॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिलियस् फोगः गङ्गायाः सुन्दरस्य घाटीस्य सम्पूर्णं दैर्घ्यं अवरोहति, तं द्रष्टुं न चिन्तयति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अविवेकपूर्णं कर्म सम्पन्नम् आसीत्; एकस्य घण्टायाः कृते पास्पार्टूतः स्वस्य सफलतायाः प्रति प्रसन्नतया अहसत्सर् फ्रान्सिसः तस्य योग्यस्य सहचरस्य हस्तं निष्पीडयत्, तस्य स्वामी उक्तवान्, "साधु!" इति, यत् तस्य कृते उच्चं प्रशंसा आसीत्; यस्य प्रति पास्पार्टूतः प्रत्युत्तरं दत्तवान् यत् सर्वं कार्यस्य श्रेयः मि. फोगस्य आसीत्तस्य कृते, सः केवलं एकस्य "विचित्रस्य" विचारेण आहतः आसीत्; सः चिन्तयित्वा अहसत् यत् कतिपयानि क्षणानि यावत् सः, पास्पार्टूतः, पूर्वजिम्नास्टः, पूर्वसार्जेण्ट् अग्निशमनकर्मी, एकस्य मनोहरायाः स्त्रियाः, एकस्य पूज्यस्य, ममीकृतस्य राज्ञः पतिः आसीत्! युवा भारतीया स्त्री , सर्वं यत् घटितं तस्य विषये अचेतना आसीत्, इदानीं , यात्राकम्बलेन आवृता, एकस्य हौदायाः मध्ये विश्रामं करोति स्म

हस्ती, पारसीस्य कुशलस्य मार्गदर्शनस्य कृते, अद्यापि अंधकारमये वने शीघ्रं प्रगच्छति स्म, तथा , मन्दिरं त्यक्त्वा एकस्य घण्टायाः अनन्तरं विशालं मैदानं अतिक्रान्तवान्सप्तवादने स्थगितवन्तः, युवती अद्यापि पूर्णस्य शिथिलतायाः स्थितौ आसीत्मार्गदर्शकः तस्याः कृते अल्पं ब्राण्डी जलं पाययत्, परं तस्याः निद्रालुता या तां मूर्च्छितां करोति स्म सा अद्यापि अपनोदितुं शक्या आसीत्सर् फ्रान्सिसः, यः भङ्गस्य धूमस्य कृते उत्पन्नस्य मदस्य प्रभावान् जानाति स्म, तस्याः कृते स्वस्य सहचरान् आश्वासितवान्परं सः तस्याः भविष्यस्य भाग्यस्य प्रति अधिकं चिन्तितः आसीत्सः फिलियस् फोगं उक्तवान् यत्, यदि औदा भारते तिष्ठति, सा निश्चयेन पुनः तस्याः प्राणदण्डदातॄणां हस्तेषु पतिष्यतिएते कट्टराः जनाः जनपदे सर्वत्र विस्तृताः आसन्, तथा , इङ्ग्लिश् पुलिसस्य अपेक्षया, मद्रासे, बम्बई, कलकत्तायां वा तेषां शिकारं प्राप्स्यन्तिसा केवलं भारतं सर्वदा त्यक्त्वा सुरक्षिता भविष्यति

फिलियस् फोगः उक्तवान् यत् सः विषये चिन्तयिष्यति

अलाहाबादस्य स्थानकं दशवादने प्राप्तम्, तथा , विच्छिन्नस्य रेलमार्गस्य पुनः आरम्भः, तेषां कलकत्तां चतुर्विंशतिघण्टाभ्यः अल्पे समये प्राप्तुं सक्षमं करिष्यतिफिलियस् फोगः एवं समये आगन्तुं सक्षमः भविष्यति यत् सः स्टीमरं ग्रहीतुं शक्नोति यः कलकत्तातः अग्रिमदिने, अक्टोबरमासस्य पञ्चविंशतितमे दिने, मध्याह्ने हङ्कङ्गं प्रति प्रस्थितः

युवती स्थानकस्य एकस्य प्रतीक्षाकक्षस्य मध्ये स्थापिता, यावत् पास्पार्टूतः तस्याः कृते विविधानि शृङ्गारसामग्रीणि, वस्त्रं, शालं, किञ्चित् फरं क्रेतुं नियुक्तः आसीत्; यस्य कृते तस्य स्वामी तस्मै असीमितं श्रेयः दत्तवान्पास्पार्टूतः तत्क्षणं प्रस्थितः, तथा , अलाहाबादस्य वीथिषु स्वयं प्राप्तवान्, यत्, देवस्य नगरम्, भारते एकं सर्वाधिकं पूज्यं, गङ्गायाः यमुनायाः द्वयोः पवित्रयोः नद्योः संगमे निर्मितम्रामायणस्य कथानुसारं गङ्गा स्वर्गात् उद्भवति, यतः ब्रह्मणः प्रयत्नेन सा पृथिवीं प्रति अवरोहति

पास्पार्टूतः स्वस्य क्रयाणि करोति स्म इति एकं बिन्दुं कृतवान्, यत् सः नगरं सुष्ठु द्रष्टुं प्रयत्नं करोति स्मपूर्वं एतत् एकेन उत्कृष्टेन दुर्गेण रक्षितम् आसीत्, यत् इदानीं राज्यस्य कारागारः अभवत्; तस्य वाणिज्यं क्षीणं जातम्, तथा , पास्पार्टूतः व्यर्थं स्वस्य चतुर्दिकं दृष्टवान् यत् सः रीजेण्ट् स्ट्रीटे यादृशं बाजारं प्रति गच्छति स्म तादृशं बाजारं प्राप्नोतुअन्ते सः एकस्य वृद्धस्य, क्रूरस्य यहूदीस्य उपरि आगच्छत्, यः द्वितीयहस्तस्य वस्तूनि विक्रीणाति स्म, तस्मात् सः स्कच् पदार्थस्य वस्त्रं, विशालं मण्टलं, उत्कृष्टं ऊदस्य चर्मणः पेलिसं क्रीतवान्, यस्य कृते सः पञ्चसप्ततिं पौण्डान् दातुं अवसादितवान्ततः सः विजयेन स्थानकं प्रति प्रत्यागच्छत्

पिलाजीस्य पुरोहितैः औदायाः उपरि कृतं प्रभावः क्रमेण नमति स्म, तथा , सा स्वयं अधिकं भवति स्म, येन तस्याः सुन्दराः नेत्राः स्वस्य कोमलं भारतीयं भावं पुनः प्राप्नुवन्ति स्म

यदा कविराजः, उकाफ् उद्दौलः, अह्मेहनगरस्य राण्याः सौन्दर्यं उत्सवं करोति, सः एवं वदति:

तस्याः दीप्तिमन्तः केशाः, द्वयोः भागयोः विभक्ताः, तस्याः श्वेतस्य कोमलस्य गण्डस्य सुस्वरस्य आकृतिं परिवेष्टयन्ति, तेजस्विनः तेजसा ताजगी तस्याः आयसस्य भ्रूः कामस्य, प्रेमस्य देवस्य, धनुषः आकृतिं सौन्दर्यं धारयन्ति, तस्याः दीर्घेषु रेशमीषु पक्ष्मसु शुद्धाः प्रतिबिम्बाः दिव्यं प्रकाशं हिमालयस्य पवित्रेषु सरोवरेषु इव, तस्याः महत्सु स्पष्टेषु नेत्रेषु कृष्णेषु तारकेषु तरन्तितस्याः दन्ताः, सूक्ष्माः, समानाः, श्वेताः , तस्याः स्मितस्य ओष्ठयोः मध्ये कामलतायाः अर्धावृते वक्षसि इव बिन्दवः दीप्यन्तेतस्याः सूक्ष्मरूपेण निर्मिते कर्णे, तस्याः सिन्दूरवर्णे हस्ते, तस्याः लघुने पादे, वक्रे कोमले कमलकलिकायाः इव, सिंहलस्य सुन्दरतमानां मुक्तानां, गोल्कोण्डस्य दीप्तिमतां हीरकानां दीप्त्या दीप्यन्तेतस्याः सङ्कीर्णं लच्छं कटिः, यं हस्तः परितः ग्रहीतुं शक्नोति, तस्याः वृत्ताकारस्य आकृतेः सौन्दर्यं तस्याः वक्षसः सौन्दर्यं प्रदर्शयति, यत्र यौवनं स्वस्य पुष्पे धनस्य सम्पत्तिं प्रदर्शयति; तस्याः रेशमीषु वस्त्रस्य स्कन्धेषु सः शुद्धं रजतं इव विच्वर्कर्मणः, अमरस्य शिल्पिनः, दिव्येन हस्तेन निर्मिता प्रतीयते।”

एतत् कथयितुं पर्याप्तं यत्, एतां काव्यात्मकां रसात्मकां वर्णनां औदायाः प्रति आरोप्य, सा एका मनोहरा स्त्री आसीत्, यूरोपीयस्य वाक्यस्य सर्वेषु अर्थेषुसा शुद्धतया आङ्ग्लभाषां वदति स्म, तथा , मार्गदर्शकः अतिशयोक्तिं कृतवान् यत् युवा पारसी तस्याः पालनपोषणेन परिवर्तिता आसीत्

रेलयानं अलाहाबादतः प्रस्थातुं समीपे आसीत्, तथा , मि. फोगः मार्गदर्शकाय स्वस्य सेवायाः कृते निर्धारितं मूल्यं दातुं प्रारब्धवान्, एकं फार्थिंगं अधिकं; यत् पास्पार्टूतं आश्चर्यचकितं कृतवान्, यः स्मरति स्म यत् तस्य स्वामी मार्गदर्शकस्य निष्ठायाः कृते ऋणी आसीत्सः निश्चयेन पिलाजीस्य साहसिके स्वस्य जीवनं जोखिमे स्थापितवान्, तथा , यदि सः पश्चात् भारतीयैः गृह्यते, सः कठिनतया तेषां प्रतिशोधात् मुक्तः भविष्यतिकिउनी अपि निपातनीयः आसीत्हस्तिना किं करणीयं, यः एतावत् महामूल्यं क्रीतः आसीत्? फिलियस् फोगः एतां प्रश्नं पूर्वं निर्णीतवान् आसीत्

पारसी,” सः मार्गदर्शकं प्रति उक्तवान्, “त्वं उपयोगी निष्ठावान् असिअहं तव सेवायाः कृते दत्तवान्, परं तव निष्ठायाः कृते किं त्वं एतं हस्तिनं ग्रहीतुं इच्छसि? सः तव अस्ति।”

मार्गदर्शकस्य नेत्रे दीप्यमाने अभवताम्

त्वं मह्यं धनं ददासि!” सः उक्तवान्

तं गृहाण, मार्गदर्शक,” मि. फोगः प्रत्युत्तरं दत्तवान्, “अहं तव ऋणी एव भविष्यामि।”

साधु!” पास्पार्टूतः उक्तवान्। “तं गृहाण, मित्रकिउनी एकः वीरः विश्वासयोग्यः पशुः अस्ति।” तथा , हस्तिनं प्रति गत्वा, सः तस्मै किञ्चित् शर्कराखण्डान् दत्तवान्, उक्तवान् , “इह, किउनी, इह, इह।”

हस्ती स्वस्य सन्तोषं गर्जितवान्, तथा , पास्पार्टूतं स्वस्य शुण्डेन कटिपरितः गृहीत्वा, स्वस्य शिरः यावत् उन्नतं कृतवान्पास्पार्टूतः किञ्चित् अपि भीतः, पशुं स्नेहं कृतवान्, यः तं पुनः भूमौ स्थापितवान्

अल्पे समये अनन्तरं, फिलियस् फोगः, सर् फ्रान्सिस् क्रोमार्टी, पास्पार्टूतः , औदया सह एकस्य रथस्य मध्ये स्थापिताः, यस्याः उत्तमः आसनः आसीत्, बनारस् प्रति पूर्णवेगेन घूर्णन्तः आसन्एतत् अशीतिमीलयोः धावनम् आसीत्, तथा , द्वयोः घण्टयोः मध्ये सम्पन्नम्यात्रायाः समये, युवती पूर्णतया स्वस्य चेतनां प्राप्तवतीकिं तस्याः आश्चर्यं यत् सा एतस्मिन् रथे, रेलमार्गे, यूरोपीयवस्त्रधारिणी, तथा , तेषां सह यात्रिणां सह ये तस्याः पूर्णतया अपरिचिताः आसन्! तस्याः सहचराः प्रथमं तां पूर्णतया पुनर्जीवितुं अल्पं मद्यं दत्त्वा प्रारब्धवन्तः, ततः सर् फ्रान्सिसः तस्याः कृते यत् घटितं तत् वर्णितवान्, फिलियस् फोगस्य साहसस्य विषये यत् सः तस्याः जीवनं रक्षितुं स्वस्य जीवनं जोखिमे स्थापितुं अवसादितवान्, तथा , पास्पार्टूतस्य अविवेकपूर्णस्य विचारस्य सुखदं परिणामं वर्णितवान्मि. फोगः किञ्चित् उक्तवान्; यावत् पास्पार्टूतः लज्जितः, “एतत् कथयितुं योग्यं आसीत्इति पुनः पुनः कथयति स्म

औदा करुणया स्वस्य मुक्तिदातॄणां कृतज्ञता प्रकटितवती, अश्रुभिः वचनैः ; तस्याः सुन्दराः नेत्राः तस्याः कृतज्ञतां तस्याः ओष्ठेभ्यः अधिकं स्पष्टं कृतवन्तःततः, यदा तस्याः चिन्ताः यज्ञस्य दृश्यं प्रति प्रत्यागच्छन्ति स्म, तथा , तस्याः प्रति अद्यापि भयानकाः संकटानि स्मरन्ति स्म, सा भयेन कम्पिता अभवत्

फिलियस् फोगः यत् औदायाः मनसि घटितं तत् अवगतवान्, तथा , तां आश्वासयितुं, तां हङ्कङ्गं प्रति अनुगन्तुं प्रस्तावं दत्तवान्, यत्र सा सुरक्षिता तिष्ठति स्म यावत् कार्यं शान्तं भवति स्म⁠—एकं प्रस्तावं यत् सा उत्सुकतया कृतज्ञतया स्वीकृतवतीतस्याः, इति प्रतीयते, एकः पारसी सम्बन्धी आसीत्, यः हङ्कङ्गस्य प्रमुखाणां व्यापारिणां एकः आसीत्, यत् पूर्णतया इङ्ग्लिश् नगरम् अस्ति, यद्यपि चीनस्य तटे एकस्य द्वीपे स्थितम्

द्वादशार्धे यानं बनारसनगरे स्थितम्ब्राह्मणकथाः प्रतिपादयन्ति यत् इदं नगरं प्राचीनकाशीस् स्थाने निर्मितम्, यथा मुहम्मदस्य समाधिः, यत् कदाचित् स्वर्गभूम्योः मध्ये आसीत्; यद्यपि अद्यतनबनारसं, यत् पाश्चात्याः भारतस्य एथेन्स् इति आह्वयन्ति, स्थिरायां भूमौ स्थितम्, पास्पार्टूः तस्य ईष्टकानिर्मितगृहाणां मृत्तिकानिर्मितकुटीराणां दर्शनं प्राप्तवान्, यत् नगरप्रवेशसमये तस्य निर्जनतायाः आभासं ददाति

बनारसं सर् फ्रान्सिस् क्रोमार्टीस्य गन्तव्यस्थानम् आसीत्, तस्य सैन्यानि नगरात् उत्तरदिशि किञ्चित् दूरे शिबिरितानि आसन्सः फिलियस् फोग् इति नाम्ने विदायं दत्त्वा तस्य सर्वसिद्धिं कामयमानः, आशां व्यक्तवान् यत् सः पुनः तेन मार्गेण कम्प्रवाहिकया किन्तु अधिकलाभदायकया रीत्या आगच्छेत्श्रीमान् फोग् तं हस्तेन सहजं स्पृष्टवान्औदा, या सर् फ्रान्सिस् प्रति स्वस्य ऋणं विस्मृतवती, तस्य विदायं अधिकस्नेहं प्रकटितवती; पास्पार्टूः तु तेन वीरेण सेनापतिना हस्तेन हृदयपूर्वकं कम्पितः

बनारसं त्यक्त्वा रेलमार्गः किञ्चित् कालं गङ्गायाः घाटीं प्रति गतवान्तेषां यानस्य गवाक्षैः यात्रिणः बिहारस्य विविधदृश्यानि दृष्टवन्तः, येषु पर्वताः हरितैः आच्छादिताः, यवगोधूमधान्यक्षेत्राणि, हरितग्राहयुक्ताः वनानि, स्वच्छाः ग्रामाः, सघनपर्णानि वनानि गजाः पवित्रनद्याः जले स्नानं कुर्वन्तः, भारतीयसमूहाः, ऋतोः प्रगतत्वे शीतलवायौ अपि, गम्भीरतया स्वस्य पवित्रस्नानं कुर्वन्तःएते उत्कटब्राह्मणाः, बौद्धधर्मस्य कटुशत्रवः, तेषां देवताः विष्णुः, सूर्यदेवः, शिवः, प्राकृतिकशक्तीनां दैवीकृतः, ब्रह्मा, पुरोहितानां विधायकानां परमेश्वरःएताः देवताः किं मन्येरन् भारतं, यत् अद्यतने काले आङ्ग्लीकृतम्, यत्र गङ्गायां वाष्पयानानि शब्दं कुर्वन्ति धावन्ति , यानि तस्य पृष्ठे तरन्तः गलचटकान् भयभीतान् कुर्वन्ति, कच्छपाः तटेषु समूहीभूताः, भक्ताः तस्य सीमासु निवसन्ति?

तेषां नेत्रैः पूर्वदृश्यं विद्युत् इव प्रतिभाति स्म, यदा वाष्पः तत् दृष्टेः आवृणोत्; यात्रिणः चुपेनीदुर्गं, बनारसात् दक्षिणपश्चिमदिशि विंशतियोजनदूरे स्थितं, बिहारस्य राज्ञां प्राचीनं दुर्गं; गाजीपुरं तस्य प्रसिद्धं गुलाबजलकारखानाः; लार्ड् कार्नवालिस् समाधिं, गङ्गायाः वामतीरे उत्थितम्; बक्सरदुर्गनगरं, पटनां, विशालं उत्पादनवाणिज्यस्थानं, यत्र भारतस्य प्रमुखं अफीमविक्रयस्थानं भवति; मुङ्गीरं, यूरोपीयनगरात् अधिकं, यत् मानचेस्टर् बर्मिङ्गहम् इव आङ्ग्लं, यस्य लोहकारखानाः, धारायुक्तसाधनकारखानाः, उच्चधूम्रपटलानि उत्सृजन्तः चिमन्याः सन्ति, इति द्रष्टुं शक्तवन्तः

रात्रिः आगता; रेलयानं पूर्णवेगेन गच्छति स्म, व्याघ्राणां भल्लूकानां वृकानां गर्जनमध्ये, ये लोकोमोटिव् पुरतः पलायन्ते स्म; बङ्गालस्य आश्चर्याणि, गोल्कोण्डा नष्टं गौर, मुर्शिदाबाद्, प्राचीनं राजधानी, बर्द्धमान, हुग्ली, चन्द्रनगरं फ्रान्सीसीनगरं, यत्र पास्पार्टूः स्वदेशस्य ध्वजं दृष्ट्वा गर्वितः भवेत्, तानि तेषां दृष्टेः तमसि गुप्तानि आसन्

प्रातः सप्तवादने कलकत्ता प्राप्तः, मध्याह्ने हांग् कांग् प्रति पोतः प्रस्थितः; अतः फिलियस् फोग् पञ्चघण्टाः स्वस्य समक्षे आसन्

तस्य दैनन्दिनी अनुसारं, सः कलकत्तायां अक्टूबरमासस्य पञ्चविंशतितमे दिनाङ्के आगन्तव्यः आसीत्, तस्य वास्तविकागमनस्य तिथिः अपि सा एव आसीत्अतः सः पश्चात् पूर्वम् आसीत्लण्डन् बम्बई मध्ये लब्धौ द्वौ दिवसौ भारतस्य यात्रायां नष्टौ, यत् दृष्टम्किन्तु मन्येत यत् फिलियस् फोग् तयोः खेदं प्राप्तवान्


Standard EbooksCC0/PD. No rights reserved