फिक्स् शीघ्रम् एव पासेपार्टूम् सम्मिलितवान्, यः घाटे विश्रामं कुर्वन् दृष्टिं च परितः प्रसारयन् आसीत्, यथा सः न किमपि द्रष्टुं बद्धः नास्ति इति न अनुभवति।
“भद्र, मम मित्र,” इति गूढचरः उक्तवान्, तस्य समीपं गच्छन्, “तव प्रवेशपत्रं दृष्टं किम्?”
“आह्, भवान् एव, किम्, मॉन्स्यूर्?” इति पासेपार्टूः प्रत्युत्तरम् अददात्। “धन्यवादः, आम्, प्रवेशपत्रं सम्यक् अस्ति।”
“तव दृष्टिः परितः भ्रमति?”
“आम्; परं वयं त्वरितं गच्छामः यत् स्वप्ने यात्रां करोमि इति प्रतीयते। एतत् सूएज् अस्ति किम्?”
“आम्।”
“मिस्रे?”
“निश्चयेन, मिस्रे।”
“आफ्रिकायाम्?”
“आफ्रिकायाम्।”
“आफ्रिकायाम्!” इति पासेपार्टूः पुनरुक्तवान्। “चिन्तयतु, मॉन्स्यूर्, अहं न जानामि यत् वयं पेरिस् अतीत्य गच्छेम; यत् च अहं पेरिस् दृष्टवान् सः सप्तवादने विंशतिः मिनिटानि उत्तरं नववादने विंशतिः मिनिटानि पूर्वं प्रातःकाले, उत्तरस्य ल्योन्स् स्थानकयोः मध्ये, यानस्य गवाक्षेण, प्रचण्डवृष्टौ! कथं खेदः यत् पुनः पेरे ला शेज् च एलिसीयानां चक्रं न दृष्टवान्!”
“तर्हि भवान् अत्यन्तं त्वरितः अस्ति?”
“अहं न, परं मम स्वामी अस्ति। मार्गे, अहं किञ्चित् पादुकाः वस्त्राणि च क्रेतुं अवश्यं करोमि। वयं सन्दूकानि विना आगतवन्तः, केवलं कार्पेट्बैग् सह।”
“अहं भवते उत्तमं दुकानं दर्शयामि यत्र भवान् इच्छितं प्राप्नोति।”
“निश्चयेन, मॉन्स्यूर्, भवान् अतीव कृपालुः।”
तौ सह गतवन्तौ, पासेपार्टूः मार्गे प्रचुरं वदन्।
“सर्वप्रथमम्,” इति सः उक्तवान्; “मां स्टीमरात् न हापयतु।”
“भवतः पर्याप्तः समयः अस्ति; केवलं द्वादशवादनम् अस्ति।”
पासेपार्टूः स्वस्य विशालं घटिकां निष्कासितवान्। “द्वादश!” इति सः उक्तवान्; “किम्, केवलं दशवादने अष्ट मिनिटानि पूर्वम्।”
“तव घटिका मन्दा अस्ति।”
“मम घटिका? कुलघटिका, मॉन्स्यूर्, या मम प्रपितामहात् आगता! सा वर्षे पञ्च मिनिटानि अपि न विचलति। सा उत्तमः कालमापकः अस्ति, पश्यतु।”
“अहं जानामि यत् कथम् अस्ति,” इति फिक्स् उक्तवान्। “भवान् लण्डनसमयं रक्षितवान्, यः सूएजसमयात् द्विघण्टाः पश्चात् अस्ति। भवान् प्रत्येकदेशे मध्याह्ने स्वस्य घटिकां संशोधयितुं अर्हति।”
“अहं मम घटिकां संशोधयामि? कदापि न!”
“तर्हि, सा सूर्येण सह न सम्मिलिष्यति।”
“तर्हि सूर्यस्य दोषः, मॉन्स्यूर्। सूर्यः तर्हि अशुद्धः भविष्यति!”
सः साधुः जनः घटिकां स्वस्य फोब् प्रति प्रत्यावर्तयत् प्रतिघातकेन भावेन। किञ्चित् मिनिटानि मौनं अनन्तरं, फिक्सः पुनः आरब्धवान्: “तर्हि भवान् लण्डनात् त्वरितं निर्गतवान्?”
“अहं तथा चिन्तयामि! गतशुक्रवासरे सायं अष्टवादने, मॉन्स्यूर् फोग् स्वस्य क्लब् गृहं प्रत्यागतवान्, त्रिपादघण्टानन्तरं वयं निर्गतवन्तः।”
“परं तव स्वामी कुत्र गच्छति?”
“सदैव सरलं अग्रे। सः विश्वं परितः गच्छति।”
“विश्वं परितः?” इति फिक्सः आक्रन्दितवान्।
“आम्, अशीतिदिनेषु! सः वदति यत् एतत् शर्ते अस्ति; परं, अस्माकं मध्ये, अहं तस्य एकं शब्दम् अपि न विश्वसिमि। एतत् सामान्यबुद्धिः न भवेत्। अन्यत् किमपि अस्ति।”
“आह्! श्रीमान् फोगः एकः चरित्रवान् अस्ति, किम्?”
“अहं वदामि यत् सः आसीत्।”
“सः धनवान् अस्ति किम्?”
“निश्चयेन, यतः सः नूतनानां बैंकनोटानां विशालं राशिं सह गच्छति। सः मार्गे धनं अपि न संरक्षति: सः मोङ्गोलिया इंजिनियरं महतीं पुरस्कारं प्रदत्तवान् यदि सः अस्मान् बम्बे नगरं समयात् पूर्वं प्रापयति।”
“तर्हि भवान् स्वस्य स्वामिनं दीर्घकालं जानाति?”
“किम्, न; अहं तस्य सेवायां प्रविष्टवान् यदा वयं लण्डनात् निर्गतवन्तः।”
एतेषां प्रत्युत्तराणां प्रभावः सन्देहपूर्णस्य उत्तेजितस्य च गूढचरस्य उपरि कल्पनीयः। लण्डनात् त्वरितं निर्गमनं चौर्यानन्तरं; श्रीमता फोगेन सह विशालं धनराशिः; दूरदेशान् प्राप्तुं तस्य उत्सुकता; विचित्रस्य अविवेकपूर्णस्य च शर्तस्य बहाना—सर्वं फिक्सं स्वस्य सिद्धान्ते दृढीकृतवान्। सः दीनं पासेपार्टूं पुनः पुनः पृष्टवान्, अवगतवान् च यत् सः स्वस्य स्वामिनं अल्पं वा न किमपि जानाति, यः लण्डने एकाकी जीवनं जीवति, धनवान् इति कथ्यते, यद्यपि कः तस्य धनं आगतं इति न जानाति, तस्य कार्येषु आचारेषु च गूढः अभेद्यः च अस्ति। फिक्सः निश्चितवान् यत् फिलेअस् फोगः सूएजे न अवतरिष्यति, परं वास्तवतः बम्बे नगरं प्रति गच्छति।
“बम्बे नगरम् इतः दूरे अस्ति किम्?” इति पासेपार्टूः पृष्टवान्।
“अतीव दूरे। सः दशदिनानां समुद्रयात्रा अस्ति।”
“कस्मिन् देशे बम्बे नगरम् अस्ति?”
“भारते।”
“एशियायाम्?”
“निश्चयेन।”
“देवः! अहं भवते वक्तुम् इच्छामि यत् एकं कार्यं मां चिन्तयति—मम दीपकः!”
“कः दीपकः?”
“मम गैसदीपकः, यं अहं निर्वापितुं विस्मृतवान्, यः इदानीं मम व्यये ज्वलति। अहं गणितवान्, मॉन्स्यूर्, यत् अहं प्रत्येकं चतुर्विंशतिघण्टासु द्वौ शिलिङ्गौ हापयामि, निश्चितं षट्पेन्स् अधिकं यत् अहं अर्जयामि; भवान् अवगमिष्यति यत् अस्माकं यात्रा यावत् दीर्घा—”
किम् फिक्सः पासेपार्टूस्य गैसविषये चिन्तायां किमपि ध्यानं दत्तवान्? सम्भवतः न। सः न शृण्वन् आसीत्, परं एकं प्रकल्पं चिन्तयन् आसीत्। पासेपार्टूः सः च इदानीं दुकानं प्राप्तवन्तौ, यत्र फिक्सः स्वस्य सहचरं स्वस्य क्रयाणि कर्तुं त्यक्तवान्, स्टीमरं न हापयितुं सूचितवान् च, ततः कौन्सुलेटं प्रति त्वरितं प्रत्यागतवान्। इदानीं यत् सः पूर्णं विश्वस्तः आसीत्, फिक्सः स्वस्य समतां पुनः प्राप्तवान्।
“कौन्सुल्,” इति सः उक्तवान्, “मम किमपि सन्देहः नास्ति। अहं मम पुरुषं प्राप्तवान्। सः स्वयं विचित्रं दण्डं इति प्रस्तौति यः अशीतिदिनेषु विश्वं परितः गच्छति।”
“तर्हि सः चतुरः पुरुषः अस्ति,” इति कौन्सुलः प्रत्युत्तरम् अददात्, “द्वयोः देशयोः पुलिसान् स्वस्य मार्गात् दूरं कर्तुं अनन्तरं लण्डनं प्रत्यागन्तुं गणयति।”
“वयं तत् द्रक्ष्यामः,” इति फिक्सः प्रत्युत्तरम् अददात्।
“परं भवान् भ्रान्तः नास्ति किम्?”
“अहं भ्रान्तः नास्मि।”
“किमर्थम् एषः चोरः प्रवेशपत्रेण सिद्धं कर्तुं इच्छति यत् सः सूएजे गतवान्?”
“किमर्थम्? मम किमपि ज्ञानं नास्ति; परं मां शृणुतु।”
सः किञ्चित् शब्दैः स्वस्य पासेपार्टू सह संवादस्य सर्वाधिकं महत्त्वपूर्णं भागं निवेदितवान्।
“संक्षेपे,” इति कौन्सुलः उक्तवान्, “दृश्यानि पूर्णतः एतस्य पुरुषस्य विरुद्धं सन्ति। भवान् किं करिष्यति?”
“लण्डनं प्रति एकं प्रेषणं प्रेषयितुं, ग्रहणपत्रं तत्क्षणं बम्बे नगरं प्रति प्रेषितुं, मोङ्गोलिया जहाजे स्थानं ग्रहीतुं, मम दुष्टं भारतं प्रति अनुसर्तुं, तत्र, इङ्ग्लिशभूमौ, मम ग्रहणपत्रं हस्ते, मम हस्तं तस्य स्कन्धे, सभ्यतया तं ग्रहीतुं।”
एतानि वचनानि शीतलेन, निर्लिप्तेन च भावेन उक्त्वा, गूढचरः कौन्सुलात् विदायं गृहीत्वा, टेलीग्राफकार्यालयं प्रति गतवान्, यतः सः प्रेषणं प्रेषितवान् यत् वयं लण्डनपुलिसकार्यालयं प्रति दृष्टवन्तः। पादघण्टानन्तरं फिक्सः, हस्ते लघुं सन्दूकं गृहीत्वा, मोङ्गोलिया जहाजे प्रविष्टवान्; अल्पकालानन्तरं, उत्तमः स्टीमरः रक्तसमुद्रस्य जले पूर्णवेगेन प्रवहति स्म।