॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिक्सः स्वयमपि न जानाति यत् तस्मै किमपि कथ्यते।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

रङ्गून्⁠—पेनिन्सुलर्-ओरिएण्टल्-कम्पनीस्य नौका चीन-जापान-समुद्रयोः प्रवहन्ती⁠—लोहनिर्मिता स्क्रू-स्टीमर् आसीत्, यस्य भारः सप्तदशशतसप्तसप्ततितन्निकटः, चतुःशतहर्सपावर्-यन्त्रयुक्तःसा मङ्गोलियातः वेगवती आसीत्, किन्तु तादृशं सुसज्जितं नासीत्, आउडा तस्यां नौकायां फिलियस् गस्य इच्छानुसारं सुखेन नासीत्तथापि, कलकत्तातः ङ्ग् ङ्ग् पर्यन्तं यात्रा केवलं त्रिसहस्रपञ्चशतमीलमिता आसीत्, या दशद्वादशदिनेषु समाप्यते, तरुणी प्रसन्नतायै कठिना आसीत्

यात्रायाः प्रथमदिनेषु आउडा स्वरक्षकं साकं अधिकं परिचिता अभवत्, तस्य कृतस्य कृते सा निरन्तरं स्वकृतज्ञतायाः प्रमाणं ददाति स्मशान्तस्वभावः पुरुषः तां शृणोति स्म, प्रतीयते यत् शीतलतया, तस्य स्वरः तस्य व्यवहारः किमपि भावं प्रकटयति स्म; किन्तु सः सर्वदा सावधानः आसीत् यत् आउडायाः सुखाय किमपि न्यूनं भवेत्सः नियमितरूपेण प्रतिदिनं निश्चितसमयेषु तां द्रष्टुं गच्छति स्म, स्वयं बहु वदितुं, किन्तु तस्याः वचनं श्रोतुम्सः तां कठोरनम्रतया व्यवहरति स्म, किन्तु यन्त्रवत्, यस्य गतिविधिः एतदर्थं निर्धारिता आसीत्आउडा तं सम्यक् जानाति स्म, यद्यपि पास्पार्टूः तस्य स्वामिनः विचित्रतायाः किञ्चित् संकेतं दत्तवान्, तस्य विश्वपर्यटनप्रेरकं शर्तं कथयित्वा तां हसितवान्अन्ततः, सा फिलियस् गस्य प्राणान् ऋणी आसीत्, सा सर्वदा तं स्वकृतज्ञतायाः उन्नतमाध्यमेन पश्यति स्म

आउडा पारसीमार्गदर्शकस्य तस्याः हृदयस्पर्शिन्याः कथायाः वर्णनं प्रमाणितवतीसा निश्चयेन भारतस्य उच्चतमजातीयानां एका आसीत्बहवः पारसीवणिजः तत्र कार्पासव्यापारेण महतीं सम्पत्तिं प्राप्तवन्तः; तेषु एकः सर् जमेट्सी जीजीभोयः आङ्ग्लसर्वकारेण बैरोनेट्-पदवीं प्राप्तवान्आउडा तस्य महापुरुषस्य बन्धुः आसीत्, तस्य जीजीह् नामकः सहोदरः, यं सा ङ्ग् ङ्ग्-स्थितं मिलितुं प्रतीक्षते स्मकिं सा तस्मिन् रक्षकं प्राप्स्यति इति सा जानाति स्म; किन्तु श्रीमान् गः तस्याः चिन्ताः शमयितुं प्रयत्नं कृतवान्, सर्वं यथार्थतः⁠—सः एवं शब्दं प्रयुक्तवान्⁠—निर्धारितं भविष्यति इति तां विश्वासयितुं प्रयत्नं कृतवान्आउडा स्वमहानयने, “हिमालयस्य पवित्रसरोवराणां निर्मलानि,” तं प्रति निरीक्षितवती; किन्तु दुर्दम्यः गः, यथा पूर्वं तथा एव संयमितः, तस्मिन् सरोवरे स्वयं पतितुं इच्छति स्म

यात्रायाः प्रथमकिञ्चित् दिनाः शुभवातावरणे शुभपवनैः सह सम्पन्नाः अभवन्, ते शीघ्रं महान् अण्डमान्, बङ्गालोपसागरस्य द्वीपानां मुख्यं, तस्य चित्रवत् सैडल् पीक्, द्विसहस्रचतुःशतपादोन्नतं, जलानां उपरि दृश्यमानं, दृष्टवन्तःस्टीमरः तीरसमीपे प्रवहति स्म, किन्तु नराधमाः पापुवाः, ये मानवजातेः अधमाः, किन्तु यथा कथितं नरभक्षकाः सन्ति, प्रकटिताः अभवन्

द्वीपानां दृश्यं, यदा तेषां समीपे स्टीमरः प्रवहति स्म, अत्यन्तं शोभनम् आसीत्तालवनानि, आरेकवनानि, वंशवनानि, सागौनवनानि, विशालकर्णिकारवनानि, वृक्षाकारफर्नवनानि अग्रभागं आच्छादयन्ति स्म, पृष्ठभागे पर्वतानां सुन्दराः रेखाः आकाशे अङ्किताः आसन्; तटेषु सहस्रशः मूल्यवान् स्वलोवाः समूहिताः आसन्, येषां नीडानि चीनसाम्राज्यस्य भोजनपात्रेषु विलासभोजनं प्रददातिअण्डमान्-द्वीपानां विविधं दृश्यं शीघ्रं अतीतम्, रङ्गून् मलक्का-जलसन्धिं प्रति शीघ्रं अगच्छत्, यत् चीनसमुद्रं प्रति मार्गं प्रददाति

असौ जासूसः फिक्सः, यः दुर्भाग्यवशात् देशात् देशं प्रति आकृष्टः, इदानीं किं करोति स्म? सः कलकत्तायां रङ्गून्-नौकायाम् आरोहितुं सफलः अभवत्, पास्पार्टूः दृष्टिं विना, आदेशं दत्त्वा यत्, यदि वारण्टः आगच्छेत्, तर्हि तं ङ्ग् ङ्ग्-स्थितं प्रेषयितव्यम्; सः स्वसत्त्वं यात्रायाः अन्तपर्यन्तं गोपयितुं आशां करोति स्मपास्पार्टूः सन्देहं विना सः कथं नौकायाम् आसीत् इति व्याख्यातुं कठिनं आसीत्, यः तं बम्बई-स्थितं मन्यते स्मकिन्तु आवश्यकता तं प्रेरयति स्म, यत् सः पुनः तं योग्यं सेवकं साकं परिचयं नवीकरोत्, यथा दृश्यते

जासूसस्य सर्वाः आशाः इच्छाः ङ्ग् ङ्ग्-स्थाने केन्द्रिताः आसन्; यतः स्टीमरस्य सिङ्गापूर-स्थाने स्थितिः अत्यल्पा आसीत्, येन सः तत्र किमपि कार्यं कर्तुं शक्नुयात्ङ्ग् ङ्ग्-स्थाने ग्रहणं कर्तव्यम्, अन्यथा चोरः सर्वदा तस्य हस्तात् पलायेतङ्ग् ङ्ग् अन्तिमं आङ्ग्लभूमिः आसीत्, यत्र सः पादं स्थापयेत्; ततः परं चीन, जापान, अमेरिका गस्य निश्चितं शरणस्थानं प्रददातियदि वारण्टः अन्ततः ङ्ग् ङ्ग्-स्थाने प्रकटेत, तर्हि फिक्सः तं गृह्णीयात्, स्थानीयपुलिसस्य हस्ते समर्पयेत्, ततः परं किमपि समस्या भवेत्किन्तु ङ्ग् ङ्ग्-स्थानात् परं, साधारणः वारण्टः निष्प्रभावः भवेत्; प्रत्यर्पणवारण्टः आवश्यकः भवेत्, यत् विलम्बान् बाधान् उत्पादयेत्, येषां लाभं गृहीत्वा दुष्टः न्यायात् पलायेत

फिक्सः एताः सम्भावनाः चिन्तयति स्म, याः दीर्घसमये स्वकक्षे व्यतीतवान्, स्वयं पुनः पुनः कथयति स्म, “अधुना, वारण्टः ङ्ग् ङ्ग्-स्थाने भविष्यति, यदि तर्हि अहं मम पुरुषं गृह्णीयाम्, अथवा भविष्यति; एतदर्थं अहं तस्य प्रस्थानं विलम्बयितुं अत्यावश्यकं मन्येअहं बम्बई-स्थाने असफलः अभवम्, कलकत्तायां असफलः अभवम्; यदि ङ्ग् ङ्ग्-स्थाने असफलः भवेयम्, मम प्रतिष्ठा नष्टा भवेत्: यत्किमपि मूल्यं भवेत्, अहं सफलः भवितव्यः! किन्तु कथं अहं तस्य प्रस्थानं निवारयेयम्, यदि एतत् मम अन्तिमोपायः भवेत्?”

फिक्सः निश्चयं कृतवान् यत्, यदि सर्वथा दुःस्थितिः भवेत्, तर्हि सः पास्पार्टूः साकं विश्वासं करिष्यति, तस्मै कथयिष्यति यत् तस्य स्वामी कः आसीत्पास्पार्टूः गस्य सहायकः आसीत् इति सः निश्चितः आसीत्सेवकः, तस्य प्रकटनेन प्रबुद्धः, स्वयं अपराधे संलग्नः भवितुं भीतः, निश्चयेन जासूसस्य सहायकः भविष्यतिकिन्तु एषः उपायः संकटपूर्णः आसीत्, यत् केवलं सर्वेषु अन्येषु असफलेषु प्रयोक्तव्यम् आसीत्पास्पार्टूः स्वस्वामिने एकं शब्दं कथयेत्, तर्हि सर्वं नष्टं भवेत्अतः जासूसः कठिनस्थितौ आसीत्किन्तु अकस्मात् नूतना विचारः तं प्रहारितवान्आउडायाः रङ्गून्-नौकायां सत्त्वं, फिलियस् गस्य सहगमनं, तस्मै नूतनं चिन्तनसामग्रीं प्रदत्तवत्

का एषा स्त्री? कानि घटनासङ्घाताः तां गस्य यात्रासहचरीं कृतवन्तः? तौ निश्चयेन बम्बई-कलकत्ता-मध्ये कुत्रचित् मिलितवन्तौ; कुत्र? किम् तौ यदृच्छया मिलितवन्तौ, अथवा गः अन्तःप्रदेशं गत्वा एतां मनोहरां युवतीं अन्विष्टवान्? फिक्सः अत्यन्तं विस्मितः आसीत्सः स्वयं पृच्छति स्म यत् किम् कश्चित् दुष्टः पलायनं अभवत्; एषः विचारः तस्य मनसि एवं प्रभावितः यत् सः कल्पितकूटनीतिं उपयोक्तुं निश्चयं कृतवान्यदि सा युवती विवाहिता आसीत् वा , सः ङ्ग् ङ्ग्-स्थाने श्रीमान् गस्य कृते एतादृशाः कठिनताः निर्मातुं शक्नोति स्म यत् सः किमपि धनं दत्त्वा पलायितुं शक्नोति स्म

किं सः ङ्ग् ङ्ग्-स्थानं प्राप्तुं प्रतीक्षितुं शक्नोति स्म? गः एकात् नौकातः अन्यां नौकां प्रति कूर्दितुं घृणितं प्रकारं धारयति स्म, किमपि प्रभावितुं पूर्वं एव योकोहामा-स्थानं प्रति पुनः प्रस्थातुं शक्नोति स्म

फिक्सः निश्चयं कृतवान् यत् सः आङ्ग्लप्रशासनं सूचयितुं, रङ्गून्-नौकायाः आगमनात् पूर्वं संकेतं दातुं आवश्यकःएतत् कर्तुं सुकरम् आसीत्, यतः स्टीमरः सिङ्गापूर-स्थाने स्थितिं करोति स्म, यतः ङ्ग् ङ्ग्-स्थानं प्रति तारयन्त्रं विद्यतेसः अन्ततः निश्चयं कृतवान् यत् अधिकं निश्चितरूपेण कार्यं कर्तुं पूर्वं पास्पार्टूः प्रति प्रश्नं करिष्यतितं वक्तुं निर्मितुं कठिनं भविष्यति; यतः समयः नष्टुं शक्यते, फिक्सः स्वयं प्रकटयितुं प्रस्तुतः अभवत्

अधुना अक्टोबरमासस्य त्रिंशत्तमः दिनः आसीत्, अग्रिमदिने रङ्गून्-नौका सिङ्गापूर-स्थानं प्रति आगन्तव्या आसीत्

फिक्सः स्वकक्षात् निर्गत्य डेक्-स्थानं गतवान्पास्पार्टूः स्टीमरस्य अग्रभागे उपरि अधः चलति स्मजासूसः अत्यन्तं आश्चर्येण अग्रं प्रति धावितवान्, उक्तवान् , “त्वं इह, रङ्गून्-नौकायाम्?”

किम्, मोन्सियर फिक्स्, भवान् जलयाने अस्ति?” इति प्रत्युत्तरं दत्त्वा पास्पार्टूः सत्यमेव विस्मितः अभवत्, स्वस्य मङ्गोलिया-जलयानस्य मित्रं पहचानन्। “किमर्थम्, अहं भवन्तं बम्बाये त्यक्तवान्, इदानीं भवान् हङ्कङ्ग्-मार्गे अस्ति! किं भवान् अपि विश्वं परिभ्रमति?”

, ,” इति फिक्सः प्रत्युत्तरं दत्तवान्; “अहं हङ्कङ्ग्-नगरे स्थास्यामि⁠—अल्पकालं यावत्।”

हम्!” इति पास्पार्टूः अवदत्, यः क्षणं विमूढः इव अभवत्। “किन्तु कथं अहं भवन्तं जलयाने दृष्टवान् यतः वयं कलकत्तातः प्रस्थितवन्तः?”

अहो, अल्पं जलरोगः⁠—अहं स्वस्य शय्यायां एव तिष्ठामिबङ्गालस्य खाडी मम सह भारतीयसागरस्य इव सहमतिकथं श्रीमान् फोग्ग्?”

स्वस्थः समयानुसारी यथा सदा, कदापि विलम्बेन! किन्तु, मोन्सियर फिक्स्, भवान् जानाति यत् अस्माकं सह एका युवती अस्ति।”

युवती?” इति गूढचरः प्रत्युत्तरं दत्तवान्, यः कथितं समजानीत् इव

ततः पास्पार्टूः औडायाः इतिहासं वर्णितवान्, बम्बाये देवालयस्य घटनां, हस्तिनः द्विसहस्रपौण्ड-मूल्येन क्रयणं, उद्धारं, कलकत्ता-न्यायालयस्य बन्धनं दण्डं , श्रीमान् फोग्ग् स्वस्य मुक्तिं प्रतिभूतौफिक्सः, यः अन्तिमघटनाः जानाति स्म, पास्पार्टू-कथितं सर्वं अज्ञातं इव प्रतीतः; चरः अतीव रुचिं धरन्तं श्रोतारं प्राप्य प्रसन्नः अभवत्

किं तव स्वामी इमां युवतीं यूरोपं नेतुं प्रस्तौति?”

कदापिवयं तां तस्याः एकस्याः बन्धोः रक्षणे स्थापयिष्यामः, यः हङ्कङ्ग्-नगरे धनिकः वणिक् अस्ति।”

तत्र किमपि कर्तुं नास्ति,” इति फिक्सः स्वयं अवदत्, स्वस्य निराशां गोपयन्। “एकं जिन्-पात्रं, श्रीमन् पास्पार्टू?”

सहर्षम्, मोन्सियर फिक्स्वयं न्यूनातिन्यूनं रङ्गून्-जलयाने मैत्रिकं पात्रं पिबामः।”


Standard EbooksCC0/PD. No rights reserved