॥ ॐ श्री गणपतये नमः ॥

यत्र सान् फ्रान्सिस्कोस्य सूक्ष्मं दर्शनं भवति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रातः सप्तवादनसमये श्रीमान् फोग्, औदा, पास्पार्टू अमेरिकाखण्डस्य भूमौ पादं न्यधुः, यदि एतत् नाम तैरवतरणं कृतं तरलप्राङ्गणं प्रति दातुं शक्यतेएतानि प्राङ्गणानि ज्वारेण सह उत्पतन्ति पतन्ति , एवं नौकानां भारवहनं भारोत्सारणं सुकरं कुर्वन्तितेषां समीपे सर्वप्रमाणानां क्लिप्पराः, सर्वदेशीयानां वाष्पनौकाः, बहुतलानि वाष्पनौकानि आसन्, यानि साक्रामेण्टोनद्यां तस्य उपनदीषु संचरन्तितत्र मेक्सिको, चिली, पेरू, ब्राजील्, यूरोप्, एशिया, सर्वेषां प्रशान्तद्वीपानां वाणिज्यस्य उत्पादाः समुच्चिताः आसन्

पास्पार्टूः अमेरिकाखण्डं प्राप्य आनन्देन उन्मत्तः सन् तं प्रकटयितुं शोभनशैल्यां जोखिमपूर्णं उत्प्लुत्यं करिष्यामि इति चिन्तितवान्; किन्तु किञ्चित् कीटभक्षितताटङ्कान् आहत्य तेषु पतितःनूतनं लोकं "पादं न्यधात्" इति प्रकारेण लज्जितः सन् सः उच्चैः आक्रन्दितवान्, येन चलप्राङ्गणेषु सर्वदा उपविष्टाः असंख्याः जलकाकाः पेलिकनाश्च भीताः शब्दायमानाः उड्डयनं कृतवन्तः

श्रीमान् फोगः तीरं प्राप्य न्यूयार्क्-नगरं प्रति प्रथमं रेलयानं कदा प्रस्थाति इति ज्ञातुं प्रयत्नं कृतवान्, तत् सायं षड्वादने इति अवगतवान्; तस्मात् तस्य कैलिफोर्निया-राजधान्यां समग्रः दिवसः व्यतीतुं आसीत्त्रिदल्लरमूल्येन एकं यानं गृहीत्वा सः औदा तत्र प्रविष्टौ, पास्पार्टूः सारथेः समीपे स्थितं पेटिकां आरूढः, ते आन्तर्राष्ट्रियं होटलं प्रति प्रस्थिताः

पास्पार्टूः स्वस्य उन्नतस्थानात् विस्तृताः पथाः, नीचाः समानरूपेण व्यवस्थिताः गृहाः, आङ्ग्लसाक्सन्-गोथिक-देवालयाः, महान्तः बन्दरगहाः, राजप्रासादसदृशाः काष्ठमयाः ईष्टकमयाः कोष्ठागाराः, बहवः वाहनाः, ओम्निबसाः, अश्वयानानि, पथिकमार्गेषु केवलं अमेरिकन्-यूरोपीयाः एव , अपि तु चीनी-भारतीयाः इति सर्वं कौतूहलेन अवलोकितवान्पास्पार्टूः यत् दृष्टवान् तेन सर्वेण आश्चर्यचकितः अभवत्सान् फ्रान्सिस्को नगरं १८४९ तमस्य वर्षस्य पौराणिकं नगरं आसीत्दस्यूनां, हत्याराणां, दाहकानां नगरं, ये लूटं प्रति समूहेन अत्र आगतवन्तः; अपराधिनां स्वर्गः, यत्र ते सुवर्णरेणुना द्यूतं कुर्वन्ति स्म, एकहस्ते रिवाल्वरं, अपरहस्ते बोवी-छुरिकां धारयन्ति स्मः इदानीं तु महान् वाणिज्यकेन्द्रम् आसीत्

तस्य नगरसभायाः उन्नतस्तम्भः पथानां मार्गाणां समग्रं दृश्यं अवलोकयति स्म, ये परस्परं समकोणैः छिन्दन्ति स्म, तेषां मध्ये मनोहराः हरिताः चतुष्कोणाः दृश्यन्ते स्म, ततः परं चीनी-प्रदेशः दृश्यते स्म, यः खलु खेलनकपेटिकायां स्वर्गीयसाम्राज्यात् आनीतः इव प्रतीयते स्मसोम्ब्रेरोः रक्तवस्त्राणि पिच्छिताः भारतीयाः दुर्लभाः एव आसन्; किन्तु सर्वत्र रेशमशिरस्त्राणि कृष्णवस्त्राणि बहुभिः स्नायुसक्रियैः सज्जनसदृशैः पुरुषैः धृतानि आसन्केचन पथाःविशेषतः माण्टगोमरी-पथः, यः सान् फ्रान्सिस्को-नगरस्य लण्डन्-नगरस्य रीजेण्ट्-पथः, पेरिस्-नगरस्य बुलेवार्ड् डेस् इटालियन्स्, न्यूयार्क्-नगरस्य ब्रड्वे इवविशालैः विस्तृतैः भण्डारैः आच्छादिताः आसन्, येषां कवाटेषु विश्वस्य सर्वेषां उत्पादानां प्रदर्शनं भवति स्म

पास्पार्टूः आन्तर्राष्ट्रियं होटलं प्राप्तवान्, तदा तस्य इङ्ग्लण्डं त्यक्तवान् इति प्रतीतम्

होटलस्य भूतलं महता पानशालया आक्रान्तम् आसीत्, एकप्रकारस्य भोजनालयः यः सर्वेभ्यः पथिकेभ्यः मुक्ततया उद्घाटितः आसीत्, ये शुष्कगोमांसं, शुक्तिसूपं, बिस्कुटानि, पनीरं स्वीकुर्वन्तु, बिना स्वस्य पर्सं निष्कासयित्वापेयस्य मूल्यं केवलं एल्, पोर्टर्, शेरी पीयमानस्य एव दातव्यम् आसीत्एतत् पास्पार्टूः "अतीव अमेरिकन्" इति प्रतीतम्होटलस्य विश्रामकक्षाः सुखदाः आसन्, श्रीमान् फोगः औदा एकस्मिन् मेजे उपविष्टौ, अतिश्यामवर्णैः नीग्रोभिः लघुतालिकासु प्रचुरं परिवेषितौ

प्रातराशानन्तरं श्रीमान् फोगः औदया सह आङ्ग्लप्रतिनिधिकार्यालयं प्रति स्वस्य पासपोर्टं दृढीकर्तुं प्रस्थितवान्सः निर्गच्छन् पास्पार्टूम् अपश्यत्, यः तं पृष्टवान् यत् रेलयानं गृहीत्वा पूर्वं एन्फील्ड्-बन्दूकानां कोल्ट्-रिवाल्वराणां कतिपयदर्जनानि क्रीणीयात् इति उचितं स्यात्सः सिओक्स्-पव्नी-जनैः रेलयानेषु आक्रमणानां कथाः श्रुतवान् आसीत्श्रीमान् फोगः एतत् निरर्थकं सावधानम् इति मत्वा तं स्वस्य इच्छानुसारं कर्तुम् आदिष्टवान्, स्वयं प्रतिनिधिकार्यालयं प्रति गतवान्

सः द्विशतपदानि अपि गतवान्, यदा "विश्वस्य महत्तमेन संयोगेन" सः फिक्स्-नामकं व्यक्तिं मिलितवान्सः गूढचरः सर्वथा आश्चर्यचकितः आसीत्किम्! श्रीमान् फोगः स्वयं प्रशान्तमहासागरं समुद्धत्य नौकायां मिलितवन्तौ! अन्ततोगत्वा फिक्सः पुनः तं सज्जनं द्रष्टुं गौरवं अनुभूतवान्, यस्मै सः बहु ऋणी आसीत्, स्वस्य व्यवसायः तं यूरोप्-प्रति आह्वयति स्म, सः एतादृशे सुखदे सहचरे सह यात्रां निरन्तरं कर्तुं प्रसन्नः भविष्यति

श्रीमान् फोगः उक्तवान् यत् गौरवं स्वस्य भविष्यति; गूढचरःयः तं दृष्टेः हातुं निश्चितवान् आसीत्सान् फ्रान्सिस्को-नगरे भ्रमणे तेषां सह गन्तुं अनुमतिं ययाचेयां याचनां श्रीमान् फोगः सहर्षं प्रदत्तवान्

ते शीघ्रं एव माण्टगोमरी-पथे स्वयं प्राप्तवन्तः, यत्र महान् जनसमूहः सम्मिलितः आसीत्; पथिकमार्गाः, पथः, अश्वयानरेलाः, भण्डारद्वाराणि, गृहानां कवाटानि, छादनानि अपि जनैः पूर्णानि आसन्पुरुषाः महान्तः पोस्टरान् वहन्तः आसन्, ध्वजाः पताकाश्च वायौ प्रवहन्तः आसन्; प्रत्येकं दिशि उच्चैः आक्रन्दाः श्रूयन्ते स्म

"कैमरफील्ड्-महोदयाय जय!"

"माण्डिबय्-महोदयाय जय!"

एतत् राजनैतिकसभा आसीत्; अन्ततोगत्वा फिक्सः एवं अनुमानितवान्, यः श्रीमान् फोगं उक्तवान्, "सम्भवतः अस्माभिः जनसमूहेन सह मिलितुं उचितं स्यात्तत्र खलु भयं भवेत्।"

"आम्," श्रीमान् फोगः उक्तवान्; "प्रहाराः, यद्यपि राजनैतिकाः सन्ति, तथापि प्रहाराः एव सन्ति।"

फिक्सः एतां टिप्पणीं श्रुत्वा स्मितवान्; दृष्टुं सम्भ्रमेण पीडितुं समूहः माण्टगोमरी-पथस्य उच्चतमे अन्ते स्थितानां सोपानानां शिखरे स्थानं गृहीतवान्तेषां सम्मुखे, पथस्य अपरपार्श्वे, कोयलाघाटस्य पेट्रोलियमकोष्ठागारस्य मध्ये, एकं महत् मञ्चं उद्घाटिते आकाशे निर्मितम् आसीत्, यत्र जनसमूहस्य प्रवाहः नीतः प्रतीयते स्म

किमर्थम् एषा सभा? किं कारणम् एतस्य उत्तेजितस्य सम्मेलनस्य? फिलियस् फोगः अनुमातुं शक्तवान्किम् एतत् कस्यचित् उच्चाधिकारिणःराज्यपालस्य कांग्रेसस्य सदस्यस्य नामाङ्कनं कर्तुम्? असम्भवं आसीत्, यतः तेषां पुरतः जनसमूहः अतीव उत्तेजितः आसीत्

एवं समये जनसमूहे असामान्यः कोलाहलः अभवत्सर्वे हस्ताः आकाशे उत्थापिताःकेचन दृढं मुष्टिं कृत्वा आक्रन्दानां मध्ये सहसा अदृश्याः अभवन्निश्चयेन मतदानस्य ऊर्जस्वी मार्गःजनसमूहः पृष्ठतः चलितवान्, ध्वजाः पताकाश्च चञ्चलाः अभवन्, क्षणं अदृश्याः, पुनः चीर्णरूपेण प्रकटिताःजनसमूहस्य तरङ्गाः सोपानान् प्राप्तवन्तः, सर्वाणि शिरांसि आन्दोलितसागरस्य तरङ्गाः इव सतलं मग्नानि अभवन्बहवः कृष्णशिरस्त्राणि अदृश्याः अभवन्, जनसमूहस्य बहुभागः उन्नतौ ह्रसितः प्रतीयते स्म

"निश्चयेन एषा सभा," फिक्सः उक्तवान्, "तस्य उद्देशः उत्तेजकः भवितुम् अर्हतिअलाबामा-विषये भवेत् इति आश्चर्यं, यद्यपि सः प्रश्नः निर्णीतः।"

"सम्भवतः," श्रीमान् फोगः सरलतया उक्तवान्

"अन्ततोगत्वा, द्वौ प्रतियोगिनौ परस्परं सम्मुखे स्तः, माननीयः श्रीमान् कैमरफील्ड् माननीयः श्रीमान् माण्डिबय्।"

औदा श्रीमान् फोगस्य बाहुं आश्रित्य कोलाहलं आश्चर्येण अवलोकितवती, फिक्सः समीपस्थं पुरुषं पृष्टवान् यत् एतस्य सर्वस्य किं कारणम्पुरुषः उत्तरितुं पूर्वम् एव नूतनः कोलाहलः उत्पन्नः; जयघोषाः उत्तेजिताः आक्रन्दाः श्रूयन्ते स्म; ध्वजदण्डाः आक्रमणाय उपकरणानि इव उपयुक्ताः अभवन्; मुष्टयः सर्वासु दिक्षु प्रहारं कृतवत्यःरथेषु ओम्निबसेषु ये जनसमूहे अवरुद्धाः आसन् तेषां शिखरेषु प्रहाराः विनिमिताःपादत्राणानि पादुकाश्च वायौ भ्रमन्तः आसन्, श्रीमान् फोगः रिवाल्वराणां ध्वनिं कोलाहले मिश्रितं श्रुतवान् इति मत्वा, समूहः सोपानमार्गं प्राप्तवान्, निम्नतमं सोपानं अतिक्रान्तवान्एकः पक्षः निश्चयेन पराजितः आसीत्; किन्तु केवलं दर्शकाः ज्ञातवन्तः यत् माण्डिबय् कैमरफील्ड् वा विजयी अभवत्

अस्माकं निवृत्तिः विवेकपूर्णं भवेत्,” इति फिक्स् अवदत्, यः चिन्तितः आसीत् यत् श्रीमान् फोग् किमपि आघातं प्राप्नुयात्, यावत् ते लण्डन् नगरं प्रति प्रत्यागच्छन्ति। “यदि एतत् सर्वं इङ्ग्लैण्ड्-विषये किमपि प्रश्नः अस्ति, चेत् अस्माभिः पुनः पहचानं प्राप्तं, भयं मम अस्ति यत् अस्माकं दुर्गतिः भविष्यति।”

इङ्ग्लैण्ड्-नागरिकः⁠—” इति श्रीमान् फोग् आरभत

सः स्ववाक्यं समापितवान्; यतः तदनन्तरं भीषणः कोलाहलः तेषां पृष्ठतः सोपानपङ्क्तेः उपरि उत्थितः, मण्डिबोय्-महोदयाय जय! हिप्, हिप्, हुर्रे!” इति उन्मत्ताः आरवाः अभवन्

एषः मतदातृणां समूहः आसीत्, यः स्वसहायकानां रक्षार्थम् आगच्छन्, कैमरफील्ड्-सैन्यानां पार्श्वं गृहीतवान्श्रीमान् फोग्, औदा, फिक्स् स्वयं द्वयोः अग्निः मध्ये अवस्थिताः; पलायनं अत्यन्तं विलम्बितम् आसीत्लोकानां प्रवाहः, यः पूर्णाः दण्डाः दण्डिकाः धृत्वा आसीत्, अप्रतिरोध्यः आसीत्फिलियस् फोग् फिक्स् स्वसुन्दरसहचरस्य रक्षार्थं प्रयत्नं कुर्वन्तः कर्कशतया धक्काः प्राप्तवन्तः; पूर्वः, यथा सर्वदा शान्तः, स्वयं रक्षार्थं प्राकृतिकैः शस्त्रैः यत्नं कृतवान्, यानि प्रत्येकस्य इङ्ग्लैण्ड्-नागरिकस्य भुजस्य अन्ते स्थापितानि सन्ति, किन्तु व्यर्थम्एकः महान् बलवान् पुरुषः, यस्य रक्तः श्मश्रुः, उत्तेजितः मुखं, विशालाः स्कन्धाः आसन्, यः समूहस्य नायकः इति प्रतीयते स्म, स्वसंहतं मुष्टिं उत्थाप्य श्रीमान् फोग्-महोदयं प्रहर्तुम् इच्छति स्म, यं सः महान् आघातं दत्तवान्, यदि फिक्स् आक्रम्य तस्य स्थाने तं प्राप्नोत्एकः विशालः नीलः चिह्नं तत्क्षणं एव गुप्तचरस्य रेशमीयः टोपीः अधः प्रकटितः, यः पूर्णतया भग्नः अभवत्

याङ्की!” इति श्रीमान् फोग् अवदत्, तं दुष्टं प्रति तिरस्कारपूर्णं दृष्टिं प्रक्षिप्य

इङ्ग्लैण्ड्-नागरिकः!” इति अन्यः प्रत्यवदत्। “वयं पुनः मिलिष्यामः!”

यदा त्वं इच्छसि।”

तव नाम किम्?”

फिलियस् फोग्तव ?”

कर्नल् स्टाम्प् प्रोक्तर्।”

मानवप्रवाहः इदानीं प्रवहितः, फिक्स्-महोदयं उल्लङ्घ्य, यः शीघ्रं एव पुनः स्वपादेषु समुत्थितः, यद्यपि विदीर्णवस्त्रःसौभाग्येन, सः गम्भीरतया आहतः आसीत्तस्य यात्राकोटः द्वे असमाने भागे विभक्तः आसीत्, तस्य पायजामाः केषाञ्चित् भारतीयानां पायजामाः इव आसन्, ये यथा सुखेन धारयितुं शक्याः तथा सन्तिऔदा अनाहता एव अतिष्ठत्, फिक्स् एकः एव युद्धस्य चिह्नानि स्वकृष्णनीलचिह्नेषु धृतवान्

धन्यवादाः,” इति श्रीमान् फोग् गुप्तचरं प्रति अवदत्, यावत् ते जनसमूहात् बहिः आगताः

किमपि धन्यवादाः आवश्यकाः,” इति फिक्स् प्रत्यवदत्; “किन्तु चलामः।”

कुत्र?”

दर्जीस्य समीपम्।”

एषः भ्रमणं निश्चयेन उचितः आसीत्श्रीमान् फोग् फिक्स् युवयोः वस्त्राणि चिथडेषु आसन्, यथा तौ स्वयं कैमरफील्ड् मण्डिबोय् मध्ये युद्धे सक्रियतया संलग्नौ आस्ताम्एकस्याः घण्टायाः अनन्तरं, तौ पुनः उचितरूपेण वस्त्रधारिणौ अभवताम्, औदा सह अन्ताराष्ट्रियं होटलं प्रत्यागतवन्तौ

पास्पार्टू स्वस्वामिनः प्रतीक्षां कुर्वन् आसीत्, षट् षड्बारिकाः पिस्तौलाः धृत्वायदा सः फिक्स्-महोदयं दृष्टवान्, तदा सः भ्रूं अकुञ्चितवान्; किन्तु औदा कतिपयैः शब्दैः तस्याः साहसिकवृत्तान्तं कथयित्वा, तस्य मुखं पुनः शान्तभावं प्राप्तवत्फिक्स् स्पष्टतया शत्रुः आसीत्, किन्तु सहायकः; सः स्ववचनं विश्वासपूर्वकं पालयन् आसीत्

भोजनस्य समाप्तेः अनन्तरं, यानं यत् यात्रिणः तेषां सामानं स्थानकं प्रति नेष्यति, द्वारं प्रति आगतवत्यदा सः प्रविशति स्म, श्रीमान् फोग् फिक्स्-महोदयं प्रति अवदत्, “त्वं पुनः एतं कर्नल् प्रोक्तर्-महोदयं दृष्टवान्?”

।”

अहं अमेरिकां प्रत्यागमिष्यामि तं अन्वेष्टुम्,” इति फिलियस् फोग् शान्तेन स्वरेण अवदत्। “इङ्ग्लैण्ड्-नागरिकस्य तथा व्यवहारं स्वीकर्तुं उचितं, प्रतिकारं विना।”

गुप्तचरः स्मितं कृतवान्, किन्तु प्रत्यवदत्स्पष्टम् आसीत् यत् श्रीमान् फोग् तेषां इङ्ग्लैण्ड्-नागरिकेषु अन्यतमः आसीत्, ये स्वदेशे द्वन्द्वयुद्धं सहन्ते, किन्तु विदेशे युद्धं कुर्वन्ति यदा तेषां मानः आक्रान्तः भवति

षड्घण्टायाः पूर्वं पञ्चदशमिनटेषु यात्रिणः स्थानकं प्राप्तवन्तः, रेलयानं प्रस्थातुं सज्जम् अविन्दन्यदा सः प्रवेष्टुम् इच्छति स्म, श्रीमान् फोग् एकं पोर्टरं आहूय अवदत्: “मम मित्र, अद्य सान् फ्रान्सिस्को-नगरे किमपि समस्या आसीत् वा?”

एषः राजनैतिकः सभा आसीत्, महोदय,” इति पोर्टरः प्रत्यवदत्

किन्तु अहं मन्ये यत् मार्गेषु अत्यधिकः अशान्तिः आसीत्।”

एषः केवलं निर्वाचनार्थं सम्मिलितः सभा आसीत्।”

सेनापतेः निर्वाचनः निश्चयेन?” इति श्रीमान् फोग् अपृच्छत्

, महोदय; शान्तिस्थापकस्य।”

फिलियस् फोग् रेलयाने आरूढः, यत् पूर्णवेगेन प्रस्थितवत्


Standard EbooksCC0/PD. No rights reserved