॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिक्सः, अन्वेषकः, स्वाभाविकं चापल्यं प्रकटयति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

येषां परिस्थितिषु फिलियस् फोग् इति तारसन्देशः प्रेषितः, ताः परिस्थितयः एवं आसन्

पेनिन्सुलर्-ओरिएण्टल्-कम्पनीसम्बद्धः स्टीमरः मङ्गोलिया, लौहनिर्मितः, द्विसहस्राष्टशतटन् भारयुक्तः, पञ्चशताश्वशक्तियुक्तः, अक्टोबरमासस्य नवमे दिनाङ्के, बुधवासरे, एकादशवादने सुएज्-नगरे आगन्तुं नियत आसीत्मङ्गोलिया सुएज्-कालवेल्लित्वा ब्रिन्डिसि-बम्बेयोः मध्ये नियमितरूपेण संचरति स्म, कम्पनीसम्बद्धेषु सर्वेषु स्टीमरेषु शीघ्रतमेषु अन्यतमः आसीत्, ब्रिन्डिसि-सुएज्-मार्गे प्रतिघण्टं दशनट्-परिमितं वेगं प्राप्नोति स्म, सुएज्-बम्बेयोः मध्ये नवसार्धनट्-परिमितं वेगं प्राप्नोति स्म

द्वौ पुरुषौ घाटेषु उपरि-अधः प्रचरन्तौ आस्ताम्, येषु मूलनिवासिनः परदेशीयाः अस्य पूर्वं प्रसारितग्रामस्य (इदानीं एम्. लेसेप्स्-स्य उद्यमेन शीघ्रवर्धमाननगरस्य) निवासिनः आसन्एकः सुएज्-नगरे ब्रिटिश्-प्रतिनिधिः आसीत्, यः इङ्ग्लिश्-सरकारस्य भविष्यवाणीः स्टीफन्सन्-स्य प्रतिकूलानि भविष्यवचनानि अवज्ञाय, स्वकीयकार्यालयस्य गवाक्षात् इङ्ग्लिश्-जहाजानि दिने-दिने महाकालवेल्लित्वा आगच्छन्ति गच्छन्ति पश्यति स्म, येन इङ्ग्लैण्ड्-इण्डिया-मार्गः केप्-ऑफ्-गुड्-होप्-मार्गेण पूर्वं दीर्घः आसीत्, सः अधुना अर्धेन न्यूनः जातःअपरः कृशकायः, सूक्ष्मनिर्मितः, चञ्चलबुद्धिः, तीक्ष्णनेत्रः, भ्रूभङ्गं सततं कुर्वन्, अस्थिरचित्तः, चापल्यस्य स्पष्टलक्षणानि प्रदर्शयन्, उपरि-अधः चञ्चलतया प्रचरन्, क्षणमपि स्थातुं असमर्थः आसीत्एषः फिक्सः आसीत्, अन्वेषकेषु अन्यतमः, यः इङ्ग्लैण्ड्-तः बैङ्क्-डकैतस्य अन्वेषणार्थं प्रेषितः आसीत्; तस्य कार्यम् आसीत् यत् सुएज्-नगरे आगच्छन्तं प्रत्येकं यात्रिणं सूक्ष्मतया निरीक्षेत, सन्देहास्पदचरित्राः ये दृश्यन्ते, ये अपराधिनः वर्णनस्य सादृश्यं धारयन्ति, तान् सर्वान् अनुसरेत्, यं वर्णनं सः लण्डन्-नगरस्य पुलिस्मुख्यालयात् द्विदिवसात् पूर्वं प्राप्तवान् आसीत्अन्वेषकः स्पष्टतया सफलतायाः प्रतिफलं प्राप्तुं आशां धारयन् आसीत्, यत् महान् पुरस्कारः भविष्यति, सः स्टीमरस्य मङ्गोलिया आगमनं सुस्पष्टचापल्येन प्रतीक्षते स्म

तर्हि भवान् वदति, प्रतिनिधे,” सः विंशतितमवारं पृष्टवान्, “यत् अयं स्टीमरः कदापि विलम्बेन आगच्छति?”

, मि. फिक्स्,” प्रतिनिधिः उत्तरितवान्। “सः ह्यः पोर्ट्-सैद्-नगरे सन्दिष्टः आसीत्, शेषः मार्गः एतादृशस्य जहाजस्य कृते गण्यतेअहं पुनः वदामि यत् मङ्गोलिया कम्पनी-नियमैः आवश्यकात् काले अग्रे आसीत्, अतिवेगस्य पुरस्कारं प्राप्तवान्।”

किं सः ब्रिन्डिसि-तः साक्षात् आगच्छति?”

ब्रिन्डिसि-तः साक्षात्; सः भारतीयडाकं तत्र गृह्णाति, सः तत्र शनिवासरे सायं पञ्चवादने प्रस्थितवान्धैर्यं धारयतु, मि. फिक्स्; सः विलम्बेन आगमिष्यतिपरन्तु वस्तुतः, अहं पश्यामि यत् भवतः प्राप्तवर्णनात् कथं भवान् स्वकीयं पुरुषं पिच्छेत्, यदि सः मङ्गोलिया-जहाजे अस्ति।”

पुरुषः एतेषां सत्तां अनुभवति, प्रतिनिधे, तु तान् पिच्छतिभवता एतेषां गन्धः अनुभव्यः, गन्धः षष्ठेन्द्रियवत् यत् श्रवणं दर्शनं घ्राणं संयोजयतिअहं स्वकाले एतेषां बहून् गृहीतवान्, यदि मम चोरः जहाजे अस्ति, अहं तत् प्रति उत्तरदायी अस्मि; सः मम अङ्गुलिभ्यः स्खलिष्यति।”

अहं तथा आशंसे, मि. फिक्स्, यतः एषः महान् डकैतः आसीत्।”

महान् डकैतः, प्रतिनिधे; पञ्चपञ्चाशत्सहस्रपौण्डाः! अस्माकं कदापि एतादृशाः लाभाः भवन्तिचोराः इदानीं अत्यन्तं निकृष्टाः भवन्ति! एकः पुरुषः मुट्ठिभिः शिलिङ्गैः वध्यते!”

मि. फिक्स्,” प्रतिनिधिः उक्तवान्, “अहं भवतः वचनप्रकारं रोचये, आशंसे यत् भवान् सफलः भविष्यति; परन्तु भीतोऽस्मि यत् भवान् एतत् सुकरं विन्दतिकिं भवान् पश्यति यत् भवतः प्राप्तवर्णनं साधुपुरुषस्य सादृश्यं धारयति?”

प्रतिनिधे,” अन्वेषकः निश्चयेन उक्तवान्, “महान्तः चोराः सदैव साधुपुरुषाणां सादृश्यं धारयन्तियेषां दुष्टवदनानि सन्ति, तेषां एकमेव मार्गं गन्तुं शक्यते, तत् साधुत्वं धारयितुम्; अन्यथा ते तत्क्षणमेव गृह्येरन्कलात्मकं कार्यं साधुवदनानि अनावृतं कर्तुम्; एतत् लघुकार्यं नास्ति, अहं स्वीकरोमि, परन्तु वास्तविका कला अस्ति।”

मि. फिक्स् स्पष्टतया स्वाभिमानस्य लेशेन वर्जितः आसीत्

क्रमेण घाटे दृश्यं अधिकं जीवन्तं जातम्; विविधदेशीयाः नाविकाः, वणिजः, जहाजव्यापारिणः, भारवाहकाः, फेल्लाः, इतस्ततः धावन्तः आसन् यथा स्टीमरः तत्क्षणमेव आगमिष्यतिवायुः स्वच्छा आसीत्, सुस्निग्धा नगरस्य मीनाराः गृहाणाम् उपरि सूर्यस्य मन्दकिरणेषु दृश्यन्ते स्मएकः घाटः, द्विसहस्रयार्ड्-परिमितः, समुद्रप्रान्तं प्रति प्रसारितः आसीत्लालसमुद्रे कतिचन मत्स्यजालिकाः तटीयनौकाः दृश्यन्ते स्म, येषु केचन प्राचीनगल्ली-विधानस्य विचित्रं रूपं धारयन्ति स्म

यथा सः व्यस्तजनसमूहे प्रचरति स्म, फिक्सः स्वभावानुसारं गतागतं करोतां पुरुषाणां मुखानि देहानि तीक्ष्णदृष्ट्या निरीक्षितवान्

इदानीं दशसार्धवादनम् आसीत्

स्टीमरः आगच्छति!” सः उक्तवान्, यथा पोर्ट्-घण्टा प्रहरितवती

सः अधुना दूरे नास्ति,” तस्य सहचरः उत्तरितवान्

सः सुएज्-नगरे कियत्कालं स्थास्यति?”

चतुर्घण्टाः; कोयलं ग्रहीतुं पर्याप्तः कालःसुएज्-तः एडेन्-नगरं यावत् लालसमुद्रे त्रयोदशशतदशमील-परिमितः मार्गः अस्ति, सः नूतनं कोयलं ग्रहीतुं अवश्यं करोति।”

किं सः सुएज्-तः साक्षात् बम्बेयम् गच्छति?”

कुत्रापि अवतरन्।”

साधु!” फिक्सः उक्तवान्। “यदि चोरः जहाजे अस्ति, सः निश्चयेन सुएज्-नगरे अवतरिष्यति, येन एशियायां डच्-फ्रेंच्-उपनिवेशेषु अन्येन मार्गेण गच्छेत्सः ज्ञातव्यः यत् सः भारते एकघण्टमपि सुरक्षितः भविष्यति, यत् इङ्ग्लिश्-भूमिः अस्ति।”

यदि ,” प्रतिनिधिः आक्षेपितवान्, “सः अत्यन्तं चतुरः अस्तिइङ्ग्लिश्-अपराधी, भवान् जानाति, सदैव लण्डन्-नगरे अन्यत्रापेक्षया श्रेष्ठतया गुप्तः भवति।”

एतत् वचनम् अन्वेषकस्य चिन्तनाय आहारं दत्तवान्, इत्थं प्रतिनिधिः स्वकीयकार्यालयं प्रति प्रस्थितवान्फिक्सः, एकाकी भूत्वा, अधिकं चापल्यं प्राप्तवान्, यत् चोरः मङ्गोलिया-जहाजे अस्ति इति पूर्वाभासः आसीत्यदि सः लण्डन्-तः नूतनविश्वं प्राप्तुं प्रस्थितवान् आसीत्, सः स्वाभाविकरूपेण भारतमार्गेण गच्छेत्, यः अटलाण्टिक्-मार्गापेक्षया न्यूनतया निरीक्षितः अधिकतया निरीक्षितुं दुष्करः आसीत्परन्तु फिक्सस्य चिन्तनं शीघ्रं तीक्ष्णशिङ्घाणध्वनिभिः विच्छिन्नम् अभवत्, यैः मङ्गोलिया-जहाजस्य आगमनं सूचितम्भारवाहकाः फेल्लाः घाटं प्रति धावितवन्तः, दशनौकाः तीरात् प्रस्थितवत्यः जहाजं प्रति गन्तुम्शीघ्रं तस्य विशालकायः दृश्यमानः अभवत्, यः तटयोः मध्ये प्रचरन् आसीत्, एकादशवादने समुद्रप्रान्ते निगडितवान्सः असामान्यसंख्या यात्रिणान् आनयत्, येषु केचन नगरस्य चित्रवत् दृश्यं निरीक्षितुं डेके स्थितवन्तः, बहवः नौकासु अवतरित्वा घाटे उत्थितवन्तः

फिक्सः स्थानं गृहीतवान्, प्रत्येकं मुखं देहं सूक्ष्मतया निरीक्षितवान्शीघ्रं यात्रिषु अन्यतमः, भारवाहकानाम् आग्रहपूर्णजनसमूहं स्फुटतया अतिक्रम्य, तस्य समीपम् आगत्य विनयेन पृष्टवान् यत् सः इङ्ग्लिश्-प्रतिनिधिकार्यालयं दर्शयितुं शक्नोति वा, सह पासपोर्टं दर्शयन् यत् सः विज्ञापितुम् इच्छति स्मफिक्सः स्वाभाविकरूपेण पासपोर्टं गृहीतवान्, तीक्ष्णदृष्ट्या तस्य धारकस्य वर्णनं पठितवान्आश्चर्यस्य अनैच्छिकः चेष्टः स्फुटतया प्रकटितः, यतः पासपोर्टे वर्णनं स्कटलैण्ड्-यार्ड्-तः प्राप्तस्य बैङ्क्-डकैतस्य वर्णनेन समानम् आसीत्

किम् एतत् भवतः पासपोर्टः?” सः पृष्टवान्

, एतत् मम स्वामिनः।”

तर्हि भवतः स्वामी⁠—”

सः जहाजे स्थितवान्।”

परन्तु सः प्रतिनिधिकार्यालयं प्रति स्वयम् गन्तुं अवश्यं करोति, येन स्वकीयं परिचयं स्थापयेत्।”

अहो, किम् एतत् आवश्यकम्?”

अत्यावश्यकम्।”

तर्हि प्रतिनिधिकार्यालयं कुत्र अस्ति?”

तत्र, चतुष्पथस्य कोणे,” फिक्सः उक्तवान्, द्विशतपदानि दूरे स्थितं गृहं दर्शयन्

अहं स्वामिनम् आनेष्यामि, यः तु विचलितः भविष्यति।”

यात्री फिक्सं प्रति नमस्कृतवान्, स्टीमरं प्रति प्रत्यागतवान्


Standard EbooksCC0/PD. No rights reserved