॥ ॐ श्री गणपतये नमः ॥

वस्तूनि चलन्तिकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

इदं क्रैस्तानां जीवनं नास्ति,” इति श्रीमती फील्डः अवदत् यदा सा अनिवार्यं बेकनं अण्डानि तस्य समक्षं स्थापितवतीश्रीमती फील्डः ग्रान्तस्य बेकन-अण्डानां व्यसनं निवारयितुं प्रयत्नं कृतवती, स्वस्य दैनिक-पत्रिकायाः नूतनानि नूतनानि नाश्तानि प्रदाय, मूत्रपिण्डानि अन्यानि अनुग्रहान्श्री म्किन्सात् स्वस्य ग्राहकत्वं त्यक्तुं धमक्यापूर्वकं प्राप्य, परं ग्रान्तः तां पराजितवान्⁠—यथा सः अधिकांशान् जनान् काले पराजयतिसः शनिवासरः, रविवासरः, सोमवासरः बेकनं अण्डानि अद्यापि खादतिअधुना रविवासरस्य प्रातःकाले अष्टवादनं समयं आसीत्, यत् श्रीमती फील्डस्य उक्तिं प्रेरितवत्। “अक्रैस्तानम्इति श्रीमती फील्डस्य शब्दकोषे अनुकूलतायाः अभावं , परं सुखस्य सम्मानस्य अभावं सूचयतियत् सः रविवासरस्य प्रातःकाले अष्टवादनात् पूर्वं नाश्तं करोति, इदं तां अत्यधिकं आश्चर्यचकितं कृतवत्, यत् तस्य दिनं सर्वाधिक सांसारिककार्ये व्यतीतं भविष्यतिसा तस्य विषये शोचति स्म

मम विस्मयः अस्ति यत् राजा भवन्तं निरीक्षकान् भूषणैः सततं सम्मानयतिलण्डन-नगरे अन्यः कः अयं समयं नाश्तं करोति यदा सः कर्तुं शक्नोति!”

तस्मिन् काले अहं मन्ये यत् निरीक्षकाणां भूमिपत्न्यः अपि भूषणेषु समाविष्टाः भवेयुःश्रीमती फील्ड, .बी..⁠—निरीक्षकस्य भूमिपत्नीत्वेन।”

अहो, मम लाभः भूषणं विना एव पर्याप्तः अस्ति,” इति सा अवदत्

अहं तस्याः उत्तरं प्रदातुं शोभनं वचनं चिन्तयितुम् इच्छामि, परं अहं नाश्तकाले शोभनानि वचनानि वक्तुं शक्नोमिप्रातःकाले अष्टवादने वाग्मित्वं प्रदर्शयितुं स्त्री एव शक्नोति।”

भवान् आश्चर्यचकितः भविष्यति यत् मम स्थितिं एतत् प्रदाति, भवतः स्कटलैण्ड-यार्डे निरीक्षकत्वेन।”

किं वास्तवम्?”

अवश्यम्; परं भवान् भेतव्यःअहं मम मुखं मुद्रयामिमम माध्यमेन किमपि निर्गच्छतिबहवः ज्ञातुम् इच्छन्ति यत् निरीक्षकः किं चिन्तितवान्, अथवा निरीक्षकं द्रष्टुं कः आगतः, परं अहं तूष्णीं उपविशामि तेषां संकेतान् प्रतीक्षेभवान् संकेतं द्रष्टुं इच्छति चेत् द्रष्टव्यः।”

एतत् अतीव उदारं यत् भवती मम कृते मूर्खतायाः कीर्तिं प्राप्नोति,” इति ग्रान्तः अवदत्

श्रीमती फील्डः निमेषं कृत्वा स्वयं संयमितवती। “एतत् मम कर्तव्यम्, यदि मम आनन्दः भवेत्,” इति सा अवदत्, शोभनं निर्गमनं कृतवती

नाश्तानन्तरं सः गच्छन् आसीत्, सा अस्पृष्टं टोस्टं दुःखेन अवलोकितवती। “भवान् मध्याह्ने शोभनं भोजनं करोति इति सुनिश्चितं कुर्वन्तुरिक्ते उदरे किमपि चिन्तयितुं शक्यते।”

परं पूर्णे उदरे धावितुं शक्यते!”

भवान् लण्डन-नगरे कस्यापि पृष्ठतः अतीव दूरं धावितुं प्राप्नोतिसर्वदा कोऽपि तेषां मार्गं रोद्धुं अस्ति।”

ग्रान्तः स्वयं स्मितं कुर्वन् आसीत् यदा सः सूर्यप्रकाशिते मार्गे बस-स्थानकं प्रति गच्छन् आसीत्, सी.आई.डी.स्य कार्यस्य एतादृशं सरलीकरणं दृष्ट्वापरं येषां दृष्टिगोचरः मनुष्यः आसीत् इति दावयन्तः जनाः रोद्धुं शक्यन्तेलण्डन-नगरस्य अर्धभागः तं दृष्टवान् इति प्रतीयते⁠—तस्य पृष्ठभागः अधिकतरंअन्वेषणाय आवश्यकानां छिन्नहस्तानां संख्या अतीव आश्चर्यजनकः आसीत् येषां मनुष्यान्वेषणं अन्तःतः दृष्टवन्तःधैर्येण ग्रान्तः दीर्घे प्रकाशिते प्रातःकाले विवरणानि छान्ति स्म, स्वस्य मेजे उपविश्य स्वस्य सहायकान् इतस्ततः प्रेषयन् यथा सेनापतिः युद्धक्षेत्रे स्वस्य सैन्यानि व्यवस्थापयतिप्रान्तीयसूचनाः उपेक्षिताः, द्वयः अपवादेन, ये अतीव शोभनाः आसीत् यत् तेषां उपेक्षा शक्यते⁠—सर्वदा विचित्रः अवसरः आसीत् यत् स्ट्राण्डे मनुष्यः लेवान्तिनः आसीत्द्वौ पुरुषौ तेषां अन्वेषणाय प्रेषितौ⁠—एकः र्नवालं प्रति, अन्यः र्कं प्रतिसर्वदिनं तस्य कोणे दूरभाषः गुञ्जति स्म, सर्वदिनं असफलतायाः सन्देशाः आगच्छन्ति स्मकेचन पुरुषाः येषां अन्वेषणाय प्रेषिताः आसन्, तेषां अन्वेषकस्य मते, अभीष्टमनुष्यस्य सादृश्यं नासीत्एतत् मूल्यवान् सूचनं प्रायः दीर्घस्य अपराह्नस्य प्रतीक्षायाः मूल्येन प्राप्तं भवति स्म, टिंघमस्य लेस-पट्टिकानां पृष्ठतः उपनगरीय-गृहेतिसृषु गृहेषु अधःमनुष्यः परीक्षणदूरीतः गच्छति इति प्रतीक्षमाणःएकः संदिग्धः जनप्रियः पोलो-खेलाडी इति प्रसिद्धः कुलीनः आसीत्तं अन्वेषितुं गतः अधिकारीः ज्ञातवान् यत् सः अर्लस्य कौतूहलं जागृतवान्⁠—कुलीनः स्वामी गैराजे स्वस्य यानं संगृह्य त्रिशत-चतुःशत-मीलानां लघु-रविवासरीय-विहारं कर्तुं प्रस्तुतः आसीत्⁠—स्वस्य कार्यं स्वीकृतवान्

अहं मन्ये यत् भवान् मम पृष्ठतः आगच्छति स्म,” इति राज्यस्य पीरः अवदत्, “यतः मम विवेकः अधुना अतीव शुद्धः अस्ति, अतः अहं चिन्तितवान् यत् भवान् किं करोतिमम अल्पे काले बहूनि आरोपितानि, परं हत्यारेण सदृशः इति भवते शुभकामनाः।”

धन्यवाद, महोदय, भवते अपिभवतः विवेकः पुनः आगमने समयं एवं शुद्धः भवेत् इति आशासे।” अर्लः, यः इङ्ग्लैण्डे गतिवेगातिक्रमणस्य अधिकतमाः दोषसिद्धयः प्राप्तवान्, प्रशंसापूर्वकं स्मितं कृतवान्

निश्चयेन एते पुरुषाः ये बहिः गतवन्तः तेषां कार्यं लघु आसीत्, ग्रान्तः यः यन्त्रवत् कुशलतया तन्तून् आकर्षन् आसीत्, तस्य कार्यं नीरसम् आसीत्बार्करः अपराह्ने आगतवान्, परं सः किमपि सुझावं दत्तवान् यत् कार्यं शीघ्रं कर्तुं शक्नुयात्ते किमपि उपेक्षितुं शक्नुवन्तः स्म; निर्मम-निराकरणप्रक्रियायां अल्पसहायकाः सूचनाः अपि अन्वेषणीयाः आसन्एतत् कुदालकार्यम् आसीत्, श्रीमती फील्डस्य अर्थे अक्रैस्तानम्ग्रान्तः ईर्ष्यापूर्वकं स्वस्य गवाक्षात् दृष्ट्वा, नद्याः उपरि प्रकाशिते धूमले अवलोकयन्, सरे-पार्श्वे, यत् अधुना पश्चिमायां सूर्येण प्रकाशितम् आसीत्अद्य हैम्पशायर-प्रदेशे भवितुं किं शोभनं भवेत्! सः डेनबरी-वनेषु प्रथमहरितानि द्रष्टुं शक्नोति स्मसायंकाले सूर्ये अस्तं गते सति, टेस्ट-नदी मत्स्यमारणाय उत्तमा भविष्यति

ग्रान्तः गृहे प्राप्तवान् यदा अतीव विलम्बः आसीत्, परं सः अन्वेषणस्य किमपि मार्गं अतिक्रमितुं त्यक्तवान्सायंकाले आगतानां दृष्टिगोचराणां प्रवाहः क्रमेण ह्रसितवान्परं सः स्वस्य रात्रिभोजनं खादन् आसीत्⁠—श्रीमती फील्डस्य मते भोजनं गृहागमनस्य अनिवार्यं सहचरः आसीत्⁠—सः श्रान्तः अग्निस्थानस्य समीपे दूरभाषस्य स्मृतिं करोति स्मसः शयनं गतवान् स्वप्नं दृष्टवान् यत् रे मार्केबल् दूरभाषेण तं आह्वयति स्म, “भवान् तं कदापि प्राप्नोति, कदापि , कदापि !” इति सा पुनः पुनः वदति स्म, तस्य सूचनायाः साहाय्यस्य याचनां उपेक्ष्य, सः इच्छति स्म यत् एक्स्चेंज-कन्यासमयः समाप्तःइति वदेत् तं मुक्तं करेत्परं तस्य राहत्याः आगमनात् पूर्वं दूरभाषः मत्स्यदण्डः अभवत्, तस्य किमपि आश्चर्यं जातम्, सः तं मत्स्यदण्डेन , परं चतुःशकटस्य प्रोत्साहनाय चाबुकेन उपयुक्तवान्, यं सः टिंघमस्य मार्गे चालयति स्ममार्गस्य अन्ते दलदलम् आसीत्, दलदलस्य समक्षे, मार्गस्य मध्ये , होटेलस्य परिचारिका उपस्थिता आसीत्सः तस्याः समीपे अश्वाः अगच्छन् इति आह्वयितुं प्रयत्नं कृतवान्, परं तस्य स्वरः कण्ठे नष्टः अभवत्ततः परिचारिका महती महती अभवत्, यावत् सा सम्पूर्णं मार्गं पूरयति स्मअश्वाः तस्याः समीपं धावितुं प्रस्तुताः आसन् यदा सा एतावती महती अभवत् यत् सा ग्रान्तं, अश्वान्, मार्गं, सर्वं आच्छादयति स्मसः तस्याः अनिवार्यतायाः भावं अनुभूतवान् यत् विपत्तेः क्षणे उपस्थितं भवतिएतत् आगतम्, इति सः चिन्तितवान्, सुरक्षितं तल्पं विवेकपूर्णं जगत् यत्र क्रियायाः पूर्वं प्रेरणा अस्ति इति ज्ञात्वा प्रबुद्धः अभवत्धिक् तत् पनीर-सूफ्ले! इति सः चिन्तितवान्, पृष्ठे परिवर्त्य, अन्धकारितं छादनं अवलोक्य, स्वस्य अधुना पूर्णजागरितं मनः स्वस्य मार्गे गन्तुं दत्तवान्

किमर्थं सः पुरुषः स्वपरिचयं गोपितवान्? किं तत् केवलं दैवयोगेन? तस्य वस्त्राणां दर्जिनाम मात्रं लुप्तम्, तथा बन्धकस्य नाम बन्धकेऽवशिष्टम्⁠—निश्चयेन सुस्पष्टं स्थानं यदि कोऽपि जानीयात् परिचयचिह्नानि नाशयितुम्परं यदि तत् केवलं दैवयोगेन दर्जिनाम लुप्तम्, तर्हि तस्य पुरुषस्य सामग्रीनां अल्पत्वं कथं व्याख्यातुम्? लघु मुद्रा, रुमालः, पिस्तौलम्नापि घटिकातत् आत्मघातस्य इच्छां स्पष्टं व्यनक्तिकदाचित् सः पुरुषः दरिद्रः आसीत्सः तथा प्रतीयते स्म, परं तत् कोऽपि निर्णयः आसीत्ग्राण्टः बहून् दरिद्रान् जानाति स्म ये करोडपतयः इव दृश्यन्ते स्म, तथा भिक्षुकान् येषां बहवः बैङ्कशेषाः आसन्किं सः पुरुषः स्वसम्पत्तेः अन्ते मन्दं मन्दं गर्ते पतितुं कृते तत् समापयितुं निश्चितवान्? किं तस्य अन्तिमानि शिलिङ्गानि सह नाटकगृहगमनं देवानां मुखे अङ्गुलिस्फोटनमात्रम् आसीत् ये तं पराजितवन्तः? किं तत् केवलं अन्तिमं व्यङ्ग्यम् आसीत् यत् खड्गः तस्य स्वपिस्तौलं एकद्विघटिकाभ्यः पूर्वं प्रतीक्षितवान्? परं यदि सः दरिद्रः आसीत्, किमर्थं सः मित्रं धनार्थं गतवान्⁠—सः मित्रं यः बैङ्कनोटैः सह उदारः आसीत्? अथवा किं सः गतवान्? तथा मित्रं तत् निराकृतवान्? किं तत् अन्तःकरणम् आसीत् यत् तस्य अनामिकं पञ्चविंशतिपौण्डानि प्रेरितवान्? यदि सः पिस्तौलस्य उपस्थितिं चिह्नानाम् अभावं आत्मघातस्य इच्छायाः प्रमाणत्वेन स्वीकर्तुं निश्चितवान्, तर्हि हत्या कलहस्य परिणामः अभवत्⁠—सम्भवतः द्वयोः जातिसमूहस्य सदस्ययोः मध्येकदाचित् लेवाण्टिनः मृतपुरुषस्य पतने भागं गृहीतवान् तथा मृतपुरुषं तस्य कृते उत्तरदायिनं मत्वासः सर्वाधिकं युक्तियुक्तः व्याख्या आसीत्तथा सः सर्वाणि परिस्थितीनि अनुगच्छति स्मसः पुरुषः धावनविषये रुचिं धारयति स्म⁠—सम्भवतः पुस्तकनिर्माता⁠—सः घटिका धनेन विना प्राप्तः तथा आत्मघाताय सज्जः आसीत्; लेवाण्टिनः किमपि याचितवान् इति श्रुतम् यत् मृतपुरुषः दातुं शक्तवान् अथवा इच्छति स्म, तथा लेवाण्टिनः तं छुरिकया आहतवान्सः मित्रं यः जीवने साहाय्यं निराकृतवान्⁠—सम्भवतः तं कठिनस्थानेभ्यः उद्धर्तुं क्लान्तः⁠—सः मृतपुरुषस्य अन्तं श्रुत्वा तादृशं पश्चात्तापं प्राप्तवान् यत् सः विपुलं, यद्यपि अनामिकं, तस्य अन्त्यसंस्कारं कृत्वाशुद्धं सिद्धान्तः, परं तत् अनुगच्छति स्म⁠—प्रायः! एकं कोणम् आसीत् यत्र कस्यापि सूचनायाः प्रमाणेन तत् अनुगन्तुं शक्यते स्मतत् व्याख्याति यत् किमर्थं कोऽपि मृतपुरुषं दावयितुं आगतवान्यदि घटना केवलं द्वयोः पुरुषयोः मध्ये कलहः आसीत्, तर्हि भयप्रदर्शनं तस्य मित्राणां मौनस्य सिद्धान्तत्वेन निरस्तम्तत् विश्वसनीयं आसीत् यत् विदेशी तान् सर्वान् तादृशं वशीकरणावस्थायां स्थापितवान् यत् तेषां मध्ये कोऽपि सामान्यं भीरुणां सावधानानां साधनं, अनामिकं सन्देशं, प्रयोक्तुं साहसितवान्सः कौतूहलपूर्णः प्रायः अद्वितीयः परिस्थितिः आसीत्ग्राण्टस्य समग्रे अनुभवे कदापि हन्ता तस्य शिकारस्य परिचयः स्थापितः इति पूर्वं पकडने बिन्दौ आसीत्

लघुवृष्टिः गवाक्षपट्टिकां स्तेयेन अङ्गुलिभिः स्पृष्टवतीशोभनवातावरणस्य अन्तः, ग्राण्टः चिन्तितवान्अनन्तरं नीरवता अनुसृता, अन्धकारपूर्णा निरपेक्षा तत् इव आसीत् यत् अग्रगामी सैनिकः, अन्वेषकः, भूमिं अन्विष्टवान् तथा निवेदयितुं गतवान्दिवसानां निद्रितस्य वायोः दीर्घः दूरस्थः निःश्वासः आसीत्ततः युद्धरतानां वृष्टिसैन्यानां प्रथमः प्रहारः गवाक्षपट्टिकां उन्मत्ते खडखडायिते आहतवान्वायुः तेषां पृष्ठतः विदारितवान् उन्मत्तवान् , तान् आत्मघातस्य वीरकर्मणि प्रेरयन्तथा शनैः शनैः छादनात् स्रावः, स्रावः विक्षिप्तसङ्गीतस्य अधः निरन्तरं मृदु एकस्वरं प्रारभत, घटिकायाः टिकटिकायितं इव आत्मीयं शान्तिदायकं ग्राण्टस्य नेत्रे तस्मिन् निमीलिते, तथा आघातः दूरं मर्मरन् पृष्ठतः गतवान्, सः निद्रितः अभवत्

परं प्रातः, धूसरं प्रातः निराशावृष्ट्या आच्छादितम्, सिद्धान्तः अद्यापि जलरोधकः प्रतीयते स्म⁠—दुर्बलस्थाने विवेकपूर्णं पिधानेन, तथा तत् अभवत् यावत् मृतपुरुषस्य मित्रस्य पदचिह्नानाम् अनुसरणं कृत्वा सः वेस्टमिन्स्टरबैङ्कस्य एडेल्फिशाखायाः प्रबन्धकं साक्षात्करोति स्म यावत् सः स्वस्य सुसज्जितं तासपत्रगृहं स्वकर्णयोः पतन्तं प्राप्नोति स्म

प्रतिनिधिः शान्तः धूसरः पुरुषः आसीत् यस्य अप्रकाशितं त्वचा कथंचित् बैङ्कनोटस्य आकृतिं गृहीतवान्तस्य आचरणे तु सः वैद्यकीयसाधारणचिकित्सकः इव आसीत् तु आर्थिकसलाहकारःग्राण्टः क्षणं स्वस्य मणिबन्धे श्रीमान् सनस्य शुष्काङ्गुल्यग्राणि अनुभवितुम् अपेक्षितवान्परं श्रीमान् सनः अद्य प्रातः बुधस्य जगन्नाथस्य मिश्रणम् आसीत्तत् तस्य निवेदनम् आसीत्

पञ्च नोटाः येषु निरीक्षकः रुचिं धारयति स्म तेषां सर्वेषां मासस्य तृतीये दिने प्रतिद्वन्द्वे द्विशतत्रयोविंशतिपौण्डदशशिलिङ्गानां भागत्वेन प्रदत्ताः आसन्धनं तेषां क्लायेन्टेन आकृष्टम् आसीत् यस्य बैङ्के धावनलेखः आसीत्तस्य नाम आल्बर्ट सोरेल् आसीत्, तथा सः मिन्लीसडके लघुपुस्तकनिर्मातृव्यवसायं चालयति स्मआकृष्टं राशिः तेषां सह जमाराशेः समग्रं धनं प्रतिनिधत्ते स्म एकपौण्डं विना, यत् सम्भवतः लेखं उद्घाटितं रक्षितुं इच्छया अवशिष्टम् आसीत्

शोभनम्! ग्राण्टः चिन्तितवान्; मित्रः अपि पुस्तकनिर्माता आसीत्

किं श्रीमान् सनः श्रीमन्तं सोरेल् दृष्ट्या जानाति स्म? सः पृष्टवान्

, अतीव सुखेन, परं तस्य नगदीयः निरीक्षकं सर्वं तस्य विषये वक्तुं शक्ष्यति; तथा सः नगदीयं आहूतवान्। "अयं स्कटल्याण्डयार्डतः निरीक्षकः ग्राण्टःसः श्रीमतः आल्बर्ट सोरेल् इति विवरणं इच्छति, तथा अहं तं कथितवान् यत् भवान् तस्मै एकं प्रदास्यति।"

नगदीयः अतीव प्रभावशाली विवरणं प्रदत्तवान्सूक्ष्मतया यत् कस्यापि भ्रान्तेः आशां पराजितवान्, सः वर्णितवान्⁠—मृतपुरुषम्

यदा सः समाप्तवान्, ग्राण्टः अतीव वेगेन चिन्तयन् उपविष्टःतत् किं अर्थं धारयति? किं मृतपुरुषः मित्राय धनं ऋणी आसीत्, तथा मित्रः तस्य समग्रं धनं गृहीतवान् तथा अनन्तरं अतिविलम्बेन दानेन गृहीतः? किं तथा नोटाः मित्रस्य स्वामित्वे आगताः? तृतीये दिने अपितत् हत्यायाः दशदिनानि पूर्वम् आसीत्

किं सोरेल् स्वयं धनं आकृष्टवान्? सः पृष्टवान्

, नगदीयः उक्तवान्; चेकः अनज्ञातेन प्रस्तुतः आसीत्आम्, सः तं स्मरति स्मसः अतीव कृष्णः, कृशः, मध्यमोन्नतिः अथवा अल्पं न्यूनः, उच्चगण्डास्थिभिःविदेशीदृश्यः, अल्पम्

लेवाण्टिनः!

ग्राण्टः उत्साहस्य श्वासहीनतायाः मिश्रणेन गृहीतः⁠—यथा एलिसः रक्तराज्ञ्या सह तस्य द्रुतयात्रायां अनुभवितवतीवस्तूनि प्रगच्छन्ति स्म, परं कियता वेगेन!

सः चेकं द्रष्टुं याचितवान्, तथा तत् प्रस्तुतम्, "भवन्तः मन्यन्ते यत् एतत् जालस्वरूपम्?" तादृशी चिन्ता तेषां मनसि उत्पन्ना आसीत्राशिः हस्ताक्षरं श्रीमतः सोरेल् इति हस्तलेखेन निर्मितम् आसीत्, तथा तत् जालस्वरूपप्रयासे असामान्यम् आसीत्ते मृतपुरुषस्य अन्यान् चेकान् आनीतवन्तः, तान् प्रदर्शितवन्तःते चेकस्य प्रामाणिकतायाः चिन्तां स्वीकर्तुं निराकृतवन्तः। "यदि एतत् जालस्वरूपम्," श्रीमान् सनः उक्तवान्, "तर्हि तत् अविश्वसनीयं शोभनम्यद्यपि तत् प्रमाणितं जालस्वरूपम्, अहं तत् विश्वसितुं कठिनतां अनुभवेयम्अहं मन्ये यत् भवान् तत् प्रामाणिकं चेकं इति स्वीकर्तुं शक्ष्यति।"

तथा विदेशी तत् आकृष्टवान्विदेशी सोरेल् इति जमाराशिं विंशतिशिलिङ्गैः विना गृहीतवान्तथा दशदिनानि अनन्तरं सः सोरेल् इति पृष्ठे छुरिकया आहतवान्शोभनम्, यदि तत् अन्यत् किमपि प्रमाणयति, तर्हि तत् द्वयोः पुरुषयोः मध्ये सम्बन्धस्य अस्तित्वं प्रमाणयति यत् न्यायालये प्रमाणत्वेन उपयुक्तं भविष्यति

"किं भवन्तः सोरेल् इति धने प्रदत्तानां शेषाणां नोटानां संख्याः धारयन्ति?" ते धारयन्ति स्म, तथा ग्राण्टः तेषां सूचीं गृहीतवान्ततः सः सोरेल् इति निवासस्थानं पृष्टवान्, तथा तस्मै उक्तं यत् तेषां गृहनिवासः आसीत्, परं तस्य कार्यालयः ३२ मिन्लीसडके, चेरिङ्गक्रसमार्गस्य समीपे आसीत्

ग्राण्टः स्ट्राण्डतः मिन्लीसडकं प्रति गच्छन् समाचारं पचितुं प्रारभतलेवाण्टिनः सोरेल् इति चेकं सोरेल् इति प्रति देयेन चेकेन आकृष्टवान् तथा सोरेल् इति अनुमोदितवान्चोरी तत् निरस्तम् आसीत् यत् सोरेल् धनस्य प्रदानस्य मृत्योः मध्ये दशदिनानि यावत् कोऽपि कोलाहलं कृतवान्अतः चेकः विदेशिना सोरेल् इति स्वयं दत्तः आसीत्किमर्थं तत् विदेशिना प्रति देयं कृतम्? यतः तत् व्यवहारः आसीत् यस्मिन् लेवाण्टिनः स्वनाम प्रकटयितुं इच्छां धारयति स्मकिं सः सोरेल् इति "रक्तं पिबन्" आसीत्? किं तस्य याचना, यत् राउल् लेगार्डे हत्यायाः रात्रौ तेषां संवादस्य सारं इति निवेदितवान्, धनस्य अधिकं याचना मात्रम् आसीत्? किं लेवाण्टिनः सोरेल् इति पतने दुर्भाग्यशाली सहचरः आसीत् परं तस्य कारणम् आसीत्? न्यूनातिन्यूनं तत् वेस्टमिन्स्टरबैङ्कस्य प्रतिद्वन्द्वे व्यवहारः सोरेल् इति निर्धनतां आत्मघातस्य इच्छां व्याख्याति

ततः कोऽपि पञ्चविंशतिपौण्डानां प्रेषितवान्? ग्रान्तः विश्वसिति यत् सः पुरुषः यः सोरेलस्य सर्वं प्राप्तवान्, यः अधिकं प्राप्य पृष्ठे प्रहारं कृतवान्, सः एतादृशं धनं तुच्छकारणेन दातुं शक्नुयात्कश्चन अन्यः आसीत्सः अन्यः लेवान्टिनं सुप्रत्ययं जानाति स्म यत् सः लेवान्टिनात् सोरेलस्य प्राप्तधनस्य पञ्चविंशतिपौण्डानां प्राप्तवान्तथा सः अन्यः मृतपुरुषः सह निवसन्ति स्म, यत् मृतपुरुषस्य अङ्गुलिचिह्नं तस्मिन् लिफाफे आसीत् यस्मिन् पञ्चविंशतिपौण्डाः आसन्एतस्य क्रियायाः भावुकता धनस्य प्रचुरता स्त्रीविषयकं सूचयति, किन्तु लेखनविशेषज्ञाः अत्यन्तं निश्चिताः आसन् यत् मुद्रणं पुरुषस्य कार्यम् आसीत्तथा निश्चयेन सः अन्यः सः आसीत् यः बन्दुकस्य स्वामी आसीत् यया सोरेलः स्वस्य अन्तं कर्तुं चिन्तितवान्एतत् सुन्दरं जालम् आसीत्, किन्तु अन्ततः जालम् एव आसीत्⁠—निकटसम्बद्धं निकटतरं भवत्, येन कस्यापि क्षणस्य सुयोगसूत्रं प्राप्तुं शक्नुयात् यत् आकृष्टं सत् सर्वं विस्तारयेत्तस्य मतं यत् सः केवलं मृतपुरुषस्य आदताः जीवनं सामान्यतः ज्ञातुं शक्नोति चेत् सः लेवान्टिनं प्राप्नुयात्

मिन्लेमार्गः चारिङ्गक्रासमार्गस्य लघुप्रवेशैः सह सामान्यं यत् अर्धगोपनीयं अर्धक्रुद्धं वातावरणं यत् तं निषेधात्मकं करोतितत्र प्रविशन् अज्ञातः अस्वागतस्य असुखं भावं अनुभवति, यथा सः अनभिज्ञतया निजसम्पत्तौ प्रविष्टवान्; सः नवागतः यथा लघुकाफेहाउसे निवासिनां अर्धविस्मितं अर्धक्रुद्धं निरीक्षणं अनुभवतिकिन्तु ग्रान्तः, यदि सः मिन्लेमार्गस्य निवासी आसीत्, तथापि सः तत्र अज्ञातः आसीत्सः तं जानाति स्म यथा यार्डस्य अधिकांशाः चारिङ्गक्रासमार्गस्य लीसेस्टरचतुष्कस्य परिसरान् जानन्तियदि गृहाणां बाह्यतः मर्यादिताः किन्तु धूर्ताः मुखानि किमपि कथयन्ति, तत् "अहो, पुनः अत्र, किम्?" ३२ क्रमाङ्के चित्रितं काष्ठनोटिसं घोषयति यत् प्रथमतले अल्बर्टसोरेलस्य, टर्फलेखकस्य, कार्यालयाः सन्ति, ग्रान्तः द्वारे प्रविश्य तिमिरसोपानान् आरोहति येषु चार्वुमनस्य सोमवासरीयप्रातःसेवायाः गन्धः आसीत्सोपानाः विस्तृतप्राङ्गणे विरमन्ति, ग्रान्तः द्वारे टक्करं यत् सोरेलस्य नाम्ना अङ्कितम् आसीत्यथा सः अपेक्षितवान्, कोऽपि उत्तरं आसीत्सः द्वारं प्रयत्नं कृतवान्, तत् बद्धम् इति अवगतवान्सः प्रतिनिवर्तितुं समर्थः आसीत्, यदा अन्तः स्तब्धः ध्वनिः आसीत्ग्रान्तः पुनः जोरेन टक्करं कृतवान्अनन्तरविरामे सः दूरस्थयानानां गम्भीरं गुञ्जनं तलस्थजनानां पादचारणं श्रुतवान्, किन्तु कक्षात् कोऽपि ध्वनिः आसीत्ग्रान्तः कुंजिकाछिद्रं प्रति नमितवान्तत्र कुंजिका आसीत्, किन्तु दृष्टिः यां सः प्राप्तवान् सा विस्तृता आसीत्⁠—मेजस्य कोणः कोयलास्कटलस्य शीर्षम्यः कक्षः सः पश्यति स्म सः द्वयोः कक्षयोः पृष्ठभागः आसीत् यौ सोरेलस्य कार्यालयौ आस्ताम्ग्रान्तः तत्र किञ्चित्कालं स्थितवान्, निश्चलः प्रतीक्षमाणः, किन्तु कुंजिकाछिद्रनिर्मितलघुस्थिरजीवनचित्रं कोऽपि जीवः अतिक्रान्तवान्सः गन्तुं उत्थितवान्, किन्तु प्रथमपदं ग्रहीतुं पूर्वं पुनः सः स्तब्धः ध्वनिः आसीत्ग्रान्तः शिरः उन्नतं कृत्वा श्रवणं सुकरं कर्तुं सः अवगतवान् यत् उपरितलस्य वरण्डस्य उपरि मानवशिरः उल्टं लम्बते स्म, विचित्रं भयंकरं , तस्य केशाः गुरुत्वाकर्षणबलेन स्ट्रुवेल्पीटरप्रभावं प्राप्ताः

स्वयं दृष्टं इति ज्ञात्वा शिरः मृदुतया उक्तवान्, "किम् कंचित् अन्विष्यन्ति?"

"प्रमाणानि तथा सूचयन्ति, वा?" ग्रान्तः क्रूरतया उक्तवान्। "अहं तं पुरुषं अन्विष्यामि यः एतेषां कार्यालयानां स्वामी अस्ति।"

"अहो?" शिरः उक्तवान्, यथा एतत् अत्यन्तं नूतनः विचारः आसीत्तत् अदृश्यं जातम्, क्षणान्तरे तत् सम्यक् प्रकारेण स्वस्थाने प्रकटितं यत् मलिनचित्रकारस्य स्मक् धारयन् युवकस्य अंशः आसीत्, यः अन्तिमसोपानं प्राङ्गणं प्रति अवरुह्य तार्पीनस्य गन्धं धारयन् चित्ररञ्जिताङ्गुलिभिः स्वस्य केशान् समीकुर्वन् आगतवान्

"मम मतं यत् सः पुरुषः अत्र बहुकालात् आगतवान्," सः उक्तवान्। "मम उपरितले द्वौ तलौ स्तः⁠—मम कक्षः मम स्टुडियो⁠—अहं सोपानेषु तं पारितवान् तस्य⁠—तस्य⁠— जानामि यत् किं वदन्तिसः पुस्तकविक्रेता आसीत्, जानासि।"

"ग्राहकाः?" ग्रान्तः सूचितवान्

"आम्श्रुतवान् यत् मम मतं तस्य ग्राहकाः कदाचित् आगच्छन्ति स्मकिन्तु मम निश्चयः यत् द्विसप्ताहात् अधिकं यत् अहं तं दृष्टवान् श्रुतवान् वा।"

"सः धावनस्थलं गतवान्, जानासि किम्?" ग्रान्तः पृष्टवान्

"कुत्र अस्ति?" चित्रकारः पृष्टवान्

"मम अर्थः, सः प्रतिदिनं धावनं गतवान् किम्?"

चित्रकारः जानाति स्म

"अहं तस्य कार्यालये प्रवेष्टुम् इच्छामिकुत्र कुंजिकां प्राप्नुयाम्?"

चित्रकारः मतं यत् सोरेलः कुंजिकां धारयति स्मसम्पत्तेः प्रतिनिधिः बेडफोर्डचतुष्कस्य निकटे कार्यालयं धारयति स्मसः कदापि मार्गस्य नाम संख्यां वा स्मरितुं शक्नोति स्म, किन्तु सः तत्र मार्गं प्राप्तुं शक्नोति स्मसः स्वस्य कक्षस्य कुंजिकां हृतवान् आसीत्, अन्यथा सः सोरेलस्य द्वारे प्रयोगाय दातुं प्रस्तावितवान् आसीत्

"तव गच्छतः किं करोषि?" ग्रान्तः पृष्टवान्, कौतूहलं क्षणं यत् बद्धद्वारस्य पृष्ठे गन्तुम् इच्छां अतिक्रान्तवान्

"अहं तत् अनबद्धं त्यजामि," सः सुखी पुरुषः उक्तवान्। "यदि कोऽपि मम कक्षे चोरयोग्यं किमपि प्राप्नोति, ते मम अपेक्षया चतुराः सन्ति।"

ततः अकस्मात्, तेषां एकयार्दमात्रे अन्तः बद्धद्वारस्य अन्तः, सः स्तब्धः ध्वनिः यः ध्वनिः आसीत्⁠—केवलं श्रुतं चलनम्

चित्रकारस्य भ्रूयुग्मं स्ट्रुवेल्पीटरकेशेषु अदृश्यं जातम्सः द्वारं प्रति शिरः झटिति चालितवान् निरीक्षकं प्रश्नवत् अवलोकितवान्ग्रान्तः वचनं विना तं बाहुं गृहीत्वा सोपानान् प्रथमवर्तनं प्रति आकृष्टवान्। "अत्र पश्य," सः उक्तवान्, "अहं साधारणवस्त्रधारी पुरुषः अस्मि⁠—जानासि यत् किम्?" यत् चित्रकारस्य धावनस्थलविषये निर्दोषता तस्य लौकिकज्ञाने विश्वासं चालितवतीचित्रकारः उक्तवान्, "आम्, बी," ग्रान्तः तं तेन सह त्यक्तवान्। "अहं तं कक्षं प्रवेष्टुम् इच्छामिपृष्ठभागे प्राङ्गणं अस्ति किम् यत्र अहं कक्षस्य गवाक्षं पश्यामि?"

आसीत्, चित्रकारः तं भूतले नीत्वा तमसाच्छन्नमार्गेण गृहस्य पृष्ठभागं प्रति नीतवान्, यत्र ते लघुग्रामीयसरायस्य अंशः इव लघुकृष्णशिलाप्राङ्गणे निर्गतवन्तौनिम्नं बहिःगृहं सीसाच्छादितछदसा भित्तिं प्रति निर्मितम् आसीत्, तस्य उपरि सोरेलस्य कार्यालयस्य गवाक्षः आसीत्तत् अग्रे किञ्चित् उन्मुक्तम् आसीत् निवासिनः वातावरणं धारयति स्म

"मम पादं उन्नतं कुरु," ग्रान्तः उक्तवान्, सः बहिःगृहस्य छदसि उन्नतःसः स्वस्य पादं स्वस्य सहायकस्य चित्ररञ्जितग्रहणात् निष्कासयन् उक्तवान्, "अहं तुभ्यं कथयामि यत् त्वं अपराधे सहयोगं करोषिएतत् गृहभेदनं सर्वथा अवैधम् अस्ति।"

"एतत् मम जीवनस्य सुखतमः क्षणः अस्ति," चित्रकारः उक्तवान्। "अहं सर्वदा नियमं भेदितुम् इच्छामि स्म, किन्तु मार्गः कदापि प्रदत्तः आसीत्इदानीं पुलिसकर्मिणः सहितं तत् कर्तुं सुखं यत् मम जीवने कदापि प्राप्स्यामि इति चिन्तितवान्।"

किन्तु ग्राण्टः तं शृणोति स्मतस्य नेत्रे गवाक्षे आसीत्मन्दं मन्दं स्वयं उन्नीय यावत् तस्य शिरः गवाक्षपट्टस्य तलात् अधः आसीत्सावधानतया सः अवलोकितवान्कक्षे किमपि चलति स्मतस्य पृष्ठतः गतिः तं चकितं कृतवतीसः पश्यति स्म यत् चित्रकारः तेन सह छदिषि सम्मिलति। "किं तव आयुधम् अस्ति," सः उपांशु उक्तवान्, "अथवा अहं तुभ्यं अङ्गारकाष्ठं वा किमपि आनेष्यामि?" ग्राण्टः शिरः अचालयत्, एकेन दृढनिश्चयेन गत्या गवाक्षस्य अधोभागं उन्नीय कक्षे प्रविष्टवान्तस्य शीघ्रश्वासनं विना किमपि शब्दः अनुसृतःविरलः धूसरः प्रकाशः परित्यक्तस्य कार्यालयस्य स्थूलधूलौ अवस्थितः आसीत्किन्तु तस्य सम्मुखं द्वारं, यत् अग्रकक्षं प्रति गच्छति, अर्धोद्घाटितम् आसीत्तीव्रैः त्रिभिः पदैः सः तत्र गत्वा तत् उद्घाटितवान्एवं कुर्वन् द्वितीयात् कक्षात् भयस्य आर्तनादेन एकः महान् कृष्णः मार्जारः उत्पतितवान्सः पश्चात्कक्षं एकेन उत्प्लुत्य अतिक्रम्य गवाक्षेण बहिः गतवान् यावत् निरीक्षकः तत् यथार्थं ज्ञातवान्चित्रकारात् एकः वेदनापूर्णः आर्तनादः, खटखटः, चूर्णनं अभवत्ग्राण्टः गवाक्षं प्रति गत्वा अधः प्राङ्गणात् विचित्राः अवरुद्धाः करुणाः शब्दाः आगच्छन्तः श्रुतवान्सः शीघ्रं गृहस्य किनारं प्रति सर्पित्वा अपराधस्य सहचरं मलिनेष्टकेषु उपविष्टं, तस्य स्पष्टं वेदनापूर्णं शिरः धारयन्तं, यावत् तस्य शरीरं अधिकवेदनापूर्णस्य हासस्य आवेगैः आकुलीभूतं दृष्टवान्निर्विचारः भूत्वा ग्राण्टः कक्षं प्रति गत्वा सोरेलस्य मेजस्य सङ्कोष्ठकानां एकं दृष्टिपातं कृतवान्ते सर्वे रिक्ताः आसन्⁠—व्यवस्थिततया सावधानतया शून्यीकृताःअग्रकक्षः अन्यकार्यालयरूपेण उपयुक्तः आसीत्, जीवनकक्षःसोरेलः अन्यत्र निवसति स्मग्राण्टः गवाक्षं निगृह्य, सीसकच्छदं सर्पित्वा प्राङ्गणे पतितवान्चित्रकारः अद्यापि रोदिति स्म, किन्तु नेत्राणि मार्जयितुं प्राप्तवान् आसीत्

किं त्वं आहतः असि?” ग्राण्टः पृष्टवान्

केवलं मम पर्शुकाः,” स्ट्रुवेल्पीटरः उक्तवान्। “अन्तःपर्शुस्नायूनां असामान्यः उत्तेजनः तान् प्रायः भग्नान् कृतवान्।” सः स्वपादेषु संघर्षं कृतवान्

अस्तु, एतत् विंशतिमिनटं व्यर्थं गतम्,” ग्राण्टः उक्तवान्, “किन्तु अहं स्वयं सन्तोषं प्राप्तुं अवश्यं कर्तव्यः आसम्।” सः खञ्जन्तं चित्रकारं अनुसृत्य पुनः तमसापूर्णं मार्गं गतवान्

कालः व्यर्थः गतः यः मम कृते त्वयि एतावत् कृतज्ञतासमृद्धिं जनयति,” स्ट्रुवेल्पीटरः उक्तवान्। “त्वं आगच्छन् असि यदा अहं गभीरे आसम्अहं सोमवासरस्य प्रातःकाले चित्रं करोमितादृशं किमपि भवितव्यम्सोमवासरस्य प्रातःकालः प्रशियनाम्लेन दह्यमानः कालगणनातः निष्कासितः भवितव्यःत्वं सोमवासरस्य प्रातःकालं वास्तवं स्मरणीयं कृतवान्! एतत् महत् साधनम्कदाचित् यदा त्वं व्यस्तः भविष्यसि, पुनः आगच्छ, अहं तव चित्रं लेखिष्यामितव मनोहरं शिरः अस्ति।”

ग्राण्टस्य मनसि एका चिन्ता उत्पन्ना। “किं त्वं स्मरणात् सोरेलस्य चित्रं लेखिष्यसि?”

स्ट्रुवेल्पीटरः चिन्तितवान्। “अहं कर्तुं शक्नोमि इति मन्ये,” सः उक्तवान्। “एकं मिनटं उपरि आगच्छ।” सः ग्राण्टं चित्रफलकानां, वर्णानां, वस्त्राणां, विविधप्रकाराणां सामग्रीणां अव्यवस्थायां नीतवान् यत् सः स्वस्य चित्रशालां इति आह्वयति स्मधूलिं विना एतत् दृष्टवान् यत् प्रवाहः गतवान् आसीत् येन कक्षस्य सामग्रीः केवलं निवर्तमानजलेन प्राप्ताः विचित्राः कोणाः अव्यवस्थिताः सम्बन्धाः अवशिष्टाः आसन्किमपि गुप्तं कर्तुं प्रत्याशितानां वस्तूनां क्षेपणानन्तरं चित्रकारः एकं भारतीयस्य मषीकुपं निर्मितवान्, अन्यान्वेषणानन्तरं एकं सूक्ष्मं तूलिकां सः रेखाचित्रफलके एकस्मिन् रिक्तपत्रे तूलिकया षट् सप्त वा रेखाः अकरोत्, तत् समीक्ष्य, तत् फलकात् विदार्य ग्राण्टाय प्रदत्तवान्

एतत् सम्यक् नास्ति, किन्तु प्रभावस्य कृते पर्याप्तम् अस्ति,” सः उक्तवान्

ग्राण्टः तस्य चतुरतायाः विस्मयम् अनुभूतवान्मषी पत्रे अद्यापि शुष्कं नासीत्, किन्तु चित्रकारः मृतं जीवितं कृतवान्रेखाचित्रे लक्षणानां सूक्ष्मं अतिशयोक्तिः आसीत् यत् अर्धं व्यङ्ग्यं प्रति गच्छति, किन्तु तत् जीवति स्म यत् फोटोग्राफिकप्रतिनिधित्वं कर्तुं शक्नोति स्मचित्रकारः सोरेलस्य नेत्रेषु अर्धचिन्तितस्य उत्सुकतायाः भावं अपि प्रदर्शितवान् यत् सः जीवने धारयति स्मग्राण्टः तं हृदयतः धन्यवादं दत्त्वा स्वस्य कार्डं प्रदत्तवान्

यदि कदाचित् त्वं किमपि कर्तुं शक्नोमि, मां द्रष्टुं आगच्छ,” सः उक्तवान्, स्ट्रुवेल्पीटरस्य मुखे कार्डस्य महत्त्वं गृह्णन् भावपरिवर्तनं द्रष्टुं प्रतीक्षां विना गतवान्

कैम्ब्रिजचक्रस्य समीपे रेन्समरेस्य⁠—लकी-फोक-बेट-विथ-री मरेस्य⁠—प्रासादसदृशाः कार्यालयाः सन्ति, यः लण्डनस्य महत्तमेषु पुस्तकनिर्मातृषु अन्यतमःग्राण्टः पथः पारं गच्छन् सः मैत्रेयस्य मरेस्य स्वस्य यानेन आगच्छन्तं दृष्टवान् कार्यालये प्रविशन्तं सः रीमरेस्य सह किञ्चित् कालं यावत् परिचितः आसीत्, सः पथः पारं कृत्वा तस्य महत्त्वस्य दीप्तिमत् मुख्यालयं प्रति अनुसृतःसः स्वस्य नामं प्रेषितवान्, दीप्तिमत् काष्ठस्य, पीतलस्य, काचस्य विभाजनानां, प्रचुरदूरभाषाणां विशालं वनं प्रति नीतः, महापुरुषस्य पवित्रस्थलं प्रति गतवान्, यत्र महावेगिनां अश्वानां चित्राणि आवेष्टितानि आसन्

अस्तु,” मरेः तस्मिन् प्रसन्नः भूत्वा उक्तवान्, “राष्ट्रियस्य कृते किमपि अस्ति? अहं आशां करोमि यत् तत् फीग्राउण्ड्स् नास्तिअर्धब्रिटेनः अद्य फीग्राउण्ड्स् पृष्ठे बेट् कर्तुम् इच्छति इति प्रतीयते।”

किन्तु निरीक्षकः फीग्राउण्ड्स् इति आकर्षकप्रस्तावेऽपि धनं हातुं किमपि अभिप्रायं निषेधितवान्

अस्तु, अहं मन्ये यत् त्वं मां तत्कालिकधनबेट् विषये सचेतयितुं आगतवान् असि?”

निरीक्षकः हसितवान्; सः ज्ञातुम् इच्छति स्म यत् मरेः अल्बर्टसोरेल् इति नाम्ना पुरुषं कदाचित् ज्ञातवान् आसीत् वा

कदापि श्रुतवान्,” मरेः उक्तवान्। “सः कः?”

सः पुस्तकनिर्माता आसीत्, ग्राण्टः चिन्तितवान्

पाठ्यक्रमः?”

ग्राण्टः ज्ञातवान्सः मिन्लीस्ट्रीट् इति कार्यालये आसीत्

रजतवलयः, सम्भवतः,” मरेः उक्तवान्। “त्वं किं वदिष्यसियदि अहं त्वं भवेयम्, अहं अद्य लिङ्गफील्ड् प्रति गच्छेयम्, तत्र त्वं सर्वान् रजतवलयपुरुषान् एकेन प्रहारेण द्रष्टुं शक्नोषिएतत् तुभ्यं बहु शोधनं रक्षिष्यति।”

ग्राण्टः चिन्तितवान्एतत् अत्यन्तं शीघ्रं तार्किकं उपायः आसीत्, तस्य अतिरिक्तं लाभः आसीत् यत् सोरेलस्य व्यापारसहयोगिनां ज्ञानं प्रदास्यति यत् केवलं तस्य गृहपताः प्राप्तिः करिष्यति स्म

त्वं किं वदिष्यसि,” मरेः पुनः उक्तवान् यदा सः सन्दिग्धः आसीत्, “अहं त्वया सह गमिष्यामित्वं अन्तिमं रेलं त्यक्तवान् असिवयं मम यानेन गमिष्यामःमम एकः अश्वः धावति, किन्तु अहं एकाकी गन्तुं शक्तवान्अहं मम प्रशिक्षकाय वचनं दत्तवान् यत् गमिष्यामि, किन्तु एतत् प्रातःकालं अत्यन्तं क्रूरम् आसीत्किं त्वं मध्याह्नभोजनं कृतवान्?”

ग्राण्टः कृतवान्, मरेः मध्याह्नभोजनस्य टोकरीं द्रष्टुं गतवान् यावत् ग्राण्टः यार्ड् इति दूरभाषेण वार्तालापं कृतवान्

एकघण्टानन्तरं ग्राण्टः ग्रामे मध्याह्नभोजनं कुर्वन् आसीत्; धूसरं सिक्तं ग्रामं निश्चयेन, किन्तु शुद्धं ताजं वर्धमानवस्तूनां गन्धयुक्तं ग्रामम्; नगरे यः स्निग्धं भयंकरं कृतवान् सः सिक्तवृष्टिः पृष्ठे अवशिष्टः आसीत्धूसराः आर्द्राः विदीर्णाः मेघाः महान्तः नीलाकाशस्य विदारणानि दर्शयन्ति स्म, यावत् ते अश्वशालां प्राप्तवन्तः तावत् शिलोद्यानस्य विषण्णाः पाण्डुराः सरोवराः अनिश्चितं सूर्यं प्रति अनिश्चितं हसन्ति स्मप्रथमधावनात् दशमिनटं पूर्वम् आसीत्, ग्राण्टस्य दृष्टिकोणात् उभयोः वलययोः असम्भवः आसीत्सः स्वस्य अधीरतां निगृह्य मरेण सह प्रदर्शनवलयस्य श्वेतराजिं प्रति गतवान्, यत्र प्रथमधावनस्य अश्वाः गम्भीरतया परिभ्रमन्ति स्म, दर्शकः तेषां सौन्दर्यं स्वास्थ्यं प्रेम्णा पश्यति स्म⁠—ग्राण्टः अश्वस्य न्यायाधीशः आसीत्⁠—यावत् तस्य नेत्राणि जनसमूहं व्यापारसदृशं टिप्पण्यां विचरन्ति स्ममोलेन्स्टाइन्⁠—स्टोन्, सः स्वयं आह्वयति स्म⁠—पृथिवीं स्वामित्वेन पश्यन् आसीत्ग्राण्टः चिन्तितवान् यत् सः अद्य किं मिथ्यायोजनं जनसमूहस्य उपरि आरोपयति स्मसः मन्यते स्म यत् मार्चमासे धावनसभायां किमपि असुखकरं तस्य आकर्षणं करिष्यतिसम्भवतः तस्य एकः जनसमूहः खेले रुचिं धारयति स्मवाण्डामोर्डेन्, तृतीयमधुचन्द्रिकातः प्रत्यागताः, तस्य तथ्यं एकस्मिन् आक्रामके चेके कोटे विज्ञापयन्तीयत्र कुत्रापि पश्यसि, वाण्डामोर्डेनस्य कोटः दृश्यते स्मपोलोक्रीडन् अर्लः, यः लेवान्टाइन् इति आशायां छायां प्राप्तवान् आसीत्अन्ये बहवः, सुखदाः असुखदाः , येषां सर्वेषां ग्राण्टः पहचानं कृतवान् मानसिकटिप्पण्या निर्दिष्टवान्

प्रथमं धावनं समाप्तं सति, सुभाग्यवतां लघुः आवर्तः पुस्तकनिर्मातॄन् परिवेष्ट्य प्रसन्नतया प्रेषितः, ग्रान्तः स्वकार्यम् आरभतसः स्वपृच्छाः स्थिरतया अनुसरन् यावत् द्वितीयस्य धावनस्य विषये उत्सुकाः पुनः वलयं पूरयितुम् आरभन्त, यदा सः पाडके प्रत्यागच्छत्किन्तु कोऽपि सोरेलं श्रुतवान्, चतुर्थस्य धावनस्य पूर्वं पाडके मरेयं सह यः ग्रान्तः सम्मिलितः सः अत्यन्तं निराशः आसीत्⁠—यत् एकं हानिकरं बाधकं आसीत्⁠—यस्मिन् मरेयस्य अश्वः धावति स्ममरेयः सहानुभूतिपूर्णः आसीत्, ग्रान्ते सह मध्ये प्रदर्शनवलये स्थित्वा सः स्वस्य अश्वं प्रशंसितुं प्रोत्साहनानि सोरेलस्य अनुसरणस्य सूचनाः मिश्रितवान्ग्रान्तः मरेयस्य सम्पत्तिं शोभनं बेयं सम्पूर्णहृदयेन प्रशंसितवान्, तस्य सूचनाः अर्धकर्णेनैव श्रुतवान्तस्य चिन्ताः व्याकुलाः आसन्रजतवलये किमर्थं कोऽपि सोरेलं जानाति?

कीजः वलयं प्रविशन् आरभन्त, रेलस्य परितः जनसमूहः स्थानेषु स्थानेषु स्थानान्तरं गच्छन् लघुतया विरलः अभवत्, लडकाः स्वस्य अधीनस्थानां ग्रीवानां अधः उत्सुकानि शिरांसि चिन्तायां आहत्य आकर्षितुं प्रयत्नं कुर्वन्ति स्म यत् आरोहणसमयः भवेत्

"अत्र लेसी आगच्छति," इति मरेयः अवदत्, यदा एकः कीः आर्द्रं तृणं अतिक्रम्य बिल्लीवत् तेषां समीपं आगच्छत्। "तं जानासि?"

"," इति ग्रान्तः अवदत्

"समतलधावनस्य प्रवीणः वस्तुतः, किन्तु बाधकेषु कदाचित् प्रयत्नं करोतितत्रापि प्रवीणः।"

ग्रान्तः तत् ज्ञातवान् आसीत्⁠—स्कटलैण्डयार्डस्य निरीक्षकस्य सर्वज्ञतायाः मध्ये अत्यल्पं अन्तरम् अस्ति⁠—किन्तु सः प्रसिद्धं लेसीं कदापि मिलितवान् आसीत्कीः मरेयं सह दृढं लघुं स्मितं कृत्वा अभिवादितवान्, मरेयः निरीक्षकं परिचितवान् तस्य व्याख्यां कुर्वन्लेसीः आर्द्रे वायौ लघुतया कम्पितवान्

"अहं प्रसन्नः अस्मि यत् अत्र बाधकाः सन्ति," इति सः उपहासपूर्णं उत्साहं सह अवदत्। "अहं अद्य जले निपातितुं इच्छामि।"

"उष्णकक्षात् सर्वस्य लालनात् परिवर्तनम्," इति मरेयः अवदत्

"स्विट्जरलैण्डे आसीत्?" इति ग्रान्तः संभाषणरूपेण पृष्टवान्, स्मरन् यत् स्विट्जरलैण्डः समतलधावनजकीनां शीतकालस्य मक्का आसीत्

"स्विट्जरलैण्डः!" इति लेसीः स्वस्य मन्दं आयरिशस्वरं पुनरावर्तयत्। " अहम्मम मसूरिका आसीत्मसूरिका⁠—यदि त्वं तत् विश्वसेत्! नवदिनानि केवलं दुग्धं एकं मासं शय्यायाम्।" तस्य प्रियं, कैमियोवत् मुखं वक्रं घृणायाः भावं प्रति विकृतम् अभवत्

"दुग्धं अत्यन्तं स्थूलकरं," इति मरेयः हसितवान्। "स्थूलतायाः विषये कथयन्, कदापि सोरेलनामकं पुरुषं ज्ञातवान्?"

कीस्य पाण्डुः उज्ज्वलः नेत्रः निरीक्षकं प्रति युग्मं हिमजलबिन्दुवत् प्रवाहितवान्, मरेयं प्रति पुनः आगच्छत्यः चाबुकः तस्य प्रथमाङ्गुलितः लोलकवत् दोलायमानः आसीत्, सः मन्दतया विरामं प्राप्तवान्

"अहं एकं सोरेलं स्मरितुं शक्नोमि," इति सः किञ्चित् चिन्तनानन्तरम् अवदत्, "किन्तु सः स्थूलः आसीत्चार्ली बैडलीस्य लेखकः सोरेल् इति आसीत् वा?"

किन्तु मरेयः चार्ली बैडलीस्य लेखकं स्मर्तुं शक्तवान्

"भवान् एकं रेखाचित्रं पहचान्तुं शक्नोति वा?" इति निरीक्षकः पृष्टवान्, स्ट्रुवेल्पीटरस्य प्रभाववादिनं चित्रं स्वस्य पुस्तिकातः निष्कासितवान्

लेसीः तत् गृहीतवान्, प्रशंसापूर्वकं दृष्टवान्। "अस्तु, नूनम्! आम्; सः पुरातनः बैडलीस्य लेखकः अस्ति।"

" बैडलीं कुत्र प्राप्नोमि?" इति ग्रान्तः पृष्टवान्

"अस्तु, सः अत्यन्तं कठिनः प्रश्नः अस्ति," इति लेसीः अवदत्, दृढं स्मितं पुनः तस्य मुखे आगतम्। "भवान् पश्यति, बैडलीः द्विवर्षेभ्यः पूर्वं मृतः।"

"? भवान् सोरेलं तदनन्तरं दृष्टवान्?"

", अहं जानामि सोरेलस्य किं जातम्सम्भवतः कुत्रचित् कार्यालयकार्यं करोति।"

बेः तेषां समीपं नीतःलेसीः स्वस्य कोटं निष्कासितवान्, गोलोशयुग्मं निष्कासितवान्, यत् सः सुव्यवस्थितं तृणे पार्श्वे पार्श्वे स्थापितवान्, काठे निपातितःसः चर्माणि समायोजयन् मरेयं प्रति अवदत्, "अल्विन्सनः अद्य अत्र नास्ति"⁠—अल्विन्सनः मरेयस्य प्रशिक्षकः आसीत्। "सः अवदत् यत् भवान् मम निर्देशं दास्यति।"

"निर्देशाः सामान्याः सन्ति," इति मरेयः अवदत्। "तस्मिन् यत् रोचते तत् कुरुसः सम्भवतः जेतुं शक्नोति।"

"अतीव शोभनम्," इति लेसीः यथार्थतया अवदत्, द्वारं प्रति नीतः, अश्वः मनुष्यः एतस्य श्रान्तस्य सभ्यतायाः यत् शोभनं चित्रं प्रदातुं शक्नोति

ग्रान्तः मरेयः प्रेक्षागृहं प्रति गच्छन्तः, मरेयः अवदत्, "प्रसीद, ग्रान्तबैडलीः मृतः भवेत्, किन्तु अहं जानामि यः तं जानाति स्मअहं त्वां तस्य सह संभाषणं कर्तुं नेतुं शक्नोमि यदा एतत् समाप्तं भवति।" इति एतत् वास्तविकेन आनन्देन सह ग्रान्तः धावनं दृष्टवान्; दृष्टवान् यत् वर्णः पृष्ठभागस्य वनेषु धूसरपटस्य विरुद्धं चञ्चलं प्रवाहितं , यदा मौनं भीषणतया जनसमूहे स्थापितम्⁠—एतावत् पूर्णं मौनं यत् सः तत्र एकाकी स्यात् सिक्तवृक्षैः, धूसरवनैः, आर्द्रतृणैः ; दृष्टवान् यत् दीर्घं संघर्षं सरलायां युद्धसमाप्तिः, मरेयस्य बेः एकेन लम्बेन द्वितीयःयदा मरेयः स्वस्य अश्वं पुनः दृष्टवान्, लेसीं अभिनन्दितवान् , सः ग्रान्तं टैटर्साल्स् प्रति नीतवान्, एकं वृद्धं पुरुषं परिचितवान्, यस्य रुबिकण्डं मुखं यः मेलगाडीं हिमे क्रिसमस्कार्डेषु चालयति। "थैकर," इति सः अवदत्, "भवान् बैडलीं जानाति स्मतस्य लेखकस्य किं जातम्, भवान् जानाति वा?"

"सोरेल्?" इति क्रिसमस्कार्डपुरुषः अवदत्। "सः स्वयं स्थापितवान्मिन्लीस्ट्रीटे कार्यालयः अस्ति।"

"सः धावनस्थलं आगच्छति वा?"

", मन्यतेकेवलं कार्यालयः अस्तिअन्तिमवारं यदा अहं तं दृष्टवान्, सः अतीव शोभनं करोति स्म।"

"तत् कदा आसीत्?"

", दीर्घकालः।"

"भवान् तस्य गृहस्य पतं जानाति वा?" इति ग्रान्तः पृष्टवान्

"कः तं इच्छति? सः शोभनः बालकः, सोरेल्।"

अन्तिमं अप्रासंगिकं सन्देहं सूचयितुं प्रतीतम्, ग्रान्तः त्वरितवान् यत् सोरेलस्य किमपि अनिष्टं अभिप्रेतम् इतितस्मिन् थैकरः स्वस्य प्रथमं द्वितीयं अङ्गुलिं मुखस्य कस्यचित् कोणे स्थापितवान्, धावनस्थलस्य किनारे रेलिंगस्य दिशायां एकं तीक्ष्णं सीटिं उत्सारितवान्एतस्य प्रदर्शनस्य दिशायां सावधानमुखानां जनसमूहात् सः यं इच्छति स्म तं चयितवान्। "जो," इति सः गम्भीरस्वरेण अवदत्, "मां जिमि सह एकं क्षणं संभाषितुं दास्यति वा?" जोः स्वस्य लेखकं निष्कासितवान्, यथा एकः घटिकां श्रृङ्खलां निष्कासयति, शीघ्रं जिमि प्रकटितः⁠—एकः स्वच्छः, चेरुबिकः युवकः यस्य लिनेनस्य विषये आश्चर्यजनकः रुचिः आसीत्

"भवान् बर्ट सोरेल सह मित्रतां कृतवान्, वा?" इति थैकरः पृष्टवान्

"आम्, किन्तु अहं तं गर्दभवर्षेभ्यः दृष्टवान्।"

"भवान् जानाति यत् सः कुत्र वसति?"

"अस्तु, यदा अहं तं जानाति स्म, सः ब्राइट्लिंगक्रेसेन्टे, फुलहमरोडस्य समीपे, कक्षान् आसीत्अहं तत्र तेन सह आसम्संख्या विस्मृतवान्, किन्तु तस्य गृहस्वामिन्याः नाम एवरेट् आसीत्सः तत्र वर्षाणि वसति स्मअनाथः आसीत्, बर्ट।"

ग्रान्तः लेवान्टिनं वर्णितवान्, पृष्टवान् यत् सोरेलः कदापि तादृशेन पुरुषेण सह मित्रतां कृतवान् वा

, जिमि तं कदापि तादृशं सहचरं जानाति स्म, किन्तु तदा, यत् सः अवदत्, सः तं गर्दभवर्षेभ्यः दृष्टवान्सः नियमितसमूहात् निष्कासितः यदा सः स्वयं आरभत, यद्यपि सः कदाचित् स्वस्य मनोरञ्जनाय धावनं गच्छति स्म⁠—अथवा सम्भवतः सूचनां संग्रहितुम्

जिमि माध्यमेन, ग्रान्तः द्वौ अन्यौ जनौ साक्षात्कृतवान् यौ सोरेलं जानाति स्म; किन्तु तयोः कश्चित् सोरेलस्य सहचरेषु प्रकाशं दातुं शक्तवान्ते स्वकेन्द्रिताः जनाः आसन्, एते पुस्तकनिर्मातारः, तं सामान्यं कौतूहलेन दृष्ट्वा, स्पष्टतया तं विस्मृतवन्तः यदा तेषां अग्रिमं दांवं पुस्तकं कृतम्ग्रान्तः मरेयं प्रति घोषितवान् यत् सः समाप्तवान्, मरेयः, यस्य रुचिः हानिकरबाधकस्य समाप्त्या सह क्षीणा अभवत्, तत्क्षणं नगरं प्रत्यागन्तुं निर्वाचितवान्किन्तु यदा यानं धीरे धीरे दबावात् निष्क्रमितवान्, ग्रान्तः मैत्रीपूर्णं लघुं धावनस्थलं प्रति आशीर्वादपूर्णं दृष्टिं प्रति मुडितवान् यत् तस्मै इच्छितां सूचनां प्रदत्तवान्प्रियं स्थानम्सः कदाचित् पुनः आगमिष्यति यदा तस्य मनसि किमपि व्यवसायं भवति यत् तं व्याकुलं करोति, एकं अपराह्नं करिष्यति

नगरं प्रति मार्गे मरेयः मैत्रीपूर्वकं तेषां विषयेषु कथितवान् येषु सः रुचिं धारयति स्मः पुस्तकनिर्मातारः तेषां कुलीनता। "ते हाइलैण्डरवत् सन्ति," इति सः अवदत्। "ते स्वयम् मध्ये कलहं कर्तुं शक्नुवन्ति, किन्तु यदि एकः बाह्यः कलहे प्रविशति, तर्हि टार्टनस्य विरुद्धं सर्वेषाम्।" अश्वाः तेषां चापल्यानि; प्रशिक्षकाः तेषां नैतिकताः; लेसीः तस्य वाक्चातुर्यम्शीघ्रं सः अवदत्, "कुए विषयः कथं प्रचलति?"

अतीव शोभनम्, ग्रान्तः अवदत्ते एकं दिनं द्वयं वा गिरफ्तारं करिष्यन्ति यदि स्थितिः यथा प्रचलति तथा प्रचलति

मरेयः किञ्चित्कालं मौनमासीत्। “अहं वदामि, त्वं सोरेलं तस्य सम्बन्धे नेच्छसि, किम्?” इति सः संकोचेन पृष्टवान्

मरेयः अत्यन्तं शिष्टः आसीत्। “,” इति ग्रान्टः अवदत्; “सः सोरेलः आसीत् यः श्रेण्यां मृतः प्राप्तः।”

महान् स्वर्गाः!” इति मरेयः अवदत्, चिरं मौनं धृत्वा समाचारं जग्राह। “अहं खेदितः अस्मि,” इति सः अन्ते अवदत्। “अहं तं सखायं जानामि, परं सर्वे तं प्रियं मन्यन्ते।”

तत् ग्रान्टस्य मनसि आसीत्बर्ट् सोरेलः, इति प्रतीयते, कश्चित् दुष्टः आसीत्ग्रान्टः अधिकं काङ्क्षति यत् लेवान्तिनं मिलेत्


Standard EbooksCC0/PD. No rights reserved