॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिलियस् फोग् पासेपार्तू च परस्परं स्वीकुरुतः, एकः स्वामी, अपरः सेवकः।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

श्रीमान् फिलियस् फोग् १८७२ तमे वर्षे सेविल् रो, बर्लिङ्ग्टन् गार्डन्स्, गृहे निवसति स्म, यत्र शेरिडन् १८१४ तमे वर्षे मृतःसः रिफर्म् क्लबस्य प्रमुखेषु सदस्येषु अन्यतमः आसीत्, यद्यपि सः सर्वदा लोकानाम् आकर्षणं वर्जयति स्म; एकः गूढः पुरुषः, यस्य विषये अल्पं ज्ञातम् आसीत्, यत् सः संस्कृतः लोकव्यवहारज्ञः पुरुषः आसीत्जनाः कथयन्ति स्म यत् सः बायरन् इव आसीत्⁠—अथवा तस्य शिरः बायरन् इव आसीत्; किन्तु सः श्मश्रुधारी, शान्तः बायरन् आसीत्, यः सहस्रवर्षाणि जीवितुं शक्नोति स्म वृद्धः भवन्

निश्चयेन एकः आङ्ग्लः, किन्तु फिलियस् फोग् लण्डनवासी आसीत् वा इति संशयात्मकम् आसीत्सः कदापिचेन्ज्इति स्थाने, बैङ्के, सिटीइति स्थानस्य गणनागृहेषु दृष्टः आसीत्; लण्डन् बन्दरगृहेषु कदापि तस्य स्वामित्वस्य जहाजानि आगच्छन्; सः सार्वजनिकं कार्यं कृतवान्; सः कदापि इन्स्फ् कोर्ट् इति स्थानेषु, टेम्पल्, लिङ्कन्स् इन्, ग्रेस् इन् इति स्थानेषु, नामांकितः आसीत्; तस्य वाणी चान्सरी कोर्ट्, एक्स्चेकर्, क्वीन्स् बेन्च्, इक्लेसियास्टिकल् कोर्ट्स् इति स्थानेषु कदापि निनादितासः निश्चयेन उद्योगपतिः आसीत्; वणिक् अथवा सज्जनकृषकःतस्य नाम वैज्ञानिकेषु विद्वत्समाजेषु अपरिचितम् आसीत्, सः कदापि यल् इन्स्टिट्यूशन्, लण्डन् इन्स्टिट्यूशन्, आर्टिसन्स् असोसिएशन्, इन्स्टिट्यूशन्फ् आर्ट्स् एण्ड् सायन्सेस् इति स्थानेषु विद्वत्सम्मेलनेषु भागं गृहीतवान्सः वस्तुतः इङ्ग्लिश् राजधान्यां प्रचुरेषु समाजेषु कस्यापि आसीत्, हार्मोनिक् इति स्थानात् एन्टोमोलजिस्ट्स् इति स्थानपर्यन्तं, ये मुख्यतः हानिकारककीटानां नाशाय स्थापिताः आसन्

फिलियस् फोग् रिफर्म् क्लबस्य सदस्यः आसीत्, एतावत् एव

येन प्रकारेण सः एतस्य विशिष्टक्लबस्य प्रवेशं प्राप्तवान्, तत् अतीव सरलम् आसीत्

सः बेरिङ्ग्स् इति स्थानेन अनुशंसितः आसीत्, यैः सह तस्य खुला ऋणपत्रम् आसीत्तस्य चेकाः नियमितरूपेण दृष्टिपात्रेण तस्य चालूखातात् प्रदत्ताः भवन्ति स्म, यत् सर्वदा परिपूर्णम् आसीत्

फिलियस् फोग् धनिकः आसीत् वा? निश्चयेनकिन्तु ये तं सर्वाधिकं जानन्ति स्म, ते कथं सः स्वधनं संचितवान् इति कल्पयितुं शक्नुवन्ति स्म, श्रीमान् फोगः तस्य सूचनाय प्रार्थनीयः अन्तिमः पुरुषः आसीत्सः उदारः आसीत्, लोभी; यतः, यदा कदापि सः जानाति स्म यत् धनं उदात्तं, उपयोगि, अथवा परोपकाराय आवश्यकम् अस्ति, तदा सः तत् शान्तेन रूपेण, कदाचित् अनामिकया, प्रददाति स्मसः संक्षेपेण, मनुष्याणां अत्यन्तं अल्पभाषी आसीत्सः अत्यल्पं वदति स्म, तस्य मौनशीलेन सः अधिकं रहस्यमयः प्रतीयते स्मतस्य दैनिकव्यवहाराः अवलोकनाय अतीव उपयुक्ताः आसन्; किन्तु यत् किमपि सः करोति स्म, तत् सर्वदा पूर्वं कृतवत् एव आसीत्, येन जिज्ञासूनां बुद्धयः अतीव विस्मिताः आसन्

सः यात्रां कृतवान् वा? सम्भाव्यम् आसीत्, यतः कश्चन अपि लोकं तस्य अपेक्षया अधिकं परिचितः आसीत्; कोऽपि स्थानं एतावत् एकान्तं यत् सः तस्य साक्षात् परिचयः आसीत्सः स्पष्टैः किञ्चित् शब्दैः क्लबस्य सदस्यैः कृतान् हजारान् अनुमानान् संशोधयति स्म, ये नष्टाः अज्ञाताः यात्रिणः इति विषये आसन्, सत्यानि सम्भाव्यानि निर्दिशन्, एवं प्रतीयते स्म यत् सः द्वितीयदृष्ट्या युक्तः आसीत्, यतः घटनाः तस्य पूर्वानुमानान् सर्वदा सत्यानि कुर्वन्ति स्मसः सर्वत्र यात्रां कृतवान् आसीत्, अन्तिमेन आत्मना

निश्चयेन फिलियस् फोगः बहुवर्षेभ्यः लण्डनात् दूरं गतवान् आसीत्ये तस्य साक्षात् परिचयेन अन्येषां अपेक्षया अधिकं सम्मानिताः आसन्, ते कथयन्ति स्म यत् कश्चन अपि तं अन्यत्र कुत्रापि दृष्टवान् इति दावां कर्तुं शक्नोति स्मतस्य एकमात्राः विनोदाः समाचारपत्राणि पठनं व्हिस्ट् इति क्रीडा आसीत्सः अस्यां क्रीडायां बहुधा जयति स्म, यत् मौनक्रीडा आसीत्, तस्य स्वभावेन सह सुसंगतम् आसीत्; किन्तु तस्य जयधनं तस्य पर्से गच्छति स्म, यत् तस्य दानकार्याणां निधिं रूपेण संरक्षितं भवति स्मश्रीमान् फोगः जयितुं , किन्तु क्रीडितुं एव क्रीडति स्मतस्य दृष्टौ क्रीडा एकः संघर्षः आसीत्, एकेन कठिनतया सह संघर्षः, किन्तु निश्चलः, अक्लान्तः संघर्षः, यः तस्य रुचये अनुकूलः आसीत्

फिलियस् फोगः पत्नी अथवा पुत्राः इति ज्ञातम् आसीत्, यत् सर्वाधिकं सत्यवादिभ्यः अपि घटितुं शक्नोति; बन्धुः अथवा निकटमित्राः, यत् निश्चयेन अत्यन्तं असामान्यम् आसीत्सः एकाकी सेविल् रो इति स्थाने स्वगृहे निवसति स्म, यत्र कश्चन अपि प्रवेशं करोति स्मएकः सेवकः एव तस्य सेवां करोति स्मसः क्लबे नाश्तां भोजनं करोति स्म, गणितीयरूपेण निर्धारितेषु समयेषु, समाने कक्षे, समाने मेजे, अन्यैः सदस्यैः सह कदापि भोजनं करोति स्म, कस्यापि अतिथिं सह आनयति स्म; सः निश्चितरूपेण मध्यरात्रौ गृहं गच्छति स्म, शयनाय एवसः रिफर्म् क्लबेन प्रदत्तान् सुखदान् कक्षान् कदापि उपयुक्तवान्सः चतुर्विंशतिः घण्टेषु दश घण्टाः सेविल् रो इति स्थाने व्यतीनोति स्म, शयने अथवा स्वशृङ्गारेयदा सः भ्रमणं कर्तुं इच्छति स्म, तदा सः नियमितगत्या प्रवेशकक्षे मोजैक् फ्लोरिङ्ग् सह, अथवा वृत्ताकारे गैलरीसु गुम्बजेन युक्ते, यत् विंशतिः रक्तपोर्फिरी आयोनिक् स्तम्भैः धृतम् आसीत्, नीलरङ्गैः चित्रितैः वातायनैः प्रकाशितम् आसीत्यदा सः नाश्तां भोजनं करोति स्म, तदा क्लबस्य सर्वे साधनाः⁠—तस्य रसोडाः पान्थाः, तस्य मद्यगृहं दुग्धगृहं ⁠—तस्य मेजं स्वादिष्टैः भण्डारैः पूरयन्ति स्म; सः गम्भीरैः वेटरैः सेवितः आसीत्, ये ड्रेस् कोट् धारयन्ति स्म, हंसचर्मनिर्मितपादत्राणैः युक्ताः, ये विशेषे चीनीमृत्तिकायां, उत्तमे लिनेन् पदार्थान् प्रददति स्म; क्लबस्य डिकेन्टर्स्, एकस्य नष्टस्य आकारस्य, तस्य शेरी, पोर्ट्, दालचीनीसुगन्धितं क्लेरेट् धारयन्ति स्म; यावत् तस्य पेयानि अमेरिकीयसरोवरेषु महामूल्येन आनीतैः हिमखण्डैः शीतलानि भवन्ति स्म

यदि एतादृशं जीवनं विचित्रं मन्यते, तर्हि स्वीकर्तव्यं यत् विचित्रतायां किमपि श्रेयस्करं अस्ति

सेविल् रो इति स्थानस्य भवनं, यद्यपि विलासपूर्णं आसीत्, तथापि अतीव सुखदं आसीत्तस्य निवासिनः व्यवहाराः एतावन्तः आसन् यत् एकस्य सेवकस्य अपेक्षा अल्पा आसीत्, किन्तु फिलियस् फोगः तं अतीव शीघ्रं नियमितं भवितुं अपेक्षते स्मएतस्मिन् अक्टोबर् दिने एव सः जेम्स् फोर्स्टरं निष्कासितवान्, यतः सः दुर्भाग्यशाली युवकः तस्य मुण्डनजलं ८४ डिग्री फारेनहाइट् इति तापमाने ८६ डिग्री फारेनहाइट् इति तापमाने आनीतवान्; सः तस्य उत्तराधिकारिणं प्रतीक्षते स्म, यः गृहे एकादशवादनात् अर्धपञ्चमवादनपर्यन्तं आगन्तव्यः आसीत्

फिलियस् फोगः स्वस्य आर्म्चेयर् इति आसने स्थिररूपेण उपविष्टः आसीत्, तस्य पादौ परेडे ग्रेनेडियर् इव समीपे स्थितौ आस्ताम्, तस्य हस्तौ जानुभ्यां विराजमानौ आस्ताम्, तस्य शरीरं सीधम् आसीत्, तस्य शिरः उन्नतम् आसीत्; सः स्थिररूपेण एकं जटिलं घटिकायन्त्रं अवलोकयति स्म, यत् घण्टाः, मिनटाः, सेकण्डाः, दिनानि, मासाः, वर्षाणि निर्दिशति स्मनिश्चितरूपेण अर्धपञ्चमवादने श्रीमान् फोगः स्वस्य दैनिकव्यवहारानुसारं सेविल् रो इति स्थानं त्यक्त्वा रिफर्म् क्लबं गच्छति स्म

एतस्मिन् क्षणे फिलियस् फोगः उपविष्टस्य सुखदस्य कक्षस्य द्वारे एकः टक्करः श्रूयते स्म, जेम्स् फोर्स्टरः, निष्कासितः सेवकः, प्रकटितः

नवः सेवकः,” इति सः अवदत्

त्रिंशत् वर्षीयः एकः युवकः अग्रे गत्वा नमस्कृतवान्

त्वं फ्रान्सीसी इति मन्ये,” इति फिलियस् फोगः अपृच्छत्, “त्वं न् इति नामधेयः वा?”

जीन्, यदि मॉन्सियर् इच्छति,” इति नवागतः उत्तरं दत्तवान्, “जीन् पासेपार्तू, एकं उपनामं यत् मम सह जातम् अस्ति यतः मम एकस्य व्यवसायात् अपरं व्यवसायं गन्तुं स्वाभाविकी योग्यता अस्तिमम विश्वासः अस्ति यत् मम सत्यवादी अस्मि, मॉन्सियर्, किन्तु स्पष्टं वक्तुं, मया बहवः व्यवसायाः कृताःमम एकः भ्रमणशीलः गायकः, एकः सर्कस्-सवारः, यदा मया लियोटार्ड् इव उत्प्लुत्य, ब्लोंडिन् इव रज्जौ नृत्यं कृतम्ततः मया व्यायामशिक्षकः भवितुं प्रयत्नः कृतः, येन मम प्रतिभाः उत्तमरूपेण उपयुक्ताः भवेयुः; ततः मया पेरिस् नगरे एकः सेर्जन्ट् अग्निशमनकर्मी भवितुं प्रयत्नः कृतः, येन मया बहवः महान्तः अग्निप्रकोपाः दृष्टाःकिन्तु मया पञ्चवर्षेभ्यः पूर्वं फ्रान्सं त्यक्त्वा, गृहस्थजीवनस्य मधुरतां अनुभवितुं इच्छया, इङ्ग्लेण्ड् देशे एकः वेलेट् इति सेवकः भवितुं प्रयत्नः कृतःस्वयं अस्थाने अनुभवन्, श्रुत्वा यत् मॉन्सियर् फिलियस् फोगः युनाइटेड् किंग्डम् देशस्य अत्यन्तं नियमितः स्थिरः सज्जनः अस्ति, मया मॉन्सियर् समीपं आगत्य तेन सह शान्तं जीवनं यापयितुं, पासेपार्तू इति नाम अपि विस्मर्तुं आशा प्रकटिता।”

पासेपार्तू मम अनुकूलः अस्ति,” इति श्रीमान् फोगः उत्तरं दत्तवान्। “त्वं मम समीपं सुप्रशंसितः असि; त्वयि श्रेष्ठं समाचारं श्रुतवान् अस्मित्वं मम शर्तान् जानासि वा?”

आम्, मॉन्सियर्।”

शोभनम्! कः समयः?”

एकादशवादनात् द्वाविंशतिमिनटानि अतीतानि,” इति पासेपार्तूः स्वस्य पाकेटस्य गभीरात् एकं विशालं रजतघटिकां निष्कास्य उत्तरं दत्तवान्

त्वं अतीव मन्दः असि,” इति श्रीमान् फोगः अवदत्

क्षम्यताम्, महोदय, अशक्यम्⁠—”

त्वं चतुर्भिः मिनिटैः मन्दः असिकोऽपि विषयः नास्ति; त्रुटिं उल्लेखितुं एव पर्याप्तम्अधुना अस्मात् क्षणात्, एकादशवादनात् एकोनत्रिंशत् मिनिटानि, प्रातःकाले, अस्मिन् बुधवासरे, द्वितीये अक्टोबरमासे, त्वं मम सेवायाम् असि।”

फिलियस् फोगः उत्थाय, स्वकीयं शिरोवेष्टनं वामहस्तेन गृहीत्वा, स्वयमेवलितेन गत्या शिरसि आरोप्य, विना वचनेन गतः

पास्पार्टूतः गृहद्वारं एकवारं संवृतं श्रुतवान्; तत् तस्य नूतनः स्वामी बहिर्गच्छन् आसीत्सः पुनः संवृतं श्रुतवान्; तत् तस्य पूर्ववर्ती, जेम्स् फोर्स्टरः, स्वकीये क्रमे निर्गच्छन् आसीत्पास्पार्टूतः सविल् रो इति गृहे एकाकी अवशिष्टः


Standard EbooksCC0/PD. No rights reserved