॥ ॐ श्री गणपतये नमः ॥

यस्मिन् पासेपार्टौ स्वामिनि अतिमात्रं प्रीतिं करोति, तस्य च किं फलम्।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हांग् कांग् द्वीपः अस्ति यः नान्किन्-सन्ध्या-पश्चात् १८४२ तमस्य युद्धस्य अनन्तरं आङ्ग्लानां अधिकारे आगतः; आङ्ग्लानां उपनिवेशन-प्रतिभया तत्र महत्त्वपूर्णः नगरः उत्तमः पत्तनः निर्मितःद्वीपः कान्तोन्-नद्याः मुखे स्थितः, प्रतिकूल-तटे स्थितात् पोर्तुगीज-नगरात् मकाओतः षष्टि-मील-परिमितेन अन्तरेण विभक्तःहांग् कांग् चीनी-व्यापारस्य संघर्षे मकाओं जितवान्, इदानीं चीनी-वस्तूनां परिवहनस्य बहुभागः तत्रैव भण्डार्यतेक्स्, चिकित्सालयाः, घाटाः, गोथिक्-मन्दिरम्, सरकारी-भवनम्, मकाडमीकृताः मार्गाः, हांग् कांगं केंट्-सरेय्-नगरस्य आभां ददति, यः कश्चित् विचित्र-मायया विपरीत-दिशायां स्थापितः

पासेपार्टौ स्वस्य पाकेट्सु हस्तौ कृत्वा विक्टोरिया-पत्तनं प्रति विचरन्, मार्गे कौतूहलकराः पालकी-यानानि अन्यानि वाहनानि, चीनी-जापानी-यूरोपीय-समूहांश्च पश्यन् आसीत्हांग् कांग् तस्य कृते म्बे-कलकत्ता-सिंगापुर-नगरैः सदृशम् आसीत्, यतः तेषु इव सर्वत्र आङ्ग्ल-प्रभुत्वस्य चिह्नानि दृश्यन्ते स्मविक्टोरिया-पत्तने सः सर्वदेशीयाणां जहाजानां विविधं समूहं ददर्श: आङ्ग्ल-फ्रेंच-अमेरिकन-डच-युद्ध-व्यापार-जहाजानि, जापानी-चीनी-जंक्स्, सेम्पास्, टंकास्, पुष्प-नौकाः , याः अनेकाः प्लवमानाः उद्यानवत् दृश्यन्ते स्मपासेपार्टौ जनसमूहे कतिचन स्थानीयान् ददर्श ये अतीव वृद्धाः आसन् पीतवस्त्रधारिणश्चकेशकर्तनालयं प्रविश्य केशकर्तनं कर्तुं सः ज्ञातवान् ये वृद्धाः सर्वे अष्टतितमे वयसि आसन्, यस्मिन् वयसि ते पीतवस्त्रं धारयितुं अनुमताः, यत् राजवर्णः अस्तिपासेपार्टौ ज्ञात्वा अपि किमपि, इदम् अतीव हास्यकरम् इति मेनः

क्वे-प्रदेशं प्राप्य यत्र ते कार्नाटिक्-जहाजे आरोहणं कर्तुम् आसन्, सः फिक्सं उपरि-अधः चलन्तं दृष्ट्वा आश्चर्यं प्राप्तवान्अन्वेषकः अतीव व्याकुलः निराशश्च आसीत्

इदम् अशुभम्,” इति पासेपार्टौ मर्मरितवान्, “रिफर्म्-क्लब्-सज्जनानां कृते!” सः फिक्सं प्रति हर्षित-स्मितेन सम्बोधितवान्, यथा सः तस्य सज्जनस्य खेदं अवगतवान्अन्वेषकस्य खेदस्य कारणानि आसन्आदेशपत्रम् आगतम्! निश्चयेन मार्गे आसीत्, किन्तु निश्चयेन इदानीं हांग् कांगं प्रति बहुभिः दिनैः आगच्छेत्; एतत् श्रीमतः ग्-मार्गस्य अन्तिमं आङ्ग्ल-क्षेत्रम् आसीत्, चौरः पलायेत, यदि सः तं निवारयितुं शक्नुयात्

भोः, न्सियर् फिक्स्,” इति पासेपार्टौ अवदत्, “अमेरिकापर्यन्तं अस्माभिः सह गन्तुं निश्चितवान् किम्?”

आम्,” इति फिक्सः दन्तेषु दृढीकृतैः उत्तरितवान्

साधु!” इति पासेपार्टौ हर्षेण उच्चैः अवदत्। “अहं ज्ञातवान् यत् अस्माभ्यः विभक्तुं स्वयं शक्नोषिआगच्छ, स्वस्य शयनस्थानं निश्चितं कुरु।”

ते स्टीमर्-कार्यालयं प्रविश्य चतुर्णां व्यक्तीनां कक्षान् सुरक्षितवन्तःलेखकः, तेभ्यः टिकटानि दत्त्वा, अवदत् यत्, कार्नाटिक्-जहाजस्य मरम्मतं समाप्तम्, स्टीमर् तस्यैव सायंकाले प्रस्थास्यति, तु प्रातःकाले, यथा घोषितम् आसीत्

इदं मम स्वामिनः कृते अधिकं उपयुक्तं भविष्यति,” इति पासेपार्टौ अवदत्। “अहं गत्वा तं ज्ञापयामि।”

फिक्सः इदानीं साहसिकं कदमं कर्तुं निश्चितवान्; सः पासेपार्टौ सर्वं कथयितुं निश्चितवान्इदम् एकमात्रं साधनम् आसीत् येन फिलियस् गं हांग् कांगे कतिपयान् दिनान् अधिकं निवारयितुं शक्यतेसः तदनन्तरं स्वस्य सहचरं क्वे-प्रदेशे दृष्टं मदिरालयं प्रति आमन्त्रितवान्प्रविश्य, ते विशालं कक्षं ददृशुः यत् सुन्दरं सज्जितम् आसीत्, यस्य अन्ते विशालः शयनस्थानः आसीत् यस्मिन् तल्पाः आसन्तत्र कतिचन जनाः गाढनिद्रायां आसन्कक्षे व्यवस्थितेषु लघु-मेजेषु त्रिंशत् ग्राहकाः आङ्ग्ल-बीयर्, पोर्टर्, जिन्, ब्राण्डी पिबन्तः, दीर्घाः रक्तमृत्तिका-नलिकाः धूम्रपानं कुर्वन्तः आसन् येषु अफीम्-गुलिकाः गुलाब-सारेण मिश्रिताः आसन्कदाचित् धूम्रपायिनां एकः नार्कोटिक्-प्रभावेण अभिभूतः मेजस्य अधः सर्पति, तदा सेवकाः तं शिरः-पादाभ्यां गृहीत्वा शयनस्थाने निदधतिशयनस्थाने एतादृशानां मूर्छितानां विंशतिः आसीत्

फिक्सः पासेपार्टौ ददृशुः यत् ते धूम्रपान-गृहे आसन् यत्र दुःखिताः, शवसदृशाः, मूढाः प्राणिनः आसन्, येभ्यः आङ्ग्ल-व्यापारिणः प्रतिवर्षं अफीम्-नामकं दुःखदं मादकं विक्रीणन्ति, यस्य मूल्यं चतुर्दश-लक्ष-पौण्डानि भवति⁠—एतत् मानवतायाः एकं निकृष्टतमं व्यसनम्! चीनी-सरकारः कठोर-नियमैः एतत् दुष्टं निवारयितुं व्यर्थं प्रयत्नं कृतवतीतत् धनिकेषु प्रथमं विशेषतः आसीत्, ततः निम्न-वर्गेषु प्रसृतम्, तदनन्तरं तस्य विनाशः निवारितुं शक्यतेअफीम् सर्वत्र, सर्वदा, पुरुषैः स्त्रीभिः धूम्रपानं क्रियते, स्वर्गीय-साम्राज्ये; एकवारं तस्य अभ्यासः कृतः चेत्, पीडिताः तस्य विना शक्नुवन्ति, यावत् भयानकाः शारीरिकाः विकृतयः पीडाश्च भवन्तिमहान् धूम्रपायी दिने अष्ट नलिकाः धूम्रपानं कर्तुं शक्नोति; किन्तु सः पञ्चवर्षेषु म्रियतेएतादृशेषु गुहासु एकस्मिन् फिक्सः पासेपार्टौ मैत्रीपूर्णं पात्रं अन्विष्य स्वयं प्राप्तवन्तौपासेपार्टौ धनं आसीत्, किन्तु सः फिक्सस्य आमन्त्रणं स्वीकृतवान्, भविष्ये कदाचित् एतत् ऋणं प्रतिदातुं आशया

ते द्वे पोर्ट-बोतलौ आदिष्टवन्तौ, ययोः फ्रांसीसः पूर्णं न्यायं कृतवान्, यदा फिक्सः तं सावधानतया अवलोकितवान्ते यात्रायाः विषये संभाषितवन्तौ, पासेपार्टौ विशेषतः हर्षितः आसीत् यत् फिक्सः अस्माभिः सह यात्रां कर्तुं गच्छतियदा बोतलौ रिक्ते अभवतां, तदा सः उत्थाय स्वस्य स्वामिने कार्नाटिक्-जहाजस्य प्रस्थान-समयस्य परिवर्तनं ज्ञापयितुं गतवान्

फिक्सः तस्य बाहुं गृहीत्वा अवदत्, “क्षणं प्रतीक्षस्व।”

किमर्थं, मिस्टर् फिक्स्?”

अहं त्वया सह गम्भीरं संभाषणं कर्तुम् इच्छामि।”

गम्भीरं संभाषणम्!” इति पासेपार्टौ उच्चैः अवदत्, स्वस्य पात्रे शेषितं लघुं मद्यं पीत्वा। “भविष्यति, वयं श्वः तस्य विषये वदिष्यामः; अहं इदानीं समयं प्राप्नोमि।”

स्थिरो भव! यत् अहं वक्तुम् इच्छामि तत् तव स्वामिनः विषये अस्ति।”

पासेपार्टौ, एतत् श्रुत्वा, स्वस्य सहचरं सावधानतया अवलोकितवान्फिक्सस्य मुखं विचित्रं भावं धारयत् इति प्रतीतम्सः पुनः आसनं प्राप्तवान्

किं त्वया वक्तव्यम् अस्ति?”

फिक्सः स्वस्य हस्तं पासेपार्टौ-बाहौ स्थापयित्वा, स्वरं नीचीकृत्य अवदत्, “त्वं अनुमितवान् यत् अहं कः अस्मि?”

पार्ब्ल्यू!” इति पासेपार्टौ स्मित्वा अवदत्

तर्हि अहं तुभ्यं सर्वं वक्ष्यामि⁠—”

इदानीं अहं सर्वं जानामि, मित्र! आह्! इदम् अतीव साधुकिन्तु गच्छ, गच्छप्रथमं तु, मया तुभ्यं वक्तव्यं यत् ते सज्जनाः व्यर्थं व्ययम् अकुर्वन्।”

व्यर्थम्!” इति फिक्सः अवदत्। “त्वं विश्वासेन वदसिस्पष्टं यत् त्वं जानासि यत् राशिः कियती अस्ति।”

निश्चयेन अहं जानामि,” इति पासेपार्टौ उत्तरितवान्। “विंशति-सहस्रं पौण्डानि।”

पञ्चपञ्चाशत्-सहस्रं!” इति फिक्सः स्वस्य सहचरस्य हस्तं दृढीकृत्य उत्तरितवान्

किम्!” इति फ्रांसीसः उच्चैः अवदत्। “न्सियर् ग् साहसम् अकरोत्⁠—पञ्चपञ्चाशत्-सहस्रं पौण्डानि! साधु, अधिकं कारणं अस्ति यत् एकं क्षणम् अपि हातव्यम्,” इति सः शीघ्रं उत्थाय अवदत्

फिक्सः पासेपार्टौं पुनः आसने प्रतिष्ठापयित्वा, पुनः अवदत्: “पञ्चपञ्चाशत्-सहस्रं पौण्डानि; यदि अहं सफलः भवामि, तर्हि अहं द्विसहस्रं पौण्डानि प्राप्नोमियदि त्वं मम साहाय्यं करिष्यसि, तर्हि अहं तुभ्यं पञ्चशतं पौण्डानि दास्यामि।”

मम साहाय्यम्?” इति पासेपार्टौ उच्चैः अवदत्, यस्य नेत्रे विस्फारिते आस्ताम्

आम्; मम साहाय्यं कुरु यत् श्रीमान् गं अत्र द्वित्रिदिनानि निवारयामि।”

किम्, त्वं किं वदसि? ते सज्जनाः मम स्वामिनं अनुसृत्य तस्य मानं संशययित्वा तृप्ताः, किन्तु ते तस्य मार्गे बाधाः स्थापयितुं प्रयत्नं कर्तुम् इच्छन्ति! अहं तेषां कृते लज्जे!”

किं त्वया अभिप्रेतम्?”

अहं वदामि यत् इदं लज्जाकरं छलम् अस्तिते श्रीमन्तं गं मार्गे निवार्य तस्य धनं स्वस्य पाकेटेषु स्थापयेयुः!”

एतत् एव वयं कर्तुम् इच्छामः।”

तर्हि इदं कूटरचना अस्ति,” इति पासेपार्टौ उच्चैः अवदत्, यः मद्यस्य प्रभावेण उत्तेजितः अभवत्, यतः सः अनभिज्ञतया पीतवान्। “वास्तविका कूटरचना! सज्जनाः अपिबाः!”

फिक्सः विस्मितः अभवत्

सुधारणामण्डलस्य सदस्याः!” इति पास्पार्टूः अवदत्। “त्वं ज्ञातव्यः, महोदय फिक्स्, यत् मम स्वामी धर्मात्मा पुरुषः अस्ति, यदा सः शर्तं करोति, तदा सः तां न्यायेन जेतुं प्रयत्नं करोति!”

किन्तु त्वं मां कं मन्यसे?” इति फिक्स् अवदत्, तं सावधानं पश्यन्

पर्ब्ल्यू! सुधारणामण्डलस्य सदस्यानां प्रतिनिधिः, अत्र प्रेषितः यत् मम स्वामिनः यात्रां विघ्नं कुर्यात्किन्तु, यद्यपि अहं त्वां किञ्चित्कालात् पूर्वं ज्ञातवान्, तथापि अहं श्रीमान् फोग्-महोदयाय किमपि उक्तवान्।”

सः किमपि जानाति, तर्हि?”

किमपि ,” इति पास्पार्टूः प्रत्यवदत्, पुनः स्वस्य पात्रं शून्यं कुर्वन्

गूढचरः स्वस्य ललाटं हस्तेन स्पृष्ट्वा, पुनः वक्तुं पूर्वं संकोचं कृतवान्किं कर्तव्यम्? पास्पार्टू-स्य भ्रान्तिः सत्यप्राया आसीत्, किन्तु तया तस्य योजना दुष्करा जातास्पष्टम् आसीत् यत् सेवकः स्वामिनः सहायकः आसीत्, यथा फिक्स् संशयितुम् इच्छति स्म

शोभनम्,” इति गूढचरः स्वयं अवदत्, “यतः सः सहायकः अस्ति, सः मां साहाय्यं करिष्यति।”

अस्य कालः नष्टुं शक्यते: फोग् हांग्कांग्-नगरे अवरुद्धः भवितव्यः, अतः सः निर्णयं कृतवान् यत् सर्वं स्पष्टं करिष्यति

मां शृणु,” इति फिक्स् अकस्मात् अवदत्। “अहं अस्मि, यथा त्वं मन्यसे, सुधारणामण्डलस्य सदस्यानां प्रतिनिधिः⁠—”

बाः!” इति पास्पार्टूः उपहासेन प्रत्यवदत्

अहं पुलिस-गूढचरः अस्मि, लण्डन-कार्यालयेन अत्र प्रेषितः।”

त्वं, गूढचरः?”

अहं तत् प्रमाणयिष्यामिइदं मम आदेशपत्रम् अस्ति।”

पास्पार्टूः आश्चर्येण मूकः अभवत् यदा फिक्स् इदं पत्रं प्रदर्शितवान्, यस्य प्रामाणिकता संशयातीता आसीत्

श्रीमान् फोग्-स्य शर्तः,” इति फिक्सः पुनः अवदत्, “केवलं बहाना अस्ति, यस्य त्वं सुधारणामण्डलस्य सज्जनाः भोक्तारः भवथतस्य तव निर्दोषसहायकत्वं प्राप्तुं प्रयोजनम् आसीत्।”

किन्तु किमर्थम्?”

शृणुगतस्य सेप्टेम्बर-मासस्य २८ तमे दिनाङ्के बैङ्क्फ् इङ्ग्ल्याण्ड्-नगरे पञ्चपञ्चाशत्सहस्रपौण्ड-अपहरणं कृतम्, यस्य वर्णनं सौभाग्येन प्राप्तम्इदं तस्य वर्णनम्; तत् श्रीमान् फिलियस् फोग्-स्य वर्णनेन सम्पूर्णतया मेलति।”

किं व्यर्थम्!” इति पास्पार्टूः अवदत्, मुष्टिना मेजं प्रहृत्य। “मम स्वामी सर्वाधिकः सत्पुरुषः अस्ति!”

त्वं कथं वक्तुं शक्नोषि? त्वं तस्य विषये प्रायः किमपि जानासित्वं तस्य सेवायां प्रविष्टवान् यदा सः प्रस्थितवान्; सः मूर्खबहानेन प्रस्थितवान्, सन्दूकानि विना, बहुधनं बैङ्कनोटैः सहतथापि त्वं साहसं कृत्वा वदसि यत् सः धर्मात्मा पुरुषः अस्ति!”

आम्, आम्,” इति सः दीनः पुनः पुनः अवदत्, यन्त्रवत्

किं त्वं तस्य सहायकत्वेन गृहीतुम् इच्छसि?”

पास्पार्टूः श्रुतविषयेण अभिभूतः, स्वस्य शिरः हस्तयोः मध्ये धृत्वा, गूढचरं पश्यितुं अधृष्टवान्फिलियस् फोग्, औदा-स्य त्राता, सः शूरः उदारः पुरुषः, अपहारकः! तथापि तस्य विरुद्धं कति प्रमाणानि आसन्! पास्पार्टूः स्वस्य मनसि आगतान् संशयान् निराकर्तुं प्रयत्नं कृतवान्; सः इच्छति स्म यत् तस्य स्वामी दोषी अस्ति

शोभनम्, त्वं मम किं कर्तुम् इच्छसि?” इति सः अन्ते प्रयत्नेन अवदत्

इह पश्य,” इति फिक्सः प्रत्यवदत्; “अहं श्रीमान् फोग्-महोदयं अनुसृत्य अत्र आगतवान्, किन्तु अद्यापि अहं लण्डन-नगरात् प्रेषितस्य ग्रहणपत्रस्य प्रतीक्षां करोमित्वं मां साहाय्यं कर्तव्यः यत् सः हांग्कांग्-नगरे स्थाप्यते⁠—”

अहम्! किन्तु अहम्⁠—”

अहं त्वया सह बैङ्क्फ् इङ्ग्ल्याण्ड्-नगरेण प्रदत्तं द्विसहस्रपौण्ड-पुरस्कारं विभजिष्यामि।”

कदापि !” इति पास्पार्टूः प्रत्यवदत्, यः उत्थातुं प्रयत्नं कृतवान्, किन्तु पुनः पतितवान्, मनसि शरीरे श्रान्तः

श्रीमान् फिक्स्,” इति सः विलम्बेन अवदत्, “यदि अपि यत् त्वं वदसि सत्यं स्यात्⁠—यदि मम स्वामी वास्तविकः अपहारकः अस्ति यं त्वं अन्विष्यसि⁠—यत् अहं निषेधामि⁠—अहं तस्य सेवायां आसम्, अस्मि; अहं तस्य उदारतां शुभतां दृष्टवान्; अहं तं कदापि प्रकटयिष्यामि⁠— सर्वस्य जगतः सुवर्णेनअहं ग्रामात् आगतवान् यत्र तादृशं भक्ष्यं खादन्ति!”

त्वं निषेधसि?”

अहं निषेधामि।”

मया किमपि उक्तम् इति मन्यस्व,” इति फिक्सः अवदत्; “चल पिबावः।”

आम्; चल पिबावः!”

पास्पार्टूः स्वयं मद्यस्य प्रभावेन अधिकाधिकं पराजयमानः अनुभूतवान्फिक्स्, यः दृष्टवान् यत् सः सर्वप्रकारेण स्वस्य स्वामिनः विभक्तः भवितव्यः, तं पूर्णतया पराजेतुम् इच्छति स्ममेजे अफीमस्य पूर्णाः किञ्चित् नलिकाः आसन्फिक्स् एकां नलिकां पास्पार्टू-स्य हस्ते स्थापितवान्सः तां गृहीत्वा, ओष्ठयोः मध्ये स्थापितवान्, तां प्रज्वालितवान्, किञ्चित् धूम्रपानं कृतवान्, तस्य शिरः नार्कोटिक-प्रभावेन गुरुत्वं प्राप्तवत्, मेजे पतितवत्

अन्ते!” इति फिक्स् अवदत्, पास्पार्टू-म् अचेतनं दृष्ट्वा। “श्रीमान् फोग् कार्नाटिक्-स्य प्रस्थानस्य विषये ज्ञास्यति; यदि ज्ञास्यति, तर्हि सः अस्य शापित-फ्रान्सीस-पुरुषं विना गन्तव्यः भविष्यति!”

ततः स्वस्य बिलं दत्त्वा, फिक्सः मधुशालां त्यक्तवान्


Standard EbooksCC0/PD. No rights reserved