स्वेज-अदनयोः अन्तरं त्रयोदशशतदशमीलानि सन्ति, कम्पनी-नियमाः च वाष्पनौकायाः अष्टत्रिंशदधिकशतघण्टाः तत् अतिक्रमणाय अनुमन्यन्ते। मङ्गोलिया इति नौका, अभियन्तृणां प्रबलप्रयत्नैः धन्यवादात्, तस्याः वेगः इतिवेगवान् आसीत् यत् सा तस्य समयात् पूर्वं एव स्वगन्तव्यं प्राप्तुं शक्नोति इति प्रतीयते। ब्रिन्डिसि-नगरात् आगतानां यातृणां बहवः भारतं प्रति गच्छन्ति, केचित् मुम्बईं प्रति, अन्ये च मुम्बईमार्गेण कलकत्तां प्रति, यत् अधुना भारतीयप्रायद्वीपं अतिक्रम्य रेलमार्गेण गन्तव्यं निकटतमं मार्गं भवति। यातृमध्ये बहवः अधिकारिणः सैन्याधिकारिणः च विविधश्रेण्यः आसन्, ये ब्रिटिशसैन्येषु नियुक्ताः आसन् वा सेपायसैन्यानां नेतारः आसन्, ते च पूर्वभारतकम्पनी-शक्तीनां केन्द्रीयसर्वकारेण स्वीकृतानां अनन्तरं उच्चवेतनानि प्राप्नुवन्ति स्मः उपसेनानायकाः २८० पौण्डानि, सेनानायकाः २,४०० पौण्डानि, विभागसेनापतयः च ४,००० पौण्डानि प्राप्नुवन्ति स्म। सैनिकैः सह, धनिकाः युवानः इङ्ग्लिशाः यात्रार्थं गच्छन्तः, पर्सरस्य आतिथ्यप्रयत्नैः च मङ्गोलिया इति नौकायां समयः शीघ्रं गतः। प्रातराशे, मध्याह्नभोजने, सायंभोजने, अष्टवादनसायंभोजने च कक्षमेजेषु उत्तमानि भोजनानि विस्तारितानि आसन्, महिलाः च दिने द्विवारं स्ववस्त्राणि परिवर्तयन्ति स्मः, समुद्रः शान्तः सन् संगीतं, नृत्यं, क्रीडाः च सह घण्टाः घूर्णिताः आसन्।
किन्तु रक्तसागरः चञ्चलः, बहुधा प्रचण्डः च भवति, यथा बहवः दीर्घाः संकीर्णाः च खाडयः। यदा वायुः आफ्रिकातटात् एशियातटात् वा आगच्छति स्म, तदा मङ्गोलिया इति नौका, तस्याः दीर्घकायेन सह, भीषणं घूर्णति स्म। तदा महिलाः शीघ्रं अधः अदृश्याः भवन्ति स्मः, पियानोः मौनं भवति स्म, गानं नृत्यं च अकस्मात् विरमति स्म। तथापि शुभा नौका वायुं तरङ्गं वा अवरुद्धा न भवन्ती सरळं बाब-एल-मन्देब-जलसन्धिं प्रति गच्छति स्म। फिलियस् फोग् इति एतावत्काले किं करोति स्म? चिन्तायां सः वायोः परिवर्तनानि, तरङ्गाणां अव्यवस्थितं प्रकोपं, प्रत्येकं संयोगं च सततं पश्यन् आसीत् इति चिन्तयितुं शक्यते, यत् मङ्गोलिया इति नौकायाः वेगं मन्दीकर्तुं शक्नोति, तथा च तस्य यात्रां विघ्नयितुं शक्नोति। किन्तु, यदि सः एतानि सम्भावनानि चिन्तितवान्, तर्हि सः किमपि बाह्यचिह्नेन तत् प्रकटितवान् न।
सः सदैव रिफार्मक्लबस्य अपरिवर्तनीयः सदस्यः आसीत्, यं किमपि घटना आश्चर्यचकितं कर्तुं न शक्तवती, नौकायाः समयमापकयन्त्राणां इव अपरिवर्तनीयः, सः रक्तसागरस्य स्मरणीयदृश्यानि शीतलनिरपेक्षतया अतिक्रान्तवान्, तस्य तटेषु ऐतिहासिकनगराणां ग्रामाणां च चित्रमयरूपाणि आकाशे उत्थितानि पश्यन् न आसीत्, अरबीखाड्याः भयानकाः संकटाः येषां विषये प्राचीनाः इतिहासकाराः सदैव भयेन वदन्ति स्म, येषु प्राचीनाः नाविकाः देवानां प्रसादाय प्रचुरबलिदानानि विना कदापि प्रविष्टाः न आसन्, तेषां विषये सः किमपि भयं प्रकटितवान् न। एषः विचित्रः व्यक्तिः मङ्गोलिया इति नौकायां कथं स्वसमयं यापयति स्म? सः प्रतिदिनं चतुःपूर्णभोजनानि करोति स्म, वाष्पनौकायाः सततघूर्णनं पिच्छनं च अविचार्य, सः अविरतं व्हिस्ट् इति क्रीडां क्रीडति स्म, यतः सः स्वसदृशान् उत्साहिनः सहक्रीडकान् प्राप्तवान् आसीत्। गोवायां स्वपदं प्रति गच्छन् करसंग्राहकः, मुम्बईं स्वपरिशिष्टं प्रति प्रत्यागच्छन् रेवरेन्ड् डेसिमस् स्मिथः, बनारस् इति नगरे स्वसेनां प्रत्यागन्तुं उद्यतः इङ्ग्लिशसेनायाः सेनानायकः च पक्षं निर्मितवन्तः, फोग्-महोदयेन सह मौनं व्हिस्ट् इति क्रीडां क्रीडन्ति स्म।
पास्पार्टू इति सः अपि समुद्ररोगात् मुक्तः आसीत्, सः स्वभोजनानि अग्रकक्षे विवेकपूर्वकं स्वीकरोति स्म। सः यात्रायाः आनन्दं प्राप्नोति स्म, यतः सः सुभोजितः सुस्थापितः च आसीत्, येषां दृश्यानि ते अतिक्रामन्ति स्म तेषु सः महत् रुचिं दर्शयति स्म, स्वामिनः विचित्रस्य मुम्बईं समाप्तिं प्राप्स्यति इति भ्रमेण स्वयं सान्त्वयति स्म। स्वेज-नगरात् निर्गमनस्य दिनानन्तरं सः अग्रकक्षे सहायकं व्यक्तिं प्राप्नोति स्म येन सह सः घाटेषु सह गत्वा संभाषितवान् आसीत्।
“यदि अहं भ्रमितः न अस्मि,” इति सः उक्तवान्, एतं व्यक्तिं प्रति स्वसौम्यस्मितेन सह गत्वा, “भवान् एव सः सज्जनः यः स्वेज-नगरे मां मार्गदर्शयितुं सहर्षं स्वीकृतवान्?”
“आह्! अहं भवन्तं पूर्णतया पहचानामि। भवान् विचित्रस्य इङ्ग्लिशमनुष्यस्य सेवकः—”
“तथैव, मोन्सियर्—”
“फिक्स्।”
“मोन्सियर् फिक्स्,” इति पास्पार्टूः पुनः उक्तवान्, “भवन्तं नौकायां प्राप्नुवन् अहं प्रसन्नः अस्मि। भवान् कुत्र गच्छति?”
“भवद्वत्, मुम्बईं प्रति।”
“एतत् उत्तमम्! भवता एषा यात्रा पूर्वं कृता वा?”
“बहुवारम्। अहं पेनिन्सुलरकम्पनीस्य एकः एजेन्टः अस्मि।”
“तर्हि भवान् भारतं जानाति?”
“किमर्थं न,” इति फिक्सः उक्तवान्, यः सावधानतया वदति स्म।
“एषः भारतदेशः कौतूहलपूर्णः अस्ति वा?”
“ओह्, अतीव कौतूहलपूर्णः। मस्जिदाः, मीनाराः, मन्दिराणि, फकीराः, पगोडाः, व्याघ्राः, सर्पाः, गजाः! अहं आशंसे यत् भवान् दर्शनीयस्थलानि द्रष्टुं प्रचुरसमयं प्राप्स्यति।”
“अहं आशंसे, मोन्सियर् फिक्स्। भवान् पश्यति, सुबुद्धिमान् मनुष्यः स्वजीवनं वाष्पनौकायाः रेलयानात् रेलयानात् वाष्पनौकायाः च कूर्दनं कृत्वा यापयितुं न अर्हति, असत्यं विश्वयात्रां अशीतिदिनेषु कर्तुं प्रतिज्ञाय! नहि; एताः सर्वाः क्रीडाः, भवान् निश्चितं जानातु, मुम्बईं समाप्तिं प्राप्स्यन्ति।”
“फोग्-महोदयः कथं प्रगच्छति?” इति फिक्सः स्वाभाविकतमे स्वरे पृष्टवान्।
“अतीव सुखेन, अहम् अपि। अहं क्षुधार्तराक्षसवत् भक्षयामि; एषः समुद्रवायुः अस्ति।”
“किन्तु अहं भवतः स्वामिनं अग्रकक्षे कदापि न पश्यामि।”
“कदापि न; तस्य किमपि कौतूहलं न अस्ति।”
“भवान् जानाति वा, मि. पास्पार्टू, यत् एषा अशीतिदिनेषु विश्वयात्रा किमपि गोपनीयं कार्यं गोपयितुं शक्नोति—सम्भवतः राजनयिकं कार्यं?”
“विश्वासः, मोन्सियर् फिक्स्, अहं भवते आश्वासयामि यत् अहं तस्य विषये किमपि न जानामि, न च अर्धक्राउनं दातुं इच्छामि यत् ज्ञातुं शक्नोमि।”
एतस्मिन् मिलने अनन्तरं, पास्पार्टूः फिक्सः च संभाषणस्य अभ्यासं प्राप्तवन्तौ, उत्तरः एतस्य योग्यमनुष्यस्य विश्वासं प्राप्तुं प्रयत्नं करोति स्म। सः तं वाष्पनौकायाः पानगृहे व्हिस्कि वा पेल् एल् इति पेयं प्रायः प्रददाति स्म, यत् पास्पार्टूः सदैव सुशीलतया स्वीकरोति स्म, मानसिकतया फिक्सं उत्तमसज्जनं इति उच्चारयन्।
एतावता मङ्गोलिया इति नौका शीघ्रं अग्रे गच्छति स्म; त्रयोदशे दिने, मोखा इति नगरं, यस्य भग्नप्राकारेषु खर्जूरवृक्षाः वर्धन्ते स्म, दृष्टम्, पर्वतेषु च विशालाः काफीक्षेत्राणि दृष्टानि। पास्पार्टूः एतत् प्रसिद्धं स्थलं दृष्ट्वा आनन्दितः अभवत्, चिन्तयति स्म यत्, तस्य वृत्ताकारप्राकारैः विध्वस्तदुर्गैः च सह, एतत् विशालकाफीपात्रं तदाधारं च इव दृश्यते। अनन्तररात्रौ ते बाब-एल-मन्देब-जलसन्धिं अतिक्रान्तवन्तः, यत् अरबीभाषायां अश्रुसेतुः इति अर्थं ददाति, अनन्तरदिने च ते अदन-बन्दरस्य उत्तरपश्चिमे स्टीमरप्वाइण्ट् इति स्थले कोयलं ग्रहीतुं अवतरन्ति स्म। एतादृशदूरस्थेषु समुद्रेषु वाष्पनौकानां इन्धनं ग्रहणं गम्भीरं कार्यं भवति; एतत् पेनिन्सुलरकम्पनीं प्रतिवर्षं अष्टलक्षपौण्डानि खर्चयति। एतेषु दूरस्थसमुद्रेषु, कोयलं प्रतितनं त्रयः चतुरः पौण्डानि मूल्यं भवति।
मङ्गोलिया इति नौकायाः मुम्बईं प्राप्तुं अष्टशतपञ्चाशन्मीलानि अवशिष्टानि आसन्, सा च स्टीमरप्वाइण्ट् इति स्थले चतुर्घण्टाः कोयलं ग्रहीतुं अवश्यं तिष्ठति स्म। किन्तु एतत् विलम्बं, यत् पूर्वानुमानितम् आसीत्, फिलियस् फोग्-इत्यस्य योजनां प्रभावितं न करोति स्म; तथा च, मङ्गोलिया इति नौका, पञ्चदशे दिने प्रातः अदनं प्राप्तुं यदा सा अपेक्षिता आसीत्, तदा चतुर्दशे दिने सायं तत्र आगच्छति स्म, पञ्चदशघण्टानां लाभः प्राप्तः।
फोग्-महोदयः तस्य सेवकः च अदनं प्रति पासपोर्टं पुनः विज्ञापितं कर्तुं गतवन्तौ; फिक्सः, अदृश्यः सन्, तौ अनुगतवान्। विज्ञापनं प्राप्तं, फोग्-महोदयः नौकायां प्रत्यागच्छति स्म स्वपूर्वाभ्यासान् पुनः आरभितुं; पास्पार्टूः च, प्रथानुसारं, सोमालिजनाः, बनियाः, पारसीजनाः, यहूदीजनाः, अरबाः, यूरोपीयाः च ये अदनस्य पञ्चविंशतिसहस्रजनानां समुदायं निर्मान्ति तेषु मध्ये विचरति स्म। सः आश्चर्येण दुर्गाणि पश्यति स्म यानि एतत् स्थलं सिन्धुसागरस्य जिब्राल्टरं करोति, विशालजलाशयाः च येषु इङ्ग्लिशअभियन्तारः सोलोमन्-अभियन्तृणां द्विसहस्रवर्षाणाम् अनन्तरम् अपि कार्यं कुर्वन्ति स्म।
“अतीव कुतूहलकरम्, अतीव कुतूहलकरम्,” इति पास्पार्टूः स्वयं स्वगतम् अवदत्, स्टीमरं प्रति प्रत्यागत्य। “अहं पश्यामि यत् यात्रा कर्तुं निष्फलं नास्ति, यदि मनुष्यः किमपि नूतनं द्रष्टुम् इच्छति।” षड्वादने सायंकाले मङ्गोलिया मन्दं मन्दं रोडस्टेड् इत्यस्मात् निर्गत्य, शीघ्रम् एव पुनः इण्डियन् ओशन् इत्यस्मिन् आसीत्। तस्याः षोडशाधिकशतं (१६८) घण्टाः यावत् बॉम्बे प्राप्तुं आसन्, समुद्रः अनुकूलः आसीत्, वायुः वायव्यदिशि आसीत्, सर्वाणि पालानि इञ्जिनं साहाय्यं कुर्वन्ति स्म। स्टीमरः अल्पम् एव लोलितः, महिलाः नूतनवस्त्रधारिण्यः पुनः डेक् इत्यस्मिन् प्रादुर्बभूवुः, गीतं नृत्यं च पुनः आरब्धम्। यात्रा अतीव सफलतया सम्पाद्यमाना आसीत्, पास्पार्टूः च आनन्ददायकः फिक्स् इति व्यक्तित्वेन संयोगेन प्राप्तेन सुहृदेन सह मन्त्रमुग्धः आसीत्। रविवारे, अक्टोबरमासस्य विंशतितमे (२०) दिनाङ्के, मध्याह्नसमये, ते भारतस्य तटं दृष्टिपथे आनीतवन्तः: द्विघण्टानन्तरं पायलट् जहाजे आरूढः। गगनस्य विरुद्धं पर्वतश्रेणिः क्षितिजे आसीत्, शीघ्रम् एव बॉम्बे इत्यस्य अलङ्कारं करोन्त्यः तालवृक्षाणां पङ्क्तयः स्पष्टतया दृश्याः अभवन्। स्टीमरः खाड्यां स्थितानां द्वीपानां निर्मितं मार्गं प्रविष्टवान्, चतुर्थ्यां चतुर्थ्यां (४:३०) वादने बॉम्बे इत्यस्य क्वे इत्यस्मिन् उपस्थितः अभवत्।
फिलियस् फॉग् इत्येषः यात्रायाः त्रयस्त्रिंशतितमं (३३) रब्बरं समाप्तुं क्रियायां आसीत्, तस्य सहभागी स्वयं च साहसिकप्रयत्नेन त्रयोदश (१३) ट्रिक्स् इति सर्वाणि जित्वा, एतां शोभनां मुहिमां दीप्तिमत्या विजयेन समापितवन्तौ।
मङ्गोलिया इत्येषः बॉम्बे इत्यस्मिन् द्वाविंशतितमे (२२) दिनाङ्के आगन्तुं नियुक्तः आसीत्; सः विंशतितमे (२०) दिनाङ्के आगतः। एतत् फिलियस् फॉग् इत्यस्य लण्डन् इत्यस्मात् प्रस्थानात् द्विदिनस्य लाभः आसीत्, सः शान्तेन मनसा एतत् तथ्यं यात्राविवरणे, लाभस्य स्तम्भे, अङ्कितवान्।