व्हिस्ट्-क्रीडायां विंशति गिनी-मुद्राः प्राप्य, मित्राणां विदायं गृहीत्वा, फिलियस् फोगः सप्तवादनपञ्चविंशतिमिनिषु रिफॉर्म्-क्लब्-स्थानं त्यक्त्वा निर्गतः।
पास्पार्टूः स्वस्य कर्तव्यानां कार्यक्रमं सावधानतया अध्ययितवान्, स्वामिनं प्रत्याशितसमयात् पूर्वमेव दृष्ट्वा अत्यधिकं विस्मितः अभवत्; यतः नियमानुसारं सः मध्यरात्रौ एव सविल्-रो-स्थानं प्राप्नुयात्।
श्रीमान् फोगः स्वस्य शयनकक्षं प्रति गत्वा, “पास्पार्टू!” इति आह्वानं कृतवान्।
पास्पार्टूः प्रत्युत्तरं न दत्तवान्। सः आहूतः नासीत्; समयः उचितः नासीत्।
“पास्पार्टू!” इति श्रीमान् फोगः पुनः आह्वानं कृतवान्, स्वरं न उन्नीय।
पास्पार्टूः प्रकटः अभवत्।
“अहं त्वां द्विवारं आह्वानं कृतवान्,” इति स्वामी उक्तवान्।
“किन्तु मध्यरात्रिः नास्ति,” इति अन्यः उक्तवान्, स्वस्य घटिकां दर्शयन्।
“अहं जानामि; अहं त्वां न निन्दामि। वयं दशमिनिषु डोवर्-काले-प्रति प्रस्थास्यामः।”
पास्पार्टूस्य वृत्तमुखे विस्मयपूर्णं हास्यं व्याप्तम्; स्पष्टं यत् सः स्वामिनं न अवगतवान्।
“मॉन्स्यूर् गृहं त्यक्तुं प्रस्थास्यति?”
“आम्,” इति फिलियस् फोगः उक्तवान्। “वयं विश्वं परिभ्रमिष्यामः।”
पास्पार्टूः स्वस्य नेत्राणि विस्फारितवान्, भ्रूः उन्नीय, हस्तौ उन्नीय, पतितुं समीपे आसीत्, यतः सः विस्मयेन अभिभूतः आसीत्।
“विश्वं परिभ्रमिष्यामः!” इति सः मर्मरितवान्।
“अशीतिदिनेषु,” इति श्रीमान् फोगः उक्तवान्। “अतः वयं क्षणमपि न त्यजामः।”
“किन्तु सन्दूकाः?” इति पास्पार्टूः उच्छ्वसितवान्, अचेतनतया शिरः दक्षिणतः वामं च चालयन्।
“वयं सन्दूकान् न धारयिष्यामः; केवलं कार्पेट्बैग्, मम द्वे वस्त्रे त्रयः मोजाः च, तवापि तथैव। वयं मार्गे वस्त्राणि क्रीणिष्यामः। मम मैकिन्टोश्-प्रावरणं यात्राच्छदं च, किञ्चित् दृढपादत्राणं च आनय, यद्यपि वयं अल्पं चलिष्यामः। शीघ्रं कुरु!”
पास्पार्टूः प्रत्युत्तरं दातुं प्रयत्नं कृतवान्, किन्तु न शक्तवान्। सः निर्गत्य, स्वस्य कक्षं प्रति गत्वा, आसने पतित्वा, मर्मरितवान्: “एतत् शोभनम्, एतत्! अहं च शान्तिं प्राप्तुम् इच्छन् आसम्!”
सः यान्त्रिकतया प्रस्थानस्य तैयारीं कर्तुं प्रारब्धवान्। अशीतिदिनेषु विश्वं परिभ्रमिष्यामः! किं स्वामी मूर्खः आसीत्? न। किं एतत् परिहासः आसीत्? ते डोवर्-प्रति गच्छन्ति; शोभनम्! काले-प्रति; पुनः शोभनम्! अन्ततः, पास्पार्टूः, यः फ्रान्स्-देशात् पञ्चवर्षाणि दूरे आसीत्, स्वस्य मातृभूमौ पुनः पादं स्थापयितुं न खिन्नः भविष्यति। सम्भवतः ते पेरिस्-पर्यन्तं गच्छेयुः, तस्य नेत्राणां पेरिस्-दर्शनं पुनः शोभनं भविष्यति। किन्तु निश्चयेन एतावत् सावधानः जनः तत्र एव स्थास्यति; नास्ति सन्देहः—किन्तु, तथापि, सत्यं यत् सः गच्छति, एषः अद्यावधि गृहस्थः!
अष्टवादने पास्पार्टूः मितव्ययिनं कार्पेट्बैगं सज्जीकृतवान्, यस्मिन् स्वस्य स्वामिनः च वस्त्राणि आसन्; ततः, मनसि व्याकुलः सन्, सः स्वस्य कक्षस्य द्वारं सावधानतया अवरुध्य, श्रीमान् फोगस्य समीपं अगच्छत्।
श्रीमान् फोगः पूर्णतया तैयारः आसीत्। तस्य बाहौ ब्रैड्शॉस्य कॉन्टिनेन्टल् रेल्वे स्टीम् ट्रान्जिट् एण्ड् जनरल् गाइड् इति रक्तबद्धं पुस्तकं दृष्टुं शक्यते स्म, यस्मिन् स्टीमराणां रेल्वेयानां च आगमनप्रस्थानसमयाः दर्शिताः आसन्। सः कार्पेट्बैगं गृहीत्वा, उद्घाट्य, तस्मिन् बैङ्क् ऑफ् इङ्लैण्ड्-मुद्राणां सुन्दरं पुलकं प्रवेशितवान्, याः सर्वत्र गच्छन्तु।
“त्वं किमपि विस्मृतवान् नासि?” इति सः पृष्टवान्।
“न किमपि, मॉन्स्यूर्।”
“मम मैकिन्टोश्-प्रावरणं च्छदं च?”
“अत्र स्तः।”
“शोभनम्! एतत् कार्पेट्बैगं गृहाण,” इति पास्पार्टूं प्रति दत्त्वा। “तस्य सावधानतया रक्षणं कुरु, यतः तस्मिन् विंशतिसहस्रं पौण्डाः सन्ति।”
पास्पार्टूः बैगं प्रायः त्यक्तवान्, यथा विंशतिसहस्रं पौण्डाः सुवर्णे आसन्, तं च भारितं कृतवन्तः।
स्वामी सेवकश्च अधः अगच्छताम्, गृहद्वारं द्विवारं बद्धम्, सविल्-रो-अन्ते ते एकं कैब् गृहीत्वा शीघ्रं चारिङ्ग् क्रॉस्-प्रति गतवन्तौ। कैब् अष्टवादनविंशतिमिनिषु रेल्वेस्थानकस्य सम्मुखे अवरुद्धम्। पास्पार्टूः बक्सात् उत्पत्य स्वामिनं अनुगतवान्, यः कैब्मानं दत्त्वा, स्थानकं प्रवेष्टुं समीपे आसीत्, यदा एका दरिद्रा भिक्षुकी, बालकं बाहुभ्यां धृत्वा, नग्नपादौ कीचकेन लिप्तौ, शिरसि दुःखदं बोनटं धृत्वा, यस्मात् जीर्णं पक्षं लम्बते, स्कन्धौ च जीर्णशाटिकया आच्छादितौ, समीपं आगत्य, दुःखेन भिक्षां याचितवती।
श्रीमान् फोगः व्हिस्ट्-क्रीडायां प्राप्ताः विंशति गिनी-मुद्राः निष्कास्य, भिक्षुकीं प्रति दत्त्वा, उक्तवान्, “अत्र, मम शोभने। अहं त्वां प्राप्य प्रसन्नः अस्मि;” इति उक्त्वा अगच्छत्।
पास्पार्टूस्य नेत्रयोः आर्द्रता अभवत्; स्वामिनः कार्यं तस्य संवेदनशीलं हृदयं स्पृष्टवत्।
पेरिस्-प्रति द्वे प्रथमश्रेण्यौ टिकटौ शीघ्रं क्रीत्वा, श्रीमान् फोगः स्थानकं तीर्त्वा रेलयानं प्रति गच्छन् आसीत्, यदा सः रिफॉर्म्-क्लबस्य स्वस्य पञ्च मित्रान् अपश्यत्।
“भोः, भद्राः,” इति सः उक्तवान्, “अहं गच्छामि, पश्यत; यदि युष्माभिः मम पासपोर्टं परीक्षितं भविष्यति, यदा अहं प्रत्यागच्छामि, तदा युष्माभिः निर्णेतुं शक्यते यत् अहं सहमतयात्रां समापितवान् न वा।”
“ओह्, एतत् अत्यावश्यकं नासीत्, श्रीमान् फोग,” इति राल्फः विनयेन उक्तवान्। “वयं तव वचनं विश्वसिष्यामः, यथा मान्यस्य जनस्य।”
“त्वं न विस्मरसि यदा त्वं पुनः लण्डन्-नगरे प्रत्यागच्छसि?” इति स्टुअर्टः पृष्टवान्।
“अशीतिदिनेषु; शनिवासरे, डिसेम्बर्-मासस्य एकविंशतितमे दिने, १८७२ तमे वर्षे, नववादनपूर्वं पञ्चदशमिनिषु। विदायं, भद्राः।”
फिलियस् फोगः स्वस्य सेवकश्च नववादनपूर्वं विंशतिमिनिषु प्रथमश्रेण्यां याने उपविष्टौ; पञ्चमिनिषु अनन्तरं सीटी आरवं कृतवती, रेलयानं च मन्दं मन्दं स्थानकात् निर्गतवत्।
रात्रिः अन्धकारपूर्णा आसीत्, सुक्ष्मं निरन्तरं वृष्टिः पतन्ती आसीत्। फिलियस् फोगः सुखेन स्वस्य कोणे स्थित्वा, ओष्ठौ न उद्घाटितवान्। पास्पार्टूः अद्यापि विस्मयात् न उत्थितः, यान्त्रिकतया कार्पेट्बैगं धृत्वा, यस्मिन् अतुल्यं धनं आसीत्।
यदा रेलयानं सिडेनहैम्-मार्गे घूर्णितं, तदा पास्पार्टूः अकस्मात् निराशायाः आक्रन्दनं कृतवान्।
“किं सम्प्राप्तम्?” इति श्रीमान् फोगः पृष्टवान्।
“हा! मम शीघ्रतायाम्—अहम्—अहं विस्मृतवान्—”
“किम्?”
“मम कक्षे गैस् निर्वापितुम्!”
“शोभनम्, युवन्,” इति श्रीमान् फोगः शीतलतया उक्तवान्; “सा दहिष्यति—त्वदीयव्ययेन।”