यात्रां संक्षिप्तं कर्तुं मार्गदर्शकः रेलमार्गस्य वामपार्श्वं गतवान्, यत्र रेलमार्गः निर्माणप्रक्रियायां आसीत्। एषः मार्गः विन्ध्यपर्वतानां चञ्चलवक्रतायाः कारणात् सरलं पथं न अनुसरति स्म। पारसी, यः प्रदेशस्य मार्गपथानां सुपरिचितः आसीत्, अकथयत् यत् वनं प्रत्यक्षं गत्वा ते विंशतिः मैलानि लभेरन्।
फिलियास् फोग् सर् फ्रान्सिस् क्रोमार्टी च विशिष्टहौदाहेषु ग्रीवापर्यन्तं निमग्नौ, हस्तिनः तीव्रगत्या चालितस्य कम्पनेन अतिशयेन आकुलितौ आस्ताम्, यः कुशलपारसीप्रेरितः आसीत्; परं तौ ब्रिटिशधैर्येण असुखं सहन्तौ, अल्पं वदन्तौ, परस्परं दृष्टुं अपि अशक्तौ आस्ताम्। पास्पार्टूत्, यः हस्तिनः पृष्ठे आरूढः आसीत्, प्रत्येकं आघातस्य प्रत्यक्षं बलं प्राप्नोत्, सः स्वामिनः उपदेशानुसारं दन्तेषु जिह्वां न धारयितुं अतिसावधानः आसीत्, अन्यथा सा छिन्ना भविष्यति स्म। सः सज्जनः हस्तिनः ग्रीवातः पृष्ठभागं यावत् उत्प्लुत्य, स्प्रिंगबोर्डे विदूषक इव उत्प्लुत्य, तथापि तस्य उत्प्लवनमध्ये हसन्, कदाचित् स्वस्य पाकेटात् शर्कराखण्डं निष्कास्य, किउनिः सूण्डे निक्षिप्तवान्, यः तत् प्राप्य नियमितं गतिं न अवरुद्धवान्।
द्विघण्टापर्यन्तं मार्गदर्शकः हस्तिनं स्थगितवान्, तस्मै एकघण्टां विश्रामाय दत्तवान्, यस्मिन् काले किउनिः समीपस्थे जलाशये तृष्णां शमयित्वा, तस्य परितः शाखाः झाडींश्च भक्षयितुं प्रारब्धवान्। सर् फ्रान्सिस् मि. फोग् च विलम्बं न अनुतपेताम्, उभौ अपि विश्रामभावेन अवतीर्णौ। "अहो, सः लोहेन निर्मितः!" इति सामान्यः किउनिं प्रशंसया दृष्ट्वा अवदत्।
"तप्तलोहेन," इति पास्पार्टूत् उत्तरितवान्, यावत् सः शीघ्रं प्रातराशं सज्जीकर्तुं प्रारब्धवान्।
मध्याह्ने पारसीः प्रस्थानस्य संकेतं दत्तवान्। देशः शीघ्रं अतिशयम् अरण्यरूपं प्रदर्शितवान्। खर्जूरवृक्षाणां झाडीनां च सघनवनानि अनुसृतानि; ततः विशालाः शुष्काः मैदानाः, विरलैः झाडीभिः चित्रिताः, महत्तरैः सायनाइटशिलाखण्डैः व्याप्ताः। बुन्देलखण्डस्य एषः भागः, यः यात्रिभिः अल्पं भ्रमितः, हिन्दुधर्मस्य अतिभयानकेषु आचरणेषु कठोरीकृतैः उन्मत्तजनैः आवासितः। आङ्ग्लाः एतस्य प्रदेशस्य पूर्णं प्रभुत्वं प्राप्तुं न अशक्नुवन्, यः राज्ञां प्रभावे अस्ति, येषां दुर्गमपर्वतदुर्गेषु प्राप्तुं प्रायः अशक्यम्। यात्रिणः कदाचित् क्रूरभारतीयानां समूहान् अपश्यन्, ये हस्तिनं देशं अतिक्रमन्तं दृष्ट्वा क्रुद्धाः भयप्रदाश्च संकेतान् अकुर्वन्। पारसीः तान् यथासम्भवं परिहृतवान्। मार्गे अल्पाः प्राणिनः दृष्टाः; वानराः अपि तेषां मार्गात् वक्रताभिः विकृतिमुखैः च शीघ्रं पलायिताः, यैः पास्पार्टूतः हास्येन आकुलितः अभवत्।
तस्य प्रमोदमध्ये अपि एका चिन्ता सज्जनं सेवकं व्याकुलीकृतवती। इलाहाबादं प्राप्य मि. फोगः हस्तिनं किं करिष्यति? किं सः तं सह नयिष्यति? अशक्यम्! तं परिवहनस्य व्ययः तं अतिशयं महागं करिष्यति। किं सः तं विक्रीय, मुक्तं वा करिष्यति? एषः मान्यः प्राणी निश्चयेन किञ्चित् विचारं अर्हति। यदि मि. फोगः तं, पास्पार्टूतं, किउनेः उपहारं कर्तुं इच्छेत्, सः अतिशयं संकटे पतितः भविष्यति; एताः चिन्ताः तं दीर्घकालं यावत् व्याकुलीकुर्वन्त्यः आसन्।
विन्ध्यानां मुख्यश्रेणिः सायंकाले अष्टवादने अतिक्रान्ता, उत्तरस्य ढलाने एकस्मिन् भग्नबंगले अपरः विश्रामः कृतः। ते तस्मिन् दिने प्रायः पञ्चविंशतिः मैलानि गतवन्तः, इलाहाबादस्थानस्य यावत् समानं दूरं तेषां मध्ये आसीत्।
रात्रिः शीतला आसीत्। पारसीः बंगले किञ्चित् शुष्कशाखाभिः अग्निं प्रज्वालितवान्, उष्णता अतीव सुखदा आसीत्, खोल्बीतः क्रीताः आहाराः रात्रिभोजनाय पर्याप्ताः आसन्, यात्रिणः अतिभुक्त्वा अभक्षन्। संभाषणं किञ्चित् विच्छिन्नवाक्यैः आरब्धं, शीघ्रं उच्चस्थिरनिद्राध्वनिभिः स्थानं दत्तवान्। मार्गदर्शकः किउनिं दृष्टवान्, यः स्थित्वा निद्रां करोति स्म, एकस्य महतः वृक्षस्य स्कन्धे आधारं कुर्वन्। रात्रौ निद्रालूनां विघ्नं कर्तुं किमपि न अभवत्, यद्यपि कदाचित् व्याघ्राणां गर्जनानि वानराणां कलकलाश्च मौनं भेदितवन्तः; अधिकं भयानकाः प्राणिनः बंगलस्य निवासिनां प्रति कोऽपि आक्रोशं वा शत्रुतापूर्णं संकेतं वा न अकुर्वन्। सर् फ्रान्सिस् ईमान्दारः सैनिकः इव श्रान्त्या आक्रान्तः भृशं निद्रां करोति स्म। पास्पार्टूतः पूर्वदिनस्य उत्प्लवनस्य अशान्तस्वप्नैः आवृतः आसीत्। मि. फोगः तु सविलरोडस्य स्वस्य शान्तभवने इव शान्तं निद्रां करोति स्म।
प्रातः षड्वादने यात्रा पुनः आरब्धा; मार्गदर्शकः सायंकाले इलाहाबादं प्राप्तुं आशास्ते स्म। तस्मिन् काले, मि. फोगः यात्रायाः आरम्भात् संचितानां अष्टचत्वारिंशत् घण्टानां केवलं भागं हरिष्यति। किउनिः स्वस्य तीव्रगतिं पुनः आरभ्य, शीघ्रं विन्ध्यानां निम्नप्रसारान् अवतीर्णः, मध्याह्नसमये कानीगङ्गायाः एकस्याः शाखायाः कल्लेङ्गरग्रामं अतिक्रान्तवान्। मार्गदर्शकः आवासितस्थानानि परिहृतवान्, महानद्याः प्रथमगर्तानां समीपस्थं मुक्तदेशं रक्षितुं सुरक्षितं मत्वा। इलाहाबादः अधुना केवलं द्वादश मैलानि उत्तरपूर्वदिशि आसीत्। ते कदलीवृक्षसमूहस्य अधः स्थगितवन्तः, यस्य फलानि, यावत् रोटिका इव स्वास्थ्यकराणि, सर्पिः इव रसवन्ति च, प्रचुरं भुक्त्वा प्रशंसितानि।
द्विवादने मार्गदर्शकः एकं सघनं वनं प्रविष्टवान्, यः बहुमैलपर्यन्तं विस्तृतम् आसीत्; सः वनस्य आवरणे यात्रां कर्तुं प्राथम्यं दत्तवान्। ते अद्यापि किमपि अप्रियं सामना न अकुर्वन्, यात्रा सफलतया समाप्तुं समीपे आसीत्, यदा हस्ती अस्थिरः भूत्वा अकस्मात् स्थगितवान्।
तदा चतुर्वादनम् आसीत्।
"किं समस्या?" इति सर् फ्रान्सिसः स्वस्य शिरः बहिः निष्कास्य पृष्टवान्।
"न जानामि, अधिकारिन्," इति पारसीः उत्तरितवान्, सघनशाखाभिः आगच्छन्तं मिश्रितं गुणगुणायमानं ध्वनिं सावधानं श्रुत्वा।
गुणगुणायमानः ध्वनिः शीघ्रं स्पष्टतरः अभवत्; अधुना सः दूरस्थः मानवकण्ठानां ताम्रवाद्यानां च सहितः संगीतसभा इव प्रतीतः। पास्पार्टूतः सर्वे नेत्रे कर्णे च आसीत्। मि. फोगः धैर्येण शब्दं विना प्रतीक्षां करोति स्म। पारसीः भूमौ उत्प्लुत्य, हस्तिनं वृक्षे बद्ध्वा, झाडीं प्रविष्टवान्। सः शीघ्रं प्रत्यागत्य, अवदत्:
"ब्राह्मणानां एका यात्रा इतः आगच्छति। यदि शक्यं तर्हि तेषां दृष्टिं निवारयितुं अवश्यं प्रयत्नः करणीयः।"
मार्गदर्शकः हस्तिनं मुक्त्वा झाडीं प्रवेशयित्वा, यात्रिणः चलितुं न इति निवेदितवान्। सः आवश्यकतायां पलायनं कर्तुं क्षणे हस्तिनं आरोढुं सज्जः आसीत्; परं सः स्पष्टं मन्यते स्म यत् आस्तिकानां यात्रा तेषां दृष्टिं विना गमिष्यति, सघनपर्णसमूहेषु यत्र ते पूर्णं लीनाः आसन्।
कण्ठानां वाद्यानां च विरुद्धाः स्वराः समीपं आगच्छन्तः, अधुना गुणगुणायमानाः गीतानि ढोलमृदङ्गशब्दैः मिश्रिताः। यात्रायाः शिरः शीघ्रं वृक्षान् अधः शतपदानां दूरे प्रकटितम्; धार्मिकविधिं कुर्वन्तः विचित्राः आकृतयः शाखाभिः सहजं विभक्ताः। प्रथमं पुरोहिताः, मुकुटैः शिरसि, दीर्घजालीवस्त्रैः आच्छादिताः, आगच्छन्ति स्म। ते पुरुषैः, स्त्रीभिः, बालकैः च परिवृताः आसन्, ये एकप्रकारं शोकगीतं गायन्ति स्म, नियमितान्तरालेषु ढोलमृदङ्गशब्दैः विच्छेदितम्; तेषां पृष्ठतः चतुर्भिः समृद्धसज्जितैः जेबुभिः आकृष्टः एकः रथः आसीत्, यस्य अराः परस्परं संलग्नाः सर्पाः आसन्। रथे, यः चतुर्भिः समृद्धसज्जितैः जेबुभिः आकृष्टः आसीत्, चतुर्भुजः एका भयानका मूर्तिः आसीत्, शरीरं मन्दरक्तवर्णं, कृशनेत्रं, विस्तृतः केशः, प्रसारिता जिह्वा, ताम्बूलरञ्जितौ ओष्ठौ च। सा एकस्य शिरोहीनस्य विशालस्य प्रतिमायां उर्ध्वं स्थिता आसीत्।
सर् फ्रान्सिसः, मूर्तिं पहचान, अकथयत्, "कालीदेवी; प्रेममृत्युयोः देवी।"
"मृत्योः, सम्भवतः," इति पास्पार्टूतः मन्दं उत्तरितवान्, "परं प्रेमस्य—सा कुरूपा वृद्धा? कदापि न!"
पारसीः मौनं रक्षितुं संकेतं कृतवान्।
वृद्धफकीराणां समूहः प्रतिमायाः परितः उन्मत्तवत् नृत्यन्ति स्म, उच्चैः शब्दं कुर्वन्ति स्म; एते गैरिकरेखाभिः चिह्निताः, छेदैः आच्छादिताः येषु तेषां रक्तं बिन्दुशः स्रवति स्म—मूढाः अन्धविश्वासिनः, ये, महत्सु भारतीयोत्सवेषु, अद्यापि जगन्नाथस्य चक्राधः स्वान् क्षिपन्ति। काश्चन ब्राह्मणाः, प्राच्यवस्त्राणां वैभवेन आच्छादिताः, एकां स्त्रियां नयन्तः या प्रतिपदं स्खलति स्म, अनुगच्छन्ति स्म। एषा स्त्री युवती आसीत्, यूरोपीयवत् सुन्दरी च। तस्याः शिरः, ग्रीवा, स्कन्धौ, कर्णौ, बाहू, हस्तौ, अङ्गुलयश्च आभूषणैः रत्नैः च भारिताः आसन्; कङ्कणैः, कुण्डलैः, अङ्गुलीयकैः च; स्वर्णरेखाभिः विभूषितं वस्त्रं, सूक्ष्ममल्लिकावस्त्रं च तस्याः शरीरस्य आकृतिं प्रकटयति स्म।
ये अङ्गरक्षकाः युवतीं अनुगच्छन्ति स्म, ते तस्याः सह तीव्रं विषमं प्रदर्शयन्ति स्म, यतः ते नग्नखड्गैः कटिषु निबद्धैः, दीर्घैः दमास्कसन्धानैः पिस्तौलैः च सज्जिताः आसन्, एकं शवं पालक्याम् वहन्ति स्म। एषः वृद्धस्य पुरुषस्य शवः आसीत्, राज्ञः वस्त्रैः विभूषितः, जीवितवत् मुक्ताभिः विभूषितं शिरोवेष्टनं धारयन्, सूत्रसूत्रैः सुवर्णसूत्रैः च निर्मितं वस्त्रं, हीरकैः सीवितं काश्मीरदुकूलं, हिन्दुप्रभोः भव्यानि आयुधानि च धारयन्। ततः गायकाः, उन्मत्तफकीराणां पृष्ठरक्षकाः च आगच्छन्ति स्म, येषां आर्तनादः कदाचित् वाद्यानां शब्दं अतिक्रामति स्म; एते यात्रायाः समापनं कुर्वन्ति स्म।
सर् फ्रान्सिस् यात्रां दुःखेन पश्यन् आसीत्, मार्गदर्शकं प्रति आवृत्य उक्तवान्, “सती।”
पारसीः शिरः अधोमुखं कृत्वा, स्वस्य ओष्ठौ स्पृष्टवान्। यात्रा वृक्षाणाम् अधः मन्दं मन्दं गच्छन्ती, शीघ्रं तस्याः अन्तिमाः पङ्क्तयः वनस्य गह्वरेषु अदृश्याः अभवन्। गीतानि क्रमेण शान्तानि अभवन्; दूरे कदाचित् आर्तनादाः श्रूयन्ते स्म, यावत् अन्ते सर्वं पुनः शान्तम् अभवत्।
फिलिअस् फोग् सर् फ्रान्सिस् यत् उक्तवान् तत् श्रुतवान्, यात्रायाः अदृश्यतायाः अनन्तरं पृष्टवान्: “सती किम् अस्ति?”
“सती,” सामान्यः उक्तवान्, “मानवयज्ञः अस्ति, किन्तु स्वैच्छिकः। यां स्त्रियं त्वं इदानीं दृष्टवान् असि, सा श्वः प्रभाते दग्धा भविष्यति।”
“अहो, दुष्टाः!” पास्पार्टूः आर्तनादं कृतवान्, यः स्वस्य क्रोधं निग्रहितुं न अशक्नोत्।
“शवः च?” श्रीमान् फोग् पृष्टवान्।
“प्रभोः, तस्याः पत्युः, अस्ति,” मार्गदर्शकः उक्तवान्; “बुन्देलखण्डस्य स्वतन्त्रराज्ञः।”
“किम् एतत् सम्भवम्,” फिलिअस् फोग् पुनः उक्तवान्, तस्य स्वरे किमपि भावं न प्रकटयति स्म, “यत् एताः बर्बराः प्रथाः अद्यापि भारते विद्यन्ते, यत् च आङ्ग्लाः ताः निवारयितुं न अशक्नुवन्?”
“एते यज्ञाः भारतस्य बृहत्तरभागे न भवन्ति,” सर् फ्रान्सिस् उत्तरं दत्तवान्; “किन्तु अस्माकं एतेषां बर्बरक्षेत्राणाम् उपरि कोऽपि अधिकारः न अस्ति, विशेषतः अत्र बुन्देलखण्डे। विंध्यस्य उत्तरस्य सम्पूर्णं प्रदेशः निरन्तराणां हत्यानां लूटानां च रङ्गभूमिः अस्ति।”
“दुःखिता!” पास्पार्टूः आर्तनादं कृतवान्, “जीविता दग्धा भवितुम्!”
“आम्,” सर् फ्रान्सिस् उत्तरं दत्तवान्, “जीविता दग्धा भवितुम्। चेत् सा न दग्धा भवेत्, तर्हि तस्याः स्वजनैः यत् व्यवहारं सहितुं बाध्यता भवेत् तत् त्वं कल्पयितुं न अर्हसि। ते तस्याः केशान् अपनयेयुः, अल्पं तण्डुलं दद्युः, तिरस्कारेण व्यवहरेयुः; सा अशुचिः प्राणी इति मन्येरन्, कुत्रचित् कोणे, कुत्सितकुक्कुरवत् मरेत्। एतादृशस्य भीषणस्य जीवनस्य सम्भावना एताः दुःखिताः प्राणिनः यज्ञाय प्रेरयति, प्रेमात् धार्मिकान्धविश्वासात् च अधिकम्। कदाचित्, तथापि, यज्ञः वास्तविकः स्वैच्छिकः भवति, तत् निवारयितुं सरकारस्य सक्रियः हस्तक्षेपः आवश्यकः भवति। कतिपयवर्षेभ्यः पूर्वं, यदा अहं बम्बईनगरे निवसामि स्म, एका युवती विधवा राज्यपालं प्रति स्वस्य पत्युः शवेन सह दग्धा भवितुम् अनुमतिं ययाचे; किन्तु, यथा त्वं कल्पयितुं अर्हसि, सः अस्वीकृतवान्। सा स्त्री नगरं त्यक्त्वा, स्वतन्त्रराज्ञः सह आश्रयं गृहीतवती, तत्र स्वस्य आत्मार्पणस्य उद्देश्यं पूरितवती।”
सर् फ्रान्सिस् यदा वदति स्म, मार्गदर्शकः कतिपयवारं शिरः अधोमुखं कृतवान्, इदानीं उक्तवान्: “यः यज्ञः श्वः प्रभाते भविष्यति, सः स्वैच्छिकः न अस्ति।”
“कथं जानासि?”
“बुन्देलखण्डे सर्वे एतस्याः घटनायाः विषये जानन्ति।”
“किन्तु दुःखिता प्राणी किमपि प्रतिरोधं न करोति स्म इति प्रतीयते,” सर् फ्रान्सिस् अवलोकितवान्।
“तत् यतः ते तां भङ्गस्य अफीमस्य च धूमैः मत्तां कृतवन्तः।”
“किन्तु ते तां कुत्र नयन्ति?”
“पिल्लाजीमन्दिरं प्रति, अत्र द्विमीलदूरे; सा तत्र रात्रिं यापयिष्यति।”
“यज्ञः च भविष्यति—”
“श्वः, प्रभातस्य प्रथमे प्रकाशे।”
मार्गदर्शकः इदानीं हस्तिनं गुल्मात् नीत्वा, तस्य ग्रीवायां उपरि उत्प्लुत्य। यस्मिन् क्षणे सः किउनिं प्रति विशिष्टशिफारसेन प्रेरयितुम् इच्छति स्म, श्रीमान् फोग् तं अवरोधितवान्, सर् फ्रान्सिस् क्रोमार्टी प्रति आवृत्य उक्तवान्, “वयं एतां स्त्रियं रक्षामः इति कल्पयामः।”
“स्त्रियं रक्षामः, श्रीमान् फोग्!”
“मम द्वादशघण्टाः अवशिष्टाः सन्ति; ताः अहं तस्यै समर्पयितुं शक्नोमि।”
“अहो, त्वं हृदयवान् असि!”
“कदाचित्,” फिलिअस् फोग् शान्तं उत्तरं दत्तवान्; “यदा मम समयः अस्ति।”