॥ ॐ श्री गणपतये नमः ॥

यस्मिन् काले श्रीमान् फोग्-महोदयः तदीयाः च प्रशान्तमहासागरं तरन्ति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यदा पायलट-नौका शाङ्घाय्-नगरस्य दृश्ये आगता, तदा किं जातं इति सहजं अनुमातुं शक्यतेयोकोहामा-नौकायाः कप्तानः टङ्कडेरे-नौकायाः संकेतान् दृष्टवान्, यः अर्ध-ध्वजं दृष्ट्वा स्वस्य मार्गं लघु-नौकायाः दिशि निर्दिष्टवान्फिलियस् फोग्-महोदयः न् बस्बी-महोदयाय स्वस्य यात्रायाः निर्धारितं मूल्यं दत्त्वा, तस्मै पञ्चशताधिकपञ्चाशत् पौण्डानाम् अतिरिक्तं धनं प्रदाय, औदा-फिक्स्-महोदयाभ्यां सह नौकायाम् आरूढः; ते तत्क्षणं नागासाकि-योकोहामा-नगरयोः दिशि प्रस्थिताः

ते नवम्बर-मासस्य चतुर्दशे दिने स्वस्य गन्तव्यं प्राप्तवन्तःफिलियस् फोग्-महोदयः कार्नाटिक्-नौकायाम् आरोहणे कालं व्ययितवान्, यत्र सः औदायाः अत्यन्तं हर्षायतस्य स्वस्य अपि, यद्यपि सः किमपि भावं प्रकटितवान्पास्पार्टू इति फ्रांसीसी-जनः तस्याः नौकायां पूर्वदिने एव आगतवान् इति ज्ञातवान्

सान् फ्रांसिस्को-नौका तस्यैव सायंकाले प्रस्थातुं घोषिता आसीत्, अतः पास्पार्टूं यदि शक्यं तर्हि विलम्बं विना अन्वेष्टुं आवश्यकं जातम्फोग्-महोदयः फ्रांसीसी-इंग्लिश्-कौंसुल्-महोदयान् प्रति व्यर्थं प्रयत्नं कृतवान्, तथा रथ्यासु बहुकालं भ्रमित्वा स्वस्य लुप्तं सेवकं प्राप्तुं निराशः जातःअवसरः, अथवा किञ्चित् पूर्वाभासः, अन्ततः तं माननीयस्य बटुल्कार्-महोदयस्य नाट्यशालायां नीतवान्सः निश्चयेन पास्पार्टूं विचित्रस्य माउण्टेबैंक्-वेशे अभिज्ञातवान्; किन्तु सः पृष्ठे शयानः स्वस्य स्वामिनं गैलर्यां दृष्टवान्सः आकस्मिकं चलितुं शक्तवान्, येन तस्य नासिकायाः स्थितिः परिवर्तिता, "पिरामिड्" इति मंचे पतितम्

इदं सर्वं पास्पार्टूः औदायाः मुखात् श्रुतवान्, या तस्मै हांग्-कांग्-शाङ्घाय्-मार्गे टङ्कडेरे-नौकायां श्रीमता फिक्स्-महोदयेन सह यत् घटितं तत् वर्णितवती

पास्पार्टूः एतत् नाम श्रुत्वा मुखस्य भावं परिवर्तितवान्सः मनसि चिन्तितवान् यत् स्वामिने जासूसेन स्वेन यत् घटितं तत् प्रकटयितुं समयः आगतः इति; तथा स्वस्य अनुपस्थितेः वर्णने सः केवलं स्वयं हांग्-कांग्-नगरे एकस्मिन् मदिरालये अफीमं धूम्रपानं कृत्वा मद्यपानेन अभिभूतः इति न्याय्यं कृतवान्

फोग्-महोदयः एतत् वृत्तान्तं शीतलतया श्रुतवान्, किमपि वचनं विना; ततः स्वस्य सेवकाय स्वस्य स्थितेः अनुरूपं वस्त्राणि प्राप्तुं आवश्यकं धनं प्रदत्तवान्एकस्य घण्टायाः अन्तरे फ्रांसीसी-जनः स्वस्य नासिकां छित्त्वा स्वस्य पक्षान् त्यक्त्वा, तिङ्गौ-देवस्य अनुयायिनः स्मरणं जनयितुं स्वस्य समीपे किमपि रक्षितवान्

योकोहामा-नगरात् सान् फ्रांसिस्को-नगराय प्रस्थातुं उद्युक्ता नौका पैसिफिक् मेल् स्टीमशिप् कम्पनी-सम्बद्धा आसीत्, तस्याः नाम जनरल् ग्राण्ट् इति आसीत्सा द्विसहस्राधिकपञ्चशत-टन्-भारस्य महती पैडल्-व्हील्-नौका आसीत्; सुसज्जिता अत्यन्तं वेगवती महती चलनदण्डः डेक्-उपरि उत्थितः पतितः ; एकस्मिन् अन्ते पिस्टन्-दण्डः उर्ध्वाधः चलितः; अपरे अन्ते संयोजक-दण्डः आसीत्, यः सरल-गतिं वर्तुल-गतिं परिवर्तयन् पैडल्-दण्डस्य साक्षात् सम्बद्धः आसीत्जनरल् ग्राण्ट्-नौका त्रिभिः मस्तकैः सज्जिता आसीत्, यैः पालानां महती क्षमता प्राप्ता, तथा वाष्पशक्तेः साहाय्यं कृतम्प्रतिघण्टां द्वादश मीलान् गच्छन्ती सा महासागरं एकविंशतिदिनेषु तरति स्मफिलियस् फोग्-महोदयः अतः आशां कृतवान् यत् सः दिसम्बर-मासस्य द्वितीये दिने सान् फ्रांसिस्को-नगरं, एकादशे दिने न्यूयर्क्-नगरं, विंशे दिने लण्डन्-नगरं प्राप्स्यतिइति दिसम्बर-मासस्य एकविंशतितमे दिने घातकात् दिनात् किञ्चित् घण्टाः अग्रे गच्छति स्म

नौकायां यात्रिणां पूर्णसंख्या आसीत्, तेषु अनेके इंग्लिश्-जनाः, बहवः अमेरिकन्-जनाः, कैलिफोर्निया-गन्तुं बहवः कुली-जनाः, तथा अनेके पूर्वभारतीयाः अधिकारिणः, ये विश्वस्य पर्यटनं कुर्वन्तः स्वस्य अवकाशं व्यययन्तः आसन्यात्रायां किमपि महत्त्वपूर्णं घटितम्; नौका स्वस्य महत्सु पैडल्-दण्डेषु आधारिता, अल्पं चलिता, प्रशान्तमहासागरः स्वस्य नामं न्याय्यं कृतवान्फोग्-महोदयः यथा पूर्वं शान्तः मौनशीलः आसीत्तस्य युवा सहचरी स्वस्य कृतज्ञतायाः अन्यैः बन्धनैः तस्मिन् अधिकं आसक्ता अभवत्; तस्य मौनं किन्तु उदारं स्वभावं तस्याः चिन्तनात् अधिकं प्रभावितवान्; तथा सा अचेतनतया तान् भावान् स्वीकृतवती, ये तस्य रक्षकस्य उपरि किमपि प्रभावं जनयन्ति स्मऔदा तस्य योजनासु अत्यन्तं रुचिं दर्शितवती, तथा यत् किमपि घटनां तस्य यात्रां विलम्बयितुं शक्नुयात् तस्मिन् अधीरा अभवत्

सा पास्पार्टू-महोदयेन सह सर्वदा संभाषितवती, यः तस्याः हृदयस्य स्थितिं अज्ञातवान्; तथा सः सर्वाधिकं निष्ठावान् सेवकः आसीत्, सः फिलियस् फोग्-महोदयस्य ईमान्दारीम्, उदारतां, निष्ठां प्रशंसितुं अवसादितवान्सः औदायाः संशयान् यात्रायाः सफलं समाप्तिं प्रति शान्तिं कर्तुं प्रयत्नं कृतवान्, तस्यै वदन् यत् तस्याः कठिनतमः भागः अतीतः, यत् अधुना ते जापान्-चीन्-देशयोः विचित्रदेशात् परं सभ्यस्थानेषु पुनः मार्गे सन्तिसान् फ्रांसिस्को-नगरात् न्यूयर्क्-नगराय रेलयानं, न्यूयर्क्-नगरात् लिवरपूल्-नगराय अन्तर्देशीयनौका निश्चयेन तान् विश्वपर्यटनस्य असम्भवायाः यात्रायाः अन्तं निर्धारितकालस्य अन्तरे प्राप्स्यति इति

योकोहामा-नगरात् नवमे दिने फिलियस् फोग्-महोदयः पृथिव्याः अर्धभागं तीर्णवान्जनरल् ग्राण्ट्-नौका नवम्बर-मासस्य त्रयोविंशे दिने अष्टाधिकशततमं मध्याह्नरेखां तीर्णवती, तथा लण्डन्-नगरस्य विपरीतस्थाने आसीत्फोग्-महोदयः निश्चयेन अष्टाशीतिदिनेषु यात्रां समाप्तुं द्विपञ्चाशत् दिनानि व्ययितवान्, तथा अष्टाविंशतिः दिनानि एव शेषाणि आसन्किन्तु, यद्यपि सः मध्याह्नरेखायाः भेदेन अर्धमार्गे एव आसीत्, तथापि सः सम्पूर्णयात्रायाः द्वितीयतृतीयांशं गतवान्; यतः सः लण्डन्-नगरात् एडेन्-नगराय, एडेन्-नगरात् म्बे-नगराय, कलकत्ता-नगरात् सिंगापुर्-नगराय, सिंगापुर्-नगरात् योकोहामा-नगराय दीर्घपरिधीन् कर्तुं बाध्यः आसीत्यदि सः लण्डन्-नगरस्य पञ्चाशत्तमं समानान्तरं विचलनं विना अनुसृतवान्, तर्हि सम्पूर्णदूरी केवलं द्वादशसहस्र-मीलानि आसीत्; किन्तु अनियमितगतिप्रणालीनां कारणात् सः षड्विंशतिसहस्र-मीलानि गन्तुं बाध्यः आसीत्, येषु नवम्बर-मासस्य त्रयोविंशे दिने सः सप्तदशसहस्राधिकपञ्चशत-मीलानि समाप्तवान्अधुना मार्गः सरलः आसीत्, तथा फिक्स्-महोदयः तेषां मार्गे बाधाः उत्पादयितुं आसीत्!

नवम्बर-मासस्य त्रयोविंशे दिने एव पास्पार्टूः एकं हर्षजनकं नूतनं ज्ञातवान्स्मरणीयं यत् दृढनिश्चयी जनः स्वस्य प्रसिद्धं कुलघटिकां लण्डन्-समयेनैव रक्षितुं तथा येषु देशेषु सः गतवान् तेषां समयं मिथ्या अविश्वसनीयं मन्यते स्मअधुना, अस्मिन् दिने, यद्यपि सः घटिकायाः सूचकौ परिवर्तितवान्, तथापि सः ज्ञातवान् यत् तस्य घटिका नौकायाः क्रोनोमीटर्-साधनैः सह सम्यक् सहमता आसीत्तस्य विजयः उल्लासपूर्णः आसीत्सः ज्ञातुम् इच्छति स्म यत् फिक्स्-महोदयः किं वदेत् यदि सः नौकायाम् आसीत्!

दुष्टः मम प्रति बहूनि कथानि कथितवान्,” पास्पार्टूः पुनः पुनः वदति स्म, “मध्याह्नरेखायाः, सूर्यस्य, चन्द्रस्य विषये! चन्द्रः, निश्चयेन! चन्द्रिका अधिकं सम्भाव्यते! यदि कोऽपि एतादृशानां जनानां वचनं शृणोति, तर्हि कः समयः रक्षितः भवेत्! अहं निश्चितवान् यत् सूर्यः कदाचित् मम घटिकानुसारं स्वयं नियन्त्रयिष्यति!”

पास्पार्टूः अज्ञातवान् यत्, यदि तस्य घटिकायाः मुखं इटालियन्-घटिकानाम् इव चतुर्विंशतिघण्टाभिः विभक्तं भवेत्, तर्हि सः उल्लासाय किमपि कारणं प्राप्नुयात्; यतः तस्य घटिकायाः सूचकौ अधुना प्रातः नवघण्टाः इति सूचयतः स्थाने सायं नवघण्टाः इति सूचयेयाताम्, अर्थात् मध्यरात्रेः एकविंशतितमः घण्टः, यत् लण्डन्-समयस्य अष्टाधिकशततम्याः मध्याह्नरेखायाः मध्ये भेदः आसीत्किन्तु यदि फिक्स्-महोदयः एतत् शुद्धं भौतिकं प्रभावं व्याख्यातुं शक्तवान्, तर्हि पास्पार्टूः तत् स्वीकृतवान् , यद्यपि सः तत् अवगतवान्तथा , यदि जासूसः तस्मिन् क्षणे नौकायाम् आसीत्, तर्हि पास्पार्टूः तेन सह विभिन्ने विषये विभिन्नेन प्रकारेण विवादं कृतवान्

तस्मिन् क्षणे फिक्स्-महोदयः कुत्र आसीत्?

सः वस्तुतः जनरल् ग्राण्ट्-नौकायाम् आसीत्

योकोहामायां प्राप्ते, सः जासूसः, श्रीमन्तं फोगं त्यक्त्वा, यं दिवसे पुनः मिलितुं प्रत्याशितवान्, सः तत्क्षणमेव इङ्ग्लिश्-कौन्सिलेटं प्रति गतवान्, यत्र सः अन्ततः ग्रहणपत्रं प्राप्तवान्तत् बम्बायतः अनुगतं, कार्नाटिक्-जलयानेन आगतं, यस्मिन् जलयाने सः स्वयं भवितुं प्रत्याशितवान्फिक्सस्य निराशा कल्पनीया यदा सः चिन्तितवान् यत् ग्रहणपत्रं इदानीं निरर्थकं अस्तिश्रीमान् फोगः इङ्ग्लिश्-भूमिं त्यक्तवान्, अतः अधुना तस्य प्रत्यर्पणं प्राप्तुं आवश्यकं अस्ति!

शोभनम्,” फिक्सः चिन्तितवान्, क्रोधस्य क्षणानन्तरं, “मम ग्रहणपत्रं अत्र उपयुक्तं, किन्तु इङ्ग्लैण्डे भविष्यतिसः दुष्टः स्पष्टतया स्वदेशं प्रत्यागन्तुं इच्छति, यत् सः पुलिसं मार्गात् निष्कासितवान् इति मन्यतेशोभनम्! अहं तं अटलाण्टिक्-समुद्रं पारं अनुगमिष्यामिधनेषु, देवः अनुगृह्णातु यत् किञ्चित् शेषं भवेत्! किन्तु सः जनः यात्रायां, पुरस्कारेषु, परीक्षणेषु, जामिनेषु, गजेषु, सर्वप्रकारेषु व्ययेषु पञ्चसहस्रं पौण्डान् अतिक्रान्तवान्तथापि, बैंकं धनिकं अस्ति!”

तस्य निर्णयः निश्चितः सन्, सः जनरल् ग्रान्ट्-जलयाने आरूढः, तत्र आसीत् यदा श्रीमान् फोगः औदा आगतवन्तौतस्य अत्यन्तं आश्चर्यं, सः पास्पार्टूं प्रत्यभिज्ञातवान्, तस्य नाटकीयं वेषं अपिसः शीघ्रं स्वकक्षे आच्छादितवान्, असुविधाजनकं व्याख्यानं वर्जयितुं, आशंसितवान् ⁠—यात्रिणां संख्यायाः कृते⁠—श्रीमतः फोगस्य सेवकेन अपरिचितः भवितुं

तस्मिन् एव दिने, तथापि, सः पास्पार्टूं सम्मुखं प्रत्यक्षं मिलितवान् अग्रदेशेसः, वचनं विना, तं प्रति धावितवान्, तस्य कण्ठं गृहीतवान्, , अमेरिकन्-समूहस्य प्रमोदाय, ये तत्क्षणं तस्य पक्षे द्यूतं कृतवन्तः, जासूसाय पूर्णं प्रहारवर्षं प्रदत्तवान्, यत् फ्रेन्च्-पुगिलिस्टिक्-कौशलस्य इङ्ग्लिश्-पुगिलिस्टिक्-कौशलात् महतीं श्रेष्ठतां प्रदर्शितवान्

यदा पास्पार्टूः समाप्तवान्, सः स्वयं उन्मुक्तः सुखी अभवत्फिक्सः किञ्चित् विगलितावस्थायां उत्थितवान्, तस्य प्रतिद्वन्द्विनं दृष्ट्वा, शीतलं उक्तवान्, “किं त्वं समाप्तवान्?”

अस्य समयस्य⁠—आम्।”

तर्हि मया सह एकं वचनं कथयतु।”

किन्तु अहम्⁠—”

त्वत् स्वामिनः हिताय।”

पास्पार्टूः फिक्सस्य शीतलतया पराजितः इव अभवत्, यतः सः शान्तं तं अनुगतवान्, ते यात्रिणां अन्येषां पार्श्वे उपविष्टवन्तौ

त्वया मम प्रहारः दत्तः,” फिक्सः उक्तवान्। “शोभनम्, अहं तत् प्रत्याशितवान्अधुना, मां शृणुअद्यावधि अहं श्रीमतः फोगस्य प्रतिद्वन्द्वी आसम्अधुना अहं तस्य खेले अस्ति।”

अहो!” पास्पार्टूः आक्रन्दितवान्; “त्वं विश्वसिसि यत् सः साधुः अस्ति?”

,” फिक्सः शीतलं प्रत्युत्तरितवान्, “अहं तं दुष्टं मन्येश्श्! चलितुं मा, मां वक्तुं ददातुयावत् श्रीमान् फोगः इङ्ग्लिश्-भूमौ आसीत्, तावत् मम हिताय तं तत्र निग्रहीतुं आवश्यकं आसीत् यावत् मम ग्रहणपत्रं आगच्छेत्अहं यत् शक्नोमि तत् सर्वं कृतवान् तं पृष्ठतः निग्रहीतुंअहं बम्बाय-पुरोहितान् तं अनुगमयितुं प्रेषितवान्, हांग् कांगे त्वां मत्तं कृतवान्, त्वां तस्मात् विभक्तवान्, तं योकोहामा-जलयानं च्यावितवान्।”

पास्पार्टूः मुष्टिबद्धः श्रुतवान्

अधुना,” फिक्सः पुनः आरब्धवान्, “श्रीमान् फोगः इङ्ग्लैण्डं प्रत्यागन्तुं इच्छति इव प्रतीयतेशोभनम्, अहं तं तत्र अनुगमिष्यामिकिन्तु अधुना अहं तस्य मार्गात् अवरोधान् निवारयितुं यत् शक्नोमि तत् सर्वं करिष्यामि यत् अद्यावधि तस्य मार्गे अवरोधान् स्थापितवान्अहं मम खेलं परिवर्तितवान्, त्वं पश्यसि, केवलं यत् मम हिताय तत् परिवर्तितुं आवश्यकं आसीत्तव हितं मम हितेन समानं अस्ति; यतः केवलं इङ्ग्लैण्डे त्वं निश्चितं करिष्यसि यत् त्वं अपराधिनः सेवायां असि उत साधोः।”

पास्पार्टूः फिक्सं अत्यन्तं सावधानतया श्रुतवान्, तस्य वचनं पूर्णसत्येन उक्तं इति विश्वसितवान्

किं वयं मित्राणि?” जासूसः पृष्टवान्

मित्राणि?⁠—,” पास्पार्टूः प्रत्युत्तरितवान्; “किन्तु सहयोगिनः, सम्भवतःकिन्तु प्रत्येकं विश्वासघातस्य चिह्ने, अहं तव कण्ठं मर्दयिष्यामि।”

सहमतः,” जासूसः शान्तं उक्तवान्

एकादशदिनानन्तरं, डिसेम्बरमासस्य तृतीये दिने, जनरल् ग्रान्ट् गोल्डन् गेट्-खाडीं प्रविष्टवान्, सान् फ्रान्सिस्को प्राप्तवान्

श्रीमान् फोगः एकं दिनं लब्धवान् हृतवान्


Standard EbooksCC0/PD. No rights reserved