॥ ॐ श्री गणपतये नमः ॥

यत् पुनः पासपोर्टस्य निरर्थकतां दर्शयति यत् ते अन्वेषकाय साहाय्यं न कुर्वन्ति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अन्वेषकः प्राङ्गणं प्रति गतवान्, तथा शीघ्रं कौन्सुलस्य कार्यालयं प्रति गतवान्, यत्र सः तत्क्षणं तस्य अधिकारिणः समक्षं प्रवेशितः

कौन्सुल,” इति सः अकथयत्, प्रस्तावनां विना, “मम पुरुषः मङ्गोलिया इति जलयाने यात्री इति मम दृढं विश्वासः।” तथा सः पासपोर्टविषये यत् अभवत् तत् वर्णितवान्

भद्र, श्रीमन् फिक्स,” इति कौन्सुलः उत्तरितवान्, “अहं तस्य दुष्टस्य मुखं द्रष्टुं खेदयिष्ये; परन्तु सः इह आगच्छेत्⁠—यदि सः यः पुरुषः इति त्वं मन्यसेचोरः स्वपलायनस्य चिह्नानि त्यक्तुं इच्छति; तथा , सः स्वपासपोर्टं प्रमाणितं कर्तुं बद्धः अस्ति।”

यदि सः यथा मया मन्यते तथा चतुरः अस्ति, कौन्सुल, सः आगमिष्यति।”

स्वपासपोर्टं प्रमाणितं कर्तुम्?”

आम्पासपोर्टाः केवलं साधूनां कष्टाय भवन्ति, तथा दुष्टानां पलायने साहाय्यं कुर्वन्तिअहं त्वां विश्वासयामि यत् एतत् तस्य कर्तव्यं भविष्यति; परन्तु अहं आशंसे यत् त्वं पासपोर्टं प्रमाणितं करिष्यसि।”

किमर्थं ? यदि पासपोर्टं प्रामाणिकं अस्ति, अहं निवारणस्य अधिकारं प्राप्नोमि।”

तथापि, अहं एतं पुरुषं इह स्थापयितुं बद्धः अस्मि यावत् अहं लण्डनतः तस्य ग्रहणाय आज्ञापत्रं प्राप्नोमि।”

आम्, एतत् तव दृष्टिःपरन्तु अहं शक्नोमि⁠—”

कौन्सुलः स्ववाक्यं समापितवान्, यतः सः वदन् द्वारे आघातः श्रुतः, तथा द्वौ अपरिचितौ प्रविष्टौ, ययोः एकः सेवकः यं फिक्सः प्राङ्गणे मिलितवान्अन्यः, यः तस्य स्वामी आसीत्, स्वपासपोर्टं प्रसारितवान् यत् कौन्सुलः तस्मै अनुग्रहं कृत्वा तत् प्रमाणितं करिष्यतिकौन्सुलः दस्तावेजं गृहीतवान् तथा सावधानेन पठितवान्, यावत् फिक्सः अपरिचितं नेत्राभ्यां कोणात् अवलोकितवान्, वा अधिकं भक्षितवान्

भवान् श्रीमान् फिलियस् फोग् इति?” इति कौन्सुलः पासपोर्टं पठित्वा अकथयत्

अहम् अस्मि।”

एषः पुरुषः भवतः सेवकः?”

सः अस्ति: फ्रान्सदेशीयः, नाम्ना पास्पार्टू।”

भवान् लण्डनतः?”

आम्।”

तथा भवान् गच्छति⁠—”

बम्बायं प्रति।”

अतीव सुष्ठु, महोदयभवान् जानाति यत् प्रमाणनं निरर्थकं अस्ति, तथा यत् पासपोर्टस्य आवश्यकता अस्ति?”

अहं जानामि, महोदय,” इति फिलियस् फोगः उत्तरितवान्; “परन्तु अहं भवतः प्रमाणनेन प्रमाणयितुं इच्छामि यत् अहं स्वेजमार्गेण आगतवान्।”

अतीव सुष्ठु, महोदय।”

कौन्सुलः पासपोर्टं हस्ताक्षरं कर्तुं तथा तिथिं लेखितुं प्रारभत, यस्य अनन्तरं सः स्वस्य आधिकारिकं मुद्रां योजितवान्श्रीमान् फोगः प्रथागतं शुल्कं दत्तवान्, शीतलेन नमस्कारं कृत्वा, निर्गतवान्, तस्य सेवकः अनुगतवान्

किम्?” इति अन्वेषकः पृष्टवान्

सः दृश्यते तथा व्यवहरति यथा पूर्णतः साधुः पुरुषः,” इति कौन्सुलः उत्तरितवान्

सम्भवतः; परन्तु एतत् प्रश्नः अस्तिभवान् मन्यते, कौन्सुल, यत् एषः शान्तः महोदयः, अङ्गप्रत्यङ्गेन, तं चोरं सदृशः अस्ति यस्य वर्णनं मया प्राप्तम्?”

अहं तत् स्वीकरोमि; परन्तु तर्हि, भवान् जानाति, सर्वाणि वर्णनानि⁠—”

अहं तत् निश्चितं करिष्यामि,” इति फिक्सः अवरुद्धवान्। “सेवकः मम दृष्ट्या स्वामितः अल्पं गूढः अस्ति; तथा , सः फ्रान्सदेशीयः अस्ति, तथा वक्तुं शक्नोतिकृपया मां किञ्चित् कालाय विसर्जयतु, कौन्सुल।”

फिक्सः पास्पार्टूं अन्वेष्टुं प्रस्थितवान्

इतरं श्रीमान् फोगः, कौन्सुलेटं त्यक्त्वा, प्राङ्गणं प्रति गतवान्, पास्पार्टूं किञ्चित् आदेशं दत्तवान्, नौकया मङ्गोलिया इति जलयानं प्रति गतवान्, तथा स्वस्य केबिनं प्रति अवरोहितवान्सः स्वस्य नोटबुकं गृहीतवान्, यत् निम्नलिखितं स्मरणपत्रं धारयति स्म:

लण्डनं त्यक्तवान्, बुधवासरः, अक्टोबरमासस्य तमः दिनाङ्कः, :४५ अपराह्ने

पेरिसं प्राप्तवान्, गुरुवासरः, अक्टोबरमासस्य तमः दिनाङ्कः, :२० प्रातः

पेरिसं त्यक्तवान्, गुरुवासरः, :४० प्रातः

मोण्ट् सेनिसमार्गेण ट्यूरिनं प्राप्तवान्, शुक्रवासरः, अक्टोबरमासस्य तमः दिनाङ्कः, :३५ प्रातः

ट्यूरिनं त्यक्तवान्, शुक्रवासरः, :२० प्रातः

ब्रिन्डिसिं प्राप्तवान्, शनिवासरः, अक्टोबरमासस्य तमः दिनाङ्कः, अपराह्ने

मङ्गोलिया इति जलयाने प्रस्थितवान्, शनिवासरः, अपराह्ने

स्वेजं प्राप्तवान्, बुधवासरः, अक्टोबरमासस्य तमः दिनाङ्कः, ११ प्रातः

कालस्य योगः, १५८+ घण्टाः; वा, दिनेषु, षड्दिनानि अर्धदिनं ।”

एताः तिथयः एकस्मिन् यात्राविवरणे लिखिताः, यत् स्तम्भेषु विभक्तम्, मासं, मासस्य दिनाङ्कं, तथा निर्दिष्टानां वास्तविकानां आगमनानां दिनाङ्कं प्रत्येकं प्रमुखस्थानं पेरिस, ब्रिन्डिसि, स्वेज, बम्बाय, कलकत्ता, सिंगापुर, हांग् कांग, योकोहामा, सान् फ्रान्सिस्को, न्यूयार्क, तथा लण्डन⁠—अक्टोबरमासस्य तमः दिनाङ्कतः डिसेम्बरमासस्य २१ तमः दिनाङ्कपर्यन्तं; तथा प्रत्येकं स्थाने आगमने प्राप्तं लाभं वा हानिं निर्दिष्टुं स्थानं दत्तवान्एतत् व्यवस्थितं लेखनं तस्मिन् सर्वं आवश्यकं विवरणं धारयति स्म, तथा श्रीमान् फोगः सर्वदा जानाति स्म यत् सः कालात् पश्चात् वा अग्रे वा अस्तिएतस्मिन् शुक्रवासरे, अक्टोबरमासस्य तमः दिनाङ्के, सः स्वेजे आगमनं लिखितवान्, तथा अवलोकितवान् यत् सः अद्यापि लाभं हानिं प्राप्तवान्सः शान्तेन स्वस्य केबिने प्रातराशं कर्तुं उपविष्टवान्, नगरं निरीक्षितुं कदापि चिन्तितवान्, यतः सः तेषां आङ्ग्लानां एकः आसीत् ये विदेशदेशान् स्वस्य सेवकानां नेत्राभ्यां द्रष्टुं अभ्यस्ताः


Standard EbooksCC0/PD. No rights reserved