अनन्तरं साक्षात्कारात् परं जासूसः पास्पार्टू च नौकायाः पृष्ठभागे बहुधा मिलितवन्तौ, यद्यपि फिक्सः संयतः आसीत्, सः स्वसहचरं प्रेरयितुं न प्रयत्नं कृतवान् यत् श्रीमान् फोग् इति विषये अधिकं तथ्यं प्रकटयेत्। सः तं गूढपुरुषं एकद्विवारं दृष्टवान्; परन्तु श्रीमान् फोगः प्रायः स्वकक्षायां एव सीमितः आसीत्, यत्र सः औदायाः सहवासं करोति स्म, अथवा स्वस्य दृढसंवृत्तेः अनुसारं व्हिस्ट् इति क्रीडायां हस्तं ददाति स्म।
पास्पार्टूः अत्यन्तं गम्भीरतया चिन्तितवान् यत् किं विचित्रं संयोगं कारणं फिक्सः अद्यापि स्वामिनः अनुसरणमार्गे स्थितः आसीत्। एतत् निश्चयेन विचारणीयं आसीत् यत् किमर्थं एषः निश्चयेन अत्यन्तं प्रियः अनुकूलः च पुरुषः, यं सः प्रथमं स्वेज् इति स्थाने मिलितवान्, ततः मंगोलिया इति नौकायां साक्षात्कृतवान्, यः बॉम्बे इति स्थाने अवतरितवान्, यत् स्वस्य गन्तव्यस्थानं इति घोषितवान्, अद्य च रंगून् इति नौकायां अकस्मात् प्रकटितः, श्रीमान् फोगस्य पदचिह्नानि पदे पदे अनुसरति स्म। फिक्सस्य उद्देश्यं किम् आसीत्? पास्पार्टूः स्वस्य भारतीयपादुकाः—याः सः धार्मिकतया रक्षितवान्—यत् फिक्सः अपि हांग्कांग् इति स्थानं तैः सह समकालं त्यक्ष्यति, सम्भवतः समानायां नौकायाम् इति पणं कर्तुं सज्जः आसीत्।
पास्पार्टूः शताब्दीं यावत् स्वमस्तिष्कं प्रहर्तुं शक्तवान्, परन्तु जासूसस्य यः वास्तविकः उद्देश्यः आसीत् तं न प्राप्तवान्। सः कदापि न चिन्तितवान् यत् फिलियस् फोगः चोरः इति भूमण्डले अनुसृतः आसीत्। परन्तु, यथा मानवप्रकृतेः प्रत्येकं गूढार्थस्य समाधानं प्रयत्नं कर्तुं स्वभावः, पास्पार्टूः अकस्मात् फिक्सस्य गतिविधीनां व्याख्यां प्राप्तवान्, या वास्तवतः अत्यन्तं युक्तियुक्ता आसीत्। फिक्सः, इति सः चिन्तितवान्, केवलं श्रीमान् फोगस्य मित्राणां रिफॉर्म् क्लब् इति स्थाने प्रेषितः प्रतिनिधिः आसीत्, यः तं अनुसर्तुं प्रेषितः आसीत्, यत् सः वास्तवतः भूमण्डलं परिभ्रमति इति निश्चितं कर्तुं, यथा सम्मतं आसीत्।
“एतत् स्पष्टम्!” इति स्वस्य चतुरतायाः गर्वेण योग्यः सेवकः स्वयं पुनः पुनः उक्तवान्। “सः अस्मान् दृष्टौ रक्षितुं प्रेषितः जासूसः अस्ति! एतत् अपि न युक्तम्, श्रीमान् फोगं जासूसयितुं, यः अत्यन्तं माननीयः पुरुषः अस्ति! अहो, रिफॉर्म् क्लबस्य महोदयाः, एतत् युष्माकं महतीं किंमूल्यं भविष्यति!”
पास्पार्टूः स्वस्य अन्वेषणेन मुग्धः, स्वामिने किमपि न वक्तुं निश्चितवान्, यत् सः योग्यतया एतस्य विश्वासघातस्य विषये कुपितः न भवेत्। परन्तु सः फिक्सं छलयितुं निश्चितवान्, यदा सः अवसरं प्राप्नोति, गूढसूचनाभिः, याः तु तस्य वास्तविकाः संशयाः न प्रकटयेयुः।
बुधवासरे, ३० अक्टोबरमासस्य अपराह्ने, रंगून् इति नौका मलक्कासंयोगं प्रविष्टवती, यः तन्नामधेयप्रायद्वीपं सुमात्राद्वीपात् विभजति। पर्वतमयाः शैलमयाः च द्वीपाः एतस्य उदारद्वीपस्य सौन्दर्यं यात्रिणां दृष्टेः अपसारितवन्तः। रंगून् इति नौका अग्रिमदिने प्रातः चतुःवादने सिंगापुरे नौकाबन्धं कृतवती, कोयलं प्राप्तुं, स्वस्य आगमनसमयात् अर्धदिनं लब्धवती। फिलियस् फोगः एतत् लाभं स्वस्य दैनन्दिने लिखितवान्, ततः औदायाः सह, या तीरे भ्रमणस्य इच्छां प्रकटितवती, अवतरितवान्।
फिक्सः, यः श्रीमान् फोगस्य प्रत्येकं गतिविधिं संशयितवान्, सावधानतया तान् अनुसृतवान्, स्वयं दृष्टः न भवन्; यदा पास्पार्टूः फिक्सस्य युक्तिषु स्वस्य बाह्वोः हसन्, स्वस्य सामान्यकार्याणि करोति स्म।
सिंगापुरद्वीपं रूपेण प्रभावशाली नास्ति, यतः तत्र पर्वताः न सन्ति; तथापि तस्य रूपं आकर्षणरहितं नास्ति। एतत् सुखदराजमार्गैः पथैः च चित्रितः उद्यानः अस्ति। एकः सुन्दरः रथः, नूतनहॉलैण्ड् अश्वाभ्यां युक्तः, फिलियस् फोगं औदां च दीप्तपर्णैः तालवृक्षाणां पङ्क्तिभिः, लवङ्गवृक्षैः, येषां लवङ्गाः अर्धविकसितपुष्पस्य हृदयं निर्मान्ति, इति मध्ये नीतवान्। मरिचवल्ल्यः यूरोपीयक्षेत्राणां कण्टकितसीमाः प्रतिस्थापितवत्यः; सागोझाडानि, विशालाः शाखाभिः युक्ताः फर्नवृक्षाः, एतस्य उष्णकटिबन्धीयवातावरणस्य रूपं विविधीकृतवन्तः; यदा पूर्णपर्णैः जातीफलवृक्षाः वायुं तीव्रगन्धेन पूरितवन्तः। चपलाः हसन्तः च वानरसमूहाः वृक्षेषु उत्प्लुत्यन्ति स्म, वन्यप्रदेशेषु व्याघ्राः अपि न अभाविताः आसन्।
द्विघण्टायात्रायां देशं प्रति गत्वा, औदा श्रीमान् फोगः च नगरं प्रत्यागतवन्तौ, यत् भारीदृश्यानां अनियमितगृहाणां विशालः समूहः अस्ति, यः मनोहरैः उद्यानैः परिवृतः अस्ति, येषां उष्णकटिबन्धीयफलानि वनस्पतयः च समृद्धाः सन्ति; दशवादने ते पुनः नौकायाम् आरूढवन्तौ, जासूसेन सावधानतया अनुसृतौ, यः तान् सततं दृष्टौ रक्षितवान्।
पास्पार्टूः, यः अनेकदर्जनानि आम्रफलानि क्रीतवान्—यत् फलं सुवृत्तसेवफलस्य आकारस्य, बहिः कृष्णवर्णस्य, अन्तः दीप्तरक्तवर्णस्य, यस्य श्वेतं मांसं मुखे विलीयमानं गुरुभ्यः सुखदं संवेदनं ददाति—नौकायाः पृष्ठभागे तान् प्रतीक्षमाणः आसीत्। सः अत्यन्तं प्रसन्नः आसीत् यत् कानिचित् आम्रफलानि औदायै ददातु, या तानि अत्यन्तं सुशीलतया धन्यवादं दत्तवती।
एकादशवादने रंगून् इति नौका सिंगापुरबन्दरात् निर्गतवती, कतिपयघण्टेषु मलक्कापर्वताः, येषां वन्यप्रदेशेषु विश्वस्य सर्वोत्तमलोमयुक्ताः व्याघ्राः निवसन्ति, दृष्टेः अपसारिताः। सिंगापुरः हांग्कांग्द्वीपात् सहस्रत्रयशतयोजनानि दूरे अस्ति, यत् चीनसमुद्रतटसमीपे स्थितं लघुं इङ्ग्लिश् उपनिवेशः अस्ति। फिलियस् फोगः षड्दिनेषु एतां यात्रां समापयितुं आशां कृतवान्, यत् ६ नवम्बरमासे योकोहामा, जापानस्य प्रमुखं बन्दरं, इति स्थानं प्रति निर्गच्छन्तीं नौकां प्राप्तुं समये भवेत्।
रंगून् इति नौका बहूनां यात्रिणां बृहत् समूहं वहति स्म, येषां बहवः सिंगापुरे अवतरितवन्तः, तेषु अनेके भारतीयाः, सिंहलदेशीयाः, चीनीजनाः, मलयाः, पोर्तुगीजाः च, प्रायः द्वितीयश्रेणीयात्रिणः आसन्।
वातावरणं, यत् अद्यावधि उत्तमं आसीत्, चन्द्रस्य अन्तिमचरणेन सह परिवर्तितम्। समुद्रः भृशं प्रवहति स्म, वायुः कदाचित् प्रचण्डवात्यायाः समीपं उन्नतवान्, परन्तु सौभाग्येन दक्षिणपश्चिमदिशात् वहति स्म, एवं नौकायाः गतिं साहाय्यं कृतवान्। नौकाधिपतिः यावत् सम्भवं तावत् स्वस्य पालानि उन्नतवान्, वाष्पस्य पालानां च द्वैतक्रियायां नौका आनाम् कोचिन् चीनस्य तटानां प्रति शीघ्रं गतिं कृतवती। रंगून् इति नौकायाः दोषपूर्णनिर्माणस्य कारणात्, अनुकूलवातावरणे अपि असामान्याः सावधानताः आवश्यकाः अभवन्; परन्तु एतस्य कारणात् यः कालक्षयः अभवत्, सः पास्पार्टूं स्वस्य चेतनातः प्रायः बहिष्कर्तुं प्रयत्नं कृतवान्, परन्तु तस्य स्वामिनं प्रति किमपि प्रभावं न कृतवान्। पास्पार्टूः नौकाधिपतिं, यन्त्रिणं, नाविकान् च दोषं दत्तवान्, ये सर्वे नौकायाः सह सम्बद्धाः आसन् तान् मरिचवृक्षाणां देशं प्रति प्रेषितवान्। सम्भवतः सविल् रो इति स्थाने स्वस्य व्ययेन निर्दयतया दह्यमानस्य गैसस्य चिन्ता तस्य उष्णायाः अधीरतायाः कारणं किमपि आसीत्।
“तर्हि त्वं अत्यन्तं शीघ्रं हांग्कांग् प्रति पहुंचितुं इच्छसि,” इति फिक्सः एकदा तं पृष्टवान्।
“अत्यन्तं शीघ्रम्!”
“श्रीमान् फोगः, मन्ये, योकोहामा इति स्थानं प्रति नौकां प्राप्तुं उत्कण्ठितः अस्ति?”
“अत्यन्तं उत्कण्ठितः।”
“तर्हि त्वं एतस्य भूमण्डलपर्यटनस्य विषये विश्वसिसि?”
“निश्चयेन। किं त्वं न, श्रीमन् फिक्स?”
“अहम्? अहं एतस्य एकं शब्दं अपि न विश्वसिमि।”
“त्वं चतुरः श्वानः असि!” इति पास्पार्टूः तं प्रति कटाक्षं कृत्वा उक्तवान्।
एतत् वचनं फिक्सं किञ्चित् व्याकुलं कृतवान्, यद्यपि सः किमर्थं इति न ज्ञातवान्। किं फ्रांसीसीजनः तस्य वास्तविकं उद्देश्यं अनुमितवान्? सः किं चिन्तयितुं न ज्ञातवान्। परन्तु कथं पास्पार्टूः अन्वेषितवान् यत् सः जासूसः अस्ति? तथापि, यथा सः उक्तवान्, तस्य वचने अधिकं अर्थः आसीत् यत् सः प्रकटितवान्।
पास्पार्टूः अग्रिमदिने अधिकं गतवान्; सः स्वस्य जिह्वां धारयितुं न शक्तवान्।
“श्रीमन् फिक्स,” इति सः उपहासेन उक्तवान्, “किं वयं हांग्कांग् प्रति पहुंचिते सति त्वां हातुं दुर्भाग्यवन्ताः भविष्यामः?”
“किमर्थम्,” इति फिक्सः किञ्चित् संकुचितः उत्तरं दत्तवान्, “अहं न जानामि; सम्भवतः—”
“अहो, यदि त्वं अस्माभिः सह गच्छेः! पेनिन्सुलर् कम्पनी इति संस्थायाः प्रतिनिधिः, त्वं जानासि, मार्गे न स्थातुं शक्नोति! त्वं केवलं बॉम्बे इति स्थानं प्रति गन्तुं इच्छन् आसीः, इदानीं च त्वं चीनदेशे असि। अमेरिका दूरे नास्ति, अमेरिकातः यूरोपं प्रति केवलं एकः पदं अस्ति।”
फिक्सः स्वस्य सहचरं सावधानतया दृष्टवान्, यस्य मुखं यावत् सम्भवं शान्तं आसीत्, तेन सह हसितवान्। परन्तु पास्पार्टूः तं छलयितुं निरन्तरं प्रयत्नं कृतवान्, यत् सः स्वस्य वर्तमानवृत्त्या बहुधनं कृतवान् इति पृष्ट्वा।
“आम्, न च,” इति फिक्सः उत्तरं दत्तवान्; “एतादृशेषु वस्तुषु शुभं अशुभं च भवति। परन्तु त्वं अवश्यं ज्ञातव्यं यत् अहं स्वस्य व्ययेन यात्रां न करोमि।”
“अहो, अहं एतस्य विषये निश्चितः अस्मि!” इति पास्पार्टूः हसन् उक्तवान्।
फिक्सः, अत्यन्तं विस्मितः, स्वकक्षं प्रति अवरुह्य स्वचिन्तनाय समर्पितवान्। सः स्पष्टतया सन्दिग्धः आसीत्; कथञ्चित् फ्रान्सदेशीयः ज्ञातवान् यत् सः गूढचरः आसीत्। किन्तु किम् सः स्वस्वामिने कथितवान्? अस्मिन् सर्वस्मिन् किं भूमिकां कुर्वन् आसीत्: सः सहायकः आसीत् वा न? तर्हि किम् खेलः समाप्तः? फिक्सः बहवः घण्टाः एतानि विषयान् मनसि परिवर्तयन् व्यतीतवान्, कदाचित् सर्वं नष्टम् इति चिन्तयन्, ततः स्वयं प्रबोधयन् यत् फोगः तस्य उपस्थितिं न जानाति, ततः किं कर्तव्यम् इति अनिश्चितः आसीत्।
तथापि, सः स्वस्य मनःशान्तिं रक्षितवान्, अन्ततः पास्पार्टूतः सह स्पष्टतया व्यवहर्तुं निश्चितवान्। यदि सः हांग्कांगे फोगं ग्रहीतुं समर्थः न भवति, यदि च फोगः इङ्ग्लिश्-प्रदेशस्य अन्तिमं आधारं त्यक्तुं प्रयत्नं करोति, तर्हि सः, फिक्सः, पास्पार्टूतः सर्वं कथयिष्यति। यदि सेवकः स्वामिनः सहायकः आसीत्, तर्हि स्वामी तस्य कार्याणि जानाति, तथा च सः असफलः भविष्यति; अथवा सेवकः चौर्यविषये किमपि न जानाति, तर्हि तस्य हितं चोरं त्यक्तुं भविष्यति।
एषः फिक्स-पास्पार्टूतः मध्ये स्थितिः आसीत्। एतस्मिन् समये फिलियास् फोगः तेषां उपरि अत्यन्तं गम्भीरतया अचेतनतया च चलन् आसीत्। सः विधिवत् विश्वस्य परिक्रमां कुर्वन् आसीत्, तस्य चतुर्दिक् परिभ्रमन्तानां लघुतारकाणां विषये अनास्थां कुर्वन्। तथापि तस्य समीपे एव खगोलविदां मतेन एकः विघ्नकारी तारकः आसीत्, यः अस्य सज्जनस्य हृदये कम्पनं जनयितुं शक्तवान् आसीत्। किन्तु न! औदायाः आकर्षणं प्रभावं न कृतवन्तः, पास्पार्टूतः महान् आश्चर्यम्; यदि ते विघ्नाः आसन्, तर्हि नेप्च्यूनस्य आविष्कारं प्रति नेतुं यूरेनसस्य विघ्नेभ्यः अपि दुर्गणनीयाः आसन्।
एतत् प्रतिदिनं वर्धमानं आश्चर्यं पास्पार्टूतः आसीत्, यः औदायाः नेत्रेषु स्वामिनः प्रति तस्याः कृतज्ञतायाः गहनतां पठति स्म। फिलियास् फोगः, यद्यपि शूरः उदारः च आसीत्, तथापि सः निष्ठुरः एव इति पास्पार्टूतः मन्यते स्म। अस्मिन् यात्रायां यः भावः तस्य हृदये जागरितः स्यात्, तस्य किमपि चिह्नं न आसीत्; यावत् दीनः पास्पार्टूतः निरन्तरं स्वप्नलोके एव आसीत्।
एकदा सः यन्त्रालयस्य वरण्डायां आधृत्य यन्त्रं निरीक्षमाणः आसीत्, यदा स्टीमरस्य एकः तीव्रः झुकावः स्क्रूं जलात् बहिः क्षिप्तवान्। वाल्वेभ्यः वाष्पः सीत्कारं कुर्वन् निर्गच्छति स्म; एतत् पास्पार्टूतः क्रुद्धः अभवत्।
“वाल्वाः पर्याप्तरूपेण आवेशिताः न सन्ति!” इति सः उक्तवान्। “वयं न गच्छामः। अहो, एते इङ्ग्लिश्-जनाः! यदि एषः अमेरिकन-नौकायाः आसीत्, तर्हि वयं विस्फोटं कुर्मः, किन्तु निश्चयेन वेगेन गच्छेम!”