॥ ॐ श्री गणपतये नमः ॥

यस्मिन् संवादः भवति यः फिलियस् फोग् मह्यं महत् मूल्यं दातुं प्रतिभाति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फिलियस् फोग्, स्वगृहस्य द्वारं अर्धरात्र्याः एकादशवादनस्य पश्चात् सम्पिध्य, स्वस्य दक्षिणं पादं वामपादस्य पुरतः पञ्चशताधिकपञ्चसप्ततिवारं, वामपादं दक्षिणपादस्य पुरतः पञ्चशताधिकषट्सप्ततिवारं स्थापयित्वा, रिफर्म् क्लब् प्राप्तवान्, यत् पल् मल्ल् इति स्थाने स्थितं प्रभावशालिनं भवनं यत् त्रिकोटिमूल्यं न्यूनं भवति स्मसः तत्क्षणं भोजनकक्षं प्रति गतवान्, यस्य नव वातायनानि रुचिकरं उद्यानं प्रति उद्घाटितानि आसन्, यत्र वृक्षाः शरद्वर्णेन सुवर्णिताः आसन्; स्वस्य नित्यस्थाने उपविष्टवान्, यस्य आवरणं तस्य कृते पूर्वमेव स्थापितम् आसीत्तस्य प्रातराशः पार्श्वभोजनं, रीडिंग् स् सह भृष्टमत्स्यं, कुकुरमुत्तैः सह अलक्तकवर्णस्य भृष्टगोमांसस्य खण्डं, रेवचिनी-आमलकी-पिष्टकं, चेशायर् चीजस्य कणिका आसीत्, सर्वं चायस्य कपैः प्रक्षालितम्, यस्मिन् रिफर्म् प्रसिद्धः अस्तिसः एकवादनस्य त्रयोदशनिमेषपूर्वे उत्थाय, विशालं सभागृहं प्रति गतवान्, यत् विशालचित्रैः अलंकृतं विशालं कक्षम् आसीत्एकः सेवकः तस्मै अकर्तितं टाइम्स् समर्पितवान्, यत् सः कौशलेन कर्तितवान्, यत् अस्य सूक्ष्मक्रियायां परिचयं प्रकटयति स्मअस्य पत्रस्य पठनं फिलियस् फोग् चतुर्थवादनस्य पूर्वार्धपर्यन्तं व्यापृतवान्, यावत् स्टैण्डर्ड्, तस्य अग्रिमं कार्यं, तं भोजनसमयपर्यन्तं व्यापृतवान्भोजनं प्रातराशवत् समाप्तम्, फोग् महोदयः पठनकक्षे पुनः प्रकटितवान् षड्वादनस्य विंशतिनिमेषपूर्वे पल् मल्ल् इति स्थाने उपविष्टवान्अर्धघण्टापश्चात् रिफर्म् क्लबस्य अनेके सदस्याः आगत्य अग्निस्थानं प्रति गतवान्, यत्र कोयलाग्निः स्थिरं प्रज्वलति स्मते फोग् महोदयस्य नित्यसहयोगिनः आसन् विस्ट् इति क्रीडायाम्: एण्ड्रू स्टुअर्ट्, अभियन्ता; न् सुलिवान्, सैम्युएल् फालेन्टिन्, बैंकराः; मस् फ्लैनगन्, सुराकारः; गौथियर् राल्फ्, बैंक्फ् इङ्ग्लैण्ड् इति निदेशकःसर्वे धनिकाः अत्यन्तं सम्माननीयाः व्यक्तयः, ये क्लबे यत्र इङ्ग्लैण्ड् व्यापारस्य वित्तस्य राजकुमाराः सम्मिलिताः सन्ति

अहो राल्फ्,” इति मस् फ्लैनगन् उक्तवान्, “तस्य चौर्यस्य विषये किम्?”

अहो,” इति स्टुअर्ट् उत्तरितवान्, “बैंकः धनं हरिष्यति।”

विपरीतम्,” इति राल्फ् अन्तरायितवान्, “अहं आशां करोमि यत् वयं चोरस्य हस्तं प्राप्नुमःकुशलाः जासूसाः अमेरिकायाः महाद्वीपस्य सर्वेषु प्रमुखेषु बन्दरेषु प्रेषिताः सन्ति, सः चतुरः पुरुषः भविष्यति यदि सः तेषां अङ्गुलिभ्यः स्खलति।”

किन्तु भवन्तः चोरस्य वर्णनं प्राप्तवन्तः किम्?” इति स्टुअर्ट् पृष्टवान्

प्रथमतः, सः चोरः अस्ति,” इति राल्फ् निश्चितरूपेण उत्तरितवान्

किम्! यः पञ्चपञ्चाशत्सहस्रपौण्डानि अपहरति, सः चोरः अस्ति?”

।”

तर्हि सः उत्पादकः भवितुम् अर्हति।”

डेली टेलीग्राफ् इति वदति यत् सः सज्जनः अस्ति।”

फिलियस् फोग् इति, यस्य शिरः इदानीं स्वस्य पत्रिकानां पृष्ठतः प्रकटितम्, यः एतत् उक्तवान्सः स्वस्य मित्रेभ्यः नमस्कृतवान्, संवादे प्रविष्टवान्यत् विषयः आसीत्, यत् नगरवार्ता आसीत्, तत् त्रिदिनपूर्वं बैंक्फ् इङ्ग्लैण्ड् इति स्थाने घटितम् आसीत्पञ्चपञ्चाशत्सहस्रपौण्डमूल्यस्य बैंकनोटानां पुटकं प्रमुखकोषाध्यक्षस्य मेजात् अपहृतम् आसीत्, सः कर्मचारी त्रिशिल्लिङ्गषट्पेन्स् इति प्राप्तिं पंजीकुर्वन् आसीत्निश्चयेन, सः सर्वत्र नेत्रं धारयति स्मइति द्रष्टव्यं यत् बैंक्फ् इङ्ग्लैण्ड् जनतायाः ईमान्दार्ये स्नेहपूर्णं विश्वासं धारयतितस्य निधीनां रक्षणाय रक्षकाः ग्रिलाः सन्ति; स्वर्णं, रजतं, बैंकनोटाः स्वतन्त्ररूपेण प्रदर्शिताः सन्ति, प्रथमागतस्य कृपायाम्इङ्ग्लैण्ड् रीतिनां तीक्ष्णः निरीक्षकः वदति यत्, एकदा बैंकस्य एकस्मिन् कक्षे स्थित्वा, सः सप्त-अष्टपौण्डपरिमितं स्वर्णशलाकां परीक्षितुं कौतूहलं धृतवान्सः तां उद्धृत्य, परीक्षितवान्, स्वस्य पार्श्वस्थाय समर्पितवान्, सः अन्यं पुरुषं, इति शलाका हस्ते हस्ते गत्वा एकस्य अन्धकारमयस्य प्रवेशस्य अन्तं प्राप्तवती; अर्धघण्टापर्यन्तं स्वस्थानं प्रत्यागतवतीएतावता कोषाध्यक्षः शिरः अपि उन्नतवान्किन्तु वर्तमाने घटनायां सर्वं सुगमं आसीत्पञ्चवादनेड्रइङ्ग्फिस्इति स्थानस्य गुरुतरघण्टायाः ध्वनिः समये नोटानां पुटकं प्राप्तम्, तत् लाभहानेः खाते प्रेषितम्चौर्यस्य आविष्कारे सति, चयनिताः जासूसाः लिवरपूल्, ग्लास्गो, हावर्, स्वेज्, ब्रिन्डिसि, न्यूयर्क्, अन्येषु बन्दरेषु शीघ्रं गतवन्तः, द्विसहस्रपौण्डप्रदत्तप्रतिफलस्य प्रेरणया, यत् प्राप्तुं शक्यते तस्य पञ्चप्रतिशतं जासूसाः रेलमार्गेण लण्डन् प्रति आगच्छन्तः गच्छन्तः पुरुषान् सूक्ष्मं निरीक्षितुं नियुक्ताः आसन्, न्यायिकपरीक्षा तत्क्षणं आरब्धा आसीत्

वास्तविकाः कारणाः आसन् यत्, डेली टेलीग्राफ् इति वदति, चोरः व्यावसायिकसमूहस्य आसीत्चौर्यस्य दिने सुवेशः सुसंस्कृताचारः समृद्धिवायुः सज्जनः अपराधस्य स्थाने भुक्तिप्रदानकक्षे आगच्छन् गच्छन् दृष्टः आसीत्तस्य वर्णनं सुगमतया प्राप्तं जासूसेभ्यः प्रेषितं ; राल्फ् इति एकः आशावादिनः, तस्य ग्रहणे निराशः आसीत्पत्रिकाः क्लबाः अस्य घटनायाः पूर्णाः आसन्, सर्वत्र जनाः सफलान्वेषणस्य सम्भावनां विचारयन्तः आसन्; रिफर्म् क्लबः विशेषतः आन्दोलितः आसीत्, तस्य अनेके सदस्याः बैंक् अधिकारिणः आसन्

राल्फ् स्वीकृतवान् यत् जासूसानां कार्यं व्यर्थं भवितुम् अर्हति, यतः सः मन्यते यत् प्रदत्तं पुरस्कारं तेषां उत्साहं क्रियाशीलतां महत् प्रोत्साहयिष्यतिकिन्तु स्टुअर्ट् एतस्मिन् विश्वासे दूरस्थः आसीत्; विस्ट्-मेजे स्वस्थानं गृहीत्वा, ते विषयं वादयन्तः आसन्स्टुअर्ट् फ्लैनगन् सह क्रीडितवन्तौ, फिलियस् फोग् फालेन्टिन् इति सहयोगिनं गृहीतवान्क्रीडायां प्रवृत्तायां संवादः विरतः, केवलं रबरेषु पुनः प्रवृत्तः

अहं मन्ये,” इति स्टुअर्ट् उक्तवान्, “चोरस्य पक्षे सम्भावनाः सन्ति, यः चतुरः पुरुषः भवितुम् अर्हति।”

अहो, किन्तु सः कुत्र गन्तुं शक्नोति?” इति राल्फ् पृष्टवान्। “कस्यापि देशस्य सः सुरक्षितः अस्ति।”

छिः!”

तर्हि सः कुत्र गन्तुं शक्नोति?”

अहं जानामिजगत् पर्याप्तं विशालम् अस्ति।”

पूर्वम् आसीत्,” इति फिलियस् फोग् मन्दस्वरेण उक्तवान्। “कर्तयतु, महोदय,” इति सः मस् फ्लैनगन् इति कार्डान् समर्प्य उक्तवान्

रबरस्य समये वादः विरतः, तस्य पश्चात् स्टुअर्ट् तस्य सूत्रं गृहीतवान्

भवतःपूर्वम्इति किम् अर्थः? जगत् लघुतरं जातम् किम्?”

निश्चयेन,” इति राल्फ् उत्तरितवान्। “अहं फोग् महोदयेन सह सहमतः अस्मिजगत् लघुतरं जातम्, यतः अधुना मनुष्यः शतवर्षेभ्यः दशगुणं शीघ्रतया तस्य परितः गन्तुं शक्नोतिएतत् कारणं यत् अस्य चोरस्य अन्वेषणं सफलं भवितुम् अधिकं सम्भवति।”

तथा यत् चोरः सुगमतया पलायितुं शक्नोति।”

कृपया क्रीडतु, स्टुअर्ट् महोदय,” इति फिलियस् फोग् उक्तवान्

किन्तु अविश्वासी स्टुअर्टः प्रतिपन्नः, हस्तस्य समाप्तौ उत्सुकतया उक्तवान्: “भवतः विचित्रः मार्गः अस्ति, राल्फ्, यत् जगत् लघुतरं जातम् इति प्रमाणयितुम्तर्हि, यतः भवन्तः त्रिमासेषु तस्य परितः गन्तुं शक्नुवन्ति—”

अशीतिदिनेषु,” इति फिलियस् फोग् अन्तरायितवान्

तत् सत्यम्, महोदयाः,” इति न् सुलिवान् योजितवान्। “अशीतिदिनानि एव, यतः ग्रेट् इण्डियन् पेनिन्सुला रेल्वे इति स्थाने रोथल्-अलाहाबाद् इति भागः उद्घाटितःअत्र डेली टेलीग्राफ् इति कृतं आकलनम्:

लण्डन्-स्वेज् मार्गेण मोण्ट् सेनीस्-ब्रिन्डिसि इति स्थाने रेल-जलयानैः७ दिनानिस्वेज्-बम्बे, जलयानेन१३ दिनानिबम्बे-कलकत्ता, रेलमार्गेण३ दिनानिकलकत्ता-हॉङ्ग् कॉङ्ग्, जलयानेन१३ दिनानिहॉङ्ग् कॉङ्ग्-योकोहामा (जापान्), जलयानेन६ दिनानियोकोहामा-सैन् फ्रान्सिस्को, जलयानेन२२ दिनानिसैन् फ्रान्सिस्को-न्यूयॉर्क्, रेलमार्गेण७ दिनानिन्यूयॉर्क्-लण्डन्, जलयान-रेलमार्गेण९ दिनानिकुलम्८० दिनानि

आम्, अशीतौ दिवसेषु!” इति स्टुअर्टः उक्तवान्, यः स्वस्य उत्साहे मिथ्याप्रक्रियां कृतवान्। “किन्तु इदं दुष्टवातावरणं, प्रतिकूलवायुं, नौकाभङ्गं, रेलयानदुर्घटनां गणयति।”

सर्वं समाविष्टम्,” इति फिलियास् फोगः प्रत्युक्तवान्, वादं कुर्वन् अपि क्रीडां प्रचालयन्

किन्तु यदि हिन्दवः अथवा भारतीयाः रेलपथं उत्खनन्ति,” इति स्टुअर्टः उक्तवान्; “यदि ते रेलयानानि स्थगयन्ति, सामानवाहनानि लुण्ठन्ति, यात्रिणः शिरच्छेदं कुर्वन्ति!”

सर्वं समाविष्टम्,” इति फोगः शान्तं प्रत्युक्तवान्; तस्य कार्डानि निक्षिप्य, “द्वौ जयकारौइति अवदत्

स्टुअर्टः, यस्य वारः आसीत् प्रक्रियां कर्तुं, तान् संगृह्य, अवदत्: “भवान् सिद्धान्ततः सम्यक्, फोगमहोदय, किन्तु व्यवहारतः⁠—”

व्यवहारतः अपि, स्टुअर्टमहोदय।”

अहं भवन्तं अशीतौ दिवसेषु इदं कर्तुं इच्छामि।”

इदं भवतः उपरि निर्भरतिकिं गच्छामः?”

स्वर्गः मां रक्षतु! किन्तु अहं चतुःसहस्रं पौण्डं दद्याम् यत् एतादृशः यात्रा, एतैः अवस्थैः कृता, अशक्या अस्ति।”

अत्यन्तं शक्या, विपरीततः,” इति फोगमहोदयः प्रत्युक्तवान्

तर्हि, कुरुतु!”

अशीतौ दिवसेषु विश्वयात्रा?”

आम्।”

अहं किमपि श्रेयः इच्छामि।”

कदा?”

तत्क्षणात्केवलं अहं भवन्तं सूचयामि यत् अहं इदं भवतः व्ययेन करिष्यामि।”

इदं निरर्थकम्!” इति स्टुअर्टः अवदत्, यः स्वस्य मित्रस्य दृढतया क्रुद्धः आसीत्। “आगच्छतु, क्रीडां प्रचालयामः।”

तर्हि, पुनः प्रक्रियां कुरुतु,” इति फिलियास् फोगः अवदत्। “मिथ्याप्रक्रिया अस्ति।”

स्टुअर्टः उत्कण्ठितहस्तेन कार्डानि गृहीत्वा; ततः सहसा तानि पुनः न्यस्य

भोः फोगमहोदय,” इति सः अवदत्, “तथा भविष्यति: अहं चतुःसहस्रं पौण्डं दद्याम्।”

शान्तं भव, प्रिय स्टुअर्ट,” इति फल्लेन्टिन् अवदत्। “इदं केवलं परिहासः अस्ति।”

यदा अहं वदामि यत् अहं दद्याम्,” इति स्टुअर्टः प्रत्युक्तवान्, “अहं तत् मन्ये।”

सम्यक्,” इति फोगमहोदयः अवदत्; अन्यान् प्रति आवृत्य, अवदत्: “अहं बेरिंगस्य बैंके विंशतिसहस्रं पौण्डं निक्षेपं धारयामि यत् अहं स्वेच्छया इदं प्रति जोखिमं करिष्यामि।”

विंशतिसहस्रं पौण्डम्!” इति सुलिवान् अवदत्। “विंशतिसहस्रं पौण्डं, यत् भवान् एकया आकस्मिकविलम्बेन हरिष्यति!”

अप्रत्याशितं अस्ति,” इति फिलियास् फोगः शान्तं प्रत्युक्तवान्

किन्तु, फोगमहोदय, अशीतिः दिवसाः केवलं न्यूनतमसमयस्य अनुमानं यस्मिन् यात्रा कर्तुं शक्या।”

सुप्रयुक्तं न्यूनतमं सर्वं प्रति पर्याप्तम्।”

किन्तु, तत् अतिक्रमितुं , भवता गणितीयरूपेण रेलयानेभ्यः वाष्पनौकासु, वाष्पनौकाभ्यः रेलयानेषु कूर्दितव्यम्।”

अहं कूर्दिष्यामि⁠—गणितीयरूपेण।”

भवान् परिहसति।”

एकः सत्यः आङ्ग्लः परिहसति यदा सः इतादृशं गम्भीरं विषयं प्रति वदति यथा द्यूतम्,” इति फिलियास् फोगः गम्भीरं प्रत्युक्तवान्। “अहं विंशतिसहस्रं पौण्डं दद्याम् यः कोऽपि इच्छति यत् अहं अशीतौ दिवसेषु अथवा ततोऽपि न्यूने समये विश्वयात्रां करिष्यामि; एकोनविंशतिशतसहस्रेषु घण्टासु, अथवा एकलक्षपञ्चदशसहस्रे द्विशतेषु मिनटेषुकिं भवन्तः स्वीकुर्वन्ति?”

वयं स्वीकुर्मः,” इति स्टुअर्टः, फल्लेन्टिन्, सुलिवान्, फ्लानागन्, राल्फः परस्परं परामृश्य प्रत्युक्तवन्तः

शोभनम्,” इति फोगमहोदयः अवदत्। “रेलयानं डोवरं प्रति नववादने पूर्वं पञ्चदशमिनटेषु प्रस्थास्यतिअहं तत् ग्रहीष्यामि।”

अद्यैव सायंकाले?” इति स्टुअर्टः अपृच्छत्

अद्यैव सायंकाले,” इति फिलियास् फोगः प्रत्युक्तवान्सः एकं पाकेट्-अल्मानाक् निष्कास्य परामृश्य, अवदत्, “यतः अद्य बुधवासरः, अक्टोबरमासस्य द्वितीयः दिवसः, अहं लण्डन्-नगरे अस्मिन् एव रिफर्म्-क्लब्-गृहे, डिसेम्बरमासस्य एकविंशतितमे दिवसे, सायंकाले नववादने पूर्वं पञ्चदशमिनटेषु उपस्थास्यामि; अन्यथा विंशतिसहस्रं पौण्डं, यत् इदानीं मम नाम्नि बेरिंगस्य बैंके निक्षिप्तम् अस्ति, भवतः भविष्यति, वास्तवतः अधिकारतः, महोदयाःअत्र तस्य राशेः चेक् अस्ति।”

द्यूतस्य एकं स्मारकं तत्क्षणात् लिखितं षड्भिः पक्षैः हस्ताक्षरितं, यस्मिन् फिलियास् फोगः स्थैर्यं धारयत्सः निश्चयेन जेतुं ददौ, केवलं विंशतिसहस्रं पौण्डं, स्वस्य सम्पत्तेः अर्धं, ददौ यतः सः अनुमानं कृतवान् यत् सः अन्यं अर्धं व्ययितुं शक्नोति इदं दुष्करं, वक्तव्यं अप्राप्यं, प्रकल्पं सम्पादयितुंयथा तस्य प्रतिपक्षिणः, ते अत्यन्तं व्याकुलाः आसन्; तावत् स्वस्य द्यूतस्य मूल्येन, यावत् ते किञ्चित् संशयं धारयन्ति यत् ते स्वस्य मित्रस्य इतादृशैः दुष्करैः अवस्थैः द्यूतं कुर्वन्ति

घण्टा सप्त वादितवती, ते समूहः क्रीडां स्थगयितुं प्रस्तावितवन्तः यतः फोगमहोदयः स्वस्य प्रस्थानस्य तैयारीं कर्तुं शक्नोति

अहं इदानीं अत्यन्तं तैयारः अस्मि,” इति तस्य शान्तं प्रत्युत्तरम् आसीत्। “हीरकाः जयकाराः: कृपया क्रीडन्तु, महोदयाः।”


Standard EbooksCC0/PD. No rights reserved