कार्नाटिक्, हांग् कांग्-तः नवम्बर-मासस्य सप्तमे दिने षड्वादनपरं प्रस्थाय, जापान्-प्रति पूर्णवेगेन प्रयाणं कृतवती। सा महतीं वस्तुसंहतिं पूर्णकक्षां च यात्रिणां वहति स्म। परं पश्चिमे द्वे कक्षे निर्जने आस्ताम्—ते ये फिलियस् फॉग्-इत्यनेन आवृत्ते आस्ताम्।
अग्रिमे दिने एकः यात्री अर्धमूर्छितनेत्रः, विचलितगतिः, विशृङ्खलकेशः द्वितीयकक्षात् निर्गत्य, पोतस्य उपरितले आसनं प्रति चलितवान् इति दृष्टः।
सः पासेपार्टूतः आसीत्; तस्य यत् घटितं तत् एवं आसीत्: फिक्स्-इत्यनेन अफीमगृहं त्यक्त्वा अनन्तरं, द्वौ परिचारकौ मूर्छितं पासेपार्टूतम् उत्थाप्य, धूम्रपायिनां निमित्तं रक्षितं शयनस्थानं प्रति नीतवन्तौ। त्रिघण्टापरं, स्वप्नेषु अपि निश्चितविचारेण अनुगतः, सः दीनः प्रबुद्धः, नार्कोटिकस्य मूर्छाकारकप्रभावं प्रति संघर्षं कृतवान्। अपूर्णकर्तव्यस्य चिन्तया सः तस्य तन्द्रां त्यक्तवान्, मद्यगृहात् शीघ्रं निर्गतवान् च। भित्तिषु आश्रित्य स्वयं धारयन्, पतन् पुनः उत्थाय, एकस्य प्रवृत्तेः अवश्यं प्रेरितः, सः "कार्नाटिक्! कार्नाटिक्!" इति आक्रन्दन् आसीत्।
पोतः घाटं समीपे धूमं निर्गच्छन् प्रस्थानबिन्दौ आसीत्। पासेपार्टूतस्य केवलं किञ्चित् पदानि गन्तव्यानि आसन्; तं तरङ्गं आरुह्य, सः तं अतिक्रम्य, पोतः चलितुं प्रारभमाणे एव पोतस्य उपरितले मूर्छितः पतितः। कतिपयाः नाविकाः, ये स्पष्टतया एतादृशस्य दृश्यस्य अभ्यस्ताः आसन्, ते दीनं फ्रांसीसिनं द्वितीयकक्षां प्रति नीतवन्तः, पासेपार्टूतः च चीनात् एकशतं पञ्चाशत् मैलानि दूरे गतानि यावत् न प्रबुद्धः। एवं सः अग्रिमे प्रातः कार्नाटिक्-स्य पोतस्य उपरितले स्वयं प्राप्नोत्, उत्साहजनकं समुद्रीवायुं उत्सुकतया आकर्षन्। शुद्धः वायुः तं प्रबोधितवान्। सः स्वस्य बुद्धिं संग्रहीतुं प्रारभत, यत् कठिनं कार्यं आसीत्; परं अन्ते सः पूर्वसायं घटनाः, फिक्स्-स्य प्रकटनं, अफीमगृहं च स्मृतवान्।
"स्पष्टम् अस्ति," इति सः स्वयं अवदत्, "यत् अहं अत्यन्तं मत्तः आसम्! श्रीमान् फॉग् किं वदिष्यति? अल्पतमं अहं पोतं न त्यक्तवान्, यत् सर्वाधिकं महत्त्वपूर्णम् अस्ति।"
ततः, फिक्स्-स्य स्मरणं जाते, "तस्य दुष्टस्य विषये, अहं आशंसे यत् वयं तस्य सहितं सुखेन निर्गताः, सः च यथा प्रस्तावितवान् तथा कार्नाटिक्-स्य पोते अनुगन्तुं न साहसितवान्। श्रीमान् फॉग्-स्य पृष्ठे एकः गुप्तचरः, इङ्ग्लैण्ड्-स्य बैङ्क् अपहरणस्य आरोपितः! छिः! श्रीमान् फॉग् अपहर्ता न अस्ति यथा अहं हन्ता न अस्मि।"
किं सः स्वस्य स्वामिने फिक्स्-स्य वास्तविकं कार्यं प्रकटयेत्? किं गुप्तचरस्य भूमिकां कथयितुं उचितं स्यात्? किं श्रीमान् फॉग् पुनः लण्डन् प्राप्नोति यावत् प्रतीक्षितुं न श्रेयः स्यात्, ततः तस्मै कथयितुं यत् महानगरपुलिसस्य एकः अभिकर्ता तं विश्वे अनुगतवान्, तत्र च उत्तमं हास्यं कर्तुं? निश्चयेन; अल्पतमं, तत् विचारणीयं आसीत्। प्रथमं कर्तव्यं आसीत् श्रीमान् फॉग्-स्य अन्वेषणं कर्तुं, तस्य विचित्रव्यवहारस्य निमित्तं क्षमां याचितुं च।
पासेपार्टूतः उत्थाय, पोतस्य चलनस्य सहितं यथा शक्यं पश्चिमपोतं प्रति प्रयाणं कृतवान्। सः कंचन स्वस्य स्वामिनं वा औदां वा सदृशं न दृष्टवान्। "शोभनम्!" इति सः मर्मरितवान्; "औदा अद्यापि न उत्थिता, श्रीमान् फॉग् च सम्भवतः व्हिस्ट्-स्य सहभागिनः प्राप्तवान्।"
सः सभागारं प्रति अवरोहत्। श्रीमान् फॉग् तत्र न आसीत्। परं पासेपार्टूतः केवलं पोताधिकारिणं स्वस्य स्वामिनः कक्षस्य संख्यां पृष्टवान्। पोताधिकारी उत्तरं दत्तवान् यत् सः फॉग्-नामकं कंचन यात्रिणं न जानाति।
"क्षम्यताम्," इति पासेपार्टूतः दृढतया अवदत्। "सः उच्चः महोदयः, शान्तः, अत्यधिकं वाचालः न, तस्य सह एका युवती—"
"पोते कापि युवती न अस्ति," इति पोताधिकारी अवरुद्धवान्। "अत्र यात्रिणां सूची अस्ति; भवान् स्वयं पश्यतु।"
पासेपार्टूतः सूचीं अवलोकितवान्, परं स्वस्य स्वामिनः नाम तस्यां न आसीत्। एकदा एका विचारः तं प्रहृतवान्।
"अहो! अहं कार्नाटिक्-स्य पोते अस्मि वा?"
"आम्।"
"योकोहामा-प्रति मार्गे?"
"निश्चयेन।"
पासेपार्टूतः क्षणं भीतवान् यत् सः अशुद्धे पोते आसीत्; परं, यद्यपि सः वास्तवतः कार्नाटिक्-स्य पोते आसीत्, तथापि स्वस्य स्वामी तत्र न आसीत्।
सः आसने वज्राहतवत् पतितः। सः सर्वं अधुना दृष्टवान्। सः स्मृतवान् यत् प्रस्थानसमयः परिवर्तितः आसीत्, यत् सः स्वस्य स्वामिने तत् तथ्यं सूचितवान् आसीत्, सः च तत् न कृतवान्। तस्य दोषः आसीत्, ततः श्रीमान् फॉग् औदा च पोतं त्यक्तवन्तौ। आम्, परं तत् अधिकं तस्य द्रोहिणः दोषः आसीत् यः, स्वस्य स्वामिनः सहितं विभाजयितुं, उत्तरं हांग् कांग्-स्थाने निग्रहीतुं च, तं मत्तं कर्तुं प्रलोभितवान्! सः अधुना गुप्तचरस्य छलं दृष्टवान्; अस्य क्षणे श्रीमान् फॉग् निश्चयेन नष्टः आसीत्, तस्य पणः हारितः, सः च सम्भवतः गृहीतः कारागारे च निगृहीतः! एतस्य विचारेण पासेपार्टूतः स्वस्य केशान् उत्पाटितवान्। अहो, यदि फिक्स् कदापि तस्य पहुंचे आगच्छेत्, तर्हि कियत् लेखापरीक्षणं भवेत्!
प्रथमनिराशानन्तरं, पासेपार्टूतः शान्तः जातः, स्वस्य स्थितिं अध्येतुं प्रारभत। सः निश्चयेन ईर्ष्यायोग्यः न आसीत्। सः जापान्-प्रति मार्गे स्वयं प्राप्नोत्, तत्र गत्वा किं कर्तव्यम्? तस्य पाके शून्यं आसीत्; सः एकं शिलिङ्गं अपि न आसीत्, एकं पेन्नि अपि न। तस्य यात्रा सौभाग्येन पूर्वं प्रदत्ता आसीत्; तस्य पञ्च षट् वा दिनानि आसन् येषु स्वस्य भविष्यस्य मार्गं निर्णेतुं। सः भोजने उत्सुकतया प्रवृत्तः, श्रीमान् फॉग्, औदा, स्वस्य च निमित्तं भोजितवान्। सः स्वयं उदारतया साहाय्यं कृतवान् यथा जापान् एकं मरुभूमिः आसीत्, यत्र किमपि भोजनं न दृश्यते।
त्रयोदशे दिने प्रभाते कार्नाटिक् योकोहामा-स्य बन्दरं प्रविष्टवती। एषः प्रशान्तमहासागरे एकः महत्त्वपूर्णः बन्दरः अस्ति, यत्र सर्वे डाकपोताः, उत्तरअमेरिका, चीन, जापान, प्राच्यद्वीपानां मध्ये यात्रिणां वाहकाः च प्रविशन्ति। एषः एदो-स्य खाड्यां स्थितः, जापान्-साम्राज्यस्य द्वितीयस्य राजधान्यात् अल्पदूरे, टाय्कून्-स्य, नागरिकसम्राज्ञः, निवासः आसीत्, यावत् मिकाडो, आध्यात्मिकसम्राज्ञः, तस्य पदं स्वस्य स्वीकृतवान्। कार्नाटिक् सीमाशुल्कगृहस्य समीपे घाटे निबद्धा, सर्वराष्ट्राणां ध्वजानां पोतानां मध्ये।
पासेपार्टूतः लज्जया एतस्य सूर्यपुत्राणां विचित्रस्य भूमेः तीरे अवरोहत्। तस्य किमपि श्रेयः कर्तव्यं न आसीत् यत्, अवसरं स्वस्य मार्गदर्शकं कृत्वा, योकोहामा-स्य वीथिषु निरुद्देश्यं भ्रमितुं। सः प्रथमं पूर्णतः यूरोपीयप्रदेशे स्वयं प्राप्नोत्, गृहाणां निम्नाः अग्रभागाः, वराण्डाः च अलंकृताः, येषु अधः सः सुव्यवस्थितान् स्तम्भपङ्क्तीन् दृष्टवान्। एषः प्रदेशः, स्वस्य वीथिभिः, चतुष्कोणैः, बन्दरैः, गोदामैः च, "सन्धिप्रायद्वीपस्य" नद्याः मध्ये सर्वं स्थानं व्याप्नोत्। अत्र, हांग् कांग् कलकत्ता-इव, सर्वजातीनां मिश्रिताः जनसमूहाः आसन्—अमेरिकनाः इङ्ग्लिशाः, चीनीजाः डचाः, अधिकतया वणिजः ये किमपि क्रेतुं विक्रेतुं वा सिद्धाः आसन्। फ्रांसीसी स्वयं तेषु एकाकी इव अनुभूतवान् यथा सः हॉट्टेन्टोट्-जनानां मध्ये पतितः स्यात्।
तस्य, अल्पतमं, एकः उपायः आसीत्—योकोहामा-स्थितान् फ्रांसीसी इङ्ग्लिश्-दूतान् साहाय्याय आह्वातुं। परं सः स्वस्य स्वामिनः कथायाः सहितं स्वस्य कथां कथयितुं संकोचितवान्; तत् कर्तुं पूर्वं, सः अन्यसर्वसाहाय्योपायान् समाप्तुं निश्चितवान्। यदि अवसरः तं यूरोपीयप्रदेशे न अनुगृह्णाति, सः जापानीजनैः निवासितं प्रदेशं प्रविष्टवान्, आवश्यकता चेत् एदो-प्रति प्रयातुं निश्चितवान्।
योकोहामा-स्य जापानीप्रदेशः बेन्टेन् इति कथ्यते, समुद्रदेव्याः नाम्ना, या समीपस्थेषु द्वीपेषु पूज्यते। तत्र पासेपार्टूतः सुन्दरान् देवदारुचन्दनवनान्, विचित्रवास्तुकलायुक्तान् पवित्रद्वारान्, बम्बूसरकण्टकेषु अर्धगुप्तान् सेतून्, विशालदेवदारुवृक्षैः छायितान् मन्दिरान्, बौद्धसाधूनां कन्फ्यूशियस्-सम्प्रदायिनां च पवित्रनिवासान्, अन्तहीनाः वीथीः च दृष्टवान्, यत्र गुलाबवर्णानां रक्तगण्डानां बालकानां पूर्णः समूहः, ये जापानीपट्टिकाभ्यः उत्कीर्णाः इव दृश्यन्ते, लघुपादकुक्कुराणां पीतवर्णमार्जाराणां च मध्ये क्रीडन्तः, संगृहीताः स्युः।
मार्गाः जनैः परिपूर्णाः आसन्। पुरोहिताः यात्रासु गच्छन्तः स्वकीयान् नीरसान् डमरून् ताडयन्तः आसन्; पुलिसकर्मिणः करगृहाधिकारिणः च लाक्षया आच्छादितैः नुकीलेषु शिरस्त्राणेषु धारयन्तः स्वकीयान् द्वौ खड्गौ कट्याम् आबद्धौ धारयन्तः आसन्; सैनिकाः, नीलवर्णस्य सूतीवस्त्रैः श्वेतरेखाभिः च आच्छादिताः, बाणान् धारयन्तः आसन्; मिकादोस्य रक्षकाः, रेशमीयैः द्विगुणैः, कवचैः च आच्छादिताः; सर्वेषां सैनिकानां जनाः—यतः सैनिकवृत्तिः जापानदेशे यथा सम्मानिता तथा चीनदेशे तिरस्कृता—समूहैः युग्मैः च इतस्ततः गच्छन्ति आसन्। पास्पार्टूः अपि भिक्षुकान्, दीर्घवस्त्रधारिणः तीर्थयात्रिणः, सामान्यजनान् च अपश्यत्, येषां वक्राः कृष्णाः च केशाः, बृहन्तः शिरः, दीर्घाः वक्षःस्थलानि, सूक्ष्माः पादाः, ह्रस्वाः आकाराः, ताम्रवर्णात् मृतश्वेतपर्यन्तं वर्णाः आसन्, किन्तु कदापि पीतवर्णाः न, यथा चीनीजनाः, येषां जापानीजनाः विशेषतः भिन्नाः। सः अपूर्वाणि यानानि—रथान् पालकीन्, पालैः युक्तान् बैरोः, बम्बूनिर्मितान् डोलिः च—अपश्यत्; नारीः अपि—याः सः विशेषतः सुन्दरीः न मन्यते स्म—याः स्वकीयैः लघुपादैः लघुपदैः चलन्त्यः, यासु कैन्वासपादत्राणानि, तृणनिर्मितानि पादुकानि, काष्ठनिर्मितानि खट्वाङ्घ्रिणि च धारयन्त्यः, यासां संकीर्णनेत्राणि, समानवक्षःस्थलानि, काले दन्ताः, रेशमीयैः उत्तरीयैः आच्छादितानि वस्त्राणि, पृष्ठे विशालं ग्रन्थिं बद्ध्वा धारयन्त्यः, यत् आधुनिकाः पेरिसनगरीयाः महिलाः जापानदेशीयाभ्यः महिलाभ्यः आदाय प्रतीयन्ते।
पास्पार्टूः अनेकानि घण्टानि एतस्य विविधस्य जनसमूहस्य मध्ये भ्रमितवान्, धनिकानाम् आश्चर्यजनकानां दुकानानां वातायनानि अवलोकयन्, रत्नालयानि येषु विचित्राणि जापानीयाणि आभूषणानि दीप्यन्ते, भोजनालयाः येषु ध्वजाः पताकाः च शोभन्ते, चायगृहाणि, येषु सुरभियुक्तं पेयं साकिसहितं पीयते, यत् तण्डुलस्य किण्वनेन निर्मितं मद्यम्, सुखदानि धूम्रपानगृहाणि, येषु अफीमं न, यत् जापानदेशे प्रायः अज्ञातम्, किन्तु अतीव सूक्ष्मं, तन्तुमयं तमाखुं धूम्रपानं कुर्वन्ति। सः यावत् स्वयं धान्यक्षेत्रेषु, विशालधान्योत्पादनक्षेत्रेषु च आसीत्। तत्र सः दीप्तिमन्तः कमेलियाः स्वयं प्रसारयन्तः अपश्यत्, पुष्पाणि यानि स्वकीयानि अन्तिमवर्णानि सुगन्धान् च ददति, गुल्मेषु न, किन्तु वृक्षेषु, बम्बूप्राचीरेषु च, चेरी, प्लम, सेवफलवृक्षाः, येषां जापानीजनाः फलानां अपेक्षया पुष्पाणां कृते अधिकं संवर्धयन्ति, येषां विचित्ररूपाः, हसन्तः भयङ्कराः च पक्षिभ्यः चटकाभ्यः, कपोताभ्यः, काकाभ्यः, अन्येभ्यः लोभिपक्षिभ्यः च रक्षन्ति। देवदारुवृक्षाणां शाखासु महान्तः गरुडाः उपविष्टाः आसन्; रोदनवृक्षाणां पर्णेषु बकाः, एकं पादं धारयन्तः गम्भीराः आसन्; सर्वत्र काकाः, बतकाः, श्येनाः, वन्यपक्षिणः, बहवः सारसाः च आसन्, यान् जापानीजनाः पवित्रान् मन्यन्ते, ये तेषां मनसि दीर्घायुः समृद्धिं च प्रतीयन्ते।
सः भ्रमन् आसीत्, पास्पार्टूः गुल्मेषु कतिचित् वायलेटानि अपश्यत्।
“शोभनम्!” इति सः अवदत्; “अहं किञ्चित् रात्रिभोजनं करिष्यामि।”
किन्तु, तेषां गन्धं गृहीत्वा, सः ज्ञातवान् यत् ते निर्गन्धाः आसन्।
“तत्र कोऽपि अवसरः नास्ति,” इति सः चिन्तितवान्।
सः योग्यः सहचरः निश्चितं शक्यतमं प्रातराशं खादितुं सावधानः आसीत् कार्नाटिक् इति जहाजात् निर्गच्छन्; किन्तु, सः सम्पूर्णं दिनं भ्रमितवान्, भूखायाः आवश्यकताः प्रबलाः भवन्त्यः आसन्। सः अवलोकितवान् यत् कसाईदुकानेषु मेषमांसम्, छागमांसम्, वराहमांसम् च नास्ति; तथा च ज्ञातवान् यत् गोवधः पापकर्मः, यत् केवलं कृष्यर्थं संरक्षिताः, सः निश्चितवान् यत् योकोहामानगरे मांसं दुर्लभम्—न च सः भ्रमितवान्; कसाईमांसस्य अभावे, सः वन्यवराहस्य मृगस्य चतुर्थांशम्, तित्तिरिः, वर्तकाः, किञ्चित् मृगमांसम्, मत्स्यम् च इच्छति स्म, यत् जापानीजनाः धान्येन सह प्रायः एकान्तेन खादन्ति। किन्तु सः दृढहृदयः भवितुं, स्वकीयां भूखां परदिने स्थगयितुं च आवश्यकं मन्यते स्म। रात्रिः आगता, पास्पार्टूः स्वदेशीयप्रदेशं पुनः प्रविष्टवान्, यत्र सः वर्णवैविध्ययुक्तैः लाल्टर्नैः प्रकाशितेषु मार्गेषु भ्रमितवान्, नर्तकान् अवलोकयन्, ये कुशलपदानि उत्प्लुत्य चलन्ति आसन्, ज्योतिषिणः च ये स्वकीयैः दूरदर्शनयन्त्रैः सह उद्घाटिते वायौ स्थिताः आसन्। ततः सः बन्दरं प्राप्तवान्, यत् मत्स्यकारिणां रालदीपैः प्रकाशितम् आसीत्, ये स्वकीयैः नौकाभिः मत्स्यान् धारयन्ति आसन्।
अन्ततः मार्गाः शान्ताः अभवन्, गस्ती, येषां अधिकारिणः स्वकीयैः विशिष्टवस्त्रैः, स्वकीयैः परिवारैः च परिवृताः, पास्पार्टूः मन्यते स्म यत् ते राजदूताः इव प्रतीयन्ते, कोलाहलयुक्तं जनसमूहं अनुसरन्ति। प्रत्येकं समये एकं समूहं गच्छति, पास्पार्टूः हसति स्म, स्वयं च अवदत्: “शोभनम्! अन्यः जापानीदूतावलिः यूरोपं प्रति प्रस्थितः!”