॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिलियस् फोग्, पास्पार्टू, फिक्स् च स्वकर्मणि व्यापृताः भवन्ति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अन्तिमदिनेषु प्रवासस्य वातावरणं दुष्टम् आसीत्वायुः उत्तरपश्चिमदिशि दृढतया स्थित्वा प्रचण्डवेगेन प्रवहति स्म, येन जलयानं मन्दीभूतम् अभवत्रङ्गून् जलयानं भीषणतया आन्दोलितम् अभवत्, यात्रिणः दीर्घान् भयङ्करान् तरङ्गान् पश्यन्तः अधीराः अभवन्नवम्बरमासस्य तृतीये दिने प्रचण्डः वातावरणः उत्पन्नः, येन जलयानं प्रचण्डतया आन्दोलितम् अभवत्, तरङ्गाः उच्चाः अभवन्रङ्गून् जलयानं स्वकीयानि सर्वाणि पटानि संकुचितवत्, यन्त्राणि अतिशयेन शब्दायमानानि कम्पमानानि अभवन्जलयानं मन्दगत्या गन्तुं बाध्यम् अभवत्, नाविकाधिपतिः अनुमतवान् यत् हङ्कङ्ग्-नगरं प्रति जलयानं विंशतिघण्टापर्यन्तं विलम्बेन प्राप्स्यति, यदि वातावरणं दीर्घकालं स्थास्यति तर्हि अधिकं विलम्बः भविष्यति

फिलियस् फोग् प्रचण्डं समुद्रं दृष्ट्वा स्वस्य नियमितशान्त्या स्थितवान्सः क्षणमात्रं अपि स्वस्य मुखचर्यां परिवर्तितवान्, यद्यपि विंशतिघण्टाविलम्बः योकोहामा-जलयानं प्रति अतिकालेन गमनं कारयित्वा शर्तः पराजयं निश्चितं करिष्यतिकिन्तु अस्य धैर्यवतः पुरुषस्य अधीरता खेदः प्रकटः अभवत्; यथा वातावरणः अस्य योजनायाः अङ्गम् आसीत्, पूर्वं अस्य अनुमानः कृतः आसीत्औदा अस्य शान्तिं दृष्ट्वा आश्चर्यचकिता अभवत्, यत् सः प्रथमदर्शनात् एव शान्तः आसीत्

फिक्स् अस्य स्थितिं तादृशं अमन्यतवातावरणः अस्य अतीव प्रियः अभवत्यदि रङ्गून् जलयानं वायुतरङ्गयोः प्रचण्डतायाः सम्मुखं पलायनं कृतवत् तर्हि अस्य सन्तोषः पूर्णः अभविष्यतिप्रत्येकः विलम्बः अस्य आशां पूर्णां करोति स्म, यत् फोग् हङ्कङ्ग्-नगरे किञ्चित् दिनानि निवासं करिष्यति; इदानीं आकाशः एव अस्य सहायः अभवत्, वातप्रवाहैः सहतेषां प्रभावैः अस्य शरीरं व्याकुलं भवति स्म, किन्तु सः अस्य असुविधायाः परवा अकरोत्; तेषां प्रभावैः अस्य शरीरं व्यथितं भवति स्म, किन्तु अस्य आत्मा आशापूर्णेन उत्साहेन उत्प्लुतः अभवत्

पास्पार्टू अशुभवातावरणेन अतीव क्रुद्धः अभवत्इतोऽपि सर्वं सुचारुतया अगच्छत्! भूमिः समुद्रः स्वामिनः सेवायां आस्ताम्; जलयानानि रेलयानानि तस्य आज्ञां पालितवन्ति; वायुः वाष्पः तस्य यात्रां त्वरयितुं एकीभूतवन्तौकिं विपत्तेः समयः आगतः? पास्पार्टू तादृक् उत्तेजितः अभवत् यथा विंशतिसहस्रपौण्डानि स्वस्य कोष्ठकात् आगच्छेयुःवातावरणः अस्य क्रोधं जनितवान्, प्रचण्डवायुः अस्य कोपं जनितवान्, सः दृढं समुद्रं दण्डयित्वा आज्ञापालनं कर्तुं इच्छति स्मदीनः जनः! फिक्स् स्वस्य सन्तोषं सावधानतया गोपितवान्, यत् यदि सः अस्य प्रकटीकरणं कृतवान् तर्हि पास्पार्टू स्वयं प्रहारं कर्तुं निरुद्धः अभविष्यति

पास्पार्टू वातावरणस्य समाप्तिपर्यन्तं जलयानस्य उपरि स्थितवान्, अधः शान्ततया स्थातुं असमर्थः भूत्वा जलयानस्य गतिं सहायकैः सह हस्तं दत्त्वा त्वरयितुं मनसि न्यधात्सः नाविकाधिपतिं, अधिकारिणः, नाविकान् प्रश्नैः आक्रान्तवान्, ये अस्य अधीरतायाः हसितुं शक्तवन्तःसः ज्ञातुम् इच्छति स्म यत् वातावरणः कियत्कालं यावत् स्थास्यति; तदा सः बैरोमीटरं प्रति नीतः, यः उन्नतिं कर्तुं इच्छति स्मपास्पार्टू अस्य कम्पनं कृतवान्, किन्तु कोऽपि प्रभावः दृष्टः; यत् कम्पनं शापाः अस्य मनः परिवर्तयितुं शक्तवन्तः

चतुर्थे दिने तु समुद्रः शान्तः अभवत्, वातावरणस्य प्रचण्डता अल्पीभूता; वायुः दक्षिणदिशि परिवृत्तः, पुनः अनुकूलः अभवत्पास्पार्टू वातावरणेन सह प्रसन्नः अभवत्केचन पटाः विस्तारिताः, रङ्गून् जलयानं स्वस्य अतिवेगं पुनः प्राप्तवत्हृतकालः तु पुनः प्राप्तुं शक्यःषष्ठे दिने प्रातः पञ्चवादने भूमिः दृष्टा; जलयानं पञ्चमे दिने प्राप्तव्यम् आसीत्फिलियस् फोग् चतुर्विंशतिघण्टापर्यन्तं विलम्बितः अभवत्, योकोहामा-जलयानं निश्चितं हृतम् अभवत्

षड्वादने नाविकः जलयाने आरूढः, सेतौ स्थित्वा रङ्गून् जलयानं हङ्कङ्ग्-नगरस्य बन्दरं प्रति मार्गे नीतवान्पास्पार्टू अस्य प्रश्नं कर्तुम् इच्छति स्म यत् योकोहामा-जलयानं प्रस्थितम् आसीत् वा; किन्तु सः शक्तवान्, यत् सः अन्तिमक्षणपर्यन्तं आशायाः स्फुलिङ्गं रक्षितुम् इच्छति स्मसः स्वस्य चिन्तां फिक्स्-प्रति निवेदितवान्, यः⁠—चतुरः धूर्तः!⁠—अस्य सान्त्वनां कर्तुं प्रयतितवान् यत् फोग्-महोदयः अग्रिमजलयानं गृह्णाति चेत् समये पहुचिष्यति; किन्तु एतत् पास्पार्टू-महोदयं क्रोधेन आविष्टं कृतवत्

फोग्-महोदयः स्वस्य सेवकात् अधिकं साहसिकः भूत्वा नाविकं प्रति गन्तुं अवाञ्च्छत्, शान्ततया अस्य प्रश्नं कृतवान् यत् सः जानाति वा यत् हङ्कङ्ग्-नगरात् योकोहामा-प्रति जलयानं कदा प्रस्थास्यति

श्वः प्रातः उच्चज्वारे,” नाविकः उत्तरितवान्

आह्!” फोग्-महोदयः किमपि आश्चर्यं प्रकटयन् उक्तवान्

पास्पार्टू यत् श्रुतवान् तत् श्रुत्वा नाविकं आलिङ्गितुम् इच्छति स्म, यदा फिक्स् अस्य ग्रीवां मर्दितुम् इच्छति स्म

जलयानस्य नाम किम्?” फोग्-महोदयः पृष्टवान्

कार्नाटिक्।”

किं सः ह्यः प्रस्थितवान्?”

आम्, महोदय; किन्तु तेषां तस्य एकस्य यलरस्य मरम्मतं कर्तव्यम् आसीत्, अतः तस्य प्रस्थानं श्वः पर्यन्तं स्थगितम् अभवत्।”

धन्यवादः,” फोग्-महोदयः गणितीयरीत्या सभागृहं प्रति अवरूढः

पास्पार्टू नाविकस्य हस्तं गृहीत्वा हर्षेण हृदयतः कम्पितवान्, उक्तवान् , “नाविक, त्वं उत्तमः सुहृत् असि!”

नाविकः अद्यापि जानाति यत् किमर्थं अस्य उत्तराणि अस्य उत्साहपूर्णं स्वागतं प्राप्तवन्तिसः सेतौ पुनः आरूढः, जलयानं हङ्कङ्ग्-नगरस्य बन्दरस्य जङ्क्-जलयानानां, टङ्कानां, मत्स्यजलयानानां समूहं मध्ये नीतवान्

एकवादने रङ्गून् जलयानं घाटे स्थितम् आसीत्, यात्रिणः तीरं प्रति गच्छन्तः आसन्

दैवेन फिलियस् फोग् विचित्रतया अनुगृहीतः अभवत्, यत् यदि कार्नाटिक् जलयानं यलरस्य मरम्मतायाः कारणात् विलम्बितं अभविष्यति तर्हि सः नवम्बरमासस्य षष्ठे दिने प्रस्थितः अभविष्यति, जापान-प्रति यात्रिणः अग्रिमजलयानस्य प्रस्थानं प्रति सप्ताहं प्रतीक्षां कर्तव्याः अभविष्यन्फोग्-महोदयः चतुर्विंशतिघण्टापर्यन्तं विलम्बितः आसीत्, किन्तु एतत् अस्य यात्रायाः शेषं गम्भीरतया संकटे न्यस्यति स्म

योकोहामा-नगरात् सान् फ्रान्सिस्को-नगरं प्रति प्रशान्तमहासागरं तरन्ति जलयानं हङ्कङ्ग्-नगरात् आगच्छति जलयानेन सह प्रत्यक्षसम्बन्धं करोति स्म, तत् योकोहामा-नगरं प्रति पहुचति पर्यन्तं प्रस्थातुं शक्तवत्; यदि फोग्-महोदयः योकोहामा-नगरं प्रति चतुर्विंशतिघण्टापर्यन्तं विलम्बितः अभवति तर्हि एषः समयः निश्चितं प्रशान्तमहासागरस्य द्वाविंशतिदिनीयायां यात्रायां सहजतया पुनः प्राप्तुं शक्यः अभविष्यतिसः लण्डन-नगरात् प्रस्थानात् पञ्चत्रिंशद्दिनानि अनन्तरं चतुर्विंशतिघण्टापर्यन्तं विलम्बितः आसीत्

कार्नाटिक् जलयानं श्वः प्रातः पञ्चवादने हङ्कङ्ग्-नगरात् प्रस्थातुं घोषितम् आसीत्फोग्-महोदयः तत्र स्वस्य कार्यं कर्तुं षोडशघण्टानि प्राप्तवान्, यत् औदां धनवतः बन्धुप्रति सुरक्षितं नेतुम् आसीत्

तीरं प्राप्य सः तां पालकीं प्रति नीतवान्, यया ते क्लब् होटलं प्रति गतवन्तौयुवत्यै कक्षः आरक्षितः, फोग्-महोदयः तस्याः किमपि अभावः इति दृष्ट्वा तस्याः चचेः जीजीह्-प्रति अन्वेषणं कृतवान्सः पास्पार्टू-महोदयं होटले स्वस्य आगमनपर्यन्तं स्थातुं आदिष्टवान्, यत् औदा एकाकिनी भवेत्

फोग्-महोदयः विनिमयालयं प्रति गतवान्, यत्र सः अशङ्कत यत् सर्वे पारसीवणिजः इव धनवतः प्रमुखः पुरुषः ज्ञातः भविष्यतिएकं दलालं मिलित्वा सः प्रश्नं कृतवान्, येन ज्ञातवान् यत् जीजीह् द्विवर्षेभ्यः पूर्वं चीन-देशात् गतवान्, विपुलधनेन व्यापारात् निवृत्तः भूत्वा यूरोपे⁠—लण्ड-देशे दलालः मन्यते, यस्य देशस्य वणिजः सह प्रमुखतया व्यापारं कृतवान्⁠—निवासं कृतवान्फिलियस् फोग् होटलं प्रति पुनः आगतवान्, औदां प्रति क्षणं संभाषणं याचितवान्, अधिकं विलम्बं विना तां अवगतवान् यत् जीजीह् हङ्कङ्ग्-नगरे अस्ति, किन्तु सम्भवतः लण्ड-देशे अस्ति

औदा प्रथमं किमपि उक्तवतीसा स्वस्य ललाटं हस्तेन स्पृष्ट्वा किञ्चित् कालं चिन्तितवतीततः स्वस्य मधुरं कोमलं स्वरं उक्तवती, “किं कर्तव्यम्, फोग्-महोदय?”

अतीव सरलम्,” महोदयः उत्तरितवान्। “यूरोपं प्रति गच्छतु।”

किन्तु अहं अतिक्रमं कर्तुं शक्नोमि⁠—”

त्वं अतिक्रमं करोषि, मम योजनायाः किमपि बाधां करोषिपास्पार्टू!”

मॉन्सियर्।”

कार्नाटिक् जलयानं प्रति गच्छतु, त्रयः कक्षाः आरक्षयतु।”

पास्पार्टुः, हृष्टः यत् तरुणी, या तस्मै अतीव प्रियवादिनी आसीत्, तया सह यात्रां प्रवर्तयिष्यति इति ज्ञात्वा, स्वामिनः आज्ञां पालयितुं त्वरितगत्या प्रस्थितः


Standard EbooksCC0/PD. No rights reserved