न कार्निनिषे तु लामोन्टः निरीक्षकाय स्वकथां दत्तवान्, किन्तु दक्षिणयात्रायाम्। डॉ. आण्डर्सनः, यत् प्रस्तुतमासीत् तच्छ्रुत्वा, स्वरोगिणे एकदिनस्य विश्रामं याचितवान्। “त्वं न इच्छसि यत् अयं पुरुषः मस्तिष्कस्य प्रदाहं प्राप्नुयात्, किम्?”
ग्रान्टः, यः श्यामशुक्ललेखे कथां प्राप्तुं म्रियमाणः आसीत्, व्याख्यातवान् यत् पुरुषः स्वयम् कथां दातुं उत्सुकः आसीत्, तस्य दानं निश्चयेन तस्य हानिं कुर्यात् यत् तस्य मस्तिष्के तत् शनैः शनैः पच्यते।
“आरम्भे सर्वं सम्यक् भवेत्,” आण्डर्सनः अवदत्, “किन्तु यदा सः समाप्तिं करिष्यति तदा सः अन्यदिनं शय्यायाम् आवश्यकतां प्राप्स्यति। मम परामर्शं गृहाण एतत् चिराय त्यज।” इति ग्रान्टः मार्गं दत्तवान् स्वबन्धिने चिराय कथां संस्कर्तुं समयं दत्तवान् यां सः निश्चयेन रचयन् आसीत्। न कोऽपि संस्कारः, सः कृतज्ञतया चिन्तितवान्, प्रमाणं मार्जयेत्। तत् अविकार्यम् आसीत्, न च किमपि यत् पुरुषः वदेत् तत् तथ्यानि विचलयेत्। स्वकौतूहलात् एव, सः स्वयम् अवदत्, स्वविषये भयात् यत् सः लामोन्टस्य वचनं श्रोतुं उत्सुकः आसीत्। इति सः स्वयम् धैर्यस्य किञ्चित् प्रदर्शनं कर्तुं बलात्कृतवान्। सः समुद्रमत्स्यग्रहणं मास्टर रॉबर्ट् इति नौकायां ड्राय्स्डेलेन सह अकरोत्, प्रत्येकं यन्त्रस्य ध्वनिः तं द्विरात्रपूर्वं गृहीतमत्स्यं स्मारयति स्म। सः मान्से चायं गतवान्, मिस् डिन्मोन्टस्य अचलमुखं स्वसम्मुखं दृष्ट्वा, लवणस्य समीपे विचित्रं मरिचपात्रं च मेजे दृष्ट्वा, तस्य चिन्ताः प्रायः समग्राः लामोन्टे एव आसन्। सः ततः गिर्जाघरं गतवान्, अंशतः स्वगृहस्वामिनं प्रसादयितुं, किन्तु मुख्यतः यत् मिस् डिन्मोन्टेन सह एकान्तवार्ता भविष्यति इति तिष्ठति चेत्, प्रवचनं श्रुतवान् यस्मिन् मि. लोगनः स्वस्य स्वसमाजस्य च सन्तोषाय प्रमाणितवान् यत् राजाधिराजः फॉक्सट्रॉटस्य उपयोगं न करोति; सः निरन्तरं लामोन्टस्य कथां चिन्तितवान् यां सः दास्यति। यदा हाइल्याण्डस्य “स्तुतेः” अविश्वसनीयः नीरसः ध्वनिः अन्तिमवारं मौने निमग्नः अभवत्, मि. लोगनः च स्निग्धं आशीर्वादं प्रदत्तवान्, तस्य एकमात्रं चिन्तनं आसीत् यत् अधुना सः गत्वा लामोन्टस्य समीपे भवितुं शक्नोति। तत् शीघ्रं तस्य प्रबलाभिलाषः अभवत्, सः च तत् अङ्गीकृतवान् तत् च असहमानः आसीत्। यदा मिसेस् डिन्मोन्ट—मिस् डिन्मोन्टः गिर्जाघरं न आगतवती—स्वरात्रिवन्दनसमये स्मारयति स्म यत् श्वः यानं मान्सेद्वारं स्थगयिष्यति यत् ते मि. लोवे इति विदायं वक्तुं शक्नुयुः, तत् तस्य आश्चर्यम् अभवत् यत् कार्निनिषतः प्रस्थातुं पूर्वं अधिकं नाटकं कर्तव्यम् आसीत्। किन्तु वस्तूनि यत् सः अपेक्षितवान् ततः सुलभतराणि अभवन्। लामोन्टः यथा नियतचायसमये उत्तमं कृतवान् तथा उत्तमं कृतवान्, न च तस्य गृहस्वामी गृहस्वामिनी वा किमपि गम्भीरं दोषं सन्देहितवन्तौ यत् तस्य स्वास्थ्यविषयात् अन्यत् किमपि आसीत्। मिस् डिन्मोन्टः उपस्थितः न आसीत्। “डाण्डी अवदत् यत् सा त्वया सह पूर्वम् एव विदायं वक्तवती, द्विवारं विदायं वक्तुं अशुभम् अस्ति,” तस्य माता अवदत्। “सा अवदत् यत् त्वं पूर्वम् एव अशुभं प्राप्तवान् असि। किं त्वं अत्यन्तं अशुभः असि?”
“अत्यन्तम्,” लामोन्टः अद्भुतस्मितेन अवदत्, यानं चलिते सति ग्रान्टः हस्तबन्धनं निर्गतवान्।
“क्षम्यताम्,” सः कठोरतया अवदत्। “एतत् केवलं यावत् वयं रेलस्थानकं प्राप्नुमः।” किन्तु लामोन्टः “अशुभम्!” इति पदं पुनः पुनः अवदत् यथा, आश्चर्येण, तस्य ध्वनिः तस्य रोचते स्म। स्थानके सरलवस्त्रधारी पुरुषः तैः सह सम्मिलितः अभवत्, इन्वर्नेस् च स्वकक्षं प्राप्तवन्तः। ततः रात्रिभोजनानन्तरं, यदा अन्तिमं प्रकाशः पर्वतेषु गच्छति स्म, लामोन्टः, पाण्डुः च किञ्चित् अस्वस्थदर्शनः, पुनः तेषां समक्षं स्वज्ञातं सर्वं वक्तुं प्रस्तावितवान्।
“तत् अधिकं नास्ति,” सः अवदत्। “किन्तु अहं इच्छामि यत् त्वं जानीयाः।”
“त्वं अवगच्छसि यत् यत् त्वं वदसि तत् त्वयि प्रयुक्तं भवेत्?” ग्रान्टः अवदत्। “त्वस्य विधिज्ञः सम्भवतः त्वां किमपि न वक्तुं इच्छेत्। पश्य, एतत् त्वस्य प्रतिरक्षापङ्क्तिं अस्माकं हस्ते ददाति।” सः च एतत् वदन् अपि चिन्तितवान्: किमर्थं अहं एतावत् सावधानः अस्मि? अहं तस्मै पूर्वम् एव अवदम् यत् यत् सः वदति तत् तस्मिन् प्रयुक्तं भवेत्। किन्तु लामोन्टः वक्तुम् इच्छति स्म, इति स्थानिकपुलिसः स्वनोटबुकं निर्गतवान्।
“कुतः आरभे?” लामोन्टः अपृच्छत्। “आरम्भस्थानं ज्ञातुं कठिनम् अस्ति।”
“त्वं अस्मभ्यं वद यत् त्वं सोरेलस्य हत्यादिने कथं व्यतीतवान्—तत् गतसप्ताहस्य मङ्गलवासरः आसीत्—१३ तमः।”
“सः प्रातः वयं सामग्रीं संस्थापितवन्तः—बर्टः तस्यां रात्रौ अमेरिकां प्रति प्रस्थितवान्—अहं च स्ववस्तूनि ब्रिक्स्टनस्य नवकक्षे नीतवान् सः च स्ववस्तूनि वाटरलू नीतवान्।”
अत्र निरीक्षकस्य हृदयं स्पन्दनं विहाय। मूर्ख! सः पुरुषस्य सामग्रीं विस्मृतवान् आसीत्। सः रैट्क्लिफ्सस्य मिथ्यासूचनायां ततः लामोन्टस्य पदचिह्नेषु एतावत् उत्सुकः आसीत् यत् स्वनासिकायाः अधः वस्तुं द्रष्टुं समयं न प्राप्तवान्। न च तत् परममहत्त्वपूर्णम् आसीत्, किमपि।
“तत् मध्याह्नभोजनसमयं यावत् अस्मान् नीतवत्। वयं कोवेन्ट्री स्ट्रीट लायन्स् इति स्थाने मध्याह्नभोजनं कृतवन्तः—”
“कुत्र?”
“प्रथमतलस्य कोणस्थमेजे।”
“आम्; अनुवर्तस्व।”
“मध्याह्नभोजनसमये सर्वदा वयं विवादितवन्तः यत् अहं तं विदायं द्रष्टुं गच्छामि वा न वा। अहं साउथेम्प्टन् यावत् तेन सह गत्वा तं प्रस्थितं द्रष्टुम् इच्छामि स्म, किन्तु सः मां वाटरलू यावत् अपि नौकायानं यावत् आगन्तुं न अददात्। सः अवदत् यत् सः लोके यत् द्वेष्टि तत् विदायं द्रष्टुम्, विशेषतः यदा सः दूरं गच्छति। सः स्मरति स्म, ‘यदि पुरुषः दूरं न गच्छति, तर्हि आवश्यकता नास्ति, यदि च सः विश्वस्य अन्यपार्श्वं गच्छति, तर्हि किमपि लाभः नास्ति। कियत् कालं अधिकं वा न्यूनं?’ ततः अपराह्ने वयं वोफ्फिङ्ग्टन् इति स्थानं गतवन्तः यत् किं त्वं न ज्ञातवान्? इति द्रष्टुम्।”
“किम्!” ग्रान्टः अवदत्। “त्वं वोफ्फिङ्ग्टन् इति स्थाने अपराह्ने प्रदर्शनं दृष्टवान्?”
“आम्; तत् पूर्वम् एव निर्धारितम् आसीत्। बर्टः आसनानि आरक्षितवान् आसीत्। स्थलानि। तत् एकप्रकारस्य अन्तिमोत्सवः आसीत्—उत्सवः। अन्तराले सः अवदत् यत् सः सायंकालीनप्रदर्शनस्य गर्तपङ्क्तिं प्रवेष्टुं यावत् वयं निर्गच्छामः तावत्—सः किं त्वं न ज्ञातवान्? इति बहु गतवान् आसीत्; तत् एकप्रकारस्य उन्मादः आसीत्; वस्तुतः, वयं उभौ बहु गतवन्तौ आस्म—अवदत् च यत् तदा वयं विदायं वक्ष्यामः। मम मते तत् मित्राय विदायं वक्तुं निर्बलः मार्गः आसीत् यं अहं बर्टं यथा ज्ञातवान् तथा ज्ञातवान्, किन्तु सः सर्वदा किञ्चित् अज्ञेयः आसीत्, यदि च सः मां न इच्छति स्म, अहं तेन सह भवितुं निर्बन्धं न करिष्यामि। इति वयं वोफ्फिङ्ग्टन् इति स्थानस्य सम्मुखे विदायं वक्तवन्तः, अहं च ब्रिक्स्टन् गत्वा स्ववस्तूनि विस्थापितवान्। अहं अत्यन्तं खिन्नः आसम्, यतः बर्टः च अहं च एतावन्तौ मित्रौ आस्म यत् अन्ये मम मित्राणि उल्लेखयोग्याः न आसन्, ब्रिक्स्टन् च मिसेस् एवरेटस्य गृहात् अनन्तरं एकाकी आसीत्।”
“किं त्वं सोरेलेन सह गन्तुं न चिन्तितवान्?”
“अहं इच्छामि स्म, निश्चयेन, किन्तु मम धनं न आसीत्। अहं किञ्चित् कालं आशां कृतवान् यत् सः मां धनं दातुं प्रस्तावयेत्। सः जानाति स्म यत् अहं तं धनं निश्चयेन प्रतिदास्यामि। किन्तु सः कदापि न अकरोत्। अहं तस्मिन् अपि किञ्चित् क्रुद्धः आसम्। सर्वप्रकारेण अहं अत्यन्तं खिन्नः आसम्। बर्टः स्वयम् अपि तस्मिन् सुखी न आसीत्। सः मम हस्तं यदा विदायं वक्तवन्तः तदा अत्यन्तं धृतवान्। सः च मम एकं लघुपुटिकां दत्तवान् अवदत् च यत् अहं श्वःपरदिनात् पूर्वं न उद्घाटयिष्यामि इति वचनं दास्यामि—तत् दिनं तस्य प्रस्थानानन्तरं आसीत्। अहं चिन्तितवान् यत् तत् एकप्रकारस्य विदायोपहारः आसीत्, न च तस्मिन् अधिकं चिन्तितवान्। तत् लघु श्वेतपुटिका आसीत् यत् आभूषणनिर्मातृणां कागदेन बद्धम् आसीत्, वस्तुतः अहं चिन्तितवान् यत् तत् घटिका आसीत्। मम घटिका सर्वदा विचित्रं गच्छति स्म। सः अवदति स्म, ‘यदि त्वं नूतनां घटिकां न प्राप्स्यसि, जेरी, त्वं राज्यस्य आगमनसमये अपि न समये भविष्यसि।’”
लामोन्टः अकस्मात् गद्गदस्वरेण अवदत् च विरमितवान्। सः सावधानतया वातायनस्य वाष्पं मार्जितवान् ततः पुनः आरभत:
“अहं ब्रिक्स्टन् स्ववस्तूनि विस्थापयन्, मम पिस्तौलं विलुप्तं दृष्टवान्। अहं तस्य उपयोगं न कृतवान्, निश्चयेन। तत् केवलं युद्धस्मारकम् आसीत्। मम आदेशः आसीत्, यद्यपि त्वं न चिन्तयेत्। अहं च त्वां साक्षात् वदामि यत् अहं सहस्रगुणं तस्य कृते तन्तुच्छेदनं वा अन्यत् किमपि तादृशं कर्तुं इच्छामि यत् लण्डन् नगरे पुलिसेन अन्विष्यमाणः भवेयम्। मुक्ते तत् न तावत् दुष्टम् अस्ति। किञ्चित् क्रीडावत्। किन्तु लण्डन् नगरे तत् पाशे यथा भवति। किं त्वं न अनुभूतवान् यत् ग्रामे कथंचित् तत् न तावत् घोरम् आसीत्?”
“आम्,” निरीक्षकः स्वीकृतवान्; “अहं अनुभूतवान्। किन्तु अहं न अपेक्षितवान् यत् त्वं अनुभविष्यसि। अहं चिन्तितवान् यत् त्वं नगरे सुखी भविष्यसि।”
“सुखी! देव!” इति लामोण्टः उक्त्वा मौनं प्राप्तः, स्पष्टतया तत् पुनः अनुभवन् आसीत्।
“शोभनम्,” इति निरीक्षकः प्रेरितवान्, “त्वं स्वकीयं रिवाल्वरं विस्मृतवान्?”
“आम्; अहं तं विस्मृतवान्। यद्यपि अहं तं न उपयुक्तवान्—सः मिसेस् एवरेट्-इत्यस्याः कोष्ठकेषु स्थापितः आसीत्—अहं तं यदा पैकिंग् करोमि स्म तदा कुत्र स्थापितवान् इति निश्चितं जानामि। सन्दूकस्य कुत्र इति अर्थः। तच्च तस्मिन् दिने एव अहं पैकिंग् कृतवान्, अतः अहं पदार्थान् यथा स्थापितवान् तथा विपरीतक्रमेण निष्कासयन् आसम्, अतः तं तत्क्षणम् एव विस्मृतवान्। ततः कथंचित् भीतः अभवम्—यद्यपि अद्यापि किमर्थम् इति वक्तुं न शक्नोमि। अहं स्मरितुम् आरब्धवान् यत् बर्टः इदानीं कियत् नीरसः आसीत्। सः सर्वदा नीरसः आसीत्, किन्तु इदानीं सः अधिकं नीरसः आभवत्। ततः अहं चिन्तितवान् यत् सः केवलं नूतनदेशं गच्छन् बन्दुकं इच्छति स्म। किन्तु ततः अहं चिन्तितवान् यत् सः तस्य याचना कर्तुम् अर्हति स्म। सः जानाति स्म यत् यदि सः याचेत तर्हि अहं तं दद्याम्। यद्यपि, अहं कथंचित् भीतः आसम्, यद्यपि किमर्थम् इति वक्तुं न शक्नोमि, अतः अहं सरलतया पुनः श्रेणीं प्रति गत्वा तं प्राप्तवान्। सः उत्तमस्थानं प्राप्तवान्, श्रेण्याः तृतीयांशे, अतः अहं चिन्तयामि यत् सः बालकं स्वस्थानं रक्षितुं प्रेषितवान् आसीत्। सः सर्वदा स्वस्य अन्तिमरात्रौ पुनः गन्तुम् इच्छति स्म। सः भावुकः आसीत्, बर्टः। अहं तं पृष्टवान् यत् किम् अहं स्वकीयं रिवाल्वरं गृहीतवान् इति, सः तत् स्वीकृतवान्। अहं न जानामि यत् किमर्थम् अहं तदा एकदा एवं भीतः अभवम्। पश्चात् चिन्तयन्, तत् भयस्य किमपि कारणं न प्रतीयते—यत् तव मित्रः तव रिवाल्वरं गृहीतवान् इति। किन्तु अहं भीतः आसम्, अतः अहं स्वस्य मस्तकं हृतवान्, “अहं तं पुनः इच्छामि” इति उक्तवान्। सः उक्तवान्, “किमर्थम्?” अहं उक्तवान्, “यतः सः मम सम्पत्तिः अस्ति, अहं तं इच्छामि।” सः उक्तवान्, “त्वं नीचः असि, जेरी। किम् अहं तव किमपि उधारं ग्रहीतुं न शक्नोमि यदा अहं अर्धविश्वं गच्छामि, त्वं च लघुसुरक्षितपुरातनलण्डन्-नगरे तिष्ठसि?” किन्तु अहं तं पुनः प्राप्तुं दृढः आसम्। ततः सः उक्तवान्, “शोभनम्, त्वं मम पदार्थान् विपाकयितुं मधुरसमयं प्राप्स्यसि, किन्तु अहं तुभ्यं कुञ्चिकां टिकिटं च दास्यामि।” तदा एव मम मनसि आगतं यत् अहं तत् निश्चितं मत्वा आसम् यत् सः रिवाल्वरं स्वस्य स्थाने धारयति स्म। अहं लघुः अनुभवितुम् आरब्धवान्, अहं स्वयं मूर्खः इति अनुभवितुम् आरब्धवान्। अहं सर्वदा कार्यं प्रथमं करोमि स्म, ततः चिन्तयामि स्म, बर्टः च सर्वदा किमपि चिन्तयति स्म, ततः यत् इच्छति स्म तत् एव करोति स्म। अस्माकं बहुधा विपरीताः आस्म। अतः अहं तं उक्तवान् यत् स्वस्य टिकिटं रिवाल्वरं च धारयतु, अहं गतवान्।”
अद्य सोरेल्-इत्यस्य स्वामित्वे कोऽपि क्लोकरूम्-टिकिटं न प्राप्तम्।
“किम् त्वं टिकिटं दृष्टवान्?”
“न; सः केवलं तं दातुम् अर्पितवान्।”
“अग्रिमदिने प्रातः अहं विलम्बितः आसम् यतः अहं स्वयं कर्तुं न अभ्यस्तः आसम्, अहं स्वस्य प्रातराशं कर्तुं स्वच्छं कर्तुं च अवश्यं कर्तव्यम् आसीत्, किन्तु अहं शीघ्रं न अकरवम् यतः मम कोऽपि कार्यं न आसीत्। अहं लेखकस्थानं प्राप्तुम् आशां करोमि स्म यदा ‘फ्लैट्’ आरभ्यते। सः प्रायः द्वादशवादनसमये आसीत् यदा अहं निर्गतवान्, अहं बर्ट्-इत्यस्य विषये एव चिन्तयन् आसम्। अस्माकं विभागेन मम मूर्खतया च अहं इतस्ततः गतवान्, अतः अहं डाकगृहं गत्वा बर्ट्-इत्यस्य नाम्नि क्वीन् ऑफ् अरेबिया-इत्यस्मै तारां प्रेषितवान्, “क्षम्यताम्।—जेरी।” इति।
“कस्मात् डाकगृहात् त्वं तारां प्रेषितवान्?”
“ब्रिक्स्टन्-हाईस्ट्रीट्-स्थितात्।”
“शोभनम्; गच्छ।”
“अहं पत्रिकां क्रीत्वा स्वस्य कक्षं प्रति गतवान्, ततः अहं श्रेणीहत्यायाः विषये दृष्टवान्। तत्र पुरुषस्य वर्णनं न आसीत्, केवलं यत् सः युवा गौरः च आसीत्, अहं तं बर्ट्-इत्यस्य सह सम्बद्धं न अकरवम्। यदा अहं बर्ट्-इत्यस्य विषये चिन्तयामि स्म, तदा अहं तं जलयाने चिन्तयामि स्म, किम् त्वं पश्यसि? यदि पुरुषः गोलिकया हतः आसीत्, तर्हि अहं तत्क्षणम् एव भीतः अभविष्यम्। किन्तु छुरिकया हतः इति भिन्नम् आसीत्।”
अत्र ग्राण्टः लामोण्टं प्रति अविश्वासेन आश्चर्येण च दृष्टवान्। किम् एषः पुरुषः किमपि सत्यं वदति? यदि न, तर्हि सः सर्वाधिक निर्दयः दुष्टः आसीत् यं ग्राण्टः कदापि दुर्भाग्येन मिलितवान्। किन्तु पुरुषः ग्राण्टस्य परीक्षणस्य अज्ञातः आसीत्; सः स्वस्य कथने एव लीनः आसीत्। यदि एतत् अभिनयम् आसीत्, तर्हि एतत् सर्वोत्तमम् आसीत् यत् ग्राण्टः कदापि दृष्टवान्; सः स्वयं विशेषज्ञः इति मन्यते स्म।
“गुरुवारप्रातः यदा अहं स्वच्छं करोमि स्म, तदा अहं बर्टस्य पार्सलं स्मृतवान्, तं उद्घाटितवान्। तस्य अन्तः बर्टस्य सर्वं धनम् आसीत्। अहं विस्मितः अभवम्, कथंचित् पुनः भीतः अभवम्। यदि बर्टस्य किमपि घटितम् आसीत्, तर्हि अहं तत् श्रुतवान् आसम्—अर्थात्, अहं चिन्तयामि स्म यत् श्रुतवान् आसम्—किन्तु अहं तत् न इष्टवान्। तत्र कोऽपि टिप्पणी न आसीत्। सः यदा तं प्रदत्तवान्, तदा उक्तवान्, “एतत् तुभ्यम् अस्ति,” मां च प्रतिज्ञां कर्तुं प्रेरितवान् यत् अहं तं न उद्घाटयिष्यामि यावत् सः कथयति। अहं तत् कर्तुं न जानामि स्म यतः अहं बर्टं न्यूयार्क्-प्रति गच्छन्तं चिन्तयामि स्म। अहं निर्गत्य पत्रिकां प्राप्तवान्। तेषां सर्वेषां शीर्षकेषु श्रेणीहत्यायाः विषयः आसीत्, तदा पुरुषस्य पूर्णं वर्णनं तस्य वस्त्राणां तस्य कोष्ठकानां च विषयः आसीत्। तत् कृष्णलेखे आसीत्, अहं तत्क्षणम् एव ज्ञातवान् यत् सः बर्टः आसीत्। अहं बस्-याने आरूढः, सर्वत्र अस्वस्थः अनुभवन्, किन्तु स्कॉटलैण्ड् यार्ड्-प्रति गत्वा तेषां सर्वं वक्तुम् इच्छन्। बस्-याने अहं शेषं पठितवान्। तत्र उक्तम् आसीत् यत् हत्या वामहस्तेन कृता आसीत्, श्रेण्याः को निर्गतः इति पृष्टम् आसीत्। ततः अहं स्मृतवान् यत् अस्माकं वादः आसीत् यं कोऽपि श्रुतवान् आसीत्, अहं च बर्टस्य सर्वं धनं प्राप्तवान् आसम् एकं किमपि न दर्शयन् यत् कथं प्राप्तवान्। अहं बस्-यानात् अवतीर्णः, भयाकुलः आसम्, चिन्तयन् यत् किं कर्तव्यम् इति। यावत् अहं तत् चिन्तयामि स्म, तावत् एतत् प्रतीयते स्म यत् अहं स्कॉटलैण्ड् यार्ड्-प्रति एतादृशीं कथां वक्तुं न शक्नोमि। अहं तेन च बर्टं तत्र शयितुं दातुं च विच्छिन्नः आसम् यावत्—दुष्टः यः तं हतवान् सः मुक्तः भवति। अहं तस्मिन् दिने उन्मत्तः आसम्। अहं चिन्तयामि स्म यत्, यदि अहं न गच्छामि, तर्हि ते सत्यपुरुषस्य पदचिह्नं प्राप्स्यन्ति। ततः अहं चिन्तयामि स्म यत् किम् अहं तत् बहानारूपेण उपयुज्यामि यत् न गच्छामि—भीतः, त्वं जानासि। मम विचाराः तथा भ्रमन्ति स्म, अहं च किमपि निर्णयं कर्तुं न शक्नोमि स्म। शुक्रवारे ते उक्तवन्तः यत् तस्मिन् दिने अन्वेषणं भविष्यति, बर्टं जानाति इति कोऽपि न उक्तवान्। तस्मिन् दिने एकः समयः आसीत् यदा अहं प्रायः पुलिसस्थानं गतवान् आसम्, ततः यदा बर्टस्य चिन्तया मम साहसम् उत्थापितवान्, तदा अहं स्मृतवान् यत् मम स्वस्य विषये कियत् कृशः कथां उक्तवान् आसम्। अतः अहं बर्टस्य धनं तं दफनायितुं प्रेषितवान्। अहं तस्य नाम वक्तुम् इष्टवान् आसम्, किन्तु अहं जानामि स्म यत् तत् तान् मम समीपे एकक्षणे आनेष्यति। ततः अग्रिमप्रातः अहं दृष्टवान् यत् ते मम वर्णनं प्राप्तवन्तः। ते मां अन्वेषयन्ति स्म। अहं स्वयम् एव गतवान् आसम्। केवलं, वर्णने उक्तम् आसीत् यत् पुरुषस्य अङ्गुल्याः अङ्गुष्ठस्य वा अन्तः क्षतचिह्नम् आसीत्। तत् तत् विदारितवान्। अहं तत् क्षतचिह्नं प्राप्तवान्”—सः स्वस्य हस्तं प्रसारितवान्—“यथा अहं तुभ्यं उक्तवान्—स्वस्य सन्दूकं स्वस्य कक्षस्य सोपानेषु वहन्। यदा अहं तं अवतारयामि स्म, तदा बकलः मां गृहीतवान्। किन्तु तत् सर्वं विदारितवान्। अद्य को मां विश्वसिष्यति? अहं दिवसस्य अन्ते प्रतीक्षितवान्, ततः मिसेस् एवरेट्-इत्यस्याः समीपं गतवान्। सा एव मम सत्यमित्रम् आसीत्, सा च मां जानाति स्म। अहं तस्यै सर्वं वृत्तान्तं वर्णितवान्। सा मां विश्वसिति स्म यतः सा मां जानाति स्म, किन्तु सा अपि दृष्टवती यत् यः मां न जानाति सः मां न विश्वसिष्यति। सा मां मूर्खम् इति उक्तवती, यद्वा तत् एव, यत् अहं सरलतया गत्वा यत् जानामि स्म तत् वक्तुं न अकरवम्। सा अकरिष्यत्। सा अस्मान् द्वौ नियन्त्रयति स्म। बर्टः तां लेडी मैक्बेथ् इति उक्तवान्, यतः सा स्कॉटिश् आसीत्, अस्मान् च कार्यं कर्तुं प्रेरयति स्म यदा अस्माकं मनसि सन्देहः भवति स्म। सा उक्तवती यत् अद्य मया कर्तव्यं केवलं गुप्तं तिष्ठितुम्। यदि ते मां न प्राप्स्यन्ति, तर्हि तेषां सत्यपुरुषं प्राप्तुं सदैव सम्भावना अस्ति, ततः सा मां विदेशं गन्तुं धनं दास्यति। अहं बर्टस्य धनं उपयोक्तुं न शक्नोमि स्म। यदा अहं तस्याः समीपात् निर्गतवान्, तदा अहं नगरं प्रति गतवान् यतः अहं स्वस्य कक्षं प्रति गत्वा सोपानेषु पादध्वनिं श्रोतुं न इच्छामि स्म। अहं चिन्तयामि स्म यत् चलचित्रप्रदर्शने सर्वाधिकं सुरक्षितः भविष्यामि, अहं हेमार्केट्-प्रति गन्तुम् इच्छामि स्म। ततः अहं स्ट्राण्ड्-इत्यत्र पश्चात् दृष्टवान्, त्वं मम पश्चात् आसीः। त्वं तत् जानासि। अहं तत्क्षणम् एव स्वस्य कक्षं प्रति गतवान्, मिसेस् एवरेट् सोमवारे आगतवती यावत् न निर्गतवान्, सा च मां उक्तवती यत् त्वं तस्याः समीपं गतवान् आसीः। सा किंग्स् क्रॉस्-प्रति मया सह आगतवती, कार्निनिश्-स्थितानां जनानां प्रति मां परिचितवती। त्वं शेषं जानासि। कार्निनिश्-स्थिते एकदिने यावत् अहं चिन्तयामि स्म यत् मम सम्भावना अस्ति, यावत् अहं त्वां चायसमये कक्षे प्रविशन्तं दृष्टवान्।”
सः मौनं प्राप्तवान्। ग्रान्टः अवलोकितवान् यत् तस्य हस्ताः कम्पमानाः आसन्।
“किमर्थं त्वं चिन्तितवान् यत् यत् धनं त्वं कथयसि यत् सोरेलः त्वया सह त्यक्तवान् तत् सर्वं तस्य आसीत्?”
“यतः तत् मात्रा तस्य स्वकीये बैंक-लेखे आसीत्। अहम् एव तत् तस्य कृते एकस्मात् सप्ताहात् पूर्वं यदा सः नौकायां गन्तुम् उद्यतः आसीत् तदा आहृतवान्। सः एकं पौण्डं विना सर्वं आहृतवान्।”
“किं त्वं तस्य कृते धनं आहर्तुं अभ्यस्तः आसीः?”
“न; प्रायः कदापि न। परन्तु तस्मिन् सप्ताहे सः कार्यालये व्यवहारान् निर्णेतुं सामान्यतः च शोधयितुं अतीव व्यस्तः आसीत्।”
“किमर्थं सः तत् इतिशीघ्रम् आहृतवान् यदि सः तत् यात्रा-मूल्यं दातुं न आवश्यकवान्, यथा सः स्पष्टतः न आवश्यकवान्?”
“अहं न जानामि, यावत् सः भीतः न आसीत् यत् व्यवसाय-लेखे सर्वान् लेखान् परिशोधयितुं पर्याप्तं न भविष्यति। परन्तु तस्य आसीत्। सः एकं हापेनी अपि ऋणं न त्यक्तवान्।”
“किं व्यवसायः शोभनः आसीत्?”
“आम्; न खराबः। यथा शीतकाले सदा भवति तथा शोभनः। वयं अतीव अल्पं राष्ट्रीय-शिकार-पणं कुर्मः—कृतवान्, अहं मन्ये। ‘फ्लैट्’ समये तत् पर्याप्तं शोभनम् आसीत्।”
“शीतकाले अन्ते सोरेलस्य कृते दुर्बलः ऋतुः भविष्यति, तर्हि?”
“आम्।”
“च त्वं धनं सोरेलाय—कदा प्रदत्तवान्?”
“यदा अहं बैंकात् प्रत्यागतवान् तदा तत्क्षणम्।”
“त्वं कथयसि यत् त्वं सोरेलेन सह रिवाल्वर्-विषये विवादं कृतवान्। किं त्वं प्रमाणयितुं शक्नोषि यत् रिवाल्वरः तव आसीत्?”
“न; कथम् अहं शक्नोमि? कः अपि तत् न जानाति स्म यतः तत् बद्धम् आसीत्—कः अपि न, बर्ट् इति मन्ये। तत् आयुधं यथा आर्मिस्टिस् समये आसीत् तथा आसीत्। तत् इतस्ततः त्यक्तुं योग्यं न आसीत्।”
“च त्वं किं सूचयसि यत् सोरेलः तत् किमर्थं इच्छति स्म?”
“अहं न जानामि। मम किमपि अल्पतमं अपि ज्ञानं नास्ति। अहं आत्महत्यायाः चिन्तां कृतवान्। तत् तथा प्रतीयते स्म। परन्तु ततः तस्य किमपि कारणं न आसीत्।”
“यदा त्वं कार्निनिषि मां प्रति कथितवान् यत् तव मते स्त्री सोरेलं हतवती, त्वं किं अभिप्रेतवान्?”
“भवान् पश्यति, अहं बर्टस्य सर्वान् पुरुष-मित्रान् जानामि स्म, च सः कस्याः अपि कन्यायाः मित्रं न आसीत्—अहं मन्ये यत् कन्याः याः परिचितात् अधिकाः। परन्तु अहं सदा चिन्तितवान् यत् अहं तं ज्ञात्वा पूर्वं काचित् स्त्री आसीत्। सः येषु विषयेषु सः चिन्तितवान् तेषु विषयेषु अतीव मौनवान् आसीत्, च सः मां प्रति कदापि न कथितवान्। अहं कदाचित् तं स्त्री-हस्तलेखेन पत्राणि प्राप्नुवन्तं दृष्टवान्, परन्तु सः तेषु विषयेषु किमपि न उक्तवान्, च बर्टः तादृशः न आसीत् यं त्वं तादृशेषु विषयेषु उपहासं कुर्याः।”
“किम् एतादृशं पत्रं तस्य कृते अर्वाक् प्राप्तम्—गतषण्मासेषु, वदतु?”
लामोण्टः किञ्चित् कालं चिन्तितवान् च आम् इति कथितवान्, सः तथा मन्यते स्म।
“कः हस्तलेखः?”
“बृहत्, अतीव वृत्ताक्षरैः।”
“त्वं सोरेलं हतवतः खड्गस्य वर्णनं पठितवान्। किं त्वं कदापि तादृशं खड्गं स्पृष्टवान्?”
“अहं न केवलं कदापि तादृशं खड्गं स्पृष्टवान् न, अपितु कदापि तादृशं खड्गं दृष्टवान् अपि न।”
“किं तव किमपि सूचना अस्ति यत् एषा कल्पिता स्त्री का अथवा किम् आसीत्?”
“न।”
“किं त्वं वक्तुम् इच्छसि यत् त्वं एतस्य पुरुषस्य अन्तरङ्गः मित्रः वर्षाणि आसीः—वस्तुतः तेन सह चतुर्वर्षाणि निवसितवान्—च तथापि तस्य भूतकाले विषये किमपि न जानासि?”
“अहं तस्य भूतकाले विषये अतीव बहु जानामि, परन्तु तत् न। भवान् बर्टं न जानाति स्म अथवा भवान् तं मां प्रति कथयितुं न अपेक्षेत स्म। सः सामान्येषु विषयेषु गोपनीयः न आसीत्—केवलं विशेषेषु विषयेषु।”
“किमर्थं सः अमेरिकां गन्तुम् उद्यतः आसीत्?”
“अहं न जानामि। अहं भवते कथितवान् यत् अहं मन्ये यत् सः अर्वाक् सुखी न आसीत्। सः कदापि निश्चितरूपेण उल्लसितः न आसीत्, परन्तु अर्वाक्—भवतः, तत् वातावरणात् अधिकम् आसीत् यत् त्वं नाम्ना वक्तुं न शक्नोषि।”
“किं सः एकाकी गन्तुम् उद्यतः आसीत्?”
“आम्।”
“न स्त्रिया सह?”
“निश्चितं न,” इति लामोण्टः तीव्रं कथितवान्, यथा ग्रान्टः तं अथवा तस्य मित्रं अपमानितवान्।
“त्वं कथं जानासि?”
लामोण्टः स्वमनसि अन्विष्टवान्, स्पष्टतः असमर्थः। सः स्पष्टतः प्रथमवारं तां सम्भावनां सामना कुर्वन् आसीत् यत् तस्य मित्रः कस्याः अपि सह विदेशं गन्तुम् इच्छति स्म च तं न कथितवान्। ग्रान्टः तं प्रस्तावं विचारयन्तं च तत् त्यजन्तं दृष्टवान्। “अहं न जानामि यत् अहं कथं जानामि, परन्तु अहं निश्चितं जानामि। सः मां प्रति तत् कथितवान् स्यात्।”
“तर्हि त्वं सोरेलस्य अन्तं कथं प्राप्तवान् इति किमपि ज्ञानं नास्ति इति निषेधसि?”
“अहं निषेधामि। नु भवान् मन्यते यत् यदि मम किमपि ज्ञानं आसीत् तर्हि अहं भवते सर्वं यत् अहं जानामि तत् कथयिष्यम्?”
“अहं अपेक्षे यत् त्वं कथयिष्यसि!” इति ग्रान्टः कथितवान्। “तव सन्देहानां अतीव अस्पष्टता तव रक्षा-पङ्क्तौ दुष्टः लक्षणः अस्ति।” सः आरक्षकं आदिष्टवान् यत् सः यत् लिखितवान् तत् पठेतु, च लामोण्टः स्वीकृतवान् यत् तत् यत् सः कथितवान् तेन सह समानम् आसीत्, च प्रतिपृष्ठं स्थिरं न भवन्तं हस्तं स्वाक्षरितवान्। यदा सः अन्तिमं स्वाक्षरितवान् तदा सः कथितवान्, “अहं दुःखितः अस्मि। किं अहं इदानीं शयितुं शक्नोमि?” ग्रान्टः तं एकं पानीयं दत्तवान् यत् सः वैद्यात् प्राप्तवान्, च पञ्चदश मिनटेषु बन्दीः पूर्ण-श्रान्तेः निद्रां स्वापितवान्, यदा तस्य ग्राहकः जागरितः आसीत् च वक्तव्यं पुनः विचारितवान्।
तत् अतीव विश्वसनीयं आसीत्। तत् सम्यक् समन्वितं च सुसम्बद्धं आसीत्। तस्य मूलभूतं अविश्वसनीयतां विना, तत् दोषयितुं दुष्करम् आसीत्। तस्य पुरुषस्य सर्वेषु विषयेषु व्याख्या आसीत्। समयाः स्थानानि, अभिप्रायाः अपि समन्विताः आसन्। तस्य कल्पितानां भावानां वर्णनं, रिवाल्वरस्य हानेः आरभ्य, सत्यसदृशस्य विजयः आसीत्। किम् एतत् सम्भवम्, अल्पतमं अपि सम्भवम्, यत् तस्य पुरुषस्य वक्तव्यं सत्यम् आसीत्? किम् एतत् सहस्रतमं प्रकरणं यत्र परिस्थितिजन्यं प्रमाणं, सर्वेषु विवरणेषु पूर्णं, केवलं दुर्घटनानां शृङ्खला आसीत्, पूर्णतः असम्बद्धाः च विशालरूपेण असत्याः? परन्तु ततः, तस्य पुरुषस्य कथायाः तनुता—तत् मूलभूतं अविश्वसनीयता! अन्ततः, सः सप्ताहद्वयं प्रायः व्याख्यां निर्मातुं, तत् समतलं कर्तुं, तत् मार्जयितुं, च सर्वेषु विवरणेषु समन्वयितुं प्राप्तवान्। तत् दुर्बलं बुद्धिः स्यात् यत् जीवनस्य स्वयं दांवे स्थिते सहनशीलं स्वीकार्यं कथां प्राप्तुं न शक्नुयात्। यत् तत्र कोऽपि मुख्यबिन्दूनां सत्यतां परीक्षितुं न आसीत् तत् तस्य दुर्भाग्यं च लाभः आसीत्। ग्रान्टस्य मनसि आगतं यत् लामोण्टस्य व्याख्यां परीक्षितुं एकमात्रं मार्गः सोरेलस्य कथां उत्खनितुम् आसीत्, यतः कथा, ग्रान्टः अनुभूतवान्, तत्र अवश्यं भवेत्। यदि सः ज्ञातुं शक्नुयात् यत् सोरेलः वस्तुतः आत्महत्यां कर्तुम् इच्छति स्म, तर्हि तत् लामोण्टस्य कथां रिवाल्वरस्य चोरीं धनस्य च दानं प्रमाणयितुं दूरं गच्छेत्। च तत्र ग्रान्टः स्वयं निवारितवान्। लामोण्टस्य कथां प्रमाणयितुम्? किम् एतादृशं किमपि सम्भवं यत् तत् घटेत? यदि तत् एवं स्यात्, तर्हि तस्य सर्वः प्रकरणः धूमे उत्थितः, लामोण्टः दोषी न आसीत्, च सः अशुद्धं पुरुषं गृहीतवान्। परन्तु किम् सम्भवस्य सीमायां एकः योगः आसीत् यः एकस्मिन् नाटकस्य पङ्क्तौ द्वौ पुरुषौ स्थापयेत्, उभौ वामहस्तिनौ, उभौ तस्य हस्तस्य अङ्गुल्यां चिह्नितौ, च उभौ मृतस्य पुरुषस्य परिचितौ, च तेन तस्य सम्भाव्याः हन्तारः? सः तत् विश्वसितुं निराकृतवान्। तत् न आसीत् यत् तस्य पुरुषस्य कथायाः विश्वसनीयता तस्य नेत्रेषु धूलिं क्षिप्तवती, अपितु तस्य कथनस्य अतीव विश्वसनीयता। च किम् एतत् यत् विश्वसनीयता!
तस्य मनः तस्य विषये पुनः पुनः गच्छति स्म। तस्य पुरुषस्य पक्षे—तत्र सः पुनः आसीत्!—तत् आसीत् यत् रिवाल्वरस्य उपरि अङ्गुलिचिह्नानि च धनं युक्तं पत्रं उपरि अङ्गुलिचिह्नानि समानानि आसन्। यदि तानि अङ्गुलिचिह्नानि यानि सः कार्निनिषितः प्रेषितवान् तानि एतेषां समानानि सिद्धानि, तर्हि तस्य पुरुषस्य कथा तावत् सत्यम् आसीत्। सोरेलस्य स्त्री-स्रोतः पत्राणां कथा एवरेट्-महोदय्या प्रयोगेन परीक्षितुं शक्यते। एवरेट्-महोदयी स्पष्टतः लामोण्टं निर्दोषं मन्यते स्म, च तस्याः विश्वासस्य समर्थने अतीव प्रयत्नं कृतवती; परन्तु ततः सा पक्षपातिनी आसीत्, च तेन सा योग्यः न्यायाधीशः न आसीत्।
तर्हि, यदि पुरुषस्य कथा कल्पिता आसीत्, तर्हि काः परिस्थितयः सोरेलस्य वधं व्याख्यातुं शक्नुवन्ति? किम् एतत् सम्भवं यत् सः स्वमित्रस्य साहाय्यं विना गमनं प्रति इतोऽपि रुष्टः आसीत् यत् सः तस्य वधं कर्तुं शक्नोति? परं सः सोरेलस्य धनं स्वाधीनं कृतवान्। यदि सः तं धनं सोरेलस्य मृत्योः पूर्वं प्राप्तवान्, तर्हि तस्य वधं कर्तुं किमपि कारणं नासीत्। यदि च न प्राप्तवान्, तर्हि सोरेलस्य स्वाधीन एव तत् धनं प्राप्तं स्यात्। अथवा कल्पयतु यत् सः तस्य मित्रस्य पॉकेटबुकं तस्य दिनस्य अपराह्ने चोरित्वा धनं प्राप्तवान्, तथापि तस्य वधं कर्तुं कोऽपि प्रेरणा नासीत्, तथा च क्यूतः दूरं स्थातुं सर्वथा कारणं भवेत्। ग्राण्टः यावत् चिन्तयति तावत् सोरेलस्य वधं कर्तुं लामोण्टस्य कारणं सम्यक् कल्पयितुं दुष्करं भवति। तस्य पक्षे सर्वाधिकं यत् सः स्वमित्रं प्रति किमपि प्रतिवादं कर्तुं नाटकस्य क्यू-इत्यादि सार्वजनिकस्थानं गतवान्। एतत् वधस्य प्रारम्भिकं नासीत्। परं कदाचित् वधः अभिप्रेतः नासीत्। लामोण्टः तादृशं पुरुषं न प्रतीयते यः दीर्घकालं यावत् वधं कर्तुं प्रवृत्तः स्यात्। किम् कलहः रिवॉल्वरस्य विषये न, अपितु कस्याश्चित् अधिककटुकविषये आसीत्? किम् अन्ते काचित् स्त्री अपि अस्ति, उदाहरणार्थम्?
अकारणं ग्राण्टस्य लामोण्टस्य मुखं स्मृतं यदा डिन्मोण्ट-कन्या कक्षात् गतवती यथा सः नासीत्, तथा च तस्य स्वरस्य सुराः यदा सः सोरेलस्य सम्भावितप्रेमकथां कथयति स्म, ततः सः तां कल्पनां त्यक्तवान्।
परं व्यापारस्य विषये किम्? लामोण्टः स्वस्य तुलनात्मकदारिद्र्यं स्पष्टतया तीव्रं अनुभूतवान्, तथा च स्वमित्रस्य सहानुभूतिविरहं प्रति रुष्टः आसीत्। किम् तस्य "फेड अप्" इत्युक्तिः स्मोल्डरिंग-रोषस्य उपमा आसीत् यः घृणायां प्रज्वलितः? परं—द्विशतत्रयोविंशतिपौण्डान् प्राप्य—न, निश्चयेन, सः तद्विषये पश्चात् एव ज्ञातवान्। सः पैकेटस्य कथा सत्यं भवितुं शक्नोति, तथा च सः तस्य प्रत्याशितघटिकां धारयितुं निश्चितवान्। अन्ते, यः मित्रः स्वस्य सम्पूर्णं धनं दत्त्वा गच्छति, तस्य द्विशतत्रयोविंशतिपौण्डान् प्राप्तुं न प्रत्याश्यते। एतत् सम्भाव्यं यावत् सम्भवं आसीत्। सः विदायं दत्तवान्, ततः पश्चात्—परं किं तर्कितवान्? यदि सः सोरेलं छेदयितुं पुनः आगतवान्, तर्हि स्वयं प्रति ध्यानं न आकृष्येत्। तथा च सोरेलः किं कर्तुम् इच्छति स्म? यदि लामोण्टस्य कथा सत्यं भवेत्, तर्हि सोरेलस्य आचरणस्य एकमात्रं व्याख्यानं आत्मघातः आसीत्। ग्राण्टः यावत् चिन्तयति तावत् सः निश्चितं मन्यते यत् सोरेलस्य इतिहासस्य प्रकाशः एव समस्यां व्याख्यातुं शक्नोति, तथा च लामोण्टस्य दोषं वा—अविश्वसनीयं!—निर्दोषत्वं वा सिद्धं कर्तुं शक्नोति। तस्य प्रथमं कार्यं यदा सः नगरं प्रत्यागच्छति, तदा यत् सः लामोण्टं प्राप्तुं शीघ्रतायां त्यक्तवान्—सोरेलस्य सामानं प्राप्य तस्य परीक्षणं कर्तुम्। यदि ततः किमपि न प्राप्यते, तर्हि सः पुनः श्रीमती एवरेटं द्रष्टुं गमिष्यति। सः श्रीमती एवरेटं पुनः एकवारं मिलितुम् इच्छति!
सः शान्तं निद्रितं लामोण्टं अन्तिमवारं दृष्टवान्, तथा च स्थिरजागरूकं कॉन्स्टेबलं प्रति अन्तिमं वचनं उक्तवान्, ततः चिन्तितः, परं निश्चयेन पूर्णः सन् स्वयं निद्रायां स्थापितवान्। एतत् व्यापारं यत्र अस्ति तत्र एव त्यक्तुं न शक्यते।