यानं समयानुसारं प्रस्थितम्। यात्रिणः अधिकारिणः, सरकारी अधिकारिणः, अफीम-नील-व्यापारिणः च आसन्, येषां व्यवसायः पूर्वीय-तटं प्रति आह्वयति स्म। पास्पार्टू स्वामिना सह एकस्मिन् याने आसीत्, तृतीयः यात्री तयोः सम्मुखे आसीत्। एषः सर् फ्रान्सिस् क्रोमार्टी, मङ्गोलिया-याने फोगस्य व्हिस्ट्-सहयोगी, इदानीं बनारस्-नगरे स्वस्य सैन्यदलं प्रति गच्छन्। सर् फ्रान्सिस् पञ्चाशत्-वर्षीयः उच्चः गौरः पुरुषः, यः अन्तिमे सिपाही-विद्रोहे स्वयम् अतीव प्रख्यातः अभवत्। सः भारतं स्वगृहं कृतवान्, केवलं कदाचित् इङ्ग्लैण्ड्-देशं प्रति अल्पकालिकानि भ्रमणानि कृतवान्; भारतस्य रीतिः, इतिहासः, चरित्रं च स्थानीयः इव जानाति स्म। किन्तु फिलियास् फोगः, यः न यात्रां करोति, अपि तु केवलं परिधिं वर्णयति, एतानि विषयान् अन्वेष्टुं प्रयासं न करोति स्म; सः घनः पिण्डः, यः भूमण्डलं परितः कक्षां गच्छति, युक्तियुक्त-यान्त्रिकी-नियमानुसारम्। सः इदानीं स्वमनसि लण्डन्-नगरात् प्रस्थानस्य घण्टाः गणयति स्म, यदि तस्य स्वभावः व्यर्थं प्रदर्शनं कर्तुं भवेत्, तर्हि सः सन्तोषाय स्वहस्तौ मर्दयेत्। सर् फ्रान्सिस् क्रोमार्टी तस्य यात्रासहचरस्य विचित्रतां दृष्टवान्—यद्यपि तस्य अध्ययनस्य एकमात्रं अवसरः तदा आसीत् यदा सः तासः वितरति स्म, द्वयोः रब्बर्-मध्ये च—आत्मनि प्रश्नं कृतवान् यत् किम् एतस्य शीतलबाह्यस्य अधः मानवहृदयं स्पन्दते, किम् फिलियास् फोगः प्रकृतेः सौन्दर्यस्य अनुभवं करोति। ब्रिगेडियर्-जनरलः मानसिकं स्वीकर्तुं स्वतन्त्रः आसीत् यत्, ये विचित्राः जनाः तेन दृष्टाः, तेषु कोऽपि एतस्य यथार्थविज्ञानस्य उत्पादेन तुल्यः न आसीत्।
फिलियास् फोगः सर् फ्रान्सिस्-प्रति स्वस्य विश्वपरिभ्रमणस्य योजनां, तथा याः परिस्थितयः तस्य प्रस्थानस्य आसन्, ताः न गोपितवान्; जनरलः केवलं शर्ते व्यर्थां विचित्रतां सुस्थिर-सामान्यबुद्धेः अभावं च दृष्टवान्। एतस्य विचित्रस्य सज्जनस्य गतिविधौ, सः स्वयम् कस्यचित् अपि हितं विना जगतः त्यागं करिष्यति।
मुम्बई-नगरात् प्रस्थानस्य एकघण्टापरं यानं सेतून् साल्सेट्-द्वीपं च अतिक्रम्य खुले देशे प्रविष्टम्। कल्याणे ते शाखामार्गस्य संगमं प्राप्तवन्तः, यः कन्दल्ल-पूना-मार्गेण दक्षिणपूर्वीय-भारतं प्रति अवरोहति; पौवेल्-नगरं अतिक्रम्य, ते पर्वतानां संकीर्णमार्गेषु प्रविष्टवन्तः, येषां आधाराः बसाल्ट-निर्मिताः, शिखराणि घनैः हरितैः वनैः आच्छादितानि। फिलियास् फोगः सर् फ्रान्सिस् क्रोमार्टी च कदाचित् किञ्चित् वाक्यानि विनिमयं कृतवन्तौ, इदानीं सर् फ्रान्सिस् संवादं पुनः आरभ्य उक्तवान्, “अनेकवर्षेभ्यः पूर्वं, फोग-महोदय, भवान् अत्र विलम्बं प्राप्नुयात्, यः भवतः शर्तं हरेत्।”
“कथम्, सर् फ्रान्सिस्?”
“यतः रेलमार्गः एतेषां पर्वतानाम् आधारे समाप्तः, यात्रिणः पालकी-अश्वैः वा कन्दल्ल-नगरं प्रति अतिक्रमणं कर्तव्यम् आसीत्।”
“एतादृशः विलम्बः मम योजनां न किञ्चित् अपि विचलितुं शक्नोति,” इति फोग-महोदयः उक्तवान्। “अहं सर्वदा किञ्चित् अवरोधानां सम्भावनां पूर्वदृष्ट्वा अस्मि।”
“किन्तु, फोग-महोदय,” सर् फ्रान्सिस् अग्रे गतवान्, “भवान् एतस्य सज्जनस्य पगोडा-कथायां किञ्चित् कठिनतां प्राप्नुयात्।” पास्पार्टू, स्वस्य यात्राकम्बलेन सुखेन आच्छादितपादः, निद्रां करोति स्म, न स्वप्ने अपि जानाति स्म यत् कोऽपि तस्य विषये वदति। “सरकारः एतादृशे अपराधे अतीव कठोरः। भारतीयानां धार्मिकरीतयः सम्मानिताः भवेयुः इति विशेषं ध्यानं ददाति, यदि भवतः सेवकः गृहीतः भवेत्—”
“साधु, सर् फ्रान्सिस्,” फोग-महोदयः उत्तरं दत्तवान्; “यदि सः गृहीतः भवेत्, तर्हि सः दण्डितः शिक्षितः च भवेत्, ततः शान्त्या यूरोप्-देशं प्रत्यागच्छेत्। अहं न पश्यामि यत् एतत् विषयः तस्य स्वामिनं विलम्बितुं शक्नोति।”
संवादः पुनः समाप्तः। रात्रौ यानं पर्वतान् पृष्ठतः त्यक्त्वा नासिक-नगरं अतिक्रम्य, अग्रिमदिने खाण्डेशस्य समतल-सुकृष्ट-देशे प्रविष्टम्, यत्र विस्तृतः ग्रामाः, येषां उपरि पगोडानां मीनाराः उद्यन्ति। एतत् उर्वरं क्षेत्रं बहुभिः लघुभिः नदीभिः निर्मलैः प्रवाहैः च सिञ्चितम्, ये बहवः गोदावरी-नद्याः उपनद्यः।
पास्पार्टू, प्रबुद्धः दृष्ट्वा, न ज्ञातवान् यत् सः वास्तविकं रेलयानेन भारतं अतिक्रमति। इङ्ग्लैण्ड्-देशीयः अभियन्ता नियन्त्रितः, इङ्ग्लैण्ड्-देशीयः कोयलः पोषितः, लोकोमोटिवः स्वधूमं कपास-कॉफी-जायफल-लवङ्ग-मरिच-वाटिकासु निर्गच्छति, वाष्पः तालवृक्षसमूहान् परितः सर्पिलरूपेण भ्रमति, येषां मध्ये चित्रविचित्राः बंगला-गृहाः, विहाराः (त्यक्ताः मठाः), भारतीय-वास्तुकलायाः अक्षय-अलङ्करणैः समृद्धाः अद्भुताः मन्दिराः च दृश्यन्ते। ततः ते विस्तृतानि क्षेत्राणि प्राप्तवन्तः, यानि क्षितिजं यावत् विस्तृतानि, सर्प-व्याघ्र-निवासिनीः जङ्गलाः, ये यानस्य शब्दात् पलायन्ते; रेलमार्गेण प्रविष्टाः वनाः, येषु हस्तिनः चिन्तनशीलनेत्रैः यानं दृष्ट्वा स्थिताः। यात्रिणः मिलिगाँव्-नगरात् परं काली-देव्याः अनुयायिभिः बहुधा रक्तेन रञ्जितं घातकं देशं अतिक्रम्य। दूरे एलोरा, यस्य सुन्दराः पगोडाः, प्रसिद्धं औरङ्गाबाद्-नगरं, निजाम्-राज्यस्य एकस्य विभक्तप्रदेशस्य मुख्यनगरं, उद्यन्ति। तत्रैव फेरिङ्गिया, ठग्गी-नेता, ग्रन्थकर्तॄणां राजा, स्वस्य प्रभुत्वं धृतवान्। एते दुष्टाः गुप्तबन्धनेन एकीभूताः, मृत्युदेव्याः सम्मानार्थं सर्ववयसां शिकारान् ग्रन्थयन्ति, कदापि रक्तं न स्रावयन्तः; एकः कालः आसीत् यदा एतत् देशस्य भागः शवैः सर्वत्र आच्छादितः आसीत्। इङ्ग्लैण्ड्-सरकारः एतानि हत्याकाण्डानि अतीव न्यूनीकर्तुं सफलः अभवत्, यद्यपि ठग्गी-जनाः अद्यापि सन्ति, स्वस्य भयङ्कराणां कर्मकाण्डानां अनुष्ठानं कुर्वन्ति।
द्वादशवादन-अर्धपरं यानं बुरहानपुर-नगरे स्थगितम्, यत्र पास्पार्टू किञ्चित् भारतीय-पादुकाः, मिथ्यामुक्ताभिः अलङ्कृताः, क्रीतवान्, येषु सः स्पष्टं गर्वेण स्वपादौ आच्छादितवान्। यात्रिणः शीघ्रं प्रातराशं कृतवन्तः, ताप्ती-नद्याः तटं किञ्चित् परितः गत्वा असुरगढ्-नगरं प्रति प्रस्थितवन्तः, या सूरत्-नगरस्य समीपे काम्बे-खाडीं प्रति प्रवहति।
पास्पार्टू इदानीं गभीरे चिन्तने निमग्नः। मुम्बई-नगरं प्राप्त्याः यावत्, सः आशां धृतवान् यत् तेषां यात्रा तत्र समाप्ता भविष्यति; किन्तु, इदानीं यदा ते स्पष्टं पूर्णवेगेन भारतं अतिक्रमन्ति, तस्य स्वप्नानां आत्मनि एकः अकस्मात् परिवर्तनः आगतः। तस्य पुरातनः भ्रमणशीलः स्वभावः तं प्रत्यागतः; तस्य यौवनस्य काल्पनिकाः विचाराः पुनः तं आक्रान्तवन्तः। सः स्वामिनः योजनां गम्भीरतया अभिप्रेतां मत्वा, शर्तस्य वास्तविकतां विश्वसितुं आरभत, तथा विश्वपरिभ्रमणं निर्दिष्टकाले निश्चितं कर्तव्यम् इति। सः इदानीं सम्भाव्यविलम्बानां, मार्गे घटितुं शक्नुवत्सु दुर्घटनासु च चिन्तितुं आरभत। सः स्वयम् शर्ते व्यक्तिगतरूपेण रुचिं धरति स्म, तस्य अक्षम्यमूर्खतायाः कारणात् तां हरितुं शक्नुयात् इति चिन्तया कम्पितः। फोग-महोदयात् अतीव शीतलमस्तिष्कः न भवन्, सः अतीव अशान्तः आसीत्, गतानि दिनानि गणयन् पुनः गणयन्, याने स्थगिते शापान् उच्चारयन्, मन्दगतिं निन्दन्, मानसिकरूपेण फोग-महोदयं अभियन्तारं उपहारं न दत्त्वा दोषयन्। सः सज्जनः अजानात् यत्, एतादृशैः उपायैः वाष्पयानस्य वेगं वर्धयितुं शक्यते, किन्तु रेलयाने न शक्यते।
यानं सूतपूरपर्वतानां दरीः प्रविष्टम्, याः खाण्डेशं बुन्देलखण्डात् विभजन्ति, सायंकाले। अग्रिमे दिवसे सर् फ्रान्सिस् क्रोमार्टी पास्पार्टोः पृष्टवान् कः समयः इति; यस्मिन्, स्वस्य घटिकां परीक्ष्य, सः प्रत्युत्तरं दत्तवान् यत् प्रातःकाले त्रयः वादनम् इति। एषः प्रसिद्धः घटिका, सर्वदा ग्रीनविच् मध्याह्नरेखायां नियन्त्रिता, या इदानीं सप्तसप्ततिः अंशाः पश्चिमदिशि आसीत्, न्यूनातिन्यूनं चतुर्घण्टाः मन्दा आसीत्। सर् फ्रान्सिस् पास्पार्टोः समयं संशोधितवान्, ततः परं सः तं एवं उक्तवान् यत् सः फिक्स्-प्रति कृतवान् इति; तथा च सामान्यः आग्रहं कृतवान् यत् घटिका प्रत्येकं नूतनं मध्याह्नरेखायां नियन्त्रिता भवेत्, यतः सः निरन्तरं पूर्वदिशि गच्छति, अर्थात् सूर्यस्य सम्मुखे, तथा च दिवसाः प्रत्येकं अंशे चतुर्भिः मिनिटैः ह्रस्वाः भवन्ति, पास्पार्टोः स्वस्य घटिकां परिवर्तयितुं निर्बन्धेन निराकृतवान्, यां सः लण्डन्-समयं यावत् रक्षितवान्। एषः निर्दोषः भ्रमः आसीत् यः कस्यचित् अपि हानिं कर्तुं न शक्नोति।
यानं अष्टवादने स्थगितम्, रोथल्-परं पञ्चदशमीलान्तरे कस्यचित् उद्यानस्य मध्ये, यत्र बहवः बंगलाः कर्मचारिणां कुटीराः च आसन्। नियन्ता, यानानि अनुगच्छन्, उच्चैः अवदत्, “यात्रिणः अत्र उत्सर्पन्तु!”
फिलेअस् फोग्गः सर् फ्रान्सिस् क्रोमार्टी-प्रति व्याख्यानं अपेक्षितवान्; किन्तु सामान्यः न अवदत् किमर्थम् एषः विरामः खजूरवृक्षाणां बबूलवृक्षाणां च वनस्य मध्ये आसीत् इति।
पास्पार्टोः, न किमपि न्यूनम् आश्चर्यचकितः, बहिः धावितवान् तथा च शीघ्रम् एव प्रत्यागतवान्, उच्चैः अवदत्: “मोन्सिए, न अधिकं रेलमार्गः!”
“किं त्वं वदसि?” सर् फ्रान्सिस् पृष्टवान्।
“अहं वदामि यत् यानं न गच्छति।”
सामान्यः तत्क्षणम् एव बहिः निर्गतवान्, यदा फिलेअस् फोग्गः शान्तेन मनसा तं अनुगतवान्, तथा च ते एकत्र नियन्तारं प्रति अगच्छन्।
“अस्माकं स्थानं किम्?” सर् फ्रान्सिस् पृष्टवान्।
“खोल्बी-ग्रामे।”
“अत्र वयं स्थगिताः?”
“निश्चयेन। रेलमार्गः समाप्तः न अस्ति।”
“किम्! समाप्तः न अस्ति?”
“न। अत्रतः इलाहाबाद्-पर्यन्तं पञ्चाशत् मीलानि अधिकं निर्मातव्यानि सन्ति, यत्र मार्गः पुनः आरभ्यते।”
“किन्तु पत्रिकाः रेलमार्गस्य सम्पूर्णं उद्घाटनं घोषितवत्यः।”
“किं त्वं इच्छसि, अधिकारिन्? पत्रिकाः भ्रान्ताः आसन्।”
“तथापि त्वं बम्बईतः कलकत्तापर्यन्तं टिकटानि विक्रीणिषे,” सर् फ्रान्सिस् प्रत्युत्तरं दत्तवान्, यः क्रुद्धः भवन् आसीत्।
“निश्चयेन,” नियन्ता प्रत्युत्तरं दत्तवान्; “किन्तु यात्रिणः जानन्ति यत् ते खोल्बीतः इलाहाबाद्-पर्यन्तं स्वस्य यानस्य साधनानि प्रदातव्यानि।”
सर् फ्रान्सिस् क्रुद्धः आसीत्। पास्पार्टोः नियन्तारं नमयितुम् इच्छति स्म, तथा च स्वस्य स्वामिनं द्रष्टुं न साहसितवान्।
“सर् फ्रान्सिस्,” श्रीमान् फोग्गः शान्तेन मनसा अवदत्, “यदि त्वं इच्छसि, वयं इलाहाबाद्-प्रति यानस्य साधनानि अन्वेष्टुं प्रयत्नं करिष्यामः।”
“श्रीमान् फोग्ग, एषः विलम्बः तव महती हानिः।”
“न, सर् फ्रान्सिस्; एतत् पूर्वानुमितम् आसीत्।”
“किम्! त्वं जानासि यत् मार्गः—”
“न किमपि; किन्तु अहं जानामि यत् कश्चन अवरोधः मम मार्गे शीघ्रं वा विलम्बेन वा उद्भविष्यति। तस्मात् किमपि न हृतम्। मम द्वौ दिवसौ सन्ति, यौ अहं पूर्वम् एव लब्धवान्, त्यक्तुम्। एकः वाष्पनौका कलकत्तातः हांग् कांग्-प्रति मध्याह्ने, २५ तमे दिवसे, प्रस्थास्यति। एषः २२ तमः दिवसः, तथा च वयं कलकत्तां समये प्राप्स्यामः।”
एतादृशं विश्वासपूर्णं प्रत्युत्तरं प्रति किमपि वक्तुं न आसीत्।
एतत् अत्यन्तं सत्यम् आसीत् यत् रेलमार्गः एतस्मिन् स्थाने समाप्तः आसीत्। पत्रिकाः काश्चन घटिकाः इव, याः अतिशीघ्रं गच्छन्ति, तथा च मार्गस्य समाप्तेः घोषणायां अकालिकाः आसन्। अधिकांशाः यात्रिणः एतस्य अवरोधस्य विषये जानन्ति स्म, तथा च यानात् निर्गत्य, ते ग्रामस्य यानानि आरभन्ते स्म चतुर्चक्राणि पाल्कीघारी, जेबु-आकृष्टानि शकटानि, परिभ्रमणशीलानि पगोडा-सदृशानि यानानि, पालकी, टट्टू, तथा च अन्यानि।
श्रीमान् फोग्गः सर् फ्रान्सिस् क्रोमार्टी च, ग्रामं समग्रं अन्विष्य, किमपि न लब्ध्वा प्रत्यागतवन्तौ।
“अहं पादचारेण गमिष्यामि,” फिलेअस् फोग्गः अवदत्।
पास्पार्टोः, यः इदानीं स्वस्य स्वामिनं पुनः संयोजितवान्, कुटिलं मुखविकारं कृतवान्, यदा सः स्वस्य उत्कृष्टानाम्, किन्तु अत्यन्तं कोमलानाम् भारतीयानाम् पादुकानां विषये चिन्तितवान्। सौभाग्येन सः अपि स्वस्य परितः अन्विषन् आसीत्, तथा च क्षणस्य विलम्बेन अवदत्, “मोन्सिए, अहं मन्ये यत् अहं यानस्य साधनं प्राप्तवान्।”
“किम्?”
“एकः गजः! एकः गजः यः एकस्य भारतीयस्य अस्ति यः अत्रतः शतपदानि दूरे निवसति।”
“चलामः गजं द्रष्टुम्,” श्रीमान् फोग्गः प्रत्युत्तरं दत्तवान्।
ते शीघ्रम् एव एकां लघुं कुटीरं प्राप्तवन्तः, यस्य समीपे, उच्चैः पालिंगैः परिवृतः, प्रश्नस्य प्राणी आसीत्। एकः भारतीयः कुटीरात् निर्गतवान्, तथा च तेषां अनुरोधेन, तान् परिवेष्टने प्रवेशितवान्। गजः, यस्य स्वामी तं भारवाहकाय न, किन्तु युद्धाय पोषितवान्, अर्धपालितः आसीत्। भारतीयः पूर्वम् एव, सर्वदा तं क्रुद्धं कुर्वन्, तथा च प्रत्येकं त्रिमासे शर्करा घृतं च खादयन्, तस्मै क्रूरतां प्रदातुं आरब्धवान्, या तस्य स्वभावे न आसीत्, एषः प्रकारः युद्धाय भारतीयगजान् प्रशिक्षयद्भिः प्रायः प्रयुज्यते। सौभाग्येन, तथापि, श्रीमान् फोग्ग-प्रति, प्राणिनः एतस्मिन् दिशि शिक्षणं दूरं न गतम् आसीत्, तथा च गजः स्वस्य स्वाभाविकं सौम्यतां रक्षितवान्। किउनी—एतत् प्राणिनः नाम आसीत्—निश्चयेन दीर्घकालं यावत् शीघ्रं गन्तुं शक्नोति स्म, तथा च अन्यस्य यानस्य साधनस्य अभावे, श्रीमान् फोग्गः तं भाडाय ग्रहीतुं निश्चितवान्। किन्तु गजाः भारते सुदूरं सस्ताः न सन्ति, यत्र ते दुर्लभाः भवन्ति, नराः, ये केवलं सर्कस्-प्रदर्शनाय उपयुक्ताः सन्ति, अत्यन्तं मांगिताः सन्ति, विशेषतः यतः तेषां अल्पाः एव पालिताः सन्ति। यदा तु श्रीमान् फोग्गः भारतीयाय किउनीं भाडाय ग्रहीतुं प्रस्तावं दत्तवान्, सः स्पष्टं निराकृतवान्। श्रीमान् फोग्गः दृढं प्रयत्नं कृतवान्, प्राणिनः ऋणाय प्रतिघण्टं दश पौण्डानाम् अत्यधिकं मूल्यं प्रदातुम्। निराकृतम्। विंशतिः पौण्डाः? तथा च निराकृतम्। चत्वारिंशत् पौण्डाः? तथा च निराकृतम्। पास्पार्टोः प्रत्येकं अग्रगमने उत्प्लुतः; किन्तु भारतीयः प्रलोभितः भवितुं निराकृतवान्। तथापि प्रस्तावः आकर्षकः आसीत्, यतः, गजस्य इलाहाबाद्-प्राप्त्यै पञ्चदश घण्टाः आवश्यकाः इति मन्यमाने, तस्य स्वामी न्यूनातिन्यूनं षट् शतानि पौण्डान् प्राप्स्यति।
फिलेअस् फोग्गः, किमपि विचलितः न भवन्, ततः परं प्राणिनं साकल्येन क्रीतुं प्रस्तावं दत्तवान्, तथा च प्रथमं तस्मै सहस्रं पौण्डानि प्रदातुम्। भारतीयः, कदाचित् सः महान् सौदः करिष्यति इति मन्यमानः, तथा च निराकृतवान्।
सर् फ्रान्सिस् क्रोमार्टी श्रीमान् फोग्गं पार्श्वे नीतवान्, तथा च तं प्रार्थितवान् यत् सः पूर्वं चिन्तयेत् यावत् सः अधिकं गच्छति; यस्मिन् सः महोदयः प्रत्युत्तरं दत्तवान् यत् सः अविवेकेन कार्यं कर्तुं अभ्यासः न आसीत्, यत् विंशतिसहस्रपौण्डानां दांवः आसीत्, यत् गजः तस्य अत्यावश्यकः आसीत्, तथा च सः तं सुरक्षितं करिष्यति यदि सः तस्य मूल्यस्य विंशतिगुणं दातव्यः भवेत्। भारतीयं प्रति प्रत्यागत्य, यस्य लघुनी, तीक्ष्णे नेत्रे, लोभेन दीप्यमाने, प्रकटितवन्तौ यत् तस्य केवलं प्रश्नः आसीत् यत् कियत् मूल्यं प्राप्तुं शक्नोति इति। श्रीमान् फोग्गः प्रथमं द्वादशशतं, ततः पञ्चदशशतं, अष्टादशशतं, द्विसहस्रं पौण्डानि प्रदत्तवान्। पास्पार्टोः, सामान्यतः एवं रक्तवर्णः, निश्चयेन श्वेतः आसीत्।
द्विसहस्रपौण्डेषु भारतीयः नमितवान्।
“किम् मूल्यम्, हे देवाः!” पास्पार्टोः उच्चैः अवदत्, “एकस्य गजस्य।”
इदानीं केवलं एकः मार्गदर्शकः अन्वेष्टव्यः आसीत्, यः तुलनात्मकतः सरलः आसीत्। एकः युवा पारसी, बुद्धिमत् मुखेन, स्वस्य सेवाः प्रदत्तवान्, याः श्रीमान् फोग्गः स्वीकृतवान्, तस्य उत्साहं प्रोत्साहयितुं उदारं पुरस्कारं प्रतिज्ञातवान्। गजः निर्गतः तथा च सज्जितः। पारसी, यः एकः कुशलः गजचालकः आसीत्, तस्य पृष्ठं कस्यचित् काठिन्यस्य आच्छादनेन आच्छादितवान्, तथा च तस्य प्रत्येकं पार्श्वे काश्चन विचित्राः असुखदाः हौदाः संयोजितवान्। फिलेअस् फोग्गः भारतीयाय काश्चन बैंकनोटाः प्रदत्तवान्, यानि सः प्रसिद्धात् कार्पेटबैगात् निष्कासितवान्, एकः प्रक्रिया या दीनं पास्पार्टोः स्वस्य प्राणान् हर्तुम् इव प्रतीयते स्म। ततः परं सः सर् फ्रान्सिस् इलाहाबाद्-प्रति वहितुं प्रस्तावं दत्तवान्, यं ब्रिगेडियरः कृतज्ञतया स्वीकृतवान्, यतः एकः अधिकः यात्री विशालं प्राणिनं श्रान्तं कर्तुं न शक्नोति स्म। खोल्बी-ग्रामे आहारसामग्रीः क्रीताः, तथा च सर् फ्रान्सिस् श्रीमान् फोग्गः च हौदाः द्वयोः पार्श्वयोः गृहीतवन्तौ, पास्पार्टोः तयोः मध्ये काठिन्यस्य आच्छादने आरूढः। पारसी गजस्य ग्रीवायाम् आरूढः, तथा च नववादने ते ग्रामात् प्रस्थितवन्तः, प्राणी घनं तालवनं अनुगच्छन् लघुतमेन मार्गेण।