॥ ॐ श्री गणपतये नमः ॥

यत्र फिलियास् फोग्-मण्डलं प्रशान्त-रेलमार्गेण गच्छति।कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

समुद्रात् समुद्रं प्रति”⁠—इति अमेरिकनाः वदन्ति; एतानि चत्वारि शब्दाःमहतीं धुरीय-रेखांसामान्यतः निर्दिशन्ति या संयुक्तराज्यानां समग्रं विस्तारं तिर्यक् छिन्दतिप्रशान्त-रेलमार्गः तु द्वयोः भिन्नयोः रेखयोः विभक्तः अस्ति: केन्द्रीय-प्रशान्तः, सान् फ्रान्सिस्को-ओग्डेन् मध्ये, तथा संघ-प्रशान्तः, ओग्डेन्-ओमाहा मध्येपञ्च मुख्याः रेखाः ओमाहा-न्यूयार्क् मध्ये संयोजयन्ति

न्यूयार्क्-सान् फ्रान्सिस्को एवं अखण्डेन धातु-पट्टिकया संयुक्ते स्तः, या त्रयः सहस्राणि सप्तशतानि षडशीतिः मीलानि परिमिता अस्तिओमाहा-प्रशान्तं मध्ये रेलमार्गः एकं प्रदेशं तिर्यक् छिन्दति यत्र इन्दियनाः वन्यपशवः अद्यापि व्याप्ताः सन्ति, तथा एकं विस्तृतं क्षेत्रं यत्र मोर्मनाः, १८४५ तमे वर्षे इलिनय्-तः निष्कासिताः भूत्वा, आवासं कर्तुं प्रारब्धवन्तः

न्यूयार्क्-तः सान् फ्रान्सिस्को प्रति यात्रा पूर्वं सर्वोत्तमेषु परिस्थितिषु अपि षण्मासान् गृह्णाति स्मइदानीं सप्तदिनेषु समाप्यते

१८६२ तमे वर्षे एव, कांग्रेस्-स्य दक्षिणीयाः सदस्याः, ये अधिकं दक्षिणीयां मार्गं इच्छन्ति स्म, तेषां विरोधे अपि, एकचत्वारिंशत्-द्विचत्वारिंशत् समानान्तरयोः मध्ये मार्गं निर्धारयितुं निश्चितम्राष्ट्रपतिः लिंकन् स्वयम् ओमाहा, नेब्रास्का इति रेखायाः अन्तं निर्धारितवान्कार्यं तत्कालम् आरब्धम्, सत्याम् अमेरिकीय-ऊर्जया अनुसृतम्; तस्य शीघ्रता तस्य उत्तमं निष्पादनं हानिकरं अभवत्प्रेयरीषु मार्गः प्रतिदिनं अर्धमीलं वर्धते स्मएकः लोकोमोटिवः, पूर्वसायं निक्षिप्तान् रेलान् आधारीकृत्य, श्वः निक्षेप्तव्यान् रेलान् आनयति स्म, तेषु यावत् ते स्थापिताः भवन्ति तावत् शीघ्रं अग्रे गच्छति स्म

प्रशान्त-रेलमार्गः आयोवा, कान्सास्, कोलोराडो, ओरेगन् इत्यादिषु अनेकैः शाखाभिः संयुज्यतेओमाहा-तः निर्गत्य, सः प्लाट्-नद्याः वामतीरेण गच्छति यावत् तस्य उत्तरीया शाखायाः संगमः, तस्य दक्षिणीयां शाखां अनुसरति, लारामी-प्रदेशं वासाच्-पर्वतान् तिर्यक् छिन्दति, महत् लवण-सरोवरं परितः गच्छति, मोर्मनानां राजधानीं साल्ट् लेक् सिटी प्राप्नोति, टुइल्ला-घाटीं प्रविशति, अमेरिकीय-मरुभूमिं, देवदारु-हम्बोल्ट्-पर्वतान्, सिएरा नेवादा तिर्यक् छिन्दति, साक्रामेण्टो-मार्गेण प्रशान्तं प्रति अवरोहति⁠—तस्य प्रवणता, की-पर्वतेषु अपि, प्रति मीलं एकशतं द्वादश पादान् अतिक्रमन्ती नास्ति

एषः एव मार्गः सप्तदिनेषु अतिक्रमणीयः आसीत्, यः फिलियास् फोग्-मण्डलं⁠—अलम्, सः आशास्ते स्म⁠—न्यूयार्क्-तः ११ तमे दिनाङ्के लिवरपूल्-प्रति अटलाण्टिक्-जलयानं ग्रहीतुं समर्थं करिष्यति

यां रथिकां सः आक्रमितवान् सा अष्टचक्राणां दीर्घा एकप्रकारस्य सर्ववाहिनी आसीत्, अन्तः कोऽपि विभागः नासीत्सा द्वयोः पङ्क्त्योः आसनैः युक्ता आसीत्, यानस्य दिशायाः लम्बं प्रति, एकस्मिन् मार्गस्य उभयतः, यः अग्रे पृष्ठे प्रासादान् प्रति नयति स्मएते प्रासादाः समग्रे याने दृश्यन्ते स्म, यात्रिणः यानस्य एकस्मात् अन्तात् अपरं प्रति गन्तुं समर्थाः आसन्सा सभागृह-रथिकाः, बाल्कनी-रथिकाः, भोजनालयाः, धूम्रपान-रथिकाः युक्ता आसीत्; नाटक-रथिकाः एव अभाविताः आसन्, ते कदाचित् भविष्यन्ति

पुस्तक-समाचार-विक्रेतारः, खाद्य-पेय-सिगाराणां विक्रेतारः, ये बहून् ग्राहकान् आसन् इति प्रतीयन्ते स्म, मार्गेषु निरन्तरं परिभ्रमन्ति स्म

यानम् ओक्लैण्ड्-स्थानकात् षड्वादने निर्गतम्निशा आसीत्, शीतला निरानन्दा , गगनं मेघैः आच्छादितम् आसीत् ये हिमं धमयितुम् इव प्रतीयन्ते स्मयानं शीघ्रं गच्छति स्म; विरामान् गणयित्वा, सः प्रतिघण्टां विंशतिः मीलानाम् अधिकं धावति स्म, यत् तस्य निर्दिष्टकाले ओमाहा प्राप्तुं पर्याप्तं वेगम् आसीत्

रथिकायां अल्पम् एव संभाषणम् आसीत्, शीघ्रं बहवः यात्रिणः निद्रया अभिभूताः अभवन्पास्पार्टूः स्वयं जासूसस्य समीपे आसीत्; परं सः तेन सह अभाषतअर्वाचीनघटनानाम् अनन्तरं, तेषां परस्परं सम्बन्धः किञ्चित् शीतलः अभवत्; तेषु परस्परं सहानुभूतिः आत्मीयता वा शक्यते स्मफिक्स्-स्य आचरणं परिवर्तितम् आसीत्; परं पास्पार्टूः अतीव संयतः आसीत्, सः स्वस्य पूर्वसखायं लघुतमे उत्तेजने अपि ग्रसितुं सज्जः आसीत्

तैः प्रस्थितानाम् एकघण्टानन्तरं हिमः पतितुम् आरब्धः, सूक्ष्मः हिमः तु, यः सौभाग्येन यानं अवरोधयति स्म; गवाक्षेभ्यः केवलं एकं विशालं श्वेतं पटं दृश्यते स्म, यस्य विरुद्धं लोकोमोटिवस्य धूमः धूसरं रूपं धारयति स्म

अष्टवादने एकः परिचारकः रथिकां प्रविश्य निद्रायाः समयः आगतः इति घोषितवान्; किञ्चित् कालान्तरे रथिका निद्रागृहं परिवर्तिता अभवत्आसनानां पृष्ठभागाः पृष्ठतः निक्षिप्ताः, सावधानं संयोजिताः शय्यास्थानकाः एकया युक्तिपूर्णया प्रणाल्या प्रसारिताः, शयनस्थानानि अकस्मात् उपजायन्ते स्म, प्रत्येकः यात्री शीघ्रं स्वस्य एकां सुखदां शय्यां प्राप्नोति स्म, या कौतूहलदृष्टेः स्थूलैः पटैः रक्षिता आसीत्चादराः स्वच्छाः आसन्, तल्पानि मृदूनि आसन्केवलं शयितुं निद्रां गन्तव्यम् आसीत् यत् सर्वे कृतवन्तः⁠—यानं कैलिफोर्निया-राज्यं तिर्यक् छिन्दन् धावति स्म

सान् फ्रान्सिस्को-साक्रामेण्टो मध्ये देशः अतीव पर्वतमयः नास्तिकेन्द्रीय-प्रशान्तः, साक्रामेण्टो-तः आरभ्य, पूर्वं प्रति विस्तृतः ओमाहा-तः आगच्छन्तं मार्गं मिलितुं गच्छतिसान् फ्रान्सिस्को-साक्रामेण्टो मध्ये रेखा ईशान्यदिशायां गच्छति, अमेरिकीय-नदीं अनुसरन्ती, या सान् पाब्लो-खाडीं प्रति प्रवहतिएतयोः नगरयोः मध्ये एकशतं विंशतिः मीलानि षड्घण्टेषु समाप्तानि, मध्यरात्रौ , गाढनिद्रायां स्थिताः यात्रिणः साक्रामेण्टो प्रति गच्छन्तः तस्य महत्त्वपूर्णस्थानस्य, राज्यसरकारस्य आसनस्य, तस्य उत्तमैः घाटैः, विस्तृतैः मार्गैः, उदारैः होटेलैः, चतुष्कैः, देवालयैः किमपि दृष्टवन्तः

यानं साक्रामेण्टो-तः निर्गत्य, संगमं, क्लिन्, ऑबर्न्, कोल्फैक्स् प्रति गच्छन् सिएरा नेवादा-पर्वतश्रेणीं प्रविष्टम्। ’सिस्को प्रातः सप्तवादने प्राप्तम्; एकघण्टानन्तरं निद्रागृहं सामान्यां रथिकां परिवर्तितम्, यात्रिणः पर्वतीयप्रदेशस्य चित्रवत् सौन्दर्याणि द्रष्टुं समर्थाः अभवन् येषु ते धावन्तः आसन्रेलमार्गः पथेषु आवर्तते स्म, कदाचित् पर्वतपार्श्वान् समीपं गच्छन्, कदाचित् प्रपातेषु निलम्बितः, साहसिकैः वक्रैः तीक्ष्णान् कोणान् परिहरन्, संकीर्णान् घाटीप्रदेशान् प्रविशन्, येषां निर्गमः नासीत् इति प्रतीयते स्मलोकोमोटिवः, तस्य महान् धूमनलः विचित्रं प्रकाशं मुञ्चन्, तीक्ष्णं घण्टां, गोचालकं प्रेरणायुधं इव प्रसारितं कृत्वा, तस्य कर्कशाः आर्तनादाः गर्जनानि प्रवाह-जलप्रपातानां शब्दैः मिश्रितानि, तस्य धूमः विशालानां सरलवृक्षाणां शाखासु आवेष्टितः आसीत्

मार्गे अल्पाः वा कोऽपि सेतवः सुरङ्गाः वा आसन्रेलमार्गः पर्वतानां पार्श्वेषु परितः गच्छति स्म, एकस्मात् बिन्दोः अपरं प्रति लघुतमं मार्गं गृहीत्वा प्रकृतिं अतिक्रमितुं प्रयतते स्म

यानं नववादने कार्सन्-घाटीं प्रति नेवाडा-राज्यं प्रविष्टम्, सर्वदा ईशान्यदिशायां गच्छन्; मध्याह्ने रेनो प्राप्तम्, यत्र अवकाशः विंशतिः मिनिटानि प्रातराशाय आसीत्

अस्मात् बिन्दोः मार्गः हम्बोल्ट्-नदीं अनुसरन्, तस्य तीरेण उत्तरं प्रति बहून् मीलान् गच्छति; ततः पूर्वं प्रति वक्रीभूत्वा, नदीं अनुसरति यावत् हम्बोल्ट्-पर्वतश्रेणीं प्राप्नोति, नेवाडा-स्य अत्यन्तं पूर्वीयसीमायां स्थिताम्

प्रातराशं कृत्वा, श्रीमान् फोग् तस्य सहचराः रथिकायां स्वस्थानानि पुनः गृहीत्वा, विविधं दृश्यं अवलोकितवन्तः यत् तैः विशालप्रेयरीषु, क्षितिजं परितः पर्वतश्रेणीषु, फेनिलैः फेनयुक्तैः प्रवाहैः सहितान् नदीप्रवाहान् गच्छद्भिः प्रकटितम्कदाचित् दूरे समूहीभूतानां महतीनां महिषाणां समूहः चलनशीलं बन्धं इव प्रतीयते स्मएते असंख्याः जर्जरपशवः अनेकवारं यानानां गमनाय अतिक्रमणीयं अवरोधं निर्मान्ति; सहस्रशः तेषां यानमार्गे घण्टानां यावत् सघनपङ्क्तिषु गच्छन्तः दृष्टाः सन्तिलोकोमोटिवः तदा विरमितुं मार्गं पुनः मुक्तं भवेत् इति प्रतीक्षितुं बाध्यते

इदं निश्चयेन अभवत्, यस्मिन् रथे श्रीमान् फोगः प्रयाणं करोति स्मद्वादशवादनसमये दशद्वादशसहस्राणि महिषाणां समूहः मार्गं अवरुद्धवान्यन्त्रयानं, स्वगतिं मन्दीकृत्य, स्वकीयेन गोविभेदकेन मार्गं शोधयितुं प्रयत्नं कृतवत्; किन्तु प्राणिनां समूहः अतिप्रचुरः आसीत्महिषाः शान्तगत्या अगच्छन्, कदाचित् कर्णभेदिनीं गर्जनां कुर्वन्तःतेषां मध्ये प्रवेशं कर्तुं किमपि प्रयोजनम् आसीत्, यतः ते विशिष्टं दिशां गृहीत्वा, किमपि तेषां गतिं नियन्त्रयितुं परिवर्तयितुं वा शक्नोति; एषः जीवतां मांसानां प्रवाहः यं कश्चित् बन्धः धारयितुं शक्नोति

यात्रिणः प्राङ्गणेभ्यः एतत् कौतूहलजनकं दृश्यं दृष्टवन्तः; किन्तु फिलेअस् फोगः, यस्य सर्वेषां मध्ये शीघ्रतायाः कारणं आसीत्, स्वासने एव तिष्ठति स्म, तथा दार्शनिकरूपेण प्रतीक्षां कुर्वन् यावत् महिषाः मार्गात् निष्क्रामेयुः

पास्पार्टूतः विलम्बेन क्रुद्धः आसीत्, तथा स्वकीयानां पिस्तोलानां शस्त्रागारं तेषु प्रयोक्तुं इच्छति स्म

कः देशः!” सः अक्रोशत्। “मात्रं गोजातीयाः रथान् अवरोधयन्ति, तथा यात्रायां बाधां कुर्वन्तः इव प्रक्रियया गच्छन्ति! पर्ब्ल्यू! अहं ज्ञातुं इच्छामि यदि श्रीमान् फोगः स्वकीये कार्यक्रमे एतत् दुर्घटनं पूर्वदृष्टवान्! तथा अत्र एकः यन्त्रचालकः यः एतस्य पशुसमूहस्य मध्ये यन्त्रयानं चालयितुं साहसते!”

यन्त्रचालकः अवरोधं जेतुं प्रयत्नं कृतवान्, सः बुद्धिमान् आसीत्सः निश्चयेन प्रथमान् महिषान् गोविभेदकेन पिष्टवान्, किन्तु यन्त्रयानं, यद्यपि बलवत्, शीघ्रं एव नियन्त्रितं भवेत्, रथः अनिवार्यरूपेण मार्गात् निष्क्षिप्तः भवेत्, तथा तदा असहायः भवेत्

श्रेष्ठः उपायः आसीत् धैर्येण प्रतीक्षां कर्तुं, तथा अवरोधे निवारिते सति अधिकगत्या हृतकालं प्राप्तुंमहिषाणां प्रक्रिया पूर्णाः त्रयः घण्टाः यावत् अभवत्, तथा मार्गः निर्मलः भूत्वा रात्रिः अभवत्समूहस्य अन्तिमाः पङ्क्तयः अधुना रेलमार्गं अतिक्रमन्ति स्म, यदा प्रथमाः पङ्क्तयः दक्षिणस्य क्षितिजस्य अधः अदृश्याः अभवन्

अष्टवादनसमये रथः हम्बोल्ट् पर्वतश्रेण्याः संकीर्णमार्गान् अतिक्रमत्, तथा सार्धनववादनसमये यूटाह् प्रदेशं प्रविष्टवान्, यत्र महान् लवणसरोवरः, मोर्मन् सम्प्रदायस्य विचित्रं वसतिस्थानम् अस्ति


Standard EbooksCC0/PD. No rights reserved