्याः विषये अकथयत्, बैरन् तस्यै साक्षात्कारं दत्तवान्एवं सा स्वनाम⁠—रे मार्केबल्⁠—प्राप्तवतीसर्वदा यदा सा तस्य समक्षं नृत्यन्ती गायन्ती आसीत्, सः सर्वदा अकथयत्, ‘अद्भुतम्!’ इति, एवं रोजी तत् स्वनामरूपेण गृहीतवतीतत् तस्याः स्वस्य आद्यक्षरैः समानम् आसीत्⁠—अन्ततः, तस्याः दत्तकनाम्नः, पश्यति भवान्?”

तत्र मौनम् आसीत्बार्कर्, यः किञ्चित् कालं मौनः आसीत्, ग्रान्ट् क्षणं विमूढौ आस्ताम्केवलं रक्तवदना स्थूला स्त्री निर्विघ्नं स्वस्था आसीत्

एकं वस्तु भवता स्मर्तव्यम्,” सा अकथयत्, “रोजी इति नाम एतस्मात् बहिः रक्षितव्यम्रोजी इति नाम्नः एकमपि वचनं उच्चारणीयम्भवन्तः कथयितुं शक्नुवन्ति यत् अहं तं हतवती यतः सः मम पुत्रीं, या विदेशे अस्ति, धमकयति स्म।”

क्षम्यतां, श्रीमति वालिस्, अहं तस्याः आशायाः किञ्चित् अपि धारयामिमिस् मार्केबल् इति नाम निश्चयेन प्रकटं भविष्यति।”

परं तत् भवितव्यम्!” सा अकथयत्। “तत् भवितव्यम्! यदि सा एतस्मिन् आकृष्यते, तर्हि सर्वं नष्टं भविष्यतिकलङ्कस्य वार्तायाः चिन्तां कुर्वन्तुनूनं भवन्तः सज्जनाः एतत् वारयितुं उपायं चिन्तितुं समर्थाः सन्ति?”

अहं भीतः अस्मि, श्रीमति वालिस्यदि शक्यं स्यात्, तर्हि वयं तत् कुर्मः, परं यदि भवत्याः कथा सत्यं तर्हि तत् सम्भवं भविष्यति।”

आम्, सुष्ठु,” सा अकथयत्, आश्चर्यजनकं निर्विघ्नतया, स्वस्य पूर्वोक्तं उग्रतां विचिन्त्य, “अहं मन्ये यत् तत् रोजी इति महतीं भिन्नतां करिष्यतिरोजी इदानीं ब्रिटनदेशस्य महत्तमा अभिनेत्री अस्ति, तस्याः स्थितिः एतादृशं वस्तु नष्टुं अतीव उत्तमा अस्तिकेवलं भवन्तः मां अमेरिकातः आगच्छन्तीं तां पूर्वं लम्बयितव्याः।”

लम्बनस्य विषये वक्तुं अतीव शीघ्रम् अस्ति,” बार्कर् अकथयत्, मन्दं स्मितं कृत्वा। “भवत्याः गृहस्य कुञ्चिका भवत्याः सह अस्ति वा?”

आम्; किमर्थम्?”

यदि भवती तां मम समक्षं दास्यति, तर्हि अहं एकं पुरुषं प्रेषयिष्यामि यः भवत्याः कथां खड्गस्य कोशस्य विषये सत्यापयिष्यतिसः तं कुत्र प्राप्स्यति?”

सः कोष्ठकस्य उर्ध्वं वामपार्श्वस्य कोष्ठकस्य अधः अस्ति, यस्मिन् गन्धकूपिका आसीत् तस्मिन् पेटिकायाम्।”

बार्कर् एकं पुरुषं आहूतवान्, तस्मै कुञ्चिकां निर्देशांश्च दत्तवान्। “यथा प्राप्नोति तथा सर्वं त्यक्त्वा गच्छति इति पश्य,” श्रीमति वालिस् दूतं प्रति तीक्ष्णं अकथयत्

यदा सः पुरुषः गतः, ग्रान्ट् स्वस्य मेजस्य उपरि एकं कागदं प्रेरितवान्, तस्मै लेखनीं प्रदत्तवान्। “भवती तत्र स्वनाम पते लिखिष्यति वा?” सः अकथयत्

सा लेखनीं वामहस्तेन गृहीतवती, किञ्चित् कष्टेन यत् सः पृष्टवान् तत् लिखितवती

भवती स्मरति यदा अहं अन्वेषणात् पूर्वं भवतीं द्रष्टुं गतः?”

आम्।”

तदा भवती वामहस्तिनी आसीत्।”

अहं बहूनि कार्याणि उभयोः हस्तयोः कर्तुं शक्नोमितस्य नाम अस्ति, परं अहं तत् विस्मृतवतीपरं यदा अहं किञ्चित् अतीव विशिष्टं करोमि, तदा वामहस्तं उपयोजयामिरोजी अपि वामहस्तिनी अस्तिमम पिता अपि वामहस्ती आसीत्।”

किमर्थं भवती पूर्वं आगत्य एतां कथां अकथयत्?” बार्कर् पृष्टवान्

अहं मन्ये यत् भवन्तः कंचित् प्राप्स्यन्ति यदि भवन्तः मां प्राप्स्यन्तिपरं यदा अहं पत्रिकायां अपश्यं यत् पुलिसः सुष्ठु प्रकरणं प्राप्तवती, तदा अहं मन्ये यत् किञ्चित् कर्तव्यं भविष्यतिअद्य अहं न्यायालयं गतवती तं द्रष्टुम्।” एवं सा अद्य तस्मिन् जनाकीर्णे न्यायालये आसीत् यदा ग्रान्ट् तां दृष्टवान्! “सः दुष्टः दृश्यते स्म यद्यपि सः विदेशी आसीत्सः अतीव रुग्णः अपि दृश्यते स्मएवं अहं गृहं गतवती, सर्वं संशोध्य, अत्र आगतवती।”

अहं पश्यामि,” ग्रान्ट् अकथयत्, स्वस्य प्रधानं प्रति भ्रूं उन्नीयअधिकारी एकं पुरुषं आहूतवान्, अकथयत् , “श्रीमति वालिस् क्षणं परवर्तिकायां कक्षे प्रतीक्षिष्यति, भवान् तस्याः सहचरः भविष्यतियदि भवत्याः किमपि आवश्यकं भवति, तर्हि सिम्प्सन् इति पृच्छतु, श्रीमति वालिस्।” तस्याः घनं कृष्णं साटिनं वस्त्रं यस्य पृष्ठे द्वारं संवृतम् अभवत्


Standard EbooksCC0/PD. No rights reserved