॥ ॐ श्री गणपतये नमः ॥

यस्मिन् फिक्सः फिलियस् फॉग् इत्यनेन साकं सम्मुखं समागच्छति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यदा एतानि घटनानि अफीणगृहे प्रचलन्ति स्म, तदा श्रीमान् गः, यं संकटं सः स्टीमरं हातच्युतं कर्तुं सम्भावयति स्म, तस्य अज्ञातः, आङ्ग्लप्रदेशस्य वीथिषु आउडां प्रशान्ततया अनुगच्छन्, दीर्घयात्रायाः आवश्यकानि क्रयाणि कुर्वन् आसीत्श्रीमान् गः इव आङ्ग्लजनः कार्पेटबैगेन सह विश्वपर्यटनं कर्तुं शक्नोति; किन्तु स्त्री तादृशेषु परिस्थितिषु सुखेन यात्रां कर्तुं शक्यतेसः स्वकार्यं स्वभाविकया शान्त्या सम्पादितवान्, तस्य धैर्येण उदारतया विस्मितां स्वसहचरीं प्रति सर्वदा उत्तरं दत्तवान्:

एतत् मम यात्रायाः हिताय⁠—मम कार्यक्रमस्य अंशः।”

क्रयाणि कृत्वा, ते होटलं प्रत्यागच्छन्, यत्र ते विभवपूर्णं टेबल्-डी-होटे भोजनं कृतवन्तः; ततः आउडा, आङ्ग्लरीत्या स्वरक्षकेन सह हस्तं मिलित्वा, विश्रामाय स्वकक्षं प्रत्यागच्छत्श्रीमान् गः सायंकाले टाइम्स् तथा इलस्ट्रेटेड् लण्डन् न्यूज् इति पत्रिकयोः अध्ययने निमग्नः आसीत्

यदि सः किमपि आश्चर्यं कर्तुं समर्थः आसीत्, तर्हि स्वदासस्य शयनसमये नागमनं दृष्ट्वा आश्चर्यं कर्तुम्किन्तु, स्टीमरः योकोहामायाः प्रति प्रातःकाले एव प्रस्थातुम् इति ज्ञात्वा, सः तस्मिन् विषये चिन्तां अकरोत्यदा पास्पार्टूः प्रातःकाले स्वामिनः घण्टां प्रत्युत्तरं दातुं प्रादुर्बभूव, तदा श्रीमान् गः, किञ्चित् अपि क्रोधं प्रकटयन्, स्वकीयं कार्पेटबैगं गृहीत्वा, आउडां आहूय, पालकीं प्रेषितवान्

तदा अष्टवादनम् आसीत्; सार्धनववादने, उच्चजलसमये, कार्नाटिक् बन्दरं त्यक्तुम्श्रीमान् गः आउडा पालकीं प्रविष्टवन्तौ, तयोः सामानं पश्चात् चक्रयानेन आनीतम्, अर्धघण्टापरं ते घाटं प्राप्तवन्तौ यतः ते नौकायां आरोढुम् आसन्तदा श्रीमान् गः अज्ञातवान् यत् कार्नाटिक् पूर्वसायंकाले प्रस्थितवतीसः केवलं स्टीमरं, अपि तु स्वदासं अपि प्राप्तुम् अपेक्षितवान्, किन्तु उभयं त्यक्तवान्; किन्तु तस्य मुखे निराशायाः किञ्चित् अपि चिह्नं प्रादुर्बभूव, सः आउडां प्रति केवलम् उक्तवान्, “एतत् दुर्घटना, महोदये; किमपि अधिकम्।”

तस्मिन् क्षणे एकः पुरुषः यः तं सावधानतया अवलोकयन् आसीत्, समीपम् आगच्छत्सः फिक्सः आसीत्, यः नमस्कृत्य श्रीमान् गं प्रति अवदत्: “भवान् मम इव, महोदय, रङ्गून् इति नौकायाः यात्री आसीत्, या ह्यः आगतवती?”

अहम् आसम्, महोदय,” श्रीमान् गः शीतलतया उत्तरितवान्। “किन्तु मम गौरवं ⁠—”

क्षम्यताम्; अहं मन्ये यत् भवतः दासः अत्र प्राप्यते।”

भवान् जानाति कुत्र सः अस्ति, महोदय?” आउडा चिन्तिता पृष्टवती

किम्!” फिक्सः आश्चर्यं प्रकटयन् उत्तरितवान्। “सः भवतः सह अस्ति?”

,” आउडा उक्तवती। “सः ह्यः आरभ्य प्रादुर्बभूवकिं सः अस्माभिः विना कार्नाटिक् इति नौकायाम् आरूढः?”

भवतीभिः विना, महोदये?” जासूसः उत्तरितवान्। “क्षम्यताम्, किं भवती कार्नाटिक् इति नौकायां यात्रां कर्तुम् इच्छति?”

आम्, महोदय।”

अहम् अपि, महोदये, अत्यधिकं निराशः अस्मिकार्नाटिक्, तस्य मरम्मतिः समाप्ता सती, हांग् कांग् इति स्थानं निर्दिष्टकालात् द्वादशघण्टापूर्वं त्यक्तवती, किमपि सूचनां विना; अधुना अस्माभिः अन्यस्य स्टीमरस्य प्रतीक्षां सप्ताहं कर्तव्यम्।”

सप्ताहम्इति उक्त्वा फिक्सः स्वहृदयं हर्षात् उत्प्लुतम् अनुभूतवान्गः हांग् कांग् इति स्थाने सप्ताहं निरुद्धः! वारण्टस्य आगमनाय समयः भविष्यति, अन्ततः न्यायस्य प्रतिनिधिः सौभाग्यं प्राप्तवान्तस्य भयं कल्पनीयं यदा सः श्रीमान् गं प्रति शान्तस्वरेण उक्तवन्तं श्रुतवान्, “किन्तु कार्नाटिक् इति नौकायाः अतिरिक्ताः अन्याः नौकाः अपि हांग् कांग् इति बन्दरे सन्ति, इति मे प्रतीयते।”

तथा , आउडायै स्वबाहुं प्रदाय, सः बन्दरं प्रति गन्तुं निश्चितवान्, यत्र काचित् नौका प्रस्थातुम् उद्यता आसीत्फिक्सः, विस्मितः, अनुगतवान्; यथा सः श्रीमान् गेन सह अदृश्यसूत्रेण बद्धः आसीत्किन्तु, भाग्यं तं पुरुषं यं एतावता सुप्रसन्नतया सेवितवत्, तं परित्यक्तवत् प्रतीयतेत्रिघण्टानि फिलियस् गः बन्दरे भ्रमितवान्, यदि आवश्यकं तर्हि योकोहामायाः प्रति गन्तुं नौकां भाडे कर्तुं निश्चयेन; किन्तु सः केवलं नौकाः प्राप्तवान् याः भारं वहन्त्यः वा त्यजन्त्यः आसन्, ताः अतः प्रस्थातुं शक्नुवन्फिक्सः पुनः आशां कर्तुम् आरभत

किन्तु श्रीमान् गः, निराशः दूरे स्थितः, स्वान्वेषणं प्रचालयन् आसीत्, यदि मकाओ इति स्थानं गन्तव्यं तर्हि निवर्तितुं निश्चितवान्, यदा सः एकस्मिन् घाटे नाविकेन सम्भाषितः

भवतः गौरवं नौकां अन्विष्यति?”

भवतः नौका प्रस्थातुं सज्जा अस्ति?”

आम्, भवतः गौरवम्; पायलट्-नौका⁠—संख्या ४३⁠—बन्दरे श्रेष्ठा।”

किं सा शीघ्रं गच्छति?”

प्रतिघण्टं अष्टनवतिः ट्स्किं भवान् तां द्रष्टुम् इच्छति?”

आम्।”

भवतः गौरवं तया सन्तुष्टं भविष्यतिकिं एषा समुद्रविहाराय?”

; यात्रायै।”

यात्रायै?”

आम्, किं भवान् मां योकोहामायाः प्रति नेतुं सहमतः?”

नाविकः रेलिंगं प्रति आधृत्य, नेत्रे विस्फार्य, उक्तवान्, “भवतः गौरवं परिहासं करोति?”

अहं कार्नाटिक् इति नौकां हातच्युतवान्, अहं १४ तारिकायाः अन्तिमदिने योकोहामायाः प्रति प्राप्तुं बाध्यः अस्मि, सान् फ्रान्सिस्को इति नौकां ग्रहीतुम्।”

अहं खेदितः अस्मि,” नाविकः उक्तवान्; “किन्तु एतत् अशक्यम्।”

अहं भवते प्रतिदिनं शतं पौण्डानि प्रदास्यामि, यदि अहं समये योकोहामायाः प्रति प्राप्नोमि तर्हि अतिरिक्तं द्विशतं पौण्डानि पुरस्कारं दास्यामि।”

भवान् गम्भीरः?”

अत्यन्तं गम्भीरः।”

पायलटः किञ्चित् दूरं गत्वा, समुद्रं प्रति अवलोक्य, स्पष्टतया बृहत् धनं प्राप्तुं इच्छायाः दूरं गन्तुं भयस्य मध्ये संघर्षं कुर्वन् आसीत्फिक्सः मरणान्तिके चिन्तायाम् आसीत्

श्रीमान् गः आउडां प्रति मुखं परिवर्त्य, तां पृष्टवान्, “भवती भयभीता भविष्यति, वा, महोदये?”

भवता सह, श्रीमन् ,” तस्याः उत्तरम् आसीत्

पायलटः अधुना प्रत्यागच्छन्, स्वटोपीं हस्ते मर्दयन्

भोः, पायलट्?” श्रीमान् गः उक्तवान्

भोः, भवतः गौरवम्,” सः उत्तरितवान्, “अहं स्वयं, मम जनाः, वा मम लघुनौकां या विंशतितन्नां अपि अस्ति, एतस्मिन् वर्षकाले एतादृश्यां दीर्घयात्रायां नियोजयितुं शक्नोमिअतिरिक्तं, अहं समये योकोहामायाः प्रति प्राप्तुं शक्नोमि, यतः हांग् कांग् इति स्थानात् सा षोडशशतषष्टिमीलदूरे अस्ति।”

केवलं षोडशशतम्,” श्रीमान् गः उक्तवान्

तत् समानम् एव।”

फिक्सः निर्वाणं प्राप्तवान्

किन्तु,” पायलटः अधिकृतवान्, “एतत् अन्यप्रकारेण व्यवस्थितुं शक्यते।”

फिक्सः श्वासं त्यक्तवान्

कथम्?” श्रीमान् गः पृष्टवान्

नागासाकी इति जपानस्य दक्षिणतमं स्थानं गत्वा, वा शंघाय् इति स्थानं गत्वा, यत् अस्माकं केवलं अष्टशतमीलदूरे अस्तिशंघाय् इति स्थानं गच्छन्तः अस्माभिः चीनस्य तटस्य विस्तृतं गन्तव्यं, यत् महान् लाभः भविष्यति, यतः प्रवाहाः उत्तराभिमुखं प्रवहन्ति, ते अस्मान् साहाय्यं करिष्यन्ति।”

पायलट्,” श्रीमान् गः उक्तवान्, “अहं योकोहामायाः प्रति अमेरिकीयस्टीमरं ग्रहीतुं बाध्यः अस्मि, शंघाय् वा नागासाकी इति स्थाने।”

किमर्थं ?” पायलटः प्रत्युत्तरितवान्। “सान् फ्रान्सिस्को इति स्टीमरः योकोहामायाः प्रति प्रस्थातिसः योकोहामायां नागासाकी इति स्थाने प्रविशति, किन्तु शंघाय् इति स्थानात् प्रस्थाति।”

भवान् तस्य विषये निश्चितः?”

पूर्णतया।”

कदा नौका शंघाय् इति स्थानं त्यजति?”

११ तारिकायां, सायंकाले सप्तवादनेअस्माकं अतः चतुर्दिनानि सन्ति, तत् चतुरशीतिघण्टानि; तस्मिन् काले, यदि अस्माकं शुभं भवेत्, दक्षिणपश्चिमवायुः प्रवहेत्, समुद्रः शान्तः भवेत्, तर्हि अस्माभिः तानि अष्टशतमीलानि शंघाय् इति स्थानं प्रति गन्तुं शक्यते।”

तथा भवान् गन्तुं शक्नोति⁠—”

एकघण्टायां; यावत् आहारसामग्री नौकायाम् आरोप्यते, पालाः उत्तोल्यन्ते।”

एषः सम्झौतःभवान् नौकायाः स्वामी?”

आम्; न् बन्स्बी, टंकाडेरे इति नौकायाः स्वामी।”

किं भवान् किञ्चित् अग्रिमधनं इच्छति?”

यदि एतत् भवतः गौरवं बाधेत⁠—”

अत्र द्विशतं पौण्डानि अग्रिमं, महोदय,” फिलियस् गः फिक्सं प्रति मुखं परिवर्त्य, “यदि भवान् लाभं ग्रहीतुम् इच्छति⁠—”

धन्यवादः, महोदय; अहं अनुग्रहं याचितुम् उद्यतः आसम्।”

अतीव सुष्ठुअर्धघण्टायां वयं नौकायाम् आरोढुं गमिष्यामः।”

किन्तु दीनः पास्पार्टूः?” आउडा, या दासस्य अदर्शनेन अत्यधिकं व्याकुला आसीत्, आग्रहं कृतवती

अहं यत् शक्नोमि तत् सर्वं करिष्यामि तं प्राप्तुम्,” फिलियस् गः उत्तरितवान्

यदा फिक्सः, ज्वरग्रस्तः, स्नायुग्रस्तः , पायलट-नौकायां संस्कारं कृतवान्, तदा अन्ये हांगकांगस्य पुलिस-स्थानकं प्रति मार्गं निर्दिष्टवन्तःफिलियस् फोगः तत्र पास्पार्टूटस्य वर्णनं दत्त्वा, तस्य अन्वेषणार्थं धनराशिं त्यक्तवान्फ्रांसीसी-दूतावासे समानाः औपचारिकताः समाप्ताः, पालकी होटले स्थितं सामानं प्रति स्थगितवती, यत् पुनः तत्र प्रेषितम् आसीत्, ते घाटं प्रत्यागतवन्तः

अधुना त्रिवादनसमयः आसीत्; पायलट-नौका क्रमाङ्कः ४३, तस्य चालकैः सह, तस्य आहारसामग्री संगृहीता, प्रस्थानाय सज्जा आसीत्

टंकाडेरे इति विंशतितन्नां सुसज्जिता लघुना नौका आसीत्, यथा सा धावन-यानं भवेत् तथा सुन्दरं निर्मितातस्याः दीप्तिमान् ताम्र-आवरणं, तस्याः जस्तीकृत-लौहकार्यं, तस्याः पटलं, शुक्लं यथा गजदन्तः, न् बन्स्बी-इत्यस्य गर्वं प्रकटयन्ति यत् सा प्रदर्शनीया भवेत्तस्याः द्वौ स्तम्भौ किञ्चित् पृष्ठतः झुकितौ आस्ताम्; सा ब्रिगन्टिन्, अग्रपालं, वातपालं, स्थिरपालं धारयति, वायुप्रवाहाय सुसज्जिता आसीत्; सा द्रुतगतिं कर्तुं समर्था प्रतीयते, यत् सा पायलट-नौकाधावनेषु बहून् पुरस्कारान् प्राप्य सिद्धं कृतवतीटंकाडेरे-इत्यस्याः चालकाः न् बन्स्बी, स्वामी, चत्वारः सुदृढाः नाविकाः आसन्, ये चीनीसमुद्राणां परिचिताः आसन्न् बन्स्बी स्वयं, पञ्चचत्वारिंशद्वर्षीयः, सबलः, सूर्यसेवितः, चक्षुषः प्रफुल्लभावः, ऊर्जस्वी स्वावलम्बी मुखाकृतिः, सर्वेषां भीरूणां विश्वासं जनयेत्

फिलियस् फोगः औडा नौकायाम् आरूढौ, यत्र तौ फिक्सं पूर्वमेव स्थापितं प्राप्तवन्तौपटलाधः चतुरस्रं कक्षं आसीत्, यस्य भित्तयः शय्यारूपेण उन्नताः आसन्, वृत्ताकार-दीवानस्य उपरि; मध्ये एकः मेजः आसीत् यस्मिन् दोलायमानः दीपः आसीत्आवासः संकुचितः, परं सुसज्जितः आसीत्

अहं खेदं अनुभवामि यत् भवते श्रेष्ठतरं किमपि दातुं शक्नोमि,” इति फोगमहोदयः फिक्सं प्रति उक्तवान्, यः प्रत्युत्तरं विना नमस्कृतवान्

गूढचरः फोगमहोदयस्य सद्भावेन लाभं प्राप्य अपमानसदृशं भावं अनुभूतवान्

निश्चितम्,” इति सः चिन्तितवान्, “यद्यपि सः दुष्टः अस्ति, तथापि सः विनीतः अस्ति!”

त्रिवादनस्य दशमिनटेषु पालाः इङ्ग्लिशध्वजः उत्तोलिताःफोगमहोदयः औडा पटले उपविष्टौ, घाटं प्रति अन्तिमं दृष्टिपातं कृतवन्तौ, पास्पार्टूटं द्रष्टुं आशयाफिक्सः अभयवान् यत् दैवेन दुर्भाग्यशालिनः सेवकस्य पदानि, यं सः इत्थं दुर्व्यवहृतवान्, अस्मिन् दिशि नीताः भवेयुः; तस्मिन् काले गूढचरस्य प्रतिकूलं सन्तोषजनकं व्याख्यानं भवेत्परं फ्रांसीसी प्रादुर्बभूव, निश्चयेन, अफीमस्य मूर्च्छाकारकप्रभावेण शयितः एव आसीत्

न् बन्स्बी, स्वामी, अन्ते प्रस्थानस्य आदेशं दत्तवान्, टंकाडेरे ब्रिगन्टिन्, अग्रपालं, स्थिरपालं अधिकृत्य वायुं गृहीत्वा, तरङ्गेषु द्रुतं प्रागगच्छत्


Standard EbooksCC0/PD. No rights reserved