॥ ॐ श्री गणपतये नमः ॥

यस्मिन् पासेपार्टूः केवलं पादुकानां हान्या सन्तुष्टः भवति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सर्वे जानन्ति यत् महान् विपरीतः त्रिकोणः भूमेः, यस्य आधारः उत्तरे शीर्षं दक्षिणे अस्ति, यः भारत इति कथ्यते, चतुर्दशलक्षं चतुरस्रयोजनानि आवृणोति, यस्मिन् असमानरूपेण अष्टादशकोटिः जनाः वसन्तिब्रिटिशमुकुटः अस्य विशालदेशस्य बृहत्तरं भागं प्रति वास्तविकं निरंकुशं प्रभुत्वं प्रयच्छति, कलकत्तायां स्थापितः महाप्रबन्धकः, मद्रासे, बम्बई, बङ्गाले राज्यपालाः, आग्रायां उपराज्यपालः सन्ति

किन्तु ब्रिटिशभारतः, यथार्थतः एवं कथ्यते, केवलं सप्तलक्षं चतुरस्रयोजनानि, एकशतात् एकशतदशलक्षपर्यन्तं जनसंख्या आवृणोतिभारतस्य बृहत्तरः भागः अद्यापि ब्रिटिशप्रभुत्वात् मुक्तः अस्ति; अन्तःप्रदेशेषु कतिपयाः उग्राः राजानः सन्ति ये पूर्णतः स्वतन्त्राः सन्तिप्रसिद्धा ईस्ट इण्डिया कम्पनी १७५६ तः, यदा आङ्ग्लाः प्रथमवारं मद्रासनगरस्य स्थाने आधारं प्राप्तवन्तः, महासिपाहिविद्रोहस्य काले पर्यन्तं सर्वशक्तिमती आसीत्सा क्रमेण प्रान्तं प्रान्तं अनुबद्धवती, स्वदेशीयमुख्यान् क्रीत्वा, यान् सा कदाचित् अपि ददाति स्म, महाप्रबन्धकं तस्य अधीनान्, नागरिकान् सैनिकान् नियुक्तवतीकिन्तु ईस्ट इण्डिया कम्पनी अद्य नष्टा, ब्रिटिशाधिकाराः भारते सीधया मुकुटस्य नियन्त्रणे स्थापिताःदेशस्य रूपं, जातीनां शिष्टाचाराः भेदाः दिने दिने परिवर्तन्ते

पूर्वं भारते यात्रा कर्तुं पुरातनाः गुरुतराः उपायाः पादचारेण अश्वारोहणेन वा, पालकीषु अथवा असुविधाजनकेषु रथेषु कर्तव्याः आसन्; अद्य तु शीघ्राणि वाष्पनौकाः सिन्धुगङ्गयोः चलन्ति, महान् रेलमार्गः , यस्य शाखामार्गाः मुख्यमार्गं मार्गस्य बहुषु स्थानेषु संयोजयन्ति, बम्बईतः कलकत्तापर्यन्तं त्रिदिनेषु प्रायद्वीपं पारयतिअयं रेलमार्गः भारतं प्रति सीधया धावतिबम्बईकलकत्तयोः मध्ये पक्षिणः उड्डयनमार्गेण केवलं एकसहस्रात् एकादशशतयोजनपर्यन्तं दूरं भवति; किन्तु मार्गस्य वक्रताः अस्य दूरं तृतीयांशेन अधिकं करोति

महान् भारतीयप्रायद्वीपरेलमार्गस्य सामान्यः मार्गः एवं अस्ति: बम्बईं त्यक्त्वा, सालसेटं पारयति, तन्ना सम्मुखं महाद्वीपं पारयति, पश्चिमघट्टानां शृङ्खलां पारयति, ततः उत्तरपूर्वं बुर्हानपूरपर्यन्तं धावति, बुन्देलखण्डस्य प्रायः स्वतन्त्रं प्रदेशं परितः गच्छति, इलाहाबादं प्रति आरोहति, ततः पूर्वं गङ्गां वाराणस्यां प्राप्य, नदीं किञ्चित् त्यक्त्वा, दक्षिणपूर्वं बर्दवानं फ्रांसीसीनगरं चन्द्रनगरं पारयति, कलकत्तायां अन्तं प्राप्नोति

मङ्गोलिया यानस्य यात्रिणः सायं चतुःसार्धचतुर्घण्टायां तीरं गतवन्तः; अष्टघण्टायां तु रेलयानं कलकत्तां प्रति प्रस्थास्यति

श्रीमान् फोगः, स्वस्य व्हिस्टसहयोगिभिः विदायं दत्त्वा, वाष्पनौकां त्यक्त्वा, स्वस्य सेवकं कतिपयान् कार्याणि कर्तुं दत्त्वा, अष्टघण्टायां स्थानके समये उपस्थातुं तं प्रबोधयित्वा, स्वस्य नियमितेन पदक्षेपेण, यः सेकण्डं प्रति आहत्य, खगोलीयघटीवत्, पासपोर्टकार्यालयं प्रति गतवान्बम्बईस्य आश्चर्याणि - तस्य प्रसिद्धं नगरभवनं, तस्य दिव्यं पुस्तकालयं, तस्य दुर्गाणि बन्दरगाहाः , तस्य बाजाराः, मस्जिदाः, यहूदीप्रार्थनागृहाणि, आर्मेनियनगिर्जाघराणि, मलाबारपर्वते स्थितं उदारं पगोडं , यस्य द्वौ बहुभुजौ शिखरौ स्तः - तानि द्रष्टुं सः किञ्चित् अपि चिन्तयति स्मसः एलिफण्टायाः श्रेष्ठकृतयः, बन्दरगाहात् दक्षिणपूर्वे गुप्ताः गूढाः भूगर्भगृहाः, सालसेटद्वीपस्य कान्हेरीगुहाः , बौद्धवास्तुकलायाः ताः उत्कृष्टाः अवशेषाः अपि निरीक्षितुं इच्छति स्म

पासपोर्टकार्यालये स्वस्य कार्यं समाप्य, फिलियास् फोगः शान्तं रेलस्थानकं प्रति गतवान्, यत्र सः भोजनं आदिष्टवान्तस्मै परोक्षेषु पदार्थेषु, स्वामी विशेषतः "स्वदेशीयशशकस्य" किञ्चित् गिब्लेटं प्रशंसितवान्, यस्मिन् सः गर्वं करोति स्म

श्रीमान् फोगः तदनुसारं पदार्थं स्वादितवान्, किन्तु तस्य मसालासस्य यद्यपि, तत् स्वादु इति अवगतवान्सः स्वामिनं आह्वयित्वा, तस्य आगमने, स्वस्य स्पष्टे नेत्रे तं प्रति स्थापयित्वा, "किम् एतत् शशकः, महोदय?" इति उक्तवान्

"आम्, स्वामिन्," धूर्तः निर्भयतया उत्तरितवान्, "वनस्य शशकः।"

"अयं शशकः हतः सन् म्यावितवान्?"

"म्यावितवान्, स्वामिन्! किम्, शशकः म्यावितवान्! अहं तुभ्यं शपथं करोमि -"

"स्वामिन्, शपथं कर्तुं कृपां कुरु, किन्तु एतत् स्मरतु: भारते पूर्वं मार्जाराः पवित्राः प्राणिनः मन्यन्ते स्मसः शुभः कालः आसीत्।"

"मार्जाराणां, स्वामिन्?"

"सम्भवतः यात्रिणां अपि!"

ततः श्रीमान् फोगः शान्तं स्वस्य भोजनं प्रचालितवान्फिक्सः श्रीमान् फोगस्य अनन्तरं तीरं गतवान्, तस्य प्रथमं गन्तव्यं बम्बईपुलिसस्य मुख्यालयः आसीत्सः लण्डनस्य गुप्तचरः इति स्वयं प्रकटितवान्, बम्बईयां स्वस्य कार्यं, सम्भावितस्य चोरस्य स्थितिं कथितवान्, चिन्तितः लण्डनतः वारण्टः आगतः इति पृष्टवान्सः कार्यालयं प्राप्तवान्; वस्तुतः, तस्य आगमनाय अद्यापि समयः आसीत्फिक्सः अतीव निराशः अभवत्, बम्बईपुलिसस्य निदेशकात् गिरफ्तारीआदेशं प्राप्तुं प्रयतितवान्निदेशकः एतत् निराकृतवान्, यतः एतत् विषयः लण्डनकार्यालयस्य आसीत्, यः केवलं वैधतया वारण्टं प्रदातुं शक्नोतिफिक्सः अधिकं प्रयतितवान्, महत्त्वपूर्णस्य दस्तावेजस्य आगमनं प्रतीक्षितुं स्वयं समर्पितवान्; किन्तु सः बम्बईयां स्थित्वा रहस्यमयस्य धूर्तस्य दृष्टिं हातुं निश्चितवान्सः क्षणमात्रं अपि संदिहानः आसीत्, पासेपार्टूः इव, यत् फिलियास् फोगः तत्र स्थास्यति, यावत् वारण्टः आगच्छति

पासेपार्टूः तु, मङ्गोलिया त्यक्त्वा स्वस्य स्वामिनः आदेशान् श्रुत्वा, तान् बम्बईं त्यक्त्वा स्वेजपेरिसौ इव गन्तव्यं इति अवगतवान्, यात्रा कलकत्तापर्यन्तं विस्तारिष्यते, सम्भवतः ततः अपि इतिसः स्वयं पृष्टवान् यत् श्रीमान् फोगः यत् शर्तं कथयति स्म, सा वास्तविका इति, तस्य भाग्यं तं विश्रामप्रेमं यद्यपि, अस्सीदिनेषु विश्वं परितः नयति इति

सामान्यं शर्टपादुकानां संख्या क्रीत्वा, सः विश्रान्तं पथेषु भ्रमितवान्, यत्र बहुजातीयाः जनसमूहाः - यूरोपीयाः, नुकीले टोपधारिणः पारसीकाः, गोलपगडिधारिणः बनियाः, चौकोनटोपधारिणः सिन्धवः, कृष्णमुकुटधारिणः पारसीकाः, दीर्घवस्त्रधारिणः आर्मेनियनाः - एकत्रिताः आसन्पारसीकपर्वस्य दिवसः आसीत्जरथुस्त्रसम्प्रदायस्य एते वंशजाः - पूर्वभारतीयेषु सर्वाधिकं मितव्ययिनः, सभ्याः, बुद्धिमन्तः, कठोराः , येषु बम्बईयाः धनिष्ठाः स्वदेशीयाः वणिजः गण्यन्ते - एकं प्रकारस्य धार्मिककार्निवालं, यात्राः प्रदर्शनानि , मध्ये भारतीयनर्तक्यः, गुलाबीजालवस्त्रधारिण्यः, सुवर्णरजतैः संयोजिताः, हलकं किन्तु पूर्णं शिष्टतया, वीणानां तालपट्टानां ध्वनौ नृत्यन्त्यः, आचरन्ति स्मवक्तव्यं अस्ति यत् पासेपार्टूः एताः कौतूहलजनकाः क्रियाः स्थिरनेत्रैः विवृतमुखैः पश्यति स्म, तस्य मुखं यथेष्टं हरितस्य मूर्खस्य आसीत्

स्वस्य स्वामिनः दुर्भाग्याय, स्वस्य अपि, तस्य कौतूहलं तं अनभिप्रेततः दूरं नीतवान्अन्ते, पारसीककार्निवालं दूरे गच्छन्तं दृष्ट्वा, सः स्थानकं प्रति गन्तुं प्रयतमानः आसीत्, यदा सः मलाबारपर्वते स्थितं दिव्यं पगोडं दृष्टवान्, तस्य अन्तः द्रष्टुं अप्रतिरोध्यं इच्छां प्राप्तवान्सः अज्ञातवान् यत् ख्रीष्टीयानां कतिपयान् भारतीयमन्दिराणां प्रवेशः निषिद्धः अस्ति, यत् श्रद्धालवः अपि पादुकाः द्वारात् बहिः त्यक्त्वा एव प्रविशन्तिअत्र वक्तुं शक्यते यत् ब्रिटिशसरकारस्य बुद्धिमती नीतिः स्वदेशीयधर्माणां प्रथाभिः उपेक्षां कठोरतया दण्डयति

पास्पार्टुः, तथापि, अनिष्टं मत्वा, सरलः पर्यटकः इव प्रविष्टः, शीघ्रं ब्राह्मणस्य शोभायाः विभूषणस्य प्रशंसायां निमग्नः अभवत्, यत्र सर्वत्र तस्य दृष्टिः आसीत्, यदा अकस्मात् सः पवित्रे ध्वजे पतितःसः उन्नतं दृष्ट्वा त्रीन् क्रुद्धान् पुरोहितान् अपश्यत्, ये तत्क्षणं तस्योपरि पतिताः; तस्य पादत्राणानि अपहृत्य, उच्चैः, क्रूरैः उद्गारैः तं प्रहर्तुं प्रारब्धवन्तःचपलः फ्रांसीसीः शीघ्रं पुनः पादयोः उत्थितः, तस्य दीर्घवस्त्रधारिणौ प्रतिद्वन्द्विनौ मुष्टिभिः तथा तीव्रं पादप्रयोगेन निपात्य, ततः पगोडात् यावत् तस्य पादाः वहन्ति तावत् शीघ्रं निर्गतः, शीघ्रं तृतीयं पुरोहितं गलियेषु जनसमूहे मिलित्वा अपसारितवान्

अष्टसु मिनिष्टेषु पञ्च पूर्वं, पास्पार्टुः, शिरस्त्राणरहितः, पादत्राणरहितः, तथा कलहेन तस्य शर्टानां पादत्राणानां पिटकां हृतवान्, श्वासरहितः स्टेशनं प्रविष्टः

फिक्सः, यः श्रीमन्तं फोगं स्टेशनं प्रति अनुसृत्य, तं वास्तवं म्बे नगरं त्यक्तुं गच्छन्तं दृष्टवान्, सः तत्र, प्लेटफर्मे आसीत्सः कल्पितं चोरं कलकत्तां प्रति अनुसर्तुं, आवश्यकता चेत् दूरं प्रति अनुसर्तुं निश्चितवान्पास्पार्टुः गूढे कोणे स्थितं जासूसं अपश्यत्; परं फिक्सः तं श्रीमन्तं फोगं प्रति स्वस्य कथां कतिपयैः शब्दैः वर्णयन्तं श्रुतवान्

अहं आशंसे यत् एतत् पुनः भविष्यति,” फिलियस् फोगः शीतलं उक्तवान्, यदा सः रथे आरूढःदीनः पास्पार्टुः, अत्यन्तं निराशः, स्वामिनं अनुसृत्य वचनं विना अनुगतःफिक्सः अन्यं रथं प्रवेष्टुं समये आसीत्, यदा एका विचारः तं प्रति आगतः यः तस्य योजनां परिवर्तयितुं प्रेरितवान्

, अहं स्थास्यामि,” सः मर्मरितवान्। “भारतभूमौ अपराधः कृतःमम पुरुषः प्राप्तः।”

तदैव लोकोमोटिवः तीव्रं कर्कशं नादं कृतवान्, रथः रात्रिः तमसि निर्गतः


Standard EbooksCC0/PD. No rights reserved