“श्रद्धा,” इति पासेपार्टूः किञ्चित् व्याकुलः मुक्तवान्, “अहं मेडम टुस्सोस्याः जनान् दृष्टवान् ये मम नवीनः स्वामी इव सजीवाः सन्ति!”
मेडम टुस्सोस्याः “जनाः,” इति कथ्यते, मोममयाः सन्ति, लण्डन्-नगरे बहुभिः दृष्टाः सन्ति; वाक् एव अभावः यत् ते मानवाः भवेयुः।
मि. फॉग्-सहितस्य संक्षिप्तस्य साक्षात्कारस्य समये पासेपार्टूः सावधानतया तं निरीक्षितवान्। सः चत्वारिंशत् वर्षाणां प्रायः आसीत्, सुन्दरैः, आकर्षकैः लक्षणैः, उच्चः, सुडौलः शरीरः; तस्य केशाः श्मश्रु च हल्काः, ललाटं सङ्कुचितं अकुब्जितं च, मुखं किञ्चित् पाण्डुरं, दन्ताः उत्कृष्टाः। तस्य मुखाकृतिः उच्चतमं यत् चेहराविदः “क्रियायां विश्रान्तिः” इति कथयन्ति, तेषां गुणः ये क्रियां कुर्वन्ति न तु वदन्ति। शान्तः श्लेष्मात्मकः च, स्पष्टनेत्रः, मि. फॉगः तस्य आङ्ग्लशान्तेः उत्तमः प्रकारः आसीत् यत् एन्जेलिका कौफ्मन् चित्रपट्टिकायां कुशलतया प्रदर्शितवती। तस्य दैनन्दिनजीवनस्य विविधावस्थासु दृष्टः सः पूर्णतः संतुलितः इति भावं ददाति, यथा लेरॉय्-क्रोनोमीटरः नियमितः। फिलियस् फॉगः, निश्चयेन, नियमिततायाः मूर्तिः आसीत्, एतत् तस्य हस्तपादयोः अभिव्यक्तौ अपि प्रकटितम्; यतः मनुष्येषु, प्राणिषु च, अङ्गानि स्वयं भावानां अभिव्यक्तिः सन्ति।
सः इतना नियमितः आसीत् यत् सः कदापि शीघ्रं न आसीत्, सदा सज्जः आसीत्, तस्य पदानि चलनानि च समानरूपेण मितव्ययी आसीत्। सः कदापि एकं पदम् अधिकं न गच्छति, सदा स्वस्य गन्तव्यं न्यूनतमेन मार्गेण गच्छति; सः अनावश्यकान् अङ्गविक्षेपान् न करोति, चलितः वा व्याकुलः कदापि न दृष्टः। सः जगति सर्वाधिकः विचारशीलः आसीत्, तथापि सदा निश्चितसमये स्वस्य गन्तव्यं प्राप्नोति।
सः एकाकी जीवति स्म, तथा कथ्यते, सर्वसामाजिकसम्बन्धात् बहिः; यतः सः जानाति स्म यत् अस्मिन् जगति घर्षणं गणनीयं, घर्षणं च विलम्बयति, सः कदापि कस्यापि सह घर्षणं न करोति स्म।
पासेपार्टूः तु खरः पेरिसवासी आसीत्। यतः सः स्वदेशं त्यक्त्वा इङ्ग्लैण्डं गतः, सेवकत्वेन सेवां कुर्वन्, सः व्यर्थं स्वस्य हृदयानुकूलं स्वामिनं अन्विष्टवान्। पासेपार्टूः कदापि तेषां धृष्टमूर्खाणां न आसीत् ये मोलियेरेण साहसिकदृष्ट्या उच्चनासिकया च चित्रिताः; सः सज्जनः आसीत्, प्रियमुखः, ओष्ठौ किञ्चित् प्रसारितौ, मृदुव्यवहारः सेवापरायणः च, सुन्दरं गोलं शिरः, यत् मित्रस्य स्कन्धेषु द्रष्टुम् इच्छन्ति। तस्य नेत्रे नीलवर्णे, वर्णः रक्तिमः, शरीरं स्थूलं सुडौलं च, शरीरं स्नायुबद्धं, तस्य शारीरिकशक्तयः तस्य यौवनस्य व्यायामैः पूर्णतः विकसिताः। तस्य कपिशकेशाः किञ्चित् अव्यवस्थिताः; यतः प्राचीनाः शिल्पिनः मिनर्वायाः केशविन्यासस्य अष्टादशप्रकारान् जानन्ति स्म इति कथ्यते, पासेपार्टूः तु स्वस्य केशविन्यासस्य एकं प्रकारं जानाति स्मः महादन्तकङ्कतस्य त्रयः आघाताः तस्य शृङ्गारं पूर्णं कुर्वन्ति स्म।
पासेपार्टूस्य सजीवस्वभावः मि. फॉग्-सह कथं मेलिष्यति इति पूर्वानुमानं कर्तुं साहसिकं स्यात्। नवीनः सेवकः स्वामिनः आवश्यकतानुसारं पूर्णतः नियमितः भविष्यति इति कथयितुं अशक्यम् आसीत्; अनुभवः एव प्रश्नं समाधातुं शक्नोति स्म। पासेपार्टूः तस्य प्रारम्भिकेषु वर्षेषु एकप्रकारः भ्रमणशीलः आसीत्, इदानीं विश्रान्तिं इच्छति स्म; परन्तु अद्यावधिं सः तां प्राप्तुं असफलः आसीत्, यद्यपि सः पूर्वं दशसु आङ्ग्लगृहेषु सेवां कृतवान् आसीत्। परन्तु सः कस्यापि तेषु मूलं न धारयति स्म; खिन्नः सन्, सः स्वामिनः सदा चञ्चलान् अनियमितान् च पश्यति स्म, सततं देशं परिभ्रमन्तः, वा साहसान्वेषणे। तस्य अन्तिमः स्वामी, युवा लार्ड् लोङ्फेरी, संसदस्यः, हेमार्केट्-मधुशालासु रात्रिं यापयित्वा, प्रायः प्रातः पुलिसकर्मिणां स्कन्धेषु गृहं नीतः। पासेपार्टूः, यं सेवति स्म तं सज्जनं सम्मानयितुम् इच्छन्, तादृशे व्यवहारे मृदुं निवेदनं कृतवान्; यत् अस्वीकृतं सत्, सः विदायं गृहीतवान्। मि. फिलियस् फॉगः सेवकं अन्विष्टि स्म इति, तस्य जीवनं अखण्डनियमितं इति, सः न यात्रां करोति न गृहात् रात्रौ दूरे तिष्ठति इति श्रुत्वा, सः निश्चितवान् यत् एतत् एव स्थानं सः अन्विष्टि स्म। सः स्वयं प्रस्तुतः अभवत्, स्वीकृतः च, यथा दृष्टम्।
एकादशवादनार्धे, तदा पासेपार्टूः स्वयं सविल्-मार्गे गृहे एकाकी अभवत्। सः विलम्बं विना तस्य निरीक्षणं आरभत, तलमन्दिरात् अट्टालिकापर्यन्तं शोधयन्। इतिनिर्मलं, सुव्यवस्थितं, गम्भीरं भवनं तं प्रसन्नं कृतवत्; तस्य कृते सः शङ्खस्य आवरणं इव आसीत्, गैसेन प्रकाशितं तापितं च, यत् उभयोः प्रयोजनयोः पर्याप्तम् आसीत्। पासेपार्टूः द्वितीयतलं प्राप्तवान् सः तत्क्षणं तं कक्षं अभिज्ञातवान् यं सः निवासयितुं आसीत्, तेन च सन्तुष्टः अभवत्। विद्युतघण्टाः वक्त्रनलिकाः च निम्नतलानां सह संचारं प्रददाति स्म; यदा च मण्टेले एकं विद्युतघटिका स्थिता आसीत्, मि. फॉगस्य शयनकक्षस्य घटिका इव, उभे अपि समकालं समसैकण्डं ताडयन्ति स्म। “एतत् उत्तमम्, एतत् पर्याप्तम्,” इति पासेपार्टूः स्वयं कथितवान्।
सः अकस्मात् घटिकायाः उपरि लम्बमानं एकं पत्रं दृष्टवान्, यत् निरीक्षणेन गृहस्य दैनन्दिनक्रमस्य कार्यक्रमः इति सिद्धम् अभवत्। तस्मिन् सेवकस्य आवश्यकताः सन्ति, प्रातः अष्टवादने, यस्मिन् समये फिलियस् फॉगः उत्तिष्ठति, एकादशवादनार्धपर्यन्तं, यस्मिन् समये सः रिफॉर्म्-क्लब्-गमनाय गृहं त्यजति—सेवायाः सर्वाणि विवरणानि, अष्टवादने त्रयोविंशतिमिनटे चायः टोस्टः च, नववादने सप्तत्रिंशतिमिनटे श्मश्रुजलं, दशवादने विंशतिमिनटपूर्वे शृङ्गारः। सर्वं नियमितं पूर्वानुमितं च आसीत् यत् एकादशवादनार्धतः मध्यरात्रिपर्यन्तं कर्तव्यं, यस्मिन् समये नियमितः सज्जनः विश्रामं गच्छति।
मि. फॉगस्य वस्त्रालयः पूर्णतः सज्जितः उत्तमरुचियुक्तः च आसीत्। प्रत्येकं पायजामा, कोटः, वास्कटः च संख्यां धारयति स्म, यत् वर्षस्य समयस्य ऋतुं च सूचयति यस्मिन् क्रमेण धारणायां स्थापनीयाः; एवं प्रणाली स्वामिनः पादुकानां अपि प्रयुक्ता आसीत्। संक्षेपेण, सविल्-मार्गे गृहं, यत् प्रख्यातेन परं विलासिना शेरिडन्-अधीनं अव्यवस्थायाः अशान्तेः मन्दिरं आसीत्, सुखं, सुविधां, नियमिततां च आदर्शीकृतवत्। अध्ययनकक्षः न आसीत्, न पुस्तकानि, यानि मि. फॉगस्य कृते निरर्थकानि आसन्; यतः रिफॉर्म्-क्लबे द्वे पुस्तकालये, एकं सामान्यसाहित्यस्य अपरं विधि-राजनीतेः च, तस्य सेवायां स्थिते आस्ताम्। मध्यमाकारस्य सुरक्षितं तस्य शयनकक्षे स्थितम् आसीत्, यत् अग्निं चोरान् च प्रतिरोद्धुं निर्मितम् आसीत्; परन्तु पासेपार्टूः कुत्रापि अस्त्राणि वा मृगयासाधनानि वा न प्राप्तवान्; सर्वं शान्ततमान् शान्तिप्रियान् च व्यवहारान् प्रकटयति स्म।
गृहं शिखरात् तलमन्दिरपर्यन्तं निरीक्ष्य, सः स्वस्य हस्तौ मर्दितवान्, विशालः स्मितः तस्य मुखं व्याप्तवान्, सः हर्षेण कथितवान्, “एतत् एव अहम् इच्छामि! आम्, अहं मि. फॉग्-सह सहवासं करिष्यामि! कः गृहस्थः नियमितः सज्जनः! वास्तविकं यन्त्रम्; भवतु, अहं यन्त्रस्य सेवां कर्तुं न विरोधयामि।”