सायंकाले रेलयानं निर्बाधं गतिं प्राप्य, फोर्ट साण्डर्सं प्राप्य, चेय्ने-दर्रं अतिक्रम्य, एवंस्-दर्रं प्राप्तवती। अत्र मार्गः यात्रायाः उच्चतमं स्थानं प्राप्तवान्, समुद्रतलात् अष्टसहस्राणि नवत्यधिकद्विशतानि पादानि उन्नतम्। यात्रिणः इदानीं केवलं अटलाण्टिक्-समुद्रं प्रति अवरोहणं कर्तुं शक्नुवन्ति, यत्र अनन्ताः समतलाः प्रकृत्या निर्मिताः सन्ति। "ग्राण्ड् ट्रङ्क्" इति शाखा दक्षिणतः डेन्वर्-नगरं प्रति गच्छति, यत् कोलोराडो-राज्यस्य राजधानी अस्ति। अस्य परिसरः सुवर्ण-रजताभ्यां समृद्धः अस्ति, तत्र पञ्चाशत्सहस्राधिकाः निवासिनः स्थापिताः सन्ति।
सान् फ्रान्सिस्कोतः त्रयः दिवसाः त्रयः रात्रयः च अतीताः, त्रयोदशशताधिकाः अष्टाशीत्यधिकद्विशतानि मीलानि अतिक्रान्तानि। चत्वारः दिवसाः चत्वारः रात्रयः च न्यूयार्क्-नगरं प्राप्तुं शक्नुवन्ति। फिलियस् फोग् अद्यापि पश्चात् न आसीत्।
रात्रौ कैम्प् वाल्बाख् वामतः अतिक्रान्तः; लोज् पोल् क्रीक् मार्गस्य समानान्तरं प्रवहति, यत् वायोमिङ्ग्-कोलोराडो-प्रदेशयोः सीमां चिनोति। एकादशवादने नेब्रास्का-प्रदेशं प्रविष्टाः, सेज्विक्-नगरस्य समीपे अतिक्रान्ताः, जूल्स्बर्ग्-नगरे प्लाट्-नद्याः दक्षिणशाखायां स्पृष्टवन्तः।
अत्रैव १८६७ तमस्य वर्षस्य अक्टूबर-मासस्य त्रयोविंशतितमे दिनाङ्के युनियन् पैसिफिक् रेलमार्गः प्रारम्भः अभवत्, मुख्य-अभियन्ता जनरल् डोज्-महोदयेन। द्वौ बलवन्तौ इन्जिनौ नव यानानि आमन्त्रितानां अतिथीनां सह, येषु थोमस् सी. ड्युराण्ट्, मार्गस्य उपाध्यक्षः, अत्र स्थितवान्; जयघोषाः कृताः, सिओक्स्-पव्नी-जनाः भारतीय-युद्धस्य अनुकरणं कृतवन्तः, आतिशबाजीः प्रज्वालिताः, रेलवे पायोनियर्-पत्रिकायाः प्रथमः अङ्कः रेलयानेन आनीतया मुद्रणयन्त्रया मुद्रितः। एवं अस्य महतः रेलमार्गस्य उद्घाटनं सम्पन्नम्, यः प्रगतेः सभ्यतायाः च महान् साधनम्, मरुभूमिं अतिक्रम्य, नगराणि ग्रामाः च ये अद्यापि न सन्ति तान् संयोजयितुं नियतम्। इन्जिनस्य शिङ्घाणः, एम्फियन्-स्य वीणायाः अपेक्षया बलवत्तरः, तान् अमेरिकीय-भूमेः उत्थापयितुं समर्थः आसीत्।
प्रातः अष्टवादने फोर्ट् मक्फर्सन्-नगरं पृष्ठतः त्यक्त्वा, ओमाहा-नगरं प्राप्तुं त्रिशताधिकाः सप्तपञ्चाशत् मीलानि अवशिष्टानि आसन्। मार्गः प्लाट्-नद्याः दक्षिणशाखायाः चञ्चलानि वक्राणि अनुसरति, तस्य वामतीरे। नववादने रेलयानं नार्थ् प्लाट्-नगरे स्थितवती, यत् नद्याः द्वयोः शाखयोः मध्ये निर्मितम्, ये तस्य परितः पुनः मिलित्वा एकं धमनीं निर्मितवन्तौ, महान् उपनदी, यस्य जलानि ओमाहा-नगरस्य अल्पम् उपरि मिसूरी-नद्यां प्रविशन्ति।
एकशततमः मेरिडियनः अतिक्रान्तः।
श्रीमान् फोग् तस्य सहयोगिनः च पुनः तेषां क्रीडां प्रारब्धवन्तः; न कोऽपि—नापि निर्जीवः—यात्रायाः दीर्घतायाः विषये अभियोगं कृतवान्। फिक्स् कतिपयान् गिनी-मुद्राः जित्वा प्रारब्धवान्, याः सः हातुं शक्नोति इति प्रतीयते; परं सः श्रीमतः फोग् इव उत्सुकः व्हिस्ट्-क्रीडकः आसीत्। प्रातःकाले भाग्यं तं महोदयं स्पष्टतया अनुगृह्णाति स्म। तस्य हस्तेषु तुरङ्गाः गौरवाणि च वर्षन्ति स्म।
एकदा, साहसिकं प्रहारं कर्तुं निश्चित्य, सः चिड्डं खेलितुं समर्थः आसीत्, यदा तस्य पृष्ठतः एकः स्वरः उक्तवान्, "अहं हीरकं खेलयामि।"
श्रीमान् फोग्, आउडा, फिक्स् च शिरः उन्नम्य, कर्नल् प्रोक्टरं दृष्टवन्तः।
स्टाम्प् प्रोक्टरः फिलियस् फोग् च एकदा एव परस्परं पहिचानितवन्तौ।
"आह्! भवान् एव अस्ति, किं, इङ्ग्लिश्मन्?" इति कर्नलः उक्तवान्; "भवान् एव चिड्डं खेलितुं समर्थः अस्ति!"
"यः च खेलति," इति फिलियस् फोग् शान्तेन स्वरेण उक्त्वा, चिड्डस्य दशकं न्यस्यति।
"भवतः हीरकं खेलितुं मम प्रीतिः अस्ति," इति कर्नल् प्रोक्टरः अविनीतस्वरेण उक्तवान्।
सः कार्डं ग्रहीतुं इच्छति स्म, यत् अभी खेलितम्, यच्च "भवान् व्हिस्ट्-विषये किमपि न जानाति।"
"सम्भवतः अहं अन्यस्य इव जानामि," इति फिलियस् फोग् उत्थाय उक्तवान्।
"भवान् केवलं प्रयत्नं कर्तुं शक्नोति, जॉन् बुल्-स्य पुत्र," इति कर्नलः उक्तवान्।
आउडा विवर्णा अभवत्, तस्याः रक्तं शीतलम् अभवत्। सा श्रीमतः फोग्-स्य बाहुं गृहीत्वा मृदुतया पृष्ठतः आकृष्टवती। पास्पार्टू अमेरिकनं आक्रमणं कर्तुं सज्जः आसीत्, यः अविनीततया स्वप्रतिद्वन्द्विनं निरीक्षते स्म। परं फिक्स् उत्थाय, कर्नल् प्रोक्टरं प्रति गत्वा उक्तवान्, "भवान् विस्मरति यत् अहं एव भवता सह व्यवहर्तुं शक्नोमि, महोदय; यतः भवता न केवलं अवमानितः, अपि तु प्रहारितः च अस्मि!"
"श्रीमन् फिक्स्," इति श्रीमान् फोग् उक्तवान्, "क्षम्यतां, परं एतत् विषयः मम एव अस्ति, मम एव। कर्नलः पुनः माम् अवमानितवान्, यत् अहं चिड्डं न खेलयामि इति आग्रहं कृत्वा, सः मम सन्तोषं कर्तुं शक्नोति।"
"यदा यत्र च भवान् इच्छति," इति अमेरिकनः उक्तवान्, "येन च युध्दसाधनेन भवान् इच्छति।"
आउडा व्यर्थं श्रीमतः फोग्-स्य निवारणं प्रयत्नं कृतवती; व्यर्थं च जासूसः कलहं स्वकीयं कर्तुं प्रयत्नं कृतवान्। पास्पार्टू कर्नलं वातायनात् बहिः क्षेप्तुं इच्छति स्म, परं स्वामिनः इङ्गितेन सः निवारितः। फिलियस् फोग् यानात् निर्गत्य, अमेरिकनः तं अनुसृत्य प्लेट्फार्मे आगतवान्। "महोदय," इति श्रीमान् फोग् स्वप्रतिद्वन्द्विनं प्रति उक्तवान्, "अहं यूरोपं प्रत्यावर्तनाय अत्यन्तं शीघ्रं इच्छामि, यः कश्चित् विलम्बः मम महान् हानिकरः भविष्यति।"
"भवतः तत् किम्?" इति कर्नल् प्रोक्टरः उक्तवान्।
"महोदय," इति श्रीमान् फोग् अत्यन्तं विनीततया उक्तवान्, "सान् फ्रान्सिस्को-नगरे अस्माकं मिलनानन्तरम्, अहं अमेरिकां प्रत्यावर्त्य भवन्तं प्राप्तुं निश्चितवान् यदा इङ्ग्लैण्ड्-गमनाय माम् आह्वानं कृतवान्।"
"सत्यम्!"
"भवान् षण्मासानन्तरं मिलनं नियोजयिष्यति वा?"
"किमर्थं न दशवर्षाणि?"
"अहं षण्मासान् वदामि," इति फिलियस् फोग् उक्तवान्; "अहं मिलनस्थानं शीघ्रं प्राप्स्यामि।"
"एतत् सर्वं अपसरणम्," इति स्टाम्प् प्रोक्टरः उक्तवान्। "अधुना वा कदापि न!"
"अतीव सुष्ठु। भवान् न्यूयार्क्-नगरं गच्छति वा?"
"न।"
"चिकागो-नगरं वा?"
"न।"
"ओमाहा-नगरं वा?"
"भवतः तत् किम्? भवान् प्लम् क्रीक्-नगरं जानाति वा?"
"न," इति श्रीमान् फोग् उक्तवान्।
"तत् अग्रिमं स्थानकम् अस्ति। रेलयानः एकघण्टायां तत्र स्थास्यति, दश मिनटानि च तत्र स्थास्यति। दश मिनटेषु बहवः रिवाल्वर्-प्रहाराः विनिमयितुं शक्याः।"
"अतीव सुष्ठु," इति श्रीमान् फोग् उक्तवान्। "अहं प्लम् क्रीक्-नगरे स्थास्यामि।"
"अहं अनुमन्ये यत् भवान् अपि तत्र स्थास्यति," इति अमेरिकनः अविनीततया उक्तवान्।
"कः जानाति?" इति श्रीमान् फोग् यानं प्रति शान्तेन स्वरेण प्रत्यावृत्य उक्तवान्। सः आउडां पुनः आश्वासयितुं प्रारब्धवान्, यत् धृष्टाः कदापि भयस्य विषयाः न सन्ति, फिक्स्-महोदयं च आगामि द्वन्द्वयुद्धे स्वस्य द्वितीयः भवितुं प्रार्थितवान्, यत् जासूसः निराकर्तुं न शक्तवान्। श्रीमान् फोग् विच्छिन्नां क्रीडां पुनः परमशान्त्या प्रारब्धवान्।
एकादशवादने इन्जिनस्य शिङ्घाणः घोषितवान् यत् ते प्लम् क्रीक्-स्थानकस्य समीपे आगच्छन्ति। श्रीमान् फोग् उत्थाय, फिक्स्-महोदयेन अनुगृहीतः, प्लेट्फार्मे निर्गतवान्। पास्पार्टू तं अनुसृत्य, द्वौ रिवाल्वरौ धृत्वा गतवान्। आउडा याने एव अवशिष्टा, मृत्युः इव विवर्णा।
अग्रिमस्य यानस्य द्वारं उद्घाटितम्, कर्नल् प्रोक्टरः प्लेट्फार्मे प्रकटितः, स्वस्य द्वितीयः याङ्की-जनः तस्य सहायः आसीत्। परं यदा योद्धारौ यानात् निर्गन्तुं समर्थौ आस्ताम्, तदा कण्डक्टरः शीघ्रं आगत्य, उक्तवान्, "भवन्तः निर्गन्तुं न शक्नुवन्ति, महोदयाः!"
"किमर्थं न?" इति कर्नलः पृष्टवान्।
"वयम् विंशतिमिनटानि विलम्बिताः स्मः, वयं न स्थास्यामः।"
"परं अहं अनेन महोदयेन सह द्वन्द्वयुद्धं कर्तुं इच्छामि।"
"क्षम्यतां," इति कण्डक्टरः उक्तवान्; "परं वयं तत्क्षणम् एव गमिष्यामः। घण्टा वाद्यते।"
रेलयानः प्रस्थितः।
"अहं अतीव खेदं अनुभवामि, महोदयाः," इति कण्डक्टरः उक्तवान्। "अन्येषु परिस्थितिषु अहं भवतः आज्ञां पालयितुं सुखी अभविष्यम्। परं यतः भवन्तः अत्र युद्धं कर्तुं समयं न प्राप्तवन्तः, किमर्थं न गच्छन्तः एव युद्धं कुर्वन्ति?"
"तत् भवतः सुविधाजनकं न भविष्यति," इति कर्नलः उपहासेन उक्तवान्।
"तत् अतीव सुविधाजनकं भविष्यति," इति फिलियस् फोग् उक्तवान्।
"वयम् वस्तुतः अमेरिकायां स्मः," इति पास्पार्टू चिन्तितवान्, "कण्डक्टरः च प्रथमश्रेण्याः महोदयः अस्ति!"
एवं मनसि उक्त्वा, सः स्वामिनं अनुसृतवान्।
द्वौ योद्धारौ, तयोः द्वितीयौ, कण्डक्टरः च यानानि अतिक्रम्य रेलयानस्य पृष्ठभागं प्रति गतवन्तः। अन्तिमं यानं केवलं द्वादश यात्रिभिः आक्रान्तम् आसीत्, यान् कण्डक्टरः विनीततया पृष्टवान् यत् ते कृपया कतिपयान् क्षणान् तत् रिक्तं कर्तुं इच्छन्ति वा, यतः द्वौ महोदयौ मानस्य विषये निर्णयं कर्तुं इच्छन्ति। यात्रिणः प्रार्थनां सहर्षं स्वीकृतवन्तः, तत्क्षणम् एव प्लेट्फार्मे अदृश्याः अभवन्।
यानम्, यत् पञ्चाशत् पादमितं दीर्घम् आसीत्, तेषां प्रयोजनाय अतीव सुविधाजनकम् आसीत्। प्रतिपक्षौ गलियारे परस्परं प्रयाणं कुर्याताम्, स्वच्छन्दतया च अग्निं प्रयुञ्ज्याताम्। कदापि युद्धं सुकरतया व्यवस्थापितम् न आसीत्। श्रीमान् फोग्गः कर्नल् प्रोक्तरश्च, प्रत्येकं षड्बारिकाः पिस्तौलाः प्राप्य, यानं प्रविष्टवन्तौ। साक्षिणः, बहिः स्थित्वा, तौ अन्तः निरुद्धवन्तः। तौ लोकोमोटिवस्य प्रथमं शिङ्घाणध्वनिं श्रुत्वा अग्निं प्रयोक्तुम् आरब्धवन्तौ। द्विमिनटान्तराले, यत् द्वयोः सज्जनयोः अवशिष्टम् आसीत्, तत् यानात् निष्कासितम् भविष्यति।
न किमपि अधिकं सरलम् आसीत्। निश्चयेन, सर्वं एतावत् सरलम् आसीत् यत् फिक्स् पासेपार्टूश्च स्वहृदयानि स्फुटन्तीव अनुभूतवन्तौ। तौ सहमतशिङ्घाणध्वनिं श्रोतुम् आसीतां, यदा अकस्मात् क्रूराः आर्तनादाः आकाशे प्रतिध्वनिताः, यैः सह ध्वनयः निश्चयेन यानात् न आगताः यत्र योद्धारौ आस्ताम्। ध्वनयः अग्रे सम्पूर्णं रेलयानस्य दैर्घ्यं प्रचलन्तः आसन्। भयस्य आर्तनादाः यानानाम् अन्तः प्रचलन्तः आसन्।
कर्नल् प्रोक्तरः श्रीमान् फोग्गश्च, पिस्तौलाः हस्ते गृहीत्वा, शीघ्रं स्वबन्धनात् निर्गत्य, अग्रे धावितवन्तौ यत्र ध्वनिः अत्यन्तं कोलाहलपूर्णः आसीत्। तदा तौ अवगच्छतां यत् रेलयानं सिओक्स्-समूहेन आक्रान्तम् आसीत्।
एतत् एतेषां धृष्टानाम् इण्डियनानां प्रथमः प्रयत्नः न आसीत्, यतः ते बहुवारं मार्गे रेलयानानि अवरुद्धवन्तः आसन्। शतं तेषां, स्वस्वभावानुसारं, रेलयानं न अवरुध्य, सोपानेषु उत्प्लुत्य, पूर्णवेगेन अश्वारोहणं करोति इव सुकरतया आरूढवन्तः आसन्।
सिओक्साः बन्दुकैः सह आयुधीकृताः आसन्, येषां ध्वनयः आगच्छन्तः आसन्, यैः प्रत्युत्तरं यात्रिणः, ये प्रायः सर्वे आयुधीकृताः आसन्, पिस्तौलप्रहारैः प्रत्युत्तरं ददति स्म।
इण्डियनाः प्रथमं इञ्जिनम् आरूढवन्तः, अर्धं मूर्च्छितं चालकं कोयलावाहकं च स्वमस्केटप्रहारैः। सिओक्स-मुख्यः, रेलयानं अवरोद्धुम् इच्छन्, परं नियन्त्रकं कथं संचालयितुं इति न ज्ञात्वा, वाष्पद्वारं संवृत्य स्थापयितुं स्थाने विवृतं कृतवान्, तथा च लोकोमोटिवः भीषणवेगेन अग्रे प्रवहति स्म।
सिओक्साः सहसैव यानानि आक्रान्तवन्तः, क्रुद्धाः वानराः इव छतिषु उत्प्लुत्य, द्वाराणि विवृत्य, यात्रिभिः सह हस्तयुद्धं कुर्वन्तः। सामानयानं प्रविश्य, तत् लुण्ठितवन्तः, सन्दूकान् रेलयानात् बहिः क्षिपन्तः। आर्तनादाः प्रहाराश्च निरन्तरं प्रचलन्तः आसन्। यात्रिणः धैर्येण स्वरक्षां कुर्वन्तः स्म; केचन यानानि अवरुद्धानि आसन्, चलन्तः दुर्गाः इव, शतमीलप्रतिघण्टावेगेन प्रवहन्तः।
आउडा प्रथमतः एव धैर्येण व्यवहृतवती। सा स्वरक्षां सत्यां वीरांगनां इव कृतवती, पिस्तौलेन, यां सा भग्नवातायनैः प्रहारं कृतवती यदा क्रूरः प्रकटितः भवति स्म। विंशतिः सिओक्साः मरणान्तं घातिताः भूमौ पतिताः, चक्राणि च रेलपथे पतितान् कृमीन् इव चूर्णितवन्ति। केचन यात्रिणः, प्रहारिताः मूर्च्छिताः वा, आसनेषु शयिताः आसन्।
संघर्षं समापयितुम् आवश्यकम् आसीत्, यः दशमिनटानि प्रचलितः आसीत्, यः च सिओक्सानां विजयं परिणमिष्यति यदि रेलयानं न अवरुद्धम्। फोर्ट् कियार्ने स्थानकं, यत्र सैन्यं आसीत्, केवलं द्विमीलदूरे आसीत्; परं, तत् एकवारं अतिक्रम्य, सिओक्साः फोर्ट् कियार्ने परिस्थानकं च मध्ये रेलयानस्य स्वामिनः भविष्यन्ति।
नियन्ता श्रीमान् फोग्गस्य पार्श्वे युद्धं कुर्वन् आसीत्, यदा सः प्रहारितः पतितः च। तस्मिन् एव क्षणे सः आर्तनादं कृतवान्, “यदि रेलयानं पञ्चमिनटेषु न अवरुद्धं, वयं नष्टाः भविष्यामः!”
“तत् अवरुद्धं भविष्यति,” इति फिलियस् फोग्गः उक्त्वा, यानात् धावितुं प्रस्तुतः अभवत्।
“स्थानं गृहाण, मोस्यू,” इति पासेपार्टूः आर्तनादं कृतवान्; “अहं गमिष्यामि।”
श्रीमान् फोग्गः साहसिकं युवकं निवारयितुं समयं न प्राप्नोत्, यः, इण्डियनैः अनवलोकितः द्वारं विवृत्य, यानस्य अधः सर्पितुं सफलः अभवत्; यावत् संघर्षः प्रचलति गोलकाः च तस्य शिरसि उपरि शनैः शनैः गच्छन्ति, सः स्वपुरातनं नटकीयानुभवं प्रयुज्य, आश्चर्यजनकं चपलतया यानानाम् अधः मार्गं कृतवान्, शृङ्खलाः धृत्वा, ब्रेकान् सासानां किनारां च साहाय्येन, एकस्य यानात् अन्यं यानं प्रति अद्भुतकौशलेन सर्पन्, एवं रेलयानस्य अग्रभागं प्राप्तवान्।
तत्र, एकेन हस्तेन सामानयानं तेन्डरं च मध्ये निलम्बितः, अन्येन सः सुरक्षाशृङ्खलाः शिथिलीकृतवान्; परं, आकर्षणकारणात्, सः योजनदण्डं विमोचयितुं कदापि सफलः न अभविष्यत्, यदि एकः प्रबलः आघातः एतं दण्डं बहिः न निष्कासितवान्। रेलयानम्, इदानीं इञ्जिनात् विमुक्तम्, किञ्चित् पृष्ठतः अवशिष्टम्, यावत् लोकोमोटिवः वर्धितवेगेन अग्रे प्रवहति स्म।
पूर्वप्राप्तबलेन प्रवहितम्, रेलयानम् अपि कियन्तं मिनटानि प्रचलितम्; परं ब्रेकाः संचालिताः अन्ते च ते अवरुद्धाः, कियार्ने स्थानकात् शतपाददूरे।
फोर्टस्य सैनिकाः, प्रहाराणां आकर्षिताः, शीघ्रम् आगतवन्तः; सिओक्साः तान् न अपेक्षितवन्तः, रेलयानं पूर्णतया अवरुद्धं भवति पूर्वं एव समूहेन पलायितवन्तः।
परं यदा यात्रिणः स्थानकप्राङ्गणे परस्परं गणितवन्तः, केचन अदृश्याः आसन्; अन्येषु मध्ये साहसिकः फ्रांसीसी युवकः, यस्य निष्ठा एव तान् रक्षितवती।