अग्रिमे प्रभाते दीनः, क्लान्तः, क्षुधार्तः पासेपार्टूः स्वयं चिन्तितवान् यत् सः किमपि खादितुं प्राप्नुयात् सर्वप्रकारेण, यथा शीघ्रं तथा श्रेयः। सः निश्चयेन स्वस्य घटिकां विक्रीणीयात्; परं सः प्रथमं क्षुधया मृतो भवेत्। अधुना वा कदापि न वा सः प्रबलं, यदि न मधुरं, स्वरं प्रयोक्तव्यः यं प्रकृतिः तस्मै प्रदत्तवती। सः अनेकानि फ्रान्सीसी-आङ्ग्लगीतानि जानाति स्म, तानि जापानीयेषु प्रयोक्तुं निश्चितवान्, ये निश्चयेन संगीतप्रेमिणः भवेयुः, यतः ते सर्वदा स्वस्याः झांझाः, तम्तमाः, डफानि च आहत्य गच्छन्ति, यूरोपीयप्रतिभां प्रशंसितुं न शक्नुवन्ति इति न।
प्रभाते संगीतसभां प्रारभ्य स्थापयितुं किञ्चित् प्राचीनम् आसीत्, श्रोतारः च प्राक् स्वप्नात् प्रबुद्धाः सन्तः, सम्भवतः मिकाडोस्य मुद्रां दातुं न शक्नुवन्ति स्म। अतः पासेपार्टूः किञ्चित् घण्टान् प्रतीक्षितुं निश्चितवान्; चलन् सन्, तस्य मनसि आगतं यत् सः भ्रमणशीलकलाकाराय अत्यधिकं सुसज्जितः प्रतीयेत। तस्य वस्त्राणि परिवर्तयित्वा स्वस्य प्रकल्पेन सह समन्वितानि वस्त्राणि धारयितुं विचारः तं प्रहृतवान्; येन सः किञ्चित् धनं प्राप्नुयात् यत् क्षुधायाः तात्कालिकां तृष्णां शमयेत्। निर्णयः कृतः, तं कार्यान्वितं कर्तव्यम् आसीत्।
दीर्घान्वेषणानन्तरम् एव पासेपार्टूः जरावस्त्रविक्रेतारं प्राप्तवान्, यं सः विनिमयाय प्रार्थितवान्। सः यूरोपीयवेषं प्रीतवान्, शीघ्रं च पासेपार्टूः तस्य पण्यशालातः जराजीर्णं जापानीयकोटं, एकपार्श्वीयं पगडीं च धारयन् निर्गतवान्। किञ्चित् रजतमुद्राः च तस्य पाके झणझणायन्ते स्म।
“साधु!” इति सः चिन्तितवान्। “अहं कल्पयामि यत् अहं कार्निवाले अस्मि!”
तस्य प्रथमं चिन्तनं, एवं “जापानीकृतस्य” भवित्वा, मध्यमरूपायाः चायगृहस्य प्रवेशः आसीत्, अर्धपक्षिणः किञ्चित् चावलं च खादित्वा, प्रातराशं कर्तुं यस्य दिनचर्या अद्यापि समस्यात्मिका आसीत्।
“अधुना,” इति सः चिन्तितवान्, यदा सः पूर्णतया खादितवान्, “अहं स्वस्य शिरः न हातव्यः। अहं इदं वेषं पुनः अधिकं जापानीयवेषाय विक्रीणीयां न शक्नोमि। अहं चिन्तयितव्यः यत् कथं सूर्यस्य देशात् निर्गच्छामि, यस्य सर्वाधिकं सुखदं स्मरणं न धारयिष्यामि, यथा शीघ्रं तथा श्रेयः।”
तस्य मनसि आगतं यत् सः वाष्पनौकाः द्रष्टुं गच्छेत् याः अमेरिकां प्रति प्रस्थातुं समीपे आसन्। सः स्वयं पाचकः सेवकः वा इति प्रस्तुत्य, स्वस्य यात्रायाः भोजनस्य च मूल्यं दातुं प्रस्तावयेत्। सान् फ्रान्सिस्को नगरे स्थित्वा, सः किञ्चित् उपायं प्राप्नुयात् येन गच्छेत्। कठिनता आसीत् यत् कथं प्रशान्तमहासागरस्य चतुःसहस्राणि सप्तशतानि मीलानि अतिक्रम्य जापानात् नूतनं विश्वं प्राप्नुयात्।
पासेपार्टूः न तादृशः पुरुषः आसीत् यः विचारं याचितुं त्यजेत्, सः बन्दरगृहं प्रति स्वस्य पदानि निर्दिष्टवान्। परं, यदा सः तान् समीपं गच्छति स्म, तस्य प्रकल्पः, यः प्रथमं सरलः प्रतीतः आसीत्, तस्य मनसि अधिकाधिकं भयङ्करः भवितुं प्रारभत। अमेरिकीयवाष्पनौकायां पाचकस्य सेवकस्य वा किम् आवश्यकता भवेत्, ते च तस्मिन् किं विश्वासं स्थापयेयुः, यथा सः वेषं धारितवान् आसीत्? काः प्रमाणपत्राः सः दातुं शक्नुयात्?
एवं चिन्तयन् सन्, तस्य नेत्राणि विशालं पट्टं प्रति पतितानि यत् कश्चित् विदूषकः मार्गेषु वहति स्म। इदं पट्टं, यत् आङ्ग्लभाषायां आसीत्, एवं पठितवान्:
अक्रोबैटिक् जापानीयमण्डली,
माननीयः विलियम् बटुल्कारः, स्वामी,
अन्तिमाः प्रदर्शनाः,
संयुक्तराज्यानां प्रस्थानात् पूर्वम्
दीर्घनासाः! दीर्घनासाः!
देवस्य टिन्गोः प्रत्यक्षपोषणेन!
महान् आकर्षणम्!
“संयुक्तराज्यानि!” इति पासेपार्टूः अवदत्; “इदम् एव मम इच्छितम्!”
सः विदूषकं अनुसृत्य, शीघ्रं पुनः जापानीयप्रदेशे स्वयं प्राप्तवान्। पादोन घण्टानन्तरं सः विशालं कुटीरं सम्मुखे अवरुद्धवान्, यत् अनेकैः ध्वजपट्टैः अलङ्कृतम् आसीत्, यस्य बाह्यभित्तयः प्रचण्डवर्णैः दृष्टिपरिप्रेक्ष्यं विना जादुगराणां समूहं प्रतिनिधत्ते स्म।
इदम् आसीत् माननीयस्य विलियम् बटुल्कारस्य प्रतिष्ठानम्। सः पुरुषः कश्चित् बार्नम् आसीत्, मण्डल्याः निर्देशकः या चारणानां, जादुगराणां, विदूषकाणां, अक्रोबैटानां, समतोलकानां, व्यायामकर्तॄणां च आसीत्, यः पट्टानुसारं सूर्यस्य साम्राज्यात् संयुक्तराज्यानां प्रति प्रस्थानात् पूर्वं स्वस्य अन्तिमाः प्रदर्शनाः ददाति स्म।
पासेपार्टूः प्रविष्टवान् श्रीमन्तं बटुल्कारं प्रार्थितवान्, यः तत्क्षणं स्वयं प्रकटितवान्।
“किं त्वम् इच्छसि?” इति सः पासेपार्टूम् अवदत्, यं सः प्रथमं स्वदेशीयं मत्वा गृहीतवान् आसीत्।
“भवतः सेवकः आवश्यकः अस्ति वा, महोदय?” इति पासेपार्टूः पृष्टवान्।
“सेवकः!” इति श्रीमान् बटुल्कारः अवदत्, स्वस्य चिबुकात् लम्बमानां स्थूलां श्वेतां श्मश्रुं स्पृशन्। “मम द्वौ सेवकौ स्तः यौ आज्ञाकारिणौ विश्वासयोग्यौ च स्तः, मां कदापि न त्यक्तवन्तौ, स्वस्य पोषणाय च मां सेवेते, इमौ च स्तः,” इति सः अवदत्, स्वस्य द्वौ बलिष्ठौ बाहू प्रसारयन्, यौ स्थूलैः सिराभिः यथा बासवायलस्य तन्तुभिः आच्छादितौ आस्ताम्।
“अतः अहं भवतः किमपि उपयोगी न भवामि?”
“न किमपि।”
“पाप! अहं त्वया सह प्रशान्तमहासागरं तरितुं इच्छामि!”
“आह्!” इति माननीयः श्रीमान् बटुल्कारः अवदत्। “त्वं न जापानीयः यथा अहं वानरः न अस्मि! त्वं कथं एवं वेषं धारयसि?”
“पुरुषः यथा शक्नोति तथा वेषं धारयति।”
“सत्यम्। त्वं फ्रान्सीसीयः असि, न वा?”
“आम्; पेरिसनगरस्य पेरिसीयः।”
“अतः त्वं विकृतिमुखानि कर्तुं जानासि वा?”
“किमर्थम्,” इति पासेपार्टूः अवदत्, किञ्चित् क्रुद्धः यत् तस्य राष्ट्रीयता एतां प्रश्नं कारितवती, “वयं फ्रान्सीसीयाः विकृतिमुखानि कर्तुं जानीमः, सत्यम् परं अमेरिकीयैः तुल्यं न।”
“सत्यम्। भवतु, यदि अहं त्वां सेवकं स्वीकर्तुं न शक्नोमि, तर्हि विदूषकं स्वीकर्तुं शक्नोमि। त्वं पश्य, मित्र, फ्रान्सदेशे ते विदेशीयविदूषकान् प्रदर्शयन्ति, विदेशेषु च फ्रान्सीसीयविदूषकान्।”
“आह्!”
“त्वं बलिष्ठः असि, न वा?”
“विशेषतः सुभोजनानन्तरम्।”
“त्वं गातुं शक्नोषि वा?”
“आम्,” इति पासेपार्टूः प्रत्यवदत्, यः पूर्वं मार्गेषु गातुं अभ्यस्तः आसीत्।
“परं त्वं शिरसि स्थित्वा, वामपादे चक्रं घूर्णयन्, दक्षिणपादे खड्गं संतुलयन् गातुं शक्नोषि वा?”
“हम्! अहं तथा मन्ये,” इति पासेपार्टूः प्रत्यवदत्, स्वस्य यौवनकालस्य व्यायामान् स्मरन्।
“भवतु, इदम् एव पर्याप्तम्,” इति माननीयः विलियम् बटुल्कारः अवदत्।
तत्रैव तदा च नियुक्तिः समाप्ता।
पासेपार्टूः अन्ततः किमपि कर्तुं प्राप्तवान्। सः प्रख्यातायां जापानीयमण्डल्यां अभिनेतुं नियुक्तः आसीत्। इदं अत्यन्तं गौरवयुक्तं स्थानं न आसीत्, परं सप्ताहान्तरे सः सान् फ्रान्सिस्को नगरं प्रति मार्गे भविष्यति।
प्रदर्शनं, यत् माननीयेन श्रीमता बटुल्कारेण कोलाहलेन घोषितम् आसीत्, त्रिवादने प्रारभ्येत, शीघ्रं च जापानीयवाद्यवृन्दस्य बधिरकारकाणि वाद्यानि द्वारे प्रतिध्वनितानि। पासेपार्टूः, यद्यपि सः अंशं अध्येतुं अभ्यासं वा न शक्तवान् आसीत्, “मानवपिरामिड्” इति महाप्रदर्शने स्वस्य बलिष्ठस्कन्धानां साहाय्यं दातुं निर्दिष्टः आसीत्, यत् देवस्य टिन्गोः दीर्घनासैः कृतम् आसीत्। इदं “महाकर्षणम्” प्रदर्शनस्य समाप्तिं कर्तुं आसीत्।
त्रिवादनात् पूर्वं विशालं छत्रं दर्शकैः आक्रान्तम् आसीत्, येषु यूरोपीयाः स्वदेशीयाः च, चीनीयाः जापानीयाः च, पुरुषाः स्त्रियः बालाः च आसन्, ये संकीर्णासनेषु मञ्चस्य सम्मुखे च बक्सेषु स्वयं प्रक्षिप्तवन्तः। वादकाः अन्तः स्थानं गृहीतवन्तः, ते च झांझाः, तम्तमाः, वंशीः, अस्थीनि, डफानि, विशालानि डिण्डिमानि च उग्रतया वादयन्तः आसन्।
प्रदर्शनं सर्वेषु अक्रोबैटिकप्रदर्शनेषु इव आसीत्; परं एतत् स्वीकर्तव्यं यत् जापानीयाः विश्वे प्रथमाः समतोलकाः सन्ति।
एकः, व्यजनेन किञ्चित् कागदखण्डैः सह, पतङ्गानां पुष्पाणां च मनोहरं कौतुकं प्रदर्शितवान्; अपरः स्वपिपस्य सुगन्धधूमेन आकाशे नीलवर्णानि शब्दानि लिखित्वा, प्रेक्षकानां प्रशंसां रचितवान्; तृतीयः ज्वलन्तं दीपकं क्रीडितवान्, यं क्रमेण स्वोष्ठेषु निर्वाप्य, पुनः प्रज्वाल्य, स्वक्रीडां निरन्तरं प्रचालयन्। अपरः भ्रमरकस्य सहायतया अत्यद्भुतानि संयोजनानि प्रदर्शितवान्; तस्य हस्ते भ्रमरकाः स्वयं जीवन्तः इव प्रतीयन्ते, अनन्तभ्रमणे; ते नलिकास्तम्भेषु, खड्गधारासु, तन्तुषु, रङ्गमञ्चे तनितकेशेषु च धावन्ति; महाकाचपात्राणां धारासु परिवर्तन्ते, वंशीयसोपानानि तरन्ति, सर्वेषु कोणेषु विसर्पन्ति, विविधस्वरसंयोगेन विचित्रान् सङ्गीतप्रभावान् उत्पादयन्ति। क्रीडकाः तान् आकाशे उत्क्षिप्य, काष्ठमयैः पिटकैः शटलकॉकवत् प्रक्षिपन्ति, ते च भ्रमन्त एव तिष्ठन्ति; तान् स्वकोशेषु स्थापयित्वा, पुनः निष्कासयन्ति, पूर्ववत् भ्रमन्तः।
आक्रोशकाणां नर्तकानां च आश्चर्यजनकानि प्रदर्शनानि वर्णयितुं निरर्थकम्। सोपानेषु, स्तम्भेषु, गोलकेषु, पीपेषु च परिवर्तनं अत्यन्तं सूक्ष्मतया निष्पादितम्।
किन्तु प्रधानं आकर्षणं आसीत् दीर्घनासिकानां प्रदर्शनम्, यत् यूरोपाय अद्यापि अपरिचितम्।
दीर्घनासिकाः एकं विशिष्टं समूहं निर्मान्ति, यः देवस्य टिङ्गोः प्रत्यक्षसंरक्षणे अस्ति। मध्ययुगस्य वेशभूषां धारयन्तः, ते स्वस्कन्धेषु एकं शोभनं पक्षयुगलं वहन्ति; किन्तु यत् तान् विशेषतया विभेदयति सा आसीत् दीर्घा नासिका या तेषां मुखेषु आरोपिता आसीत्, तेषां उपयोगश्च यं ते कुर्वन्ति स्म। एताः नासिकाः वंशनिर्मिताः आसन्, पञ्च, षट्, दशपादपरिमिताः, केचन सरलाः, अपरे वक्राः, केचन पट्टिकायुक्ताः, केचन कृत्रिममसूरिकायुक्ताः। एतेषु उपकरणेषु, ये तेषां वास्तविकनासिकासु दृढं आरोपिताः आसन्, ते स्वक्रीडाः प्रदर्शयन्ति स्म। टिङ्गोः अनुयायिनां द्वादशजनाः स्वपृष्ठेषु शयिताः, अपरे विद्युत्स्तम्भरूपेण वेषं धारयन्तः आगत्य तेषां नासिकासु क्रीडन्ति, एकस्मात् अपरं प्रति कूर्दन्तः, अत्यन्तं कुशलानि उत्प्लुतिसोमर्साल्टानि च प्रदर्शयन्ति।
अन्तिमदृश्यत्वेन, "मानवपिरामिड्" घोषितम् आसीत्, यत्र पञ्चाशत् दीर्घनासिकाः जगन्नाथस्य रथं प्रदर्शयितुं आसन्। किन्तु, परस्परं स्कन्धेषु आरोहणेन पिरामिड् निर्मातुं स्थाने, कलाकाराः नासिकासु समूहीभूय स्थितवन्तः। घटनावशात्, यः कलाकारः अद्यावत् रथस्य आधारः आसीत् सः मण्डलीं त्यक्तवान्, तस्य स्थानं पूरयितुं केवलं बलं कौशलं च आवश्यकम् आसीत्, अतः पास्पार्टूतः तस्य स्थानं ग्रहीतुं निर्णीतः।
सः दीनः युवावस्थायाः स्मृतिं स्मरन् दुःखितः अभवत्, यदा सः स्ववेशं धृतवान्, यः विविधवर्णपक्षैः अलंकृतः आसीत्, स्वाभाविकनासिकायां षट्पाददीर्घां कृत्रिमनासिकां च आरोपितवान्। किन्तु सः प्रसन्नः अभवत् यदा सः चिन्तितवान् यत् एषा नासिका तस्य भोजनं प्रापयति।
सः रङ्गमञ्चं गत्वा, जगन्नाथस्य रथस्य आधारं निर्मातुं अन्यैः सह स्वस्थानं गृहीतवान्। ते सर्वे भूमौ शयिताः, तेषां नासिकाः छादनं प्रति निर्दिशन्ति। द्वितीयः कलाकारसमूहः एतेषु दीर्घोपकरणेषु स्थितवान्, ततः तृतीयः, चतुर्थः च, यावत् मानवनिर्मितं स्मारकं रङ्गमञ्चस्य छादनं प्रति नासिकासु उत्थितम्। एतत् महत् प्रशंसां प्राप्तवान्, यस्य मध्ये वाद्यवृन्दं महाशब्दं करोति स्म, यदा पिरामिड् चलितः, सन्तुलनं नष्टम्, एका निम्ननासिका पिरामिडात् अदृश्यत, मानवस्मारकं च तासकार्डनिर्मितदुर्गवत् विखण्डितम् अभवत्।
एतत् पास्पार्टूतः दोषः आसीत्। सः स्वस्थानं त्यक्त्वा, स्वपक्षसहायतां विना प्रकाशस्तम्भान् अतिक्रम्य, दक्षिणगवाक्षं प्रति आरुह्य, एकस्य प्रेक्षकस्य पादेषु पतित्वा, अकरोत्, "अहो, स्वामिन्! स्वामिन्!"
"त्वं इह?"
"अहम्।"
"साधु; तर्हि वयस्क, वयं स्टीमरं प्रति गच्छामः!"
श्रीमान् फोग्, औदा, पास्पार्टूतः च रङ्गमञ्चस्य प्रकोष्ठं गत्वा बहिः आगच्छन्, यत्र ते क्रुद्धः माननीयः बटुल्कारः सम्मुखम् अभवन्। सः पिरामिडस्य "भङ्गस्य" क्षतिपूर्तिं ययाचे; फिलियास् फोग् तं किञ्चित् बैंकनोटैः शान्तं कृतवान्।
साढेछः समये, प्रस्थानसमये, श्रीमान् फोग् औदा च, पास्पार्टूतः अनुगच्छन्, यः शीघ्रतायां स्वपक्षान् षट्पाददीर्घां नासिकां च धारयन्, अमेरिकीयस्टीमरं आरूढवन्तः।