॥ ॐ श्री गणपतये नमः ॥

यस्मिन् नूतनं धनस्य प्रजातिः, धनिकानाम् अज्ञाता, परिवर्तने प्रकटीभवति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फिलियस् फोग् सम्यक् अनुममे यत् लण्डनतः तस्य प्रस्थानं पश्चिमोत्तरे उत्तेजनां जनयेत्दांभिकस्य "विश्वपर्यटनस्य" वार्ता इङ्ग्लेण्डस्य सर्वेषु पत्रेषु प्रसारिताफिलियस् फोगस्य पक्षं कतिपये गृह्णन्ति स्म, परं बहवः शिरः कम्पयन्ति स्म तस्य विरोधं कुर्वन्ति स्म; असम्भवम्, अयुक्तम् इति ते अवदन्, यत् विश्वपर्यटनं सिद्ध्येत्, सैद्धान्तिकरूपेण कागदे , अस्य लघुकाले, यातायातस्य साधनैः सहटाइम्स्, स्टैण्डर्ड्, मॉर्निङ्ग् पोस्ट्, डेली न्यूज्, अन्ये बहवः सम्माननीयाः पत्राः फोगस्य प्रकल्पं उन्मादत्वेन निराकुर्वन्; डेली टेलिग्राफ् एकाकी साशङ्कं तं समर्थयति स्मजनाः सामान्यतः तं उन्मत्तं मन्यन्ते स्म, तस्य रिफर्म् क्लब् मित्राणां निन्दां कुर्वन्ति स्म यत् ते दांभिकं स्वीकृतवन्तः यत् तस्य प्रस्तावकस्य मानसिकविकारं प्रकटयति

प्रबन्धाः तर्कपूर्णाः उत्साहपूर्णाश्च प्रश्ने प्रकटिताः, यतः भूगोलः इङ्ग्लेण्डस्य प्रियविषयेषु अन्यतमः; फिलियस् फोगस्य साहसाय समर्पिताः स्तम्भाः सर्वेषां वर्गाणां पाठकैः उत्सुकतया ग्रसिताःप्रथमं कतिपयाः अविवेकिनः व्यक्तयः, प्रधानतः कोमललिङ्गिनः, तस्य कारणं समर्थितवन्तः, यत् अधिकं लोकप्रियं जातं यदा इलस्ट्रेटेड् लण्डन् न्यूज् तस्य चित्रं प्रकटितवत्, यत् रिफर्म् क्लबस्य छायाचित्रात् अनुकृतम्डेली टेलिग्राफ्स्य कतिपयाः पाठकाः अपि कथितुं साहसं कृतवन्तः, "किमर्थं , अन्ततः? विचित्रतराः घटनाः घटिताः।"

अन्ते एकः दीर्घः प्रबन्धः प्रकटितः, अक्टोबरमासस्य दिनाङ्के, यल् ज्योग्राफिकल् सोसायट्याः बुलेटिने, यः प्रश्नं सर्वदृष्टिभ्यः विवेचितवान्, प्रकल्पस्य पूर्णमूर्खतां प्रदर्शितवान्

सर्वं, इति उक्तम्, यात्रिणाम् विरुद्धम् आसीत्, मानवेन प्रकृत्या समानरूपेण आरोपिताः सर्वाः बाधाःप्रस्थानस्य आगमनस्य समयानां चमत्कारिकः समझौतः, यः असम्भवः आसीत्, तस्य सफलतायाः पूर्णतः आवश्यकः आसीत्सः, कदाचित्, यूरोपे निर्दिष्टसमयेषु रेलयानानाम् आगमनं गणयितुं शक्नोति, यत्र दूर्याणि तुलनात्मकरूपेण मध्यमानि आसन्; परं यदा सः भारतं त्रिदिनेषु, संयुक्तराज्यानि सप्तदिनेषु अतिक्रमितुं गणितवान्, किं सः तस्य कार्यं सम्पादयितुं निःसन्देहं विश्वसितुं शक्नोति? यन्त्राणाम् अपघाताः, रेलयानानां पथभ्रष्टतायाः सम्भावना, संघट्टनानि, दुष्टं वातावरणं, हिमेन अवरोधः⁠—किं एतानि सर्वाणि फिलियस् फोगस्य विरुद्धं आसन्? किं सः शीतकाले जलयानेन यात्रां कुर्वन् वायूनां धूम्राणां वशे भविष्यति? उत्तमतमानां महासागरीयजलयानानां द्वित्रिदिनानाम् पश्चात् आगमनं किं असामान्यम्? परं एकमात्रं विलम्बः संचारस्य शृङ्खलां घातकरूपेण भञ्जयितुं पर्याप्तः; यदि फिलियस् फोगः एकस्मिन् अपि घण्टे जलयानं चुक्यात्, सः अग्रिमस्य प्रतीक्षां करिष्यति, तत् तस्य प्रयासं निष्फलं करिष्यति

अयं प्रबन्धः बहुशब्दं जनितवान्, सर्वेषु पत्रेषु अनुकृतः, अविवेकिनः पर्यटकस्य समर्थकान् गम्भीरतया निराशां कृतवान्

सर्वे जानन्ति यत् इङ्ग्लेण्डं दांभिकानां जगत्, ये केवलद्यूतकारेभ्यः उच्चतरवर्गस्याः; दांभिकं कर्तुं इङ्ग्लेण्डस्य स्वभावः केवलं रिफर्म् क्लबस्य सदस्याः, अपि तु सामान्यजनाः, फिलियस् फोगस्य पक्षे विपक्षे गुरुतरं दांभिकं कृतवन्तः, यः दांभिकपुस्तकेषु अश्वः इव निर्दिष्टःबन्धनानि प्रकटितानि, परिवर्तने प्रकटितानि; "फिलियस् फोग बन्धनानि" सममूल्ये अधिकमूल्ये प्रस्तुतानि, तेषु महान् व्यापारः कृतःपरं ज्योग्राफिकल् सोसायट्याः बुलेटिनस्य प्रबन्धस्य पञ्चदिनानाम् अनन्तरं, मांगः क्षीणा जाता: "फिलियस् फोग" अवनतिःतानि पैकेजेषु प्रस्तुतानि, प्रथमं पञ्च, ततः दश, यावत् अन्ते कोऽपि विंशति, पञ्चाशत्, शतं वा गृह्णाति!

र्ड् अल्बेमार्ल्, एकः वृद्धः पक्षाघातग्रस्तः सज्जनः, इदानीं फिलियस् फोगस्य एकमात्रः समर्थकः आसीत्एषः उदारः र्ड्, यः स्वस्य आसने निबद्धः आसीत्, स्वस्य धनं दातुं इच्छति स्म यदि विश्वपर्यटनं कर्तुं शक्नुयात्, यदि दशवर्षाणि अपेक्षेत; सः फिलियस् फोगस्य पक्षे पञ्चसहस्रं पौण्डान् दांभिकं कृतवान्यदा साहसस्य मूर्खता निष्फलता तस्य समक्षं प्रदर्शिता, सः एवं उत्तरं दातुं सन्तुष्टः आसीत्, "यदि वस्तु साध्या, तर्हि तां कर्तुं प्रथमः इङ्ग्लीषमानवः एव।"

फोगस्य पक्षः क्षीणतरः जातः, सर्वे तस्य विरुद्धं गच्छन्ति स्म, दांभिकं शतं पञ्चाशत् द्विशतं एकस्य पक्षे आसीत्; तस्य प्रस्थानस्य एकसप्ताहानन्तरं एका घटना घटिता या तस्य किमपि मूल्ये समर्थकान् वञ्चितवती

पुलिसायुक्तः एकस्मिन् सायंकाले नववादने स्वस्य कार्यालये उपविष्टः आसीत्, यदा तस्य हस्ते निम्नलिखितं तारसन्देशः प्राप्तः:

सुएज् तः लण्डनम्।

रोवन्, पुलिसायुक्तः, स्कटलैण्ड् यार्ड्:

अहं बैङ्क् लुण्ठकं, फिलियस् फोगं, प्राप्तवान्बम्बैं प्रति ग्रहणपत्रं विलम्बं विना प्रेषयतु

फिक्स्, जासूसः

अस्य सन्देशस्य प्रभावः तात्कालिकः आसीत्सुसंस्कृतः सज्जनः बैङ्क् लुण्ठकस्य स्थानं दातुं अदृश्यः जातःतस्य छायाचित्रं, यत् रिफर्म् क्लबस्य अन्येषां सदस्यानां सह प्रदर्शितम् आसीत्, सूक्ष्मतया परीक्षितम्, तत् लुण्ठकस्य वर्णनं प्रकटितवत् यत् पुलिसाय प्रदत्तम् आसीत्फिलियस् फोगस्य रहस्यमयाः आदताः स्मृताः; तस्य एकान्तमार्गाः, तस्य अकस्मात् प्रस्थानम्; स्पष्टम् आसीत् यत्, दांभिकस्य बहानेन विश्वपर्यटनं कर्तुं, सः अन्यं लक्ष्यं दृष्टवान् यत् जासूसान् वञ्चयितुं, तेषां पथात् अपसारयितुं


Standard EbooksCC0/PD. No rights reserved