॥ ॐ श्री गणपतये नमः ॥

यस्मिन् पास्पार्टूः नूतनं प्रमाणं प्राप्नोति यत् धैर्यवन्तः भाग्यवन्तः भवन्ति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रकल्पः साहसिकः आसीत्, कठिनताभिः परिपूर्णः, कदाचित् अकरणीयःश्रीमान् फोगः जीवनं, अथवा स्वातन्त्र्यं, तथा तस्य यात्रायाः सफलतां जोखिमे स्थापयितुं प्रस्तुतः आसीत्परं सः अवसादितवान्, तथा सः सर् फ्रान्सिस् क्रोमार्टी-मध्ये उत्साहपूर्णं सहायकं प्राप्तवान्

पास्पार्टूः तु यत् किमपि प्रस्तावितं स्यात् तत् कर्तुं सज्जः आसीत्तस्य स्वामिनः विचारः तं मोहितवान्; सः तस्य हिमशीतलबाह्ये हृदयं, आत्मानं अनुभूतवान्सः फिलियस् फोगं प्रति प्रेम्णः आरभत

मार्गदर्शकः शेषः आसीत्: सः किं मार्गं स्वीकरिष्यति? सः इन्दियनैः सह भागं ग्रहीष्यति वा? तस्य साहाय्यस्य अभावे, तस्य तटस्थतायाः निश्चयः करणीयः आसीत्

सर् फ्रान्सिस् स्पष्टतया तं प्रश्नं पृष्टवान्

अधिकारिणः,” मार्गदर्शकः उक्तवान्, “अहं पारसी अस्मि, एषा स्त्री पारसी अस्तियथा इच्छथ तथा मां आज्ञापयतु।”

उत्तमम्!” श्रीमान् फोगः उक्तवान्

तथापि,” मार्गदर्शकः पुनः उक्तवान्, “ केवलं जीवनं जोखिमे स्थापयामः, अपितु भीषणाः यातनाः अपि, यदि गृहीताः भवामः।”

तत् पूर्वानुमतम् अस्ति,” श्रीमान् फोगः उक्तवान्। “मन्ये वयं रात्रिं प्रतीक्षित्वा एव कार्यं कर्तुं अर्हामः।”

मन्ये एवम्,” मार्गदर्शकः उक्तवान्

तदनन्तरं सः योग्यः इन्दियनः तस्य बलिदानस्य विषये किञ्चित् वर्णितवान्, यः, सः उक्तवान्, पारसीजातेः प्रसिद्धा सुन्दरी आसीत्, तथा बम्बई-नगरस्य धनिकस्य वणिजः पुत्री आसीत्सा तस्मिन् नगरे पूर्णतया आङ्ग्लशिक्षां प्राप्तवती, तथा तस्याः आचारव्यवहारेण बुद्ध्या यूरोपीया इति मन्यते स्मतस्याः नाम आउडा आसीत्अनाथा सती, सा बुन्देलखण्डस्य वृद्धराज्ञा विवाहिता अभवत्; तथा तस्याः प्रतीक्षमाणं भाग्यं ज्ञात्वा, सा पलायितवती, पुनः गृहीतवती, तथा राज्ञः बन्धुभिः, ये तस्याः मरणे स्वार्थं धारयन्ति स्म, बलिदानाय समर्पितवती, यतः सा मुक्तुं अशक्ता इति प्रतीयते स्म

पारसी-वर्णनं केवलं श्रीमान् फोगं तस्य सहचरांश्च उदारनिर्णये दृढीकृतवान्निर्णयः कृतः यत् मार्गदर्शकः हस्तिनं पिल्लाजी-मन्दिरस्य दिशि नेतुं अर्हति, यत् सः यथाशीघ्रं समीपं गतवान्ते अर्धघण्टानन्तरं वने, मन्दिरात् पञ्चशतपाददूरे, स्थगितवन्तः, यत्र ते सुगुप्ताः आसन्; परं ते फकीराणां करुणक्रन्दनानि स्पष्टतया श्रोतुं शक्नुवन्ति स्म

तदनन्तरं ते बलिदानं प्राप्तुं उपायान् विचारितवन्तःमार्गदर्शकः पिल्लाजी-मन्दिरस्य परिचितः आसीत्, यत्र, सः उक्तवान्, युवती कारागृहे स्थापिता आसीत्किं ते मन्दिरस्य कस्यापि द्वारं प्रवेष्टुं शक्नुवन्ति स्म यदा सर्वे इन्दियनाः मद्यनिद्रायां मग्नाः आसन्, अथवा भित्तिषु छिद्रं कर्तुं सुरक्षिततरं स्यात्? एतत् केवलं तस्मिन् क्षणे स्थाने निर्णेतुं शक्यते स्म; परं निश्चितं आसीत् यत् अपहरणं तस्यां रात्रौ कर्तव्यम्, तु प्रभाते, यदा बलिदानं स्वस्य चितायां नेतुं स्यात्तदा मानवीयः हस्तक्षेपः तां रक्षितुं शक्नोति स्म

रात्रौ, षड्वादनसमये, ते मन्दिरस्य परितः पुनरवलोकनं कर्तुं निर्णितवन्तःफकीराणां क्रन्दनानि समाप्तिं गच्छन्ति स्म; इन्दियनाः मद्यनिद्रायां मग्नाः आसन्, या द्रवअफीमेन सह गञ्जायाः मिश्रणेन उत्पन्ना आसीत्, तथा तेषां मध्ये मन्दिरं प्रति सर्पितुं शक्यं स्यात्

पारसी, अन्यान् नेतृत्वं कुर्वन्, नीरवं वने सर्पितवान्, तथा दशमिनटेषु ते नद्याः तीरे आगतवन्तः, यतः रोजिन-मशालानां प्रकाशेन ते काष्ठचितां दृष्टवन्तः, यस्योपरि राज्ञः ममीकृतं शरीरं स्थापितम् आसीत्, यत् स्वस्य पत्न्या सह दग्धुं स्यात्मन्दिरं, यस्य मीनाराः वृक्षेषु गाढतमे सायंकाले उच्चैः दृश्यन्ते स्म, शतपददूरे स्थितम् आसीत्

आगच्छतु!” मार्गदर्शकः कण्ठस्वरेण उक्तवान्

सः पूर्वापेक्षया अधिकं सावधानतया झाडीषु सर्पितवान्, तस्य सहचरैः अनुगतवान्; परितः मौनं केवलं वायोः शाखासु मन्दस्वनेन भिद्यमानम् आसीत्

शीघ्रं पारसी उद्यानस्य सीमायां स्थितवान्, यत् मशालाभिः प्रकाशितम् आसीत्भूमिः इन्दियनानां समूहैः आच्छादिता आसीत्, मद्यनिद्रायां निश्चलाः; युद्धक्षेत्रं मृतैः आच्छादितम् इति प्रतीयते स्मपुरुषाः, स्त्रियः, बालकाः सह स्थिताः आसन्

पृष्ठभूमौ, वृक्षेषु मध्ये, पिल्लाजी-मन्दिरं स्पष्टतया उच्चैः दृश्यते स्ममार्गदर्शकस्य निराशायाः कारणं, राज्ञः रक्षकाः, मशालाभिः प्रकाशिताः, द्वारेषु पश्यन्ति स्म तथा नग्नखड्गैः इतस्ततः गच्छन्ति स्म; सम्भवतः पुरोहिताः अपि अन्तः पश्यन्ति स्म

पारसी, इदानीं निश्चितवान् यत् मन्दिरं प्रति प्रवेशं बलात् कर्तुं अशक्यम्, अग्रे गतवान्, परं स्वस्य सहचरान् पुनः नीतवान्फिलियस् फोगः सर् फ्रान्सिस् क्रोमार्टी अपि दृष्टवन्तः यत् तस्यां दिशि किमपि प्रयत्नं कर्तुं शक्यतेते स्थगितवन्तः, तथा कण्ठस्वरेण संवादं कृतवन्तः

अधुना केवलं अष्टवादनम् अस्ति,” ब्रिगेडियरः उक्तवान्, “तथा एते रक्षकाः अपि निद्रां गच्छेयुः।”

तत् अशक्यं अस्ति,” पारसी उक्तवान्

ते वृक्षस्य मूले शयितवन्तः, तथा प्रतीक्षितवन्तः

समयः दीर्घः इति प्रतीयते स्म; मार्गदर्शकः कदाचित् तान् त्यक्त्वा वनस्य सीमायां निरीक्षणं कर्तुं गतवान्, परं रक्षकाः मशालानां प्रकाशे स्थिरतया पश्यन्ति स्म, तथा मन्दिरस्य गवाक्षेषु मन्दप्रकाशः सर्पितवान्

ते मध्यरात्रिं यावत् प्रतीक्षितवन्तः; परं रक्षकेषु किमपि परिवर्तनं अभवत्, तथा तेषां निद्रायाः आशा कर्तुं शक्यते स्मअन्यः योजना कर्तव्या; मन्दिरस्य भित्तिषु छिद्रं कर्तव्यम्एतत् निर्णेतव्यम् आसीत् यत् पुरोहिताः स्वस्य बलिदानस्य पार्श्वे सैनिकैः द्वारे यथा सावधानतया पश्यन्ति स्म तथा पश्यन्ति वा

अन्तिमपरामर्शानन्तरं, मार्गदर्शकः उक्तवान् यत् सः प्रयत्नाय सज्जः अस्ति, तथा अग्रे गतवान्, अन्यैः अनुगतवान्ते परिभ्रमणमार्गं गतवन्तः, येन मन्दिरस्य पृष्ठभागं प्राप्नुयुःते भित्तिं प्रति द्वादशवादनार्धसमये आगतवन्तः, किमपि दृष्ट्वा; अत्र कोऽपि रक्षकः आसीत्, गवाक्षाः द्वाराणि

रात्रिः अन्धकारपूर्णा आसीत्चन्द्रः, क्षीणः, किञ्चित् एव क्षितिजात् उत्थितः, तथा गुरुभिः मेघैः आच्छादितः आसीत्; वृक्षाणां उच्चता अन्धकारं गाढतरं कृतवती

भित्तिं प्राप्तुं एव पर्याप्तं आसीत्; तस्यां छिद्रं कर्तव्यम्, तथा एतत् प्रयोजनं सिद्धये तेषां केवलं स्वस्य केटचाकूः आसीत्सौभाग्येन मन्दिरस्य भित्तयः ईष्टकाकाष्ठनिर्मिताः आसन्, याः सुकरतया भेदितुं शक्याः; एकस्याः ईष्टकायाः निष्कासनानन्तरं, अन्याः सुकरतया निष्कासयितुं शक्याः

ते नीरवं कार्यं आरभन्त, तथा पारसी एकस्यां दिशि पास्पार्टूः अन्यस्यां दिशि ईष्टकाः शिथिलीकर्तुं आरभन्त येन द्विपादविस्तृतं छिद्रं कर्तुं शक्यम्ते शीघ्रं प्रगच्छन्ति स्म, यदा अकस्मात् मन्दिरस्य अन्तः क्रन्दनं श्रुतम्, तत्क्षणात् अन्यानि क्रन्दनानि बाह्यतः प्रतिक्रियन्ति स्मपास्पार्टूः मार्गदर्शकः स्थगितवन्तःकिं ते श्रुताः? किं सूचना दीयते? सामान्यं विवेकः तान् पृष्ठं गन्तुं प्रेरितवान्, तथा ते तत् कृतवन्तः, फिलियस् फोगः सर् फ्रान्सिस् अनुगतवन्तःते पुनः वने गुप्ताः अभवन्, तथा यावत् विघ्नं, यत् किमपि स्यात्, समाप्तं भवति तावत् प्रतीक्षितवन्तः, स्वस्य प्रयत्नं विलम्बं विना पुनः आरभितुं सज्जाःपरं दुर्भाग्यवशात्, रक्षकाः इदानीं मन्दिरस्य पृष्ठभागे प्रकटिताः, तथा तत्र स्थापिताः, आकस्मिकं निवारयितुं सज्जाः

तस्याः मण्डल्याः निराशां वर्णयितुं कठिनं स्यात्, ये स्वस्य कार्ये एवं विघ्निताःते इदानीं बलिदानं प्राप्तुं शक्नुवन्ति स्म; तर्हि कथं तां रक्षितुं शक्नुवन्ति स्म? सर् फ्रान्सिसः मुष्टिं कम्पितवान्, पास्पार्टूः स्वयं नष्टः आसीत्, मार्गदर्शकः क्रोधेन दन्तान् घर्षितवान्शान्तः फोगः किमपि भावं प्रकटयन् प्रतीक्षितवान्

वयं केवलं गन्तुं एव अर्हामः,” सर् फ्रान्सिसः कण्ठस्वरेण उक्तवान्

केवलं गन्तुं एव,” मार्गदर्शकः अनुकृतवान्

स्थग्यताम्,” फोगः उक्तवान्। “अहं केवलं कल्यां मध्याह्नात् पूर्वं इलाहाबादे उपस्थातव्यः अस्मि।”

परं किं कर्तुं आशां धारयसि?” सर् फ्रान्सिसः पृष्टवान्। “कतिपयघण्टेषु प्रभातं भविष्यति, तथा⁠—”

यः अवसरः इदानीं नष्टः इति प्रतीयते सः अन्तिमक्षणे प्रकटितुं शक्नोति।”

सर् फ्रान्सिसः फिलियस् फोगस्य नेत्राणि पठितुम् इच्छति स्मएषः शान्तः आङ्ग्लः किं चिन्तयति स्म? किं सः बलिदानस्य क्षणे एव युवतीं प्रति धावितुं तस्याः कातराणां हस्तात् साहसेन अपहर्तुं योजयति स्म?

इदं परमं मूर्खत्वं स्यात्, फोग्गः एतादृशः मूर्खः इति स्वीकर्तुं कठिनम् आसीत्सर् फ्रान्सिस् तु एतस्य भीषणस्य नाटकस्य अन्तं यावत् तिष्ठितुं सहमतः अभवत्मार्गदर्शकः तान् वनप्रान्तस्य पृष्ठभागं नीतवान्, यत्र ते निद्रितानां समूहानां निरीक्षणं कर्तुं शक्तवन्तः

तदानीं पास्पार्टूतः, यः वृक्षस्य निम्नशाखासु आरूढः आसीत्, एकां धारणां निश्चितां कर्तुं प्रयत्नं करोति स्म, या तं प्रथमं विद्युत् इव आहत्य, अधुना तस्य मस्तिष्के दृढतया स्थिता आसीत्

सः आत्मनि एव उक्तवान्, “किं मूर्खत्वम्!” ततः पुनः उक्तवान्, “किमर्थं , अन्ततः? एषः एकः अवसरः⁠—सम्भवतः एकमात्रः; एतादृशैः मूर्खैः सह!” एवं चिन्तयन्, सः सर्पस्य इव लघुतया निम्नशाखाः प्रति सर्पितवान्, यासां अग्राणि भूमिं प्रति प्रायः नमन्ति स्म

घटिकाः अतिक्रान्ताः, अधुना लघवः छायाः दिवसस्य आगमनं सूचयन्ति स्म, यद्यपि अद्यापि प्रकाशः आसीत्एषः क्षणः आसीत्निद्रितः जनसमूहः चेतनावान् अभवत्, डुग्गुः नादिताः, गीतानि क्रन्दनानि उत्थितानि; यज्ञस्य समयः आगतःदेवालयस्य द्वाराणि उद्घाटितानि, तस्य अन्तःप्रदेशात् एकः प्रकाशः निर्गतः, यस्य मध्ये मि. फोग्गः सर् फ्रान्सिस् बलिं दृष्टवन्तौसा मद्यस्य मूर्च्छां त्यक्त्वा, स्वस्य कातरात् पलायितुं प्रयत्नं करोति स्म इति प्रतीयते स्मसर् फ्रान्सिसस्य हृदयं स्पन्दितम्; मि. फोग्गस्य हस्तं आकस्मिकतया गृहीत्वा, तस्मिन् एकं उद्घाटितं छुरिकां दृष्टवान्एतस्मिन् एव क्षणे जनसमूहः चलितुं प्रारभतयुवती पुनः गञ्जायाः धूमेन मूर्च्छिता अभवत्, फकीरैः सह गता, ये तां स्वकीयैः उन्मत्तैः धार्मिकैः क्रन्दनैः अनुगच्छन्ति स्म

फिलेअस् फोग्गः तस्य सहचराः जनसमूहस्य पृष्ठभागेषु मिलित्वा, अनुगतवन्तः; द्वयोः मिनिटयोः ते नद्याः तीरं प्राप्तवन्तः, चितायाः पञ्चाशत् पदानि दूरे स्थित्वा, यस्योपरि राज्ञः शवः अद्यापि शयितः आसीत्अर्धान्धकारे ते बलिं अतीव अचेतनां, स्वस्य पत्युः शरीरस्य समीपे प्रसारितां दृष्टवन्तःततः एकः मशालः आनीतः, तैलेन अतीव आर्द्रितं काष्ठं तत्क्षणम् अग्निं गृहीतवत्

एतस्मिन् क्षणे सर् फ्रान्सिसः मार्गदर्शकः फिलेअस् फोग्गं गृहीतवन्तौ, यः उन्मत्तस्य उदारतायाः एकस्मिन् क्षणे चितायां धावितुम् इच्छन् आसीत्परं सः तौ शीघ्रम् एव अपसारितवान्, यदा सम्पूर्णः दृश्यः आकस्मिकतया परिवर्तितःभयस्य एकः क्रन्दनः उत्थितःसम्पूर्णः जनसमूहः भयाकुलः भूमौ प्रणताः अभवन्

तर्हि वृद्धः राजा मृतः आसीत्, यतः सः आकस्मिकतया उत्थितः, प्रेतवत्, स्वस्य पत्नीं बाहुभ्यां गृहीत्वा, धूमस्य मेघानां मध्ये चितायाः अवरोहितवान्, येन तस्य प्रेतवत् दृश्यम् एव अधिकं भवति स्म

फकीराः सैनिकाः पुरोहिताः आकस्मिकभयेन गृहीताः, तेषां मुखानि भूमौ स्थितानि, ते नेत्राणि उन्नेतुं साहसं कुर्वन्तः, एतादृशं चमत्कारं द्रष्टुम्

अचेतना बलिः तैः बलवद्भिः बाहुभिः वहिता, यैः सा अल्पमात्रम् अपि भारं प्रतीयते स्ममि. फोग्गः सर् फ्रान्सिस् उन्नताः स्थितवन्तौ, पारसीः स्वस्य शिरः नमितवान्, पास्पार्टूतः नूनं अल्पम् एव विस्मितः आसीत्

पुनर्जीवितः राजा सर् फ्रान्सिसं मि. फोग्गं उपगम्य, एकेन आकस्मिकेन स्वरेण उक्तवान्, “चलामः!”

एषः पास्पार्टूतः एव आसीत्, यः धूमस्य मध्ये चितायां सर्पितवान्, अद्यापि अवलम्बमानस्य अन्धकारस्य लाभं गृहीत्वा, युवतीं मृत्योः मुक्तवान्! एषः पास्पार्टूतः एव आसीत्, यः स्वस्य भूमिकां सुखेन धृष्टतया निर्वहन्, सामान्यभयस्य मध्ये जनसमूहं प्रति गतवान्

एकस्य क्षणस्य अनन्तरं सम्पूर्णाः चत्वारः दलस्य सदस्याः वनेषु अदृश्याः अभवन्, गजः तान् तीव्रगत्या वहन् आसीत्परं क्रन्दनानि शब्दाः , एकः गोलकः यः फिलेअस् फोग्गस्य टोपीं भित्त्वा गतवान्, तान् सूचितवन्तः यत् छलः प्रकटितः अभवत्

वृद्धस्य राज्ञः शरीरम् अधुना दह्यमानायां चितायां दृश्यते स्म; पुरोहिताः स्वस्य भयात् उत्थाय, अपहरणं घटितम् इति अवगतवन्तःते वनं प्रति शीघ्रं गतवन्तः, सैनिकैः अनुगताः, ये पलायितान् प्रति एकं गोलकवर्षं कृतवन्तः; परं ते शीघ्रं तेषां मध्ये दूरीं वर्धयित्वा, शीघ्रम् एव गोलकानां बाणानां पारं प्राप्तवन्तः


Standard EbooksCC0/PD. No rights reserved