यानं स्थानकं प्रविष्टम्, पास्पार्टू प्रथमं निष्क्रम्य, फोगमहोदयेन अनुगतः, यः स्वस्य सुन्दरसहचरं अवरोहयितुं साहाय्यं कृतवान्। फिलियस् फोगः हांग्कांगस्य वाष्पनौकां प्रति तत्कालं गन्तुं इच्छति स्म, येन औदा यात्रायै सुखेन स्थापिता भवेत्। सः तां त्यक्तुं न इच्छति स्म, यावत् ते अद्यापि भयानके भूभागे स्थिताः आसन्।
यदा सः स्थानकं त्यक्तुं समर्थः अभवत्, तदा एकः पुलिसकर्मी तस्य समीपं आगत्य उक्तवान्, “श्रीमन् फिलियस् फोग?”
“अहमेव अस्मि।”
“किमेषः भवतः सेवकः?” इति पुलिसकर्मी पास्पार्टूं प्रति संकेतं कृत्वा पुनः पृष्टवान्।
“आम्।”
“भवन्तौ अनुगन्तुं कृपया कुरुताम्।”
फोगमहोदयः किमपि आश्चर्यं न प्रकटितवान्। पुलिसकर्मी न्यायस्य प्रतिनिधिः आसीत्, न्यायः च इङ्ग्लिशमनुष्याय पवित्रः अस्ति। पास्पार्टूः विषये तर्कं कर्तुं प्रयत्नं कृतवान्, किन्तु पुलिसकर्मी तं दण्डेन स्पृष्टवान्, फोगमहोदयः च तं आज्ञापालनाय संकेतं कृतवान्।
“किमेषा युवती अस्माभिः सह गच्छेत्?” इति सः पृष्टवान्।
“सा गच्छेत्,” इति पुलिसकर्मी उत्तरितवान्।
फोगमहोदयः, औदा, पास्पार्टूः च पाल्कीगाडीम्, या द्वाभ्यां अश्वाभ्यां नीयमाना चतुश्चक्रिका आसीत्, तां प्रति नीताः, यत्र ते स्वस्थानं गृहीत्वा नीताः। तेषां गन्तव्यं प्राप्तुं यावत् विंशतिमिनटानि यावत् कश्चन न अवदत्। ते प्रथमं “कृष्णनगरं” प्रति गतवन्तः, यस्य संकीर्णाः वीथयः, दीनाः, मलिनाः कुटीराः, निर्धनाः जनाः च आसन्; ततः “यूरोपीयनगरं” प्रति गतवन्तः, यत्र उज्ज्वलाः ईष्टकानिर्मिताः प्रासादाः, नारिकेलवृक्षैः छादिताः, मस्तूलैः परिपूर्णाः च आसन्, यत्र प्रातःकालेऽपि सुसज्जिताः अश्वारोहाः सुन्दराः यानानि च पृष्ठतः अग्रे च गच्छन्ति स्म।
यानं एकस्य मध्यमदर्शनस्य गृहस्य सम्मुखं स्थगितम्, यत् तु निजप्रासादस्य आकृतिं न धारयति स्म। पुलिसकर्मी स्वस्य बन्दिनः—यथा सत्यम्, ते एवं कथिताः भवेयुः—अवरोहयितुं निवेद्य, तान् गवाक्षयुक्तं कक्षं प्रति नीत्वा उक्तवान्, “भवन्तः अष्टवादनार्धे न्यायाधीश ओबडियाः सम्मुखं उपस्थास्यन्ति।”
सः ततः निर्गत्य, द्वारं अवरुद्धवान्।
“अहो, वयं बन्दिनः स्मः!” इति पास्पार्टूः आसनं प्रति पतित्वा उक्तवान्।
औदा, यां भावनां निगूहितुं प्रयत्नं कृतवती, फोगमहोदयं प्रति उक्तवती, “महोदय, भवान् मां मम भाग्याय त्यक्तुं अवश्यं करोतु! भवतः एतत् व्यवहारं मम कारणात् भवति, मां रक्षितुं कृते!”
फिलियस् फोगः एतत् असम्भवम् इति वक्तुं निवृत्तः। सः सतीप्रतिबन्धाय गृहीतः भवेत् इति अत्यन्तं असम्भाव्यम् आसीत्। अभियोक्तारः एतादृशं आरोपं सहसा प्रस्तोतुं न साहसिष्यन्ति। कश्चन भ्रान्तिः आसीत्। तथापि, सः कदापि औदां त्यक्तुं न इच्छति स्म, किन्तु तां हांग्कांगं प्रति अनुगन्तुं इच्छति स्म।
“किन्तु वाष्पनौका मध्याह्ने प्रस्थास्यति!” इति पास्पार्टूः चिन्तायुक्तः उक्तवान्।
“वयं मध्याह्ने नौकायां भविष्यामः,” इति स्वामी शान्तेन स्वरे उत्तरितवान्।
एतत् एवं निश्चितं उक्तं यत् पास्पार्टूः स्वयं मर्मरितुं न शक्तवान्, “पार्ब्लू, एतत् निश्चितम्! मध्याह्नात् पूर्वं वयं नौकायां भविष्यामः।” किन्तु सः कदापि निश्चिन्तः न अभवत्।
अष्टवादनार्धे द्वारं उद्घाटितम्, पुलिसकर्मी प्रकटितः, तान् अनुगन्तुं निवेद्य, एकस्य समीपस्थस्य सभागृहस्य प्रति नीतवान्। एतत् न्यायालयः आसीत्, यूरोपीयाः स्थानीयाः च जनाः गृहस्य पृष्ठभागं आक्रान्तवन्तः आसन्।
फोगमहोदयः तस्य द्वयस्य सहचरः च न्यायाधीशस्य लेखकस्य च मेजस्य सम्मुखं एकस्य पीठस्य उपरि स्वस्थानं गृहीतवन्तः। तत्कालं एव न्यायाधीशः ओबडियाः, स्थूलः वृत्ताकारः पुरुषः, लेखकेन अनुगतः, प्रविष्टः। सः एकं विगं, यत् कीलके लम्बमानं आसीत्, गृहीत्वा शीघ्रं स्वस्य शिरसि आरोपितवान्।
“प्रथमः मुद्दा,” इति सः उक्तवान्। ततः स्वस्य शिरः प्रति हस्तं नीत्वा उक्तवान्, “हे! एतत् मम विगं न अस्ति!”
“न, भवतः पूजा,” इति लेखकः उत्तरितवान्, “एतत् मम विगं अस्ति।”
“प्रिय श्रीमन् ओय्स्टरपफ, कथं न्यायाधीशः लेखकस्य विगे विवेकपूर्णं निर्णयं दातुं शक्नोति?”
विगाः परिवर्तिताः।
पास्पार्टूः चिन्तितः अभवत्, यतः न्यायाधीशस्य उपरि स्थितस्य महतः घटीयन्त्रस्य सूच्यः भयानकवेगेन परिभ्रमन्ति स्म।
“प्रथमः मुद्दा,” इति न्यायाधीशः ओबडियाः पुनः उक्तवान्।
“फिलियस् फोग?” इति ओय्स्टरपफः पृष्टवान्।
“अहं अत्र अस्मि,” इति फोगमहोदयः उत्तरितवान्।
“पास्पार्टू?”
“उपस्थितः,” इति पास्पार्टूः उत्तरितवान्।
“साधु,” इति न्यायाधीशः उक्तवान्। “भवन्तः बन्दिनः, बम्बईतः यानेषु द्विदिनात् अन्विष्यन्ते स्म।”
“किन्तु वयं किमर्थं आरोपिताः?” इति पास्पार्टूः अधीरः भूत्वा पृष्टवान्।
“भवन्तः अधुना सूचिताः भविष्यन्ति।”
“अहं इङ्ग्लिशप्रजाः अस्मि, महोदय,” इति फोगमहोदयः उक्तवान्, “मम अधिकारः अस्ति—”
“किम् भवतः सह दुर्व्यवहारः कृतः?”
“न कदापि।”
“अत्युत्तमम्; अभियोक्तारः आगच्छन्तु।”
न्यायाधीशस्य आदेशेन एकं द्वारं उद्घाटितम्, त्रयः भारतीयाः पुरोहिताः प्रविष्टाः।
“एतत् एव,” इति पास्पार्टूः मर्मरितवान्; “एते एव दुष्टाः ये अस्माकं युवतीं दग्धुं प्रयत्नं कुर्वन्ति स्म।”
पुरोहिताः न्यायाधीशस्य सम्मुखं स्वस्थानं गृहीतवन्तः, लेखकः च उच्चैः स्वरे फिलियस् फोगस्य तस्य सेवकस्य च विरुद्धं ब्राह्मणधर्मेण पवित्रं स्थानं अतिक्रमितवन्तः इति आरोपं पठितवान्।
“भवन्तः आरोपं शृण्वन्ति?” इति न्यायाधीशः पृष्टवान्।
“आम्, महोदय,” इति फोगमहोदयः स्वस्य घटीयं परामृश्य उत्तरितवान्, “अहं एतत् स्वीकरोमि।”
“भवान् एतत् स्वीकरोति?”
“अहं एतत् स्वीकरोमि, अहं च एतान् पुरोहितान् स्वीकर्तुं इच्छामि, यत् ते पिल्लाजीमन्दिरे कर्तुं प्रयत्नं कुर्वन्ति स्म।”
पुरोहिताः परस्परं दृष्टवन्तः; ते किम् उक्तं तत् न समज्ञासन्।
“आम्,” इति पास्पार्टूः उत्साहेन उक्तवान्; “पिल्लाजीमन्दिरे, यत्र ते स्वस्य बलिं दग्धुं प्रयत्नं कुर्वन्ति स्म।”
न्यायाधीशः आश्चर्येण स्थगितः, पुरोहिताः च मूढाः अभवन्।
“कः बलिः?” इति न्यायाधीशः ओबडियाः उक्तवान्। “कं दग्धुम्? बम्बई एव?”
“बम्बई?” इति पास्पार्टूः उक्तवान्।
“निश्चयेन। वयं पिल्लाजीमन्दिरस्य विषये न वदामः, किन्तु मलाबारहिलस्य मन्दिरस्य विषये, बम्बई।”
“प्रमाणं च,” इति लेखकः अधिकृतवान्, “अत्र अतिक्रमणकर्तुः पादत्राणे, ये सः पृष्ठतः त्यक्तवान्।”
ततः सः स्वस्य मेजस्य उपरि पादत्राणयुगलं स्थापितवान्।
“मम पादत्राणे!” इति पास्पार्टूः आश्चर्येण एतत् अविवेकपूर्णं उद्गारं त्यक्तवान्।
स्वामी सेवकः च ये बम्बईस्य घटनां पूर्णतः विस्मृतवन्तः, यस्य कारणात् ते कलकत्तायां निरुद्धाः आसन्, तेषां भ्रान्तिः कल्पनीया।
फिक्सः, अन्वेषकः, पास्पार्टूस्य उत्पातस्य लाभं पूर्वं एव अवगतवान्, तस्य प्रस्थानं द्वादशघण्टापर्यन्तं विलम्बितवान्, मलाबारहिलस्य पुरोहितानां सह परामर्शं कृतवान्। इङ्ग्लिशप्रशासनं एतादृशं अपराधं अत्यन्तं कठोरतया व्यवहरति इति ज्ञात्वा, सः तेषां हानेः प्रतिकाराय एकं सुन्दरं धनराशिं प्रतिज्ञातवान्, तान् अग्रिमयानेन कलकत्तां प्रति प्रेषितवान्। युवविधवायाः उद्धारस्य कारणात् विलम्बेन, फिक्सः पुरोहिताः च भारतीयराजधानीं फोगमहोदयस्य सेवकस्य च पूर्वं प्राप्तवन्तः, न्यायाधीशाः च एकया सूचनया सचेतिताः आसन् यत् ते आगच्छेयुः चेत् तान् गृह्णीयुः। फिक्सस्य निराशा यदा सः अवगतवान् यत् फिलियस् फोगः कलकत्तायां प्रकटितः न अभवत्, तदा कल्पनीया। सः निश्चितवान् यत् चोरः मार्गे कुत्रचित् स्थगितः दक्षिणप्रदेशेषु आश्रयं गृहीतवान्। चतुर्विंशतिघण्टापर्यन्तं फिक्सः स्थानकं ज्वरान्वितचिन्तया अवलोकितवान्; अन्ते सः फोगमहोदयं पास्पार्टूं च एकया युवत्या सह आगच्छन्तं दृष्ट्वा पुरस्कृतः अभवत्, यस्याः उपस्थितिं सः पूर्णतः व्याख्यातुं न शक्तवान्। सः पुलिसकर्मिणं प्रति धावितवान्; एवं एषः समूहः गृहीतः न्यायाधीश ओबडियाः सम्मुखं नीतः च।
यदि पास्पार्टूः किञ्चित् कम चिन्तितः अभविष्यत्, सः अन्वेषकं न्यायालयस्य एकस्य कोणे स्थितं, कार्यविधिं सुगमतया अवगतं स्वार्थं अवलोकयन्तं दृष्टवान् अभविष्यत्; यतः आदेशः कलकत्तायां तं प्रति न प्राप्तः, यथा बम्बई सूएज् च।
न्यायाधीशः ओबडियाः दुर्भाग्येन पास्पार्टूस्य अविवेकपूर्णं उद्गारं गृहीतवान्, यत् दीनः जनः पुनः ग्रहीतुं जगत् दातुं इच्छति स्म।
“तथ्याः स्वीकृताः?” इति न्यायाधीशः पृष्टवान्।
“स्वीकृताः,” इति फोगमहोदयः शीतलेन स्वरे उत्तरितवान्।
“यतः,” न्यायाधीशः पुनरुक्तवान्, “यथा इङ्ग्लीष्-विधिः भारतीयजनानां धर्मान् समानतया कठोरतया च रक्षति, तथा च पास्पार्टू-नामकः पुरुषः स्वीकृतवान् यत् सः बम्बायि-मलबार्-पर्वतस्य पवित्रं मन्दिरम् अक्टोबर्-मासस्य विंशतितमे दिनाङ्के अतिक्रान्तवान्, अतः अहम् अस्य पास्पार्टू-नामकं पुरुषं पञ्चदशदिनानि कारागारे नियोजयामि त्रिशतं पौण्डानां दण्डं च आदिशामि।”
“त्रिशतं पौण्डानि!” पास्पार्टूः आश्चर्यचकितः सन् अवदत्, दण्डस्य महत्त्वं दृष्ट्वा।
“मौनम्!” प्रहरी अक्रोधत्।
“यतः,” न्यायाधीशः अनुवर्तितवान्, “यत् कर्म स्वामिनः सेवकेन सह मिलित्वा कृतम् इति न प्रमाणितम्, तथा च स्वामी निश्चितरूपेण स्वस्य वेतनभृतस्य सेवकस्य कर्मणः उत्तरदायी भवितुमर्हति, अतः अहम् फिलिअस्-फोग्-नामकं पुरुषं सप्तदिनानि कारागारे नियोजयामि, एकशतं पञ्चाशत् पौण्डानां दण्डं च आदिशामि।”
फिक्सः सन्तुष्टः सन् स्वस्य करौ मृदुतया ममर्ज; यदि फिलिअस्-फोगः कलकत्तायां सप्तदिनानि निवारितः भवेत्, तर्हि वारण्ट्-आगमनस्य कालः अधिकः भविष्यति। पास्पार्टूः मूर्च्छितः अभवत्। एतत् दण्डं स्वस्य स्वामिनः विनाशं कृतवान्। विंशतिसहस्रं पौण्डानां पणः नष्टः, यतः सः, मूर्खः इव, तत् घृणितं मन्दिरं प्रविष्टवान्!
फिलिअस्-फोगः, स्वयं समाहितः यथा निर्णयः तस्य किमपि सम्बन्धं न आसीत्, निर्णयस्य उच्चारणसमये अपि भ्रूं न उन्नमयति स्म। यथा लेखकः अग्रिमं मामलं आह्वयति स्म, तथा सः उत्थाय अवदत्, “अहं प्रतिभूतिं प्रदास्यामि।”
“त्वं तत् अधिकारं प्राप्नोषि,” न्यायाधीशः प्रत्युक्तवान्।
फिक्सस्य रक्तं शीतलम् अभवत्, परन्तु सः पुनः स्वस्य समाहिततां प्राप्तवान् यदा श्रुतवान् यत् प्रत्येकस्य बन्दिनः प्रतिभूतिः एकसहस्रं पौण्डानि भविष्यति।
“अहं तत् तत्कालं दास्यामि,” श्रीमान् फोगः अवदत्, कार्पेट्-बैग्-तः बैंक्-बिल्-स्य रोलं गृहीत्वा, यत् पास्पार्टूः स्वस्य समीपे आसीत्, तत् लेखकस्य मेजे स्थापयित्वा।
“एषः राशिः तव कारागारात् मोचनसमये तुभ्यं प्रतिदास्यते,” न्यायाधीशः अवदत्। “अद्यावधि, त्वं प्रतिभूतौ मुक्तः असि।”
“आगच्छ!” फिलिअस्-फोगः स्वस्य सेवकं प्रति अवदत्।
“परन्तु ते मम पादुके पुनः दद्युः!” पास्पार्टूः क्रुद्धः सन् अवदत्।
“आह्, एताः सुन्दराः मूल्यवत्यः पादुके!” सः मर्मरितवान्, यदा ताः तस्मै प्रदत्ताः। “एकसहस्रं पौण्डानाम् अधिकाः; तथा च, ताः मम पादौ पीडयन्ति।”
श्रीमान् फोगः, औदा-नामिकायै स्वस्य बाहुं प्रदाय, ततः निर्गतवान्, अनुगतः निराशेन पास्पार्टू-नामकेन। फिक्सः अद्यापि आशां पोषयति स्म यत् चोरः द्विसहस्रं पौण्डानि पृष्ठतः न त्यक्ष्यति, अपितु सप्तदिनानि कारागारे सेवां करिष्यति इति, तथा च श्रीमान् फोगस्य पदचिह्नानुसारं निर्गतवान्। सः महोदयः यानं गृहीत्वा, शीघ्रम् एव एकस्मिन् घाटे अवतरितवान्।
रङ्गून् नामकः जलयानः अर्धमीलदूरे बन्दरे आबद्धः आसीत्, तस्य प्रस्थानस्य संकेतः मस्तकशिखरे उन्नतः आसीत्। एकादशघण्टाः आह्वयन्ति स्म; श्रीमान् फोगः एकघण्टापूर्वम् आसीत्। फिक्सः तान् यानात् निर्गच्छन्तं दृष्ट्वा, जलयाने प्रस्थितान् दृष्ट्वा, निराशया स्वस्य पादौ ताडितवान्।
“सः दुष्टः अन्ततः निर्गतः!” सः उक्तवान्। “द्विसहस्रं पौण्डानि त्यक्तानि! सः चोरः इव अपव्ययी! यदि आवश्यकं भवेत्, तर्हि अहं तं जगतः अन्तं यावत् अनुसरिष्यामि; परन्तु, येन गत्या सः गच्छति, तेन चोरितं धनं शीघ्रं नष्टं भविष्यति।”
एतत् अनुमानं कर्तुं जासूसः दूरं न आसीत्। लण्डन्-तः निर्गमनात् आरभ्य, यात्राव्ययैः, उपहारैः, गजस्य क्रयेण, प्रतिभूतिभिः, दण्डैः च, श्रीमान् फोगः मार्गे पञ्चसहस्रं पौण्डानाम् अधिकं व्ययितवान्, तथा च बैंक्-चोरात् प्राप्तस्य राशेः प्रतिशतं जासूसेभ्यः प्रतिज्ञातं, तत् शीघ्रं ह्रासं प्राप्नोति स्म।