अष्टशतमीलपर्यन्तं प्रवासः विंशतितन्नौकायां तस्य काले महती संकटकरी क्रीडा आसीत्। चीनीसमुद्राः सामान्यतः प्रचण्डाः भवन्ति, भीषणवातप्रकोपाय उपविष्टाः, विशेषतः विषुवदिनेषु; अधुना नवम्बरमासस्य आरम्भः आसीत्।
निश्चयेन नायकस्य लाभाय योकोहामायां स्वयात्रिणः नेतुं योग्यं आसीत्, यतः सः प्रतिदिनं निश्चितं धनं प्राप्नोति स्म; परं सः अविवेकपूर्णं आसीत् यदि सः एतादृशं प्रवासं कर्तुं प्रयत्नं करिष्यति, शाङ्घायां प्राप्तुं अपि अविवेकपूर्णं आसीत्। परं जॉन् बन्स्बी टङ्कडेरे इत्यस्य विश्वासं करोति स्म, या तरङ्गेषु समुद्रपक्षिवत् प्रवहति स्म; सः अशुद्धः न आसीत्।
दिवसस्य अन्ते ते हॉङ्ग् कॉङ्ग् इत्यस्य चञ्चलजलमार्गेषु गतवन्तः, टङ्कडेरे च अनुकूलवातेन प्रेरिता स्वयं शोभनं निर्वहति स्म।
“हे नाविक, मम आवश्यकता नास्ति,” फिलिअस् फॉग् इत्युक्तवान्, यदा ते खुले समुद्रे प्रविष्टवन्तः, “त्वां सर्वसम्भवगतिं प्रयोक्तुं उपदेष्टुं।”
“मयि विश्वसिहि, भवतः महिमन्। वायुः यावत् अनुमति ददाति तावत् सर्वाणि पालानि वहामः। स्तम्भाः किमपि न योजयन्ति, केवलं बन्दरं प्रति गच्छन्तः प्रयुज्यन्ते।”
“त्वदीयं व्यवसायः, न मम, हे नाविक, त्वयि विश्वसिमि।”
फिलिअस् फॉग्, शरीरं स्थिरं पादौ च विस्तृतौ कृत्वा, नाविकवत् स्थित्वा, उच्छलन्तं जलं अविचलितः पश्यति स्म। युवती, या पृष्ठभागे उपविष्टा आसीत्, सा समुद्रं पश्यन्ती गभीरं प्रभाविता आसीत्, यः सायंकाले अधुना अन्धकारेण आच्छादितः आसीत्, यस्मिन् सा इतिसूक्ष्मनौकायां प्रविष्टवती आसीत्। तस्याः शिरसि उपरि श्वेतपालाः शब्दं कुर्वन्ति स्म, ये महान्तः श्वेतपक्षिवत् प्रतीयन्ते स्म। वातेन प्रेरिता नौका आकाशे उड्डयनं कर्तुं प्रतीयते स्म।
रात्रिः आगता। चन्द्रः स्वस्य प्रथमपादं प्रविष्टवान्, तस्य अपर्याप्तप्रकाशः शीघ्रं कुहे नष्टः भविष्यति। पूर्वदिशः मेघाः उदयन्ते स्म, पूर्वं एव द्युलोकस्य अंशं आच्छादितवन्तः स्म।
नाविकः स्वस्य दीपान् उत्थापितवान्, यत् एतेषु समुद्रेषु नौकाभिः परिपूर्णेषु अत्यावश्यकं आसीत्; यतः संघट्टनानि असामान्यघटनाः न सन्ति, तस्याः गतौ, लघुतमः आघातः अपि शूरां लघुनौकां विदारयेत्।
फिक्स्, अग्रभागे उपविष्टः, ध्यानं कृतवान्। सः स्वसहयात्रिभ्यः दूरे स्थितवान्, फॉग्-महोदयस्य मौनप्रियतां ज्ञात्वा; अपि च, सः तस्य पुरुषस्य सह वक्तुं न इच्छति स्म, यस्य अनुग्रहं स्वीकृतवान् आसीत्। सः अपि भविष्यस्य चिन्तां करोति स्म। निश्चयेन फॉग् योकोहामायां न स्थास्यति, परं सः तत्क्षणं सान् फ्रान्सिस्को-नौकां स्वीकरिष्यति; अमेरिकायाः विशालविस्तारः तस्य निर्दोषतां सुरक्षां च सुनिश्चितं करिष्यति। फॉग्-इत्यस्य योजना तस्य सरलतमा प्रतीयते स्म। इङ्ग्ल्याण्डतः संयुक्तराज्यानि प्रति सीधं नौकया गन्तुं स्थाने, सामान्यदुष्टवत्, सः भूमण्डलस्य त्रिपादं प्राप्तवान्, येन अमेरिकाखण्डं निश्चिततया प्राप्नुयात्; तत्र, पुलिसान् स्वमार्गात् दूरे कृत्वा, सः शान्तेन बैङ्कतः चोरितं धनं सह आनन्दं प्राप्स्यति। परं, संयुक्तराज्येषु प्रविष्टे सति, सः, फिक्स्, किं कर्तव्यः? सः एतं पुरुषं त्यक्तव्यः? न, शतवारं न! यावत् सः तस्य प्रत्यर्पणं सुनिश्चितं न करोति, तावत् सः तं एकघण्टायाः अपि दृष्टेः बहिः न करिष्यति। एषः तस्य कर्तव्यः आसीत्, सः तं अन्तं यावत् पूर्णं करिष्यति। सर्वथा, एकं कार्यं कृतज्ञतायाः आसीत्; पास्पार्टू स्वस्य स्वामिना सह न आसीत्; फिक्स् यत् गोपनीयं कथितवान्, तस्य पश्चात् सेवकः स्वस्य स्वामिना सह कदापि वार्तालापं न करिष्यति, एतत् अत्यन्तं महत्त्वपूर्णं आसीत्।
फिलिअस् फॉग् अपि पास्पार्टू इत्यस्य चिन्तां करोति स्म, यः इतिविचित्रं लुप्तः अभवत्। सर्वदृष्टिकोणतः विषयं पश्यन्, तस्य किमपि भ्रमेण, सः अन्तिमक्षणे कार्नाटिक् इत्यस्य नौकायां आरूढः अभवत्, एतत् तस्य अपि असम्भवं न प्रतीयते स्म; एषः औदा-इत्यस्यापि मतं आसीत्, या तस्य योग्यसहायस्य हानिं अत्यन्तं खेदयति स्म, यस्मै सा बहु ऋणी आसीत्। ते तं योकोहामायां प्राप्नुयुः; यतः, यदि कार्नाटिक् तं तत्र नयति, तर्हि तं नौकायां आसीत् इति सुनिश्चितं कर्तुं सरलं भविष्यति।
दशवादने सघनः वायुः उत्पन्नः; परं, यद्यपि पालं ग्रहीतुं विवेकपूर्णं आसीत्, नाविकः, आकाशं सावधानतया परीक्ष्य, नौकां पूर्ववत् सज्जितां स्थापितवान्। टङ्कडेरे शोभनं पालं वहति स्म, यतः सा बहु जलं आकर्षति स्म, प्रचण्डवातस्य स्थितौ उच्चगतये सर्वं सज्जितं आसीत्।
फॉग्-महोदयः औदा च मध्यरात्रौ कक्षं प्रविष्टवन्तौ, फिक्स्-इत्यनेन पूर्वं प्रविष्टेन, यः एकस्मिन् शय्यायां शयितवान् आसीत्। नाविकः चालकश्च सर्वरात्रिं पटले स्थितवन्तौ।
अग्रिमदिने सूर्योदये, यत् ८ नवम्बरः आसीत्, नौका शताधिकमीलानि गतवती आसीत्। लघुलेखः अष्टनवमीलमध्यगतिं सूचितवान्। टङ्कडेरे सर्वाणि पालानि वहति स्म, स्वस्य महत्तमगतिसामर्थ्यं प्राप्नोति स्म। यदि वायुः यथा आसीत् तथा स्थास्यति, तर्हि तस्याः पक्षे संयोगाः भविष्यन्ति। दिवसे सा तटं अनुसरति स्म, यत्र प्रवाहाः अनुकूलाः आसन्; तटः, अनियमितस्वरूपः, कदाचित् स्पष्टस्थलेषु दृश्यमानः, अधिकतं पञ्चमीलदूरे आसीत्। समुद्रः किञ्चित् प्रचण्डः न आसीत्, यतः वायुः भूमितः आगच्छति स्म—नौकायाः सौभाग्यपूर्णं परिस्थितिः, यत् स्वस्य लघुतन्नात्वात् समुद्रे भारीतरङ्गेण पीडिता भविष्यति।
मध्याह्नसमये वायुः किञ्चित् शान्तः अभवत्, नैऋत्यदिशः प्रविष्टः। नाविकः स्वस्य स्तम्भान् उत्थापितवान्, परं द्विघण्टान्तरे पुनः अवतारितवान्, यतः वायुः पुनः प्रबलः अभवत्।
फॉग्-महोदयः औदा च, समुद्रस्य कठोरतायाः प्रभावेण अप्रभावितौ, सुखेन भोजनं कृतवन्तौ, फिक्स्-इत्यस्य अपि भोजने आमन्त्रितः, यत् सः गोपनीयखेदेन स्वीकृतवान्। एतस्य पुरुषस्य व्ययेन यात्रां कर्तुं तस्य आहारेण जीवितुं तस्य रुचिकरं न आसीत्। तथापि, सः भोक्तुं बद्धः आसीत्, अतः सः भुक्तवान्।
भोजनस्य समाप्तौ, सः फॉग्-महोदयं पृथक् नीत्वा, उक्तवान्, “महोदय”—एतत् “महोदय” तस्य ओष्ठौ दग्धवत्, सः स्वयं नियन्त्रितुं बद्धः आसीत् येन एतं “सज्जनं” ग्रहीतुं न शक्नुयात्—“महोदय, भवता एतस्यां नौकायां मम प्रवासं दातुं अत्यन्तं कृपा कृता। परं, यद्यपि मम साधनानि भवतः इव स्वतन्त्रतया व्ययितुं न शक्नुवन्ति, मम भागं दातुं अहं याचितव्यः—”
“एतस्य विषये न वदामः, महोदय,” फॉग्-महोदयः उत्तरितवान्।
“परं, यदि अहं आग्रहं करोमि—”
“न, महोदय,” फॉग्-महोदयः पुनः उक्तवान्, यत् उत्तरं न ददाति। “एतत् मम सामान्यव्ययेषु अन्तर्भवति।”
फिक्स्, यदा सः नमस्कृतवान्, तस्य दमितभावः आसीत्, अग्रभागं प्रति गत्वा, यत्र सः स्वयं स्थापितवान्, दिनस्य शेषं मुखं न उद्घाटितवान्।
एतावता ते शोभनं प्रगच्छन्ति स्म, जॉन् बन्स्बी च उच्चआशायां आसीत्। सः फॉग्-महोदयं कतिचनवारं आश्वासितवान् यत् ते समये शाङ्घायां प्राप्स्यन्ति; यस्मै सः महोदयः उत्तरितवान् यत् सः तस्य उपरि विश्वसिति। चालकाः प्राप्तव्यं पुरस्कारं प्रेरिताः उत्तमतया कार्यं कृतवन्तः। न कोऽपि पटः आसीत् यः न दृढीकृतः, न कोऽपि पालः यः न उत्साहेन उत्थापितः; न कोऽपि झटकः कर्णधाराय दोषीकृतः। ते यथा रॉयल् याट्-रेगाटायां प्रतिस्पर्धां कुर्वन्ति स्म तथा निराशं कार्यं कृतवन्तः।
सायंकाले, लघुलेखः दर्शितवान् यत् हॉङ्ग् कॉङ्ग्-तः द्विशतविंशतिमीलानि सम्पादितानि आसन्, फॉग्-महोदयः आशां कर्तुं शक्नोति यत् सः योकोहामायां प्राप्तुं शक्नोति स्वस्य दैनन्दिने कस्यापि विलम्बस्य लेखनं विना; एतस्मिन् स्थितौ, लण्डनतः प्रस्थानात् यावत् तस्य उपरि आगताः बहवः दुर्घटनाः तस्य यात्रायाः गम्भीरं प्रभावं न करिष्यन्ति।
टङ्कडेरे फो-किएन्-जलसन्धिं प्रविष्टवती, या फॉर्मोसा-द्वीपं चीनीतटात् पृथक् करोति, रात्रेः लघुसमयेषु, कर्कटवृत्तं च अतिक्रान्तवती। जलसन्धौ समुद्रः अत्यन्तं प्रचण्डः आसीत्, प्रतिप्रवाहैः निर्मितघूर्णनैः परिपूर्णः, च्छेदनतरङ्गाः तस्याः मार्गं भञ्जयन्ति स्म, यदा पटले स्थातुं अत्यन्तं कठिनं भवति स्म।
प्रभाते वायुः पुनः प्रबलः वहितुं आरब्धः, आकाशः च प्रचण्डवातस्य पूर्वसूचनां ददाति स्म। बैरोमीटरः शीघ्रपरिवर्तनं सूचितवान्, पारदः चञ्चलतया उत्थितः पतितः च; समुद्रः अपि, आग्नेयदिशि, दीर्घतरङ्गान् उत्थापितवान्, ये प्रचण्डवातस्य सूचकाः आसन्। सूर्यः पूर्वसायं रक्तकुहे अस्तं गतवान् आसीत्, समुद्रस्य फॉस्फोरेसेन्ट-चमकेषु मध्ये।
जॉन् बन्स्बी दीर्घकालं यावत् गगनस्य भयङ्करं रूपं परीक्षितवान्, अस्पष्टं दन्तेषु मुखरितवान्। अन्ते सः मृदुस्वरेण मि. फॉग् इत्यस्मै उक्तवान्, “किं अहं भवतः सम्मानाय उक्तुं शक्नोमि?”
“निश्चयेन।”
“शोभनम्, वयं प्रचण्डवातं प्राप्स्यामः।”
“वायुः उत्तरः अथवा दक्षिणः?” इति मि. फॉग् शान्तेन स्वरेण पृष्टवान्।
“दक्षिणः। पश्य! प्रचण्डवातः आगच्छति।”
“प्रसन्नः अस्मि यत् दक्षिणात् प्रचण्डवातः, यतः सः अस्मान् अग्रे नेष्यति।”
“ओह्, यदि भवान् तथा गृह्णाति,” इति जॉन् बन्स्बी उक्तवान्, “मम किमपि वक्तव्यं नास्ति।” जॉन् बन्स्बीस्य संशयाः प्रमाणिताः। वर्षस्य कम्पूर्णसमये प्रचण्डवातः, प्रसिद्धमौसमविज्ञानिनः अनुसारं, विद्युतज्वालायाः प्रकाशमयप्रपातः इव गतः स्यात्; किन्तु शिशिरसम्पाते भीषणप्रकोपेण अस्मान् आक्रमिष्यति इति भयम् आसीत्।
नाविकः पूर्वसावधानतां स्वीकृतवान्। सः सर्वाणि पालानि संक्षिप्तवान्, स्तम्भमस्तकानि त्यक्तवान्; सर्वे नाविकाः अग्रभागं गतवन्तः। एकं त्रिकोणाकारं पालं, दृढकनातस्य, प्रचण्डवातस्य पृष्ठतः धारयितुं प्रचण्डपालरूपेण उत्तोलितवन्तः। ततः ते प्रतीक्षां कृतवन्तः।
जॉन् बन्स्बी स्वस्य यात्रिणः अधः गन्तुं निवेदितवान्; किन्तु इयं संकीर्णस्थले कारागारवत् स्थितिः, अल्पवायुना, नौका च प्रचण्डवाते उत्प्लवमाना, सुखदा नासीत्। न मि. फॉग्, न फिक्स्, न आउडा पटलं त्यक्तुं सहमताः अभवन्।
वृष्टिवातप्रचण्डः अष्टवादनसमये अस्मान् आक्रमितवान्। स्वल्पपालेन सह, टंकडेरे पक्षवत् उत्थापिता, यस्य प्रचण्डस्य प्रभावस्य कल्पना दुर्लभा। तस्याः वेगं चतुर्गुणितं लोकोमोटिवस्य पूर्णवाष्पेण गच्छतः वेगस्य तुलनायां सत्यं न्यूनं स्यात्।
नौका एवं सम्पूर्णदिवसं उत्तरदिशि धावितवती, महाकायतरङ्गैः वहिता, सदैव, सौभाग्येन, तेषां वेगस्य समानं वेगं रक्षितवती। विंशतिवारं सा जलपर्वतैः पृष्ठतः उत्थितैः अवगाहिता इव प्रतीता; किन्तु नाविकस्य कुशलप्रबन्धनं तां रक्षितवान्। यात्रिणः बहुधा जलस्पर्शेन आर्द्राः अभवन्, किन्तु ते तत् दार्शनिकरूपेण सहितवन्तः। फिक्स् निश्चयेन तत् शप्तवान्; किन्तु आउडा, स्वस्य रक्षकं प्रति निरीक्षमाणा, यस्य शान्तिः तां विस्मितवती, तस्य योग्या अभवत्, धैर्येण प्रचण्डवातं सहितवती। फिलेअस् फॉग् इति, यथा प्रचण्डवातः तस्य कार्यक्रमस्य अंशः एव आसीत्।
अद्यावधि टंकडेरे सदैव उत्तरदिशि स्वस्य मार्गं धृतवती; किन्तु सायंकाले वायुः त्रिपादं परिवर्त्य, उत्तरपश्चिमात् आगतवान्। नौका, अधुना तरङ्गगर्ते स्थिता, भीषणं कम्पितवती चलितवती च; समुद्रः भीषणप्रभावेण तां प्रहृतवान्। रात्रौ प्रचण्डः भीषणतरः अभवत्। जॉन् बन्स्बी अन्धकारस्य आगमनं प्रचण्डवातस्य उत्थानं च काले संशयेन दृष्टवान्। सः किञ्चित् चिन्तितवान्, ततः स्वस्य नाविकान् पृष्टवान् यत् किं वेगं मन्दीकर्तुं समयः नास्ति। परामर्शानन्तरं सः मि. फॉग् समीपं गतवान्, उक्तवान् च, “अहं मन्ये, भवतः सम्मानाय, यत् अस्माभिः तटस्य एकं बन्दरं प्रति गन्तव्यम्।”
“अहं अपि तथा मन्ये।”
“आह्!” इति नाविकः उक्तवान्। “किन्तु किम्?”
“अहं एकमेव जानामि,” इति मि. फॉग् शान्तेन स्वरेण उक्तवान्।
“तत् च—”
“शंघाय।”
नाविकः, आदौ, न अवगतवान् इव प्रतीतः; सः तादृशं निश्चयं दृढतां च प्रायः अवगन्तुं न शक्तवान्। ततः सः उक्तवान्, “शोभनम्—आम्! भवतः सम्मानं सत्यम्। शंघाय प्रति!”
ततः टंकडेरे उत्तरदिशि स्वस्य मार्गं स्थिरं धृतवती।
रात्रिः वस्तुतः भीषणा आसीत्; यदि नौका निमग्ना न अभवत् तर्हि चमत्कारः स्यात्। द्विवारं तस्याः सर्वं समाप्तं स्यात् यदि नाविकाः सततं सावधानाः न अभवन्। आउडा श्रान्ता आसीत्, किन्तु किमपि शिकायतं न उक्तवती। एकाधिकवारं मि. फॉग् तां तरङ्गाणां प्रभावात् रक्षितुं धावितवान्।
दिवसः पुनः प्रकटितः। प्रचण्डवातः अविच्छिन्नप्रभावेण प्रचलितः; किन्तु वायुः अधुना दक्षिणपूर्वात् आगतवान्। एषः अनुकूलः परिवर्तनः आसीत्, टंकडेरे पुनः एतस्मिन् पर्वताकारसमुद्रे अग्रे धावितवती, यद्यपि तरङ्गाः परस्परं छिन्नवन्तः, आघातान् प्रतिघातान् च प्रदत्तवन्तः ये कम्पूर्णनिर्मितां नौकां नष्टवन्तः स्युः। कदाचित् तटः विच्छिन्नधूमेण दृश्यमानः आसीत्, किन्तु नौका न दृष्टा। टंकडेरे समुद्रे एकाकिनी आसीत्।
मध्याह्ने शान्तेः किञ्चित् चिह्नानि आसन्, एतानि सूर्यस्य क्षितिजं प्रति अवरोहणेन स्पष्टतराणि अभवन्। प्रचण्डवातः भीषणः इव अल्पकालिकः आसीत्। यात्रिणः पूर्णतः श्रान्ताः, अधुना किञ्चित् भोजनं कर्तुं, किञ्चित् विश्रामं च कर्तुं शक्तवन्तः।
रात्रिः तुलनात्मकरूपेण शान्ता आसीत्। किञ्चित् पालाः पुनः उत्तोलिताः, नौकायाः वेगः अतीव शोभनः आसीत्। अग्रिमप्रभाते प्रभाते ते तटं दृष्टवन्तः, जॉन् बन्स्बी च उक्तवान् यत् ते शंघायतः शतमीलदूरे न आसन्। शतमीलाः, एकदिवसेन तान् अतिक्रमितुम्! तस्यैव सायंकाले मि. फॉग् शंघाये उपस्थितः स्यात्, यदि सः योकोहामाप्रति स्टीमरं त्यक्तुं न इच्छति। यदि प्रचण्डवातः न अभवत्, यस्मिन् कतिपयघण्टाः नष्टाः, तर्हि ते अधुना स्वस्य गन्तव्यस्थानात् त्रिंशत्मीलदूरे स्युः।
वायुः निश्चयेन शान्ततरः अभवत्, सौभाग्येन समुद्रः अपि तेन सह अवरूढः। सर्वाणि पालानि अधुना उत्तोलितानि, मध्याह्ने टंकडेरे शंघायतः पञ्चचत्वारिंशत्मीलदूरे आसीत्। तत्र अपि षट्घण्टाः आसन् येन तां दूरीं समापयितुं शक्यम्। सर्वे नौकायां भीताः आसन् यत् तत् कर्तुं न शक्यम्, सर्वे—फिलेअस् फॉग्, निश्चयेन विना—अधीरतया स्वस्य हृदयं स्पन्दितं अनुभूतवन्तः। नौका नवमीलप्रतिघण्टं वेगं धारयितव्या, वायुः च प्रतिक्षणं शान्ततरः अभवत्! एषः चञ्चलः समीरः आसीत्, तटात् आगतः, तस्य गमनानन्तरं समुद्रः शान्तः अभवत्। तथापि, टंकडेरे अतीव लघुः आसीत्, तस्याः उत्तमपालाः चञ्चलान् समीरान् अतीव शोभनरूपेण गृहीतवन्तः, येन, प्रवाहानां साहाय्येन जॉन् बन्स्बी षड्वादनसमये शंघायनदीमुखात् दशमीलदूरे एव आसीत्। शंघाय स्वयं नद्याः द्वादशमीलोपरि स्थितम्। सप्तवादनसमये ते शंघायतः त्रिमीलदूरे एव आसन्। नाविकः क्रुद्धशपथं कृतवान्; द्विशतपौण्डप्रतिफलं स्पष्टतया तस्य हस्तात् पलायितुम् आसीत्। सः मि. फॉग् इत्यं दृष्टवान्। मि. फॉग् पूर्णतः शान्तः आसीत्; तथापि तस्य सम्पूर्णं भाग्यम् अधुना दावे आसीत्।
अधुना अपि, एकं दीर्घं कृष्णं धूम्रपटलं, धूमस्य मालाभिः अलंकृतं, जलस्य किनारे प्रकटितम्। एषः अमेरिकीयः स्टीमरः आसीत्, निर्धारितसमये योकोहामाप्रति प्रस्थितः।
“तां शपामि!” इति जॉन् बन्स्बी उक्तवान्, निराशायाः झटकेन पतवं पृष्ठतः प्रेरितवान्।
“तां संकेतं कुरु!” इति फिलेअस् फॉग् शान्तेन स्वरेण उक्तवान्।
एकं लघुं पित्तलस्य तोपं टंकडेरेस्य अग्रपटले स्थितम्, धूमे संकेतं कर्तुम्। तत् मुखपर्यन्तं भारितम् आसीत्; किन्तु यदा नाविकः एकं रक्ततप्तं अङ्गारं स्पर्शरन्ध्रे प्रयोक्तुम् उद्यतः आसीत्, मि. फॉग् उक्तवान्, “तव ध्वजं उत्तोलय!”
ध्वजः अर्धस्तम्भे उत्तोलितः, एषः च संकटसंकेतः आसीत्, आशा आसीत् यत् अमेरिकीयः स्टीमरः, तं दृष्ट्वा, स्वस्य मार्गं किञ्चित् परिवर्तयिष्यति, येन नाविकनौकां साहाय्यं कर्तुं शक्नुयात्।
“अग्निं प्रयोजय!” इति मि. फॉग् उक्तवान्। लघुतोपस्य गर्जनं वायौ प्रतिध्वनितम्।